S/1.1 samayajjhayaṇe paḍhame / bujjhijja tti tiuijjā | bandhaṇaṃ parijāṇiyā / kim āha bandhaṇaṃ vīro | kiṃ vā jāṇaṃ tiuai ||1|| cittamantam acittaṃ vā | parigijjha kisām avi / annaṃ vā aṇujāṇāi | evaṃ dukkhā na muccaī ||2|| sayaṃ tivāyae pāṇe | aduvannehi ghāyae / haṇantaṃ vāṇujāṇāi | veraṃ vaḍḍhei appaṇo ||3|| jassiṃ kule samuppanne | jehiṃ vā saṃvase nare / mamāi luppaī bāle | anne annehi mucchie ||4|| vittaṃ soyariyā ceva | savvam eyaṃ na tāṇai / saṃkhāe jīviyaṃ cevaṃ | kammuṇā u tiuai ||5|| ee ganthe viukkamma | ege samaṇamāhaṇā / ayāṇantā viussittā | sattā kāmehi māṇavā ||6|| santi pañca mahabbhūyā | ihamegesimāhiyā / puḍhavī āu teū vā | vāu āgāsapañcamā ||7|| ee pañca mahabbhūyā | tebbho ego tti āhiyā / aha tesiṃ viṇāseṇaṃ | viṇāso hoi dehiṇo ||8|| jahā ya puḍhavīthūbhe | ege nāṇāhi dīsai / evaṃ bho kasiṇe loe | vinnū nāṇāhi dīsai ||9|| evam ege tti jampanti | mandā ārambhanissiyā / ege kiccā sayaṃ pāvaṃ | tivvaṃ dukkhaṃ niyacchai ||10|| patteyaṃ kasiṇe āyā | je bālā je ya paṇḍiyā / santi piccā na te santi | natthi sattovavāiyā ||11|| natthi puṇṇe va pāve vā | natthi loe io vare / sarīrassa viṇāseṇaṃ | viṇāso hoi dehiṇo ||12|| kuvvaṃ ca kārayaṃ ceva | savvaṃ kuvvaṃ na vijjaī / evaṃ akārao appā | evaṃ te u pagabbhiyā ||13|| je te u vāiṇo evaṃ | loe tesiṃ kao siyā / tamāo te tamaṃ janti | mandā ārambhanissiyā ||14|| santi pañca mahabbhūyā | ihamegesimāhiyā / āya chaṭhā puṇo āhu | āyā loge ya sāsae ||15|| duhao na viṇassanti | no ya uppajjae asaṃ / savve vi savvahā bhāvā | niyattībhāvam āgayā ||16|| pañca khandhe vayantege | bālā u khaṇajoiṇo / anno aṇanno nevāhu | heuyaṃ ca aheuyaṃ ||17|| puḍhavī āu teū ya | tahā vāū ya egao / cattāri dhāuṇo rūvaṃ | evam āhaṃsu āvare ||18|| agāram āvasantā vi | araṇṇā vā vi pavvayā / imaṃ darisaṇam āvannā | savvadukkhā vimuccaī ||19|| te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā / je te u vāiṇo evaṃ | na te ohaṃtarāhiyā ||20|| te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā / je te u vāiṇo evaṃ | na te saṃsārapāragā ||21|| te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā / je te u vāiṇo evaṃ | na te gabbhassa pāragā ||22|| te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā / je te u vāiṇo evaṃ | na te jammassa pāragā ||23|| te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā / je te u vāiṇo evaṃ | na te dukkhassa pāragā ||24|| te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā ũ/ je te u vāiṇo evaṃ | na te mārassa pāragā ||25|| nāṇāvihāi dukkhāiṃ | aṇuhonti puṇo puṇo / saṃsāracakkavālammi | maccuvāhijarākule ||26|| uccāvayāṇi gacchantā | gabbham essanti -antaso / nāyaputte mahāvīre | evam āha jiṇuttame ||27|| tti bemi || || samayajjhayaṇe paḍhamuddeso ||1.1|| S/1.2 samayajjhayaṇe paḍhame / āghāyaṃ puṇa egesiṃ | uvavannā puḍho jiyā / vedayanti suhaṃ dukkhaṃ | adu vā luppanti ṭhāṇao ||1|| na taṃ sayaṃkaḍaṃ dukkhaṃ | kao annakaḍaṃ ca -aṃ / suhaṃ vā jai vā dukkhaṃ | sehiyaṃ vā asehiyaṃ ||2|| sayaṃkaḍaṃ na annehiṃ | vedayanti puḍho jiyā / saṃgaiyaṃ taṃ tahā tesiṃ | ihamegesimāhiyaṃ ||3|| evam eyāṇi jampantā | bālā paṇḍiyamāṇiṇo / niyayāniyayaṃ santaṃ | ayāṇantā abuddhiyā ||4|| evam ege u pāsatthā | te bhujjo vippagabbhiyā / evaṃ uvaṭhiyā santā | na te dukkhavimokkhagā ||5|| javiṇo migā jahā santā | pariyāṇeṇa vajjiyā / asaṅkiyāiṃ saṅkanti | saṅkiyāiṃ asaṅkiṇo ||6|| pariyāṇiyāṇi saṅkantā | pāsiyāṇi asaṅkiṇo / annāṇabhayasaṃviggā | saṃpalinti tahiṃ tahiṃ ||7|| aha taṃ pavejja bajjhaṃ | ahe bajjhassa vā vae / muccejja payapāsāo | taṃ tu mande na dehaī ||8|| ahiyappāhiyapannāṇe | visaman teṇuvāgae / sa baddhe payapāseṇaṃ | tattha ghāyaṃ niyacchai ||9|| evaṃ tu samaṇā ege | micchadiṭhī aṇāriyā / asaṅkiyāiṃ saṅkanti | saṅkiyāiṃ asaṅkiṇo ||10|| dhammapannavaṇā jā sā | taṃ tu saṅkanti mūḍhagā / ārambhāiṃ na saṅkanti | aviyattā akoviyā ||11|| savvappagaṃ viukkassaṃ | savvaṃ nūmaṃ vihūṇiyā / appattiyaṃ akammaṃse | eyam aṭhaṃ mige cue ||12|| je eyaṃ nābhijāṇanti | micchadiṭhī aṇāriyā / migā vā pāsabaddhā te | ghāyam essanti -antaso ||13|| māhaṇā samaṇā ege | savve nāṇaṃ sayaṃ vae / savvaloge vi je pāṇā | na te jāṇanti kiṃcaṇa ||14|| milakkhū amilakkhussa | jahā vuttāṇubhāsae / na heuṃ se viyāṇāi | bhāsiyaṃ taṇubhāsae ||15|| evam annāṇiyā nāṇaṃ | vayantā vi sayaṃ sayaṃ / nicchayatthaṃ na jāṇanti | milakkhu vva abohiyā ||16|| annāṇiyāṇaṃ vīmaṃsā | annāṇe na niyacchai / appaṇo ya paraṃ nālaṃ | kuto annāṇusāsiuṃ ||17|| vaṇe mūḍhe jahā jantū | mūḍhe neyāṇugāmie / do vi ee akoviyā | tivvaṃ soyaṃ niyacchaī ||18|| andho andhaṃ pahaṃ nento | dūram addhāṇa gacchai / āvajje uppahaṃ jantū | adu vā panthāṇugāmie ||19|| evam ege niyāgaṭhī | dhammam ārāhagā vayaṃ / adu vā ahammam āvajje | na te savvajjuyaṃ vae ||20|| evam ege viyakkāhiṃ | no annaṃ pajjuvāsiyā / appaṇo ya viyakkāhiṃ | ayamañjū hi dummaī ||21|| evaṃ takkāi sāhentā | dhammādhamme akoviyā / dukkhaṃ te nāituenti | sauṇī pañjaraṃ jahā ||22|| sayaṃ sayaṃ pasaṃsantā | garahantā paraṃ vayaṃ / je u tattha viussanti | saṃsāraṃ te viussiyā ||23|| ahāvaraṃ purakkhāyaṃ | kiriyāvāidarisaṇaṃ / kammacintāpaṇaṭhāṇaṃ | saṃsārassa pavaḍḍhaṇaṃ ||24|| jāṇaṃ kāeṇaṇāuī | avuho jaṃ ca hiṃsai / puṭho saṃveyai paraṃ | aviyattaṃ khu sāvajjaṃ ||25|| santime tau āyāṇā | jehiṃ kīrai pāvagaṃ / abhikammā ya pesā ya | maṇasā aṇujāṇiyā ||26|| ee u tau āyāṇā | jehiṃ kīrai pāvagaṃ / evaṃ bhāvavisohīe | nivvāṇam abhigacchaī ||27|| puttaṃ piyā samārabbha | āhārejja asaṃjae / bhuñjamāṇo ya mehāvī | kammuṇā novalippaī ||28|| maṇasā je padussanti | cittaṃ tesiṃ na vijjai / aṇavajjam atahaṃ tesiṃ | na te saṃvuḍacāriṇo ||29|| icceyāhi ya diṭhīhiṃ | sāyāgāravanissiyā / saraṇaṃ ti mannamāṇā | sevantī pāvagaṃ jaṇā ||30|| jahā assāviṇiṃ nāvaṃ | jāiandho durūhiyā / icchaī pāram āgantuṃ | antarā ya visīyaī ||31|| evaṃ tu samaṇā ege | micchadiṭhī aṇāriyā / saṃsārapārakaṃkhī te | saṃsāraṃ aṇupariyaanti ||32|| tti bemi || || samayajjhayaṇe biiyuddeso ||1.2|| S/1.3 samayajjhayaṇe paḍhame / jaṃ kiṃci u pūikaḍaṃ | saḍḍhīmāgantumīhiyaṃ / sahassantariyaṃ bhuñje | dupakkhaṃ ceva sevaī ||1|| tam eva aviyāṇantā | visamaṃsi akoviyā / macchā vesāliyā ceva | udagassabhiyāgame ||2|| udagassa pahāveṇaṃ | sukkaṃ sigghaṃ tam enti u / ḍhaṅkehi ya kaṅkehi ya | āmisatthehi te duhī ||3|| evaṃ tu samaṇā ege | vaamāṇasuhesiṇo / macchā vesāliyā ceva | ghāyam essanti -antaso ||4|| iṇam annaṃ tu annāṇaṃ | ihamegesimāhiyaṃ / devautte ayaṃ loe | bambhautte i āvare ||5|| īsareṇa kaḍe loe | pahāṇāi tahāvare / jīvājīvasamāutte | suhadukkhasamannie ||6|| sayaṃbhuṇā kaḍe loe | ii vuttaṃ mahesiṇā / māreṇa saṃthuyā māyā | teṇa loe asāsae ||7|| māhaṇā samaṇā ege | āha aṇḍakaḍe jae / aso tattam akāsī ya | ayāṇantā musaṃ vae ||8|| saehiṃ pariyāehiṃ | logaṃ būyā kaḍe tti ya / tattaṃ te na viyāṇanti | na viṇāsī kayāi vi ||9|| amaṇunnasamuppāyaṃ | dukkham eva viyāṇiyā / samuppāyam ayāṇantā | kahaṃ nāyanti saṃvaraṃ ||10|| suddhe apāvae āyā | ihamegesimāhiyaṃ / puṇo kiḍḍāpadoseṇaṃ | so tattha avarajjhaī ||11|| iha saṃvuḍe muṇī jāe | pacchā hoi apāvae / viyaḍambu jahā bhujjo | nīrayaṃ sarayaṃ tahā ||12|| eyāṇuvīi mehāvī | bambhacereṇa te vase / puḍho pāvāuyā savve | akkhāyāro sayaṃ sayaṃ ||13|| sae sae uvaṭhāṇe | siddhim eva na annahā / ahe iheva vasavattī | savvakāmasamappie ||14|| siddhā ya te arogā ya | ihamegesimāhiyaṃ / siddhim eva puro kāuṃ | sāsae gaḍhiyā narā ||15|| asaṃvuḍā aṇāīyaṃ | bhamihinti puṇo puṇo / kappakālam uvajjanti | ṭhāṇā āsurakibbisiya ||16|| tti bemi || || samayajjhayaṇe taiyuddeso ||1.3|| S/1.4 samayajjhayaṇe paḍhame / ee jiyā bho na saraṇaṃ | bālā paṇḍiyamāṇiṇo / hiccā -aṃ puvvasaṃjoyaṃ | siyā kiccovaesagā ||1|| taṃ ca bhikkhū parinnāya | viyaṃ tesu na mucchae / aṇukkasse appalīṇe | majjheṇa muṇi jāvae ||2|| sapariggahā ya sārambhā | ihamegesimāhiyaṃ / apariggahā aṇārambhā | bhikkhū tāṇaṃ parivvae ||3|| kaḍesu ghāsam esejjā | viū dattesaṇaṃ care / agiddho vippamukko ya | omāṇaṃ parivajjae ||4|| logavāyaṃ nisāmejjā | ihamegesimāhiyaṃ / vivarīyapannasaṃbhūyaṃ | annauttaṃ tayāṇuyaṃ ||5|| aṇante niie loe | sāsae na viṇassaī / antavaṃ niie loe | ii dhīro tipāsaī ||6|| aparimāṇaṃ viyāṇāi | ihamegesimāhiyaṃ / savvattha saparimāṇaṃ | ii dhīro tipāsaī ||7|| je kei tasā pāṇā | ciṭhanti adu thāvarā / pariyāe atthi se añjū | jeṇa te tasathāvarā ||8|| urālaṃ jagao jogaṃ | vivajjāsaṃ palenti ya / savve akkantadukkhā ya | ao savve ahiṃsiyā ||9|| eyaṃ khu nāṇiṇo sāraṃ | jaṃ na hiṃsai kiṃcaṇa / ahiṃsāsamayaṃ ceva | eyāvantaṃ viyāṇiyā ||10|| vusie ya vigayagehī | āyāṇaṃ samma rakkhae / cariyāsaṇasejjāsu | bhattapāṇe ya antaso ||11|| eehiṃ tihi ṭhāṇehiṃ | saṃjae sayayaṃ muṇī / ukkasaṃ jalaṇaṃ nūmaṃ | majjhatthaṃ ca vigiñcae ||12|| samie u sayā sāhū | pañcasaṃvarasaṃvuḍe / siehi asie bhikkhū | āmokkhāe parivvaejjāsi ||13|| tti bemi || || samayajjhayaṇaṃ paḍhamaṃ ||1.4|| S/2.1 veyāliyajjhayaṇe biie / saṃbujjhaha kiṃ na bujjhaha | saṃbohī khalu pecca dullahā / no hūvaṇamanti rāiyo | no sulabhaṃ puṇarāvi jīviyaṃ ||1|| ḍaharā buḍḍhā ya pāsaha | gabbhatthā vi cayanti māṇavā / seṇe jaha vaayaṃ hare | evaṃ āukhayammi tuaī ||2|| māyāhi piyāhi luppaī | no sulahā sugaī ya peccao / eyāi bhayāi pehiyā | ārambhā viramejja suvvae ||3|| jam iṇaṃ jagaī puḍho jagā | kammehiṃ luppanti pāṇiṇo / sayam eva kaḍehi gāhaī | no tassa muccejjapuṭhayaṃ ||4|| devā gandhavvarakkhasā | asurā bhūmicarā sarīsivā / rāyā naraseṭhimāhaṇā | ṭhāṇā te vi cayanti dukkhiyā ||5|| kāmehi ya saṃthavehi gidhdā | kammasahā kāleṇa jantavo / tāle jaha bandhaṇaccue | evaṃ āyukhayammi tuaī ||6|| je yāvi bahussue siyā | dhammiya māhaṇa bhikkhue siyā / abhinūmakaḍehi mucchie | tivvaṃ te kammehi kiccaī ||7|| aha pāsa vivegamuṭhie | avitiṇṇe iha bhāsaī dhuvaṃ / nāhisi āraṃ kao paraṃ | vehāse kammehi kiccaī ||8|| jai vi ya nagiṇe kise care | jai vi ya bhuñjiya māsamantaso / je iha māyāhi mijjaī | āgantā gabbhāya -antaso ||9|| purisorama pāvakammuṇā | paliyantaṃ maṇuyāṇa jīviyaṃ / sannā iha kāmamucchiyā | mohaṃ janti narā asaṃvuḍā ||10|| jayayaṃ viharāhi jogavaṃ | aṇupāṇā panthā duruttarā / aṇusāsaṇameva pakkame | vīrehiṃ sammaṃ paveiyaṃ ||11|| virayā vīrā samuṭhiyā | kohakāyariyāipīsaṇā / pāṇe na haṇanti savvaso | pāvāo virayābhinivvuḍā ||12|| na vi tā aham eva luppae | luppantī logaṃsi pāṇiṇo / evaṃ sahiehi pāsae | anihe se puṭhe hiyāsae ||13|| dhuṇiyā kuliyaṃ va levavaṃ | kisae deham aṇāsaṇā iha / avihiṃsāmeva pavvae | aṇudhammo muṇiṇā paveiyo ||14|| sauṇī jaha paṃsuguṇḍiyā | vihuṇiya dhaṃsayaī siyaṃ rayaṃ / evaṃ daviovahāṇavaṃ | kammaṃ khavai tavassi māhaṇe ||15|| uṭhiyam aṇagāram esaṇaṃ | samaṇaṃ ṭhāṇaṭhiyaṃ tavassiṇaṃ / ḍaharā vuḍḍhā ya patthae | avi susso na ya taṃ labhejja no ||16|| jai kāluṇiyāṇi kāsiyā | jai royanti ya puttakāraṇā / daviyaṃ bhikkhū samuṭhiyaṃ | no labbhanti na saṃṭhavittave ||17|| jai vi ya kāmehi lāviyā | jai nejjāhi -a bandhiuṃ gharaṃ / jai jīviya nāvakaṅkhae | no labbhanti na saṃṭhavittae ||18|| sehanti ya -aṃ mamāiṇo | māya piyā ya suyā ya bhāriyā / posāhi -a pāsao tumaṃ | loga paraṃ pi jahāsi posaṇo ||19|| anne annehi mucchiyā | mohaṃ janti narā asaṃvuḍā / visamaṃ visamehi gāhiyā | te pāvehi puṇo pagabbhiyā ||20|| tamhā davi ikkha paṇḍie | pāvāo virae bhinivvuḍe / paṇae vīraṃ mahāvihiṃ | siddhipahaṃ neyāuyaṃ dhuvaṃ ||21|| veyāliyamaggamāgao | maṇavayasā kāeṇa nivvuḍo / ciccā vittaṃ ca nāyao | ārambhaṃ ca susaṃvuḍaṃ care ||22|| tti bemi || || veyāliyajjhayaṇe paḍhamuddeso ||2.1|| S/2.2 veyāliyajjhayaṇe biie / taya saṃ va jahāi se rayaṃ | ii saṃkhāya muṇī na majjaī / goyannatareṇa māhaṇe | ahaseyakarī annesi iṃkhiṇī ||1|| jo paribhavaī paraṃ jaṇaṃ | saṃsāre parivattaī mahaṃ / adu iṃkhiṇiyā u pāviyā | ii saṃkhāya muṇī na majjaī ||2|| je yāvi aṇāyage siyā | je vi ya pesagapesage siyā / je moṇapayaṃ uvaṭhie | no lajje samayaṃ sayā care ||3|| sama annayarammi saṃjame | saṃsuddhe samaṇe parivvae / je āvakahā samāhie | davie kālam akāsi paṇḍie ||4|| dūraṃ aṇupassiyā muṇī | tīyaṃ dhammam aṇāgayaṃ tahā / puṭhe pharusehi māhaṇe | avi haṇṇū samayammi rīyai ||5|| pannasamatte sayā jae | samatādhammam udāhare muṇī / suhume u sayā alūsae | no kujjhe no māṇi māhaṇe ||6|| bahujaṇanamaṇammi saṃvuḍo | savvaṭhehi nare aṇissie / harae va sayā aṇāvile | dhammaṃ pādurakāsi kāsavaṃ ||7|| bahave pāṇā puḍho siyā | patteyaṃ samayaṃ samīhiyā / je moṇapayaṃ uvaṭhie | viraiṃ tattha akāsi paṇḍie ||8|| dhammassa ya pārage muṇī | ārambhassa ya antae ṭhie / soyanti ya -aṃ mamāiṇo | no labbhanti niyaṃ pariggahaṃ ||9|| ihaloga duhāvahaṃ viū | paraloge ya duhaṃ duhāvahaṃ / viddhaṃsaṇadhammameva taṃ | ii vijjaṃ ko gāramāvase ||10|| mahayaṃ paligova jāṇiyā | jā vi ya vaṃdaṇapūyaṇā ihaṃ / suhume salle duruddhare | viumaṃtā payahijja saṃthavaṃ ||11|| ega cara ṭhāṇamāsaṇe | sayaṇe ega samāhie siyā / bhikkhū uvahāṇavīrie | vaigutte ajjhattasaṃvuḍo ||12|| no pīhe na yāvapaṃguṇe | dāraṃ sunnagharassa saṃjae / puṭhe na udāhare vayaṃ | na samucche no saṃthare taṇaṃ ||13|| jatthatthamie aṇāule | samavisamāi muṇī hiyāsae / caragā adu vā vi bheravā | adu vā tattha sarīsivā siyā ||14|| tiriyā maṇuyā ya divvagā | uvasaggā tivihā hiyāsiyā / lomādīyaṃ na hārise | sunnāgāragao mahāmuṇī ||15|| no abhikaṃkhejja jīviyaṃ | no vi ya pūyaṇapatthaṇe siyā / abbhattham uventi bheravā | sunnāgāragayassa bhikkhuṇo ||16|| uvaṇīyatarassa tāiṇo | bhayamāṇassa vivikkam āsaṇaṃ / sāmāiyam āhu tassa jaṃ | jo appāṇa bhae na daṃsae ||17|| usiṇodagatattabhoiṇo | dhammaṭhiyassa muṇissa hīmato / saṃsagge asāhu rāihiṃ | asamāhī u tahāgayassa vi ||18|| ahigaraṇakaḍassa bhikkhuṇo | vayamāṇassa pasajjha dāruṇaṃ / aṭhe parihāyaī bahū | ahigaraṇaṃ na karejja paṇḍie ||19|| sīodaga paḍi duguṃchiṇo | apaḍinnassa lavāvasappiṇo / sāmāiyam āhu tassa jaṃ | jo gihimatte 'saṇaṃ na bhuñjaī ||20|| na ya saṃkhayam āhu jīviyaṃ | taha vi ya bālajaṇo pagabbhaī / bāle pāvehi mijjaī | ii saṃkhāya muṇī na majjaī ||21|| chaṃdeṇa pale imā payā | bahumāyā moheṇa pāvuḍā / viyaḍeṇa palenti māhaṇe | sīuṇhaṃ vayasā hiyāsae ||22|| kujae aparājie jahā | akkhehiṃ kusalehi dīvayaṃ / kaḍameva gahāya no kaliṃ | no tīyaṃ no ceva dāvaraṃ ||23|| evaṃ logammi tāiṇā | buie je dhamme aṇuttare / taṃ giṇha hiyaṃ ti uttamaṃ | kaḍamiva sesa vahāya paṇḍie ||24|| uttara maṇuyāṇa ahiyā | gāmadhamma ii me aṇussuyaṃ / jaṃsī virayā samuṭhiyā | kāsavassa aṇudhammacāriṇo ||25|| je eya caranti āhiyaṃ | nāeṇaṃ mahayā mahesiṇā / te uṭhiya te samuṭhiyā | annonnaṃ sārenti dhammao ||26|| mā peha purā paṇāmae | abhikaṃkhe uvahiṃ dhuṇittae / ja dūmaṇa tehi no nayā | te jāṇanti samāhimāhiyaṃ ||27|| no kāhie hojja saṃjae | pāsaṇie na ya saṃpasārae / naccā dhammaṃ aṇuttaraṃ | kayakirie na yāvi māmae ||28|| channaṃ ca pasaṃsa no kare | na ya ukkosa pagāsa māhaṇe / tesiṃ suvivegamāhie | paṇayā jehi sujosiyaṃ dhuvaṃ ||29|| anihe sahie susaṃvuḍe | dhammaṭhī uvahāṇavīrie / viharejja samāhiiṃdie | attahiyaṃ khu duheṇa labbhai ||30|| na hi nūṇa purā aṇussuyaṃ | adu vā taṃ taha no samuṭhiyaṃ / muṇiṇā sāmāi āhiyaṃ | nāeṇaṃ jagasavvadaṃsiṇā ||31|| evaṃ mattā mahantaraṃ | dhammam iṇaṃ sahiyā bahū jaṇā / guruṇo chaṃdāṇuvattagā | virayā tiṇṇa mahoghamāhiyaṃ ||32|| ti bemi || || veyāliyajjhayaṇammi biiyuddeso ||2.2|| S/2.3 veyāliyajjhayaṇe biie / saṃvuḍakammassa bhikkhuṇo | jaṃ dukkhaṃ puṭhaṃ abohie / taṃ saṃjamao 'vacijjaī | maraṇaṃ hecca vayanti paṇḍiyā ||1|| je vinnavaṇāhijosiyā | saṃtiṇṇehi samaṃ viyāhiyā / tamhā uḍḍhaṃ ti pāsahā | adakkhu kāmāiṃ rogavaṃ ||2|| aggaṃ vaṇiehi āhiyaṃ | dhārentī rāiṇiyā ihaṃ / evaṃ paramā mahavvayā | akkhāyā u sarāibhoyaṇā ||3|| je iha sāyāṇugā narā | ajjhovavannā kāmehi mucchiyā / kivaṇeṇa samaṃ pagabbhiyā | na vi jāṇanti samāhimāhiyaṃ ||4|| vāheṇa jahā va vicchae | abale hoi gavaṃ pacoie / se antaso appathāmae | nāivahe abale visīyai ||5|| evaṃ kāmesaṇa viū | ajja sue payahejja saṃthavaṃ / kāmī kāme na kāmae | laddhe vā vi aladdha kaṇhuī ||6|| mā paccha asādhutā bhave | accehī aṇusāsa appagaṃ / ahiyaṃ ca asāhu soyaī | se thaṇaī paridevaī bahuṃ ||7|| iha jīviyam eva pāsahā | taruṇe vā sasayassa tuaī / ittaravāse ya bujjhaha | giddha narā kāmesu mucchiyā ||8|| je iha ārambhanissiyā | āyadaṇḍa egantalūsagā / gantā te pāvalogayaṃ | cirarāyaṃ āsuriyaṃ disaṃ ||9|| na ya saṃkhayam āhu jīviyaṃ | taha vi ya bālajaṇo pagabbhaī / paccuppanneṇa kāriyaṃ | ko daṭhuṃ paralogam āgae ||10|| adakkhuva dakkhuvāhiyaṃ | taṃ saddahasu adakkhudaṃsaṇā / haṃdi hu suniruddhadaṃsaṇe | mohaṇieṇa kaḍeṇa kammuṇā ||11|| dukkhī mohe puṇo puṇo | nivvindejja silogapūyaṇaṃ / evaṃ sahie hipāsae | āyatulaṃ pāṇehi saṃjae ||12|| gāraṃ pi ya āvase nare | aṇupuvvaṃ pāṇehi saṃjae / samatā savvattha suvvae | devāṇaṃ gacche salogayaṃ ||13|| soccā bhagavāṇusāsaṇaṃ | sacce tattha karejjuvakkamaṃ / savvattha viṇīyamacchare | uñchaṃ bhikkhu visuddhamāhare ||14|| evaṃ naccā ahiṭhae | dhammaṭhī uvahāṇavīrie / gutte jutte sayā jae | āyapare paramāyataṭhie ||15|| vittaṃ pasavo ya nāio | taṃ bāle saraṇaṃ ti mannaī / ee mama tesu vī ahaṃ | no tāṇaṃ saraṇaṃ na vijjaī ||16|| abbhāgamiyammi vā duhe | ahavā ukkamie bhavantie / egassa gaī ya āgaī | vidumantā saraṇaṃ na mannaī ||17|| savve sayakammakappiyā | aviyatteṇa duheṇa pāṇiṇo / hiṇḍanti bhayāulā saḍhā | jāijarāmaraṇehi bhidduyā ||18|| iṇameva khaṇaṃ viyāṇiyā | no sulabhaṃ bohiṃ ca āhiyaṃ / evaṃ sahie hipāsae | āha jiṇe iṇam eva sesagā ||19|| abhaviṃsu purā vi bhikkhuvo | āesā vi bhavanti suvvayā / eyāiṃ guṇāiṃ āhu te | kāsavassa aṇudhammacāriṇo ||20|| tiviheṇa vi pāṇa mā haṇe | āyahie aṇiyāṇa saṃvuḍe / evaṃ siddhā aṇantaso | saṃpai je ya aṇāgayāvare ||21|| (evaṃ se udāhu aṇuttaranāṇī | aṇuttaradaṃsī aṇuttaranāṇadaṃsaṇadhare /) (arahā nāyaputte | bhagavaṃ vesālie viyāhie ||22|| tti bemi ||) || veyālijjhayaṇaṃ viiyaṃ ||2.3|| S/3.1 uvasaggajjhayaṇe taie / sūraṃ mannai appāṇaṃ | jāva jeyaṃ na passaī / jujjhantaṃ daḍhadhammāṇaṃ | sisupālo va mahārahaṃ ||1|| payāyā sūrā raṇasīse | saṃgāmammi uvaṭhie / māyā puttaṃ na jāṇāi | jeeṇa parivicchae ||2|| evaṃ sehe vi appuṭhe | bhikkhāyariyāakovie / sūraṃ mannai appāṇaṃ | jāva lūhaṃ na sevae ||3|| jayā hemantamāsammi | sīyaṃ phusai savvagaṃ / tattha mandā visīyanti | rajjahīṇā va khattiyā ||4|| phuṭhe gimhāhitāvenaṃ | vimaṇe supivāsie / tattha mandā visīyanti | macchā appodae jahā ||5|| sayā dattesaṇā dukkhā | jāyaṇā duppaṇolliyā / kammattā dubbhagā ceva | iccāhaṃsu puḍhojaṇā ||6|| ee sadde acāyantā | gāmesu nagaresu vā / tattha mandā visīyanti | saṃgāmammi va bhīruyā ||7|| appege khudhiyaṃ bhikkhuṃ | suṇī ḍaṃsai lūsae / tattha mandā visīyanti | teupuṭhā va pāṇiṇo ||8|| appege paḍibhāsanti | paḍipanthiyam āgayā / paḍiyāragayā ee | je ee evajīviṇo ||9|| appege vai juñjanti | nagiṇā piṇḍolagāhamā / muṇḍā kaṇḍūviṇaṭhaṅgā | ujjalā asamāhiyā ||10|| evaṃ vippaḍivannege | appaṇā u ajāṇayā / tamāo te tamaṃ janti | mandā moheṇa pāvuḍā ||11|| puṭho ya daṃsamasagehiṃ | taṇaphāsamacāiyā / na me diṭhe pare loe | jai paraṃ maraṇaṃ siyā ||12|| saṃtattā kesaloeṇaṃ | bambhaceraparāiyā / tattha mandā visīyanti | macchā viṭhā va keyaṇe ||13|| āyadaṇḍasamāyāre | micchāsaṃṭhiyabhāvaṇā / harisappaosamāvannā | keī lūsantināriyā ||14|| appege paliyantesiṃ | cāro coro tti suvvayaṃ / bandhanti bhikkhuyaṃ bālā | kasāyavayaṇehi ya ||15|| tattha daṇḍeṇa saṃvīte | muṭhiṇā adu phaleṇa vā / nāīṇaṃ saraī bāle | itthī vā kuddhagāmiṇī ||16|| ee bho kasiṇā phāsā | pharusā durahiyāsayā / hatthī vā sarasaṃvittā | kīvāvasa gayā gihaṃ ||17|| ti bemi || || uvasaggajjhayaṇe paḍhamuddese ||3.1|| S/3.2 uvasaggajjhayaṇe taie / ahime suhumā saṃgā | bhikkhūṇaṃ je duruttarā / jattha ege visīyanti | na cayanti javittae ||1|| appege nāyagā dissa | royanti parivāriyā / posa -e tāya puṭho si | kassa tāya jahāsi -e ||2|| piyā te therao tāya | sasā te khuḍḍiyā imā / bhāyaro te sagā tāya | soyarā kiṃ jahāsi -e ||3|| māyaraṃ piyaraṃ posa | evaṃ logo bhavissai / evaṃ khu loiyaṃ tāya | je pālenti ya māyaraṃ ||4|| uttarā mahurullāvā | puttā te tāya khuḍḍayā / bhāriyā te navā tāya | mā sā annaṃ jaṇaṃ game ||5|| ehi tāya gharaṃ jāmo | mā ya kamme sahā vayaṃ / biiyaṃ pi tāya pāsāmo | jāmu tāva sayaṃ gihaṃ ||6|| gantuṃ tāya puṇo gacche | na teṇāsamaṇo siyā / akāmagaṃ parikkammaṃ | ko te vārium arihai ||7|| jaṃ kiṃci aṇagaṃ tāya | taṃ pi savvaṃ samīkayaṃ / hiraṇṇaṃ vavahārāi | taṃ pi dāhāmu te vayaṃ ||8|| icceva -aṃ susehanti | kāluṇīyasamuṭhiyā / vibaddho nāisaṃgehiṃ | tao gāraṃ pahāvai ||9|| jahā rukkhaṃ vaṇe jāyaṃ | māluyā paḍibandhai / evaṃ -aṃ paḍibandhanti | nāio asamāhiṇā ||10|| vibaddho nāisaṃgehiṃ | hatthī vā vi navaggahe / piṭhao parisappanti | suya go vva adūrae ||11|| ee saṃgā maṇūsāṇaṃ | pāyālā va atārimā / kīvā jattha ya kissanti | nāisaṃgehi mucchiyā ||12|| taṃ ca bhikkhū parinnāya | savve saṃgā mahāsavā / jīviyaṃ nāyakaṃkhijjā | soccā dhammam aṇuttaraṃ ||13|| ahime santi āvaā | kāsaveṇaṃ paveiyā / buddhā jatthāvasappanti | sīyanti abuhā jahiṃ ||14|| rāyāṇo rāyamaccā ya | māhaṇā adu va khattiyā / nimantayanti bhogehiṃ | bhikkhuyaṃ sāhujīviṇaṃ ||15|| hatthassarahajāṇehiṃ | vihāragamaṇehi ya / bhuñja bhoge ime sagghe | maharisī pūjayāmu taṃ ||16|| vatthagandham alaṃkāraṃ | itthīo sayaṇāṇi ya / bhuñjāhimāiṃ bhogāiṃ | āuso pūjayāmu taṃ ||17|| jo tume niyamo ciṇṇo | bhikkhubhāvammi suvvayā / agāram āvasantassa | savvo saṃvijjae tahā ||18|| ciraṃ dūijjamāṇassa | doso dāṇiṃ kuo tava / icceva -aṃ nimantenti | nīvāreṇa va sūyaraṃ ||19|| coiyā bhikkhacariyāe | acayantā javittae / tattha mandā visīyanti | ujjāṇaṃsi va dubbalā ||20|| acayantā va lūheṇaṃ | uvahāṇeṇa tajjiyā / tattha mandā visīyanti | ujjāṇaṃsi jaraggavā ||21|| evaṃ nimantaṇaṃ laddhuṃ | mucchiyā giddha itthisu / ajjhovavannā kāmehiṃ | noijjantā gayā gihaṃ ||22|| ti bemi || || uvasaggajjhayaṇe biiyuddese ||3.2|| S/3.3 uvasaggajjhayaṇe taie / jahā saṃgāmakālammi | piṭhao bhīru vehai / valayaṃ gahaṇaṃ nūmaṃ | ko jāṇai parājayaṃ ||1|| muhuttāṇaṃ muhuttassa | muhutto hoi tāriso / parājiyā vasappāmo | ii bhīrū uvehaī ||2|| evaṃ u samaṇā ege | abalaṃ naccāṇa appagaṃ / aṇāgayaṃ bhayaṃ dissa | avakappantimaṃ suyaṃ ||3|| ko jāṇai viūvāyaṃ | itthīo udagāu vā / coijjantā pavakkhāmo | na no atthi pakappiyaṃ ||4|| icceva paḍilehanti | valayā paḍilehiṇo / vitigicchasamāvannā | panthāṇaṃ ca akoviyā ||5|| je u saṃgāmakālammi | nāyā sūrapuraṃgamā / no te piṭham uvehinti | kiṃ paraṃ maraṇaṃ siyā ||6|| evaṃ samuṭhie bhikkhū | vosijjā gārabandhaṇaṃ / ārambhaṃ tiriyaṃ kau | attattāe parivvae ||7|| tam ege paribhāsanti | bhikkhuyaṃ sāhujīviṇaṃ / je evaṃ paribhāsanti | antae te samāhie ||8|| saṃbaddhasamakappā u | annamannesu mucchiyā / piṇḍavāyaṃ gilāṇassa | jaṃ sāreha dalāha ya ||9|| evaṃ tubbhe sarāgatthā | annamannamaṇuvvasā / naṭhasappahasabbhāvā | saṃsārassa apāragā ||10|| aha te paribhāsejjā | bhikkhu mokkhavisārae / evaṃ tubbhe pabhāsantā | dupakkhaṃ ceva sevaha ||11|| tubbhe bhuñjaha pāesu | gilāṇo abhihaḍammi ya / taṃ ca bīodagaṃ bhoccā | tam uddissādi jaṃ kaḍaṃ ||12|| littā tivvābhitāveṇaṃ | ujjhiyā asamāhiyā / nāikaṇḍūiyaṃ seyaṃ | aruyassāvarajjhaī ||13|| tatteṇa aṇusiṭhā te | apaḍinneṇa jāṇayā / na esa niyae magge | asamikkhā vaī kiī ||14|| erisā jā vaī esā | aggaveṇu vva karisiyā / gihiṇo abhihaḍaṃ seyaṃ | bhuñjiuṃ na u bhikkhuṇaṃ ||15|| dhammapannavaṇā jā sā | sārambhā na visohiyā / na u eyāhi diṭhīhiṃ | puvvam āsiṃ pagappiyaṃ ||16|| savvāhiṃ aṇujuttīhiṃ | acayantā javittae / tao vāyaṃ nirākiccā | te bhujjo vi pagabbhiyā ||17|| rāgadosāmibhūyappā | micchatteṇa abhidduyā / āusse saraṇaṃ janti | aṃkaṇā iva pavvayaṃ ||18|| bahuguṇappagappāiṃ | kujjā attasamāhie / jeṇanne na virujjhejjā | teṇa taṃ taṃ samāyare ||19|| imaṃ ca dhammam āyāya | kāsaveṇa paveiyaṃ / kujjā bhikkhū gilāṇassa | agilāe samāhie ||20|| saṃkhāya pesalaṃ dhammaṃ | diṭhimaṃ parinivvuḍe / uvasagge niyāmittā | āmokkhāe parivvaejjāsi ||21|| tti bemi || || uvasaggajjhayaṇe taiyuddese ||3.3|| S/3.4 uvasaggajjhayaṇe taie / āhaṃsu mahāpurisā | puvviṃ tattatavodhaṇā / udaeṇa siddhimāvannā | tattha mando visīyai ||1|| abhuñjiyā namī videhī | rāmagutte ya bhuñjiyā / bāhue udagaṃ bhoccā | tahā nārāyaṇe risī ||2|| āsile devile ceva | dīvāyaṇa mahārisī / pārāsare dagaṃ bhoccā | bīyāṇi hariyāṇi ya ||3|| ee puvvaṃ mahāpurisā | āhiyā iha saṃmayā / bhoccā bīyodagaṃ siddhā | ii meyam aṇussuyaṃ ||4|| tattha mandā visīyanti | vāhacchinnā va gaddabhā / piṭhao parisappanti | piṭhasappī ya saṃbhame ||5|| ihamege u bhāsanti | sāyaṃ sāeṇa vijjaī / je tattha āriyaṃ maggaṃ | paramaṃ ca samāhiyaṃ ||6|| mā eyaṃ avamannantā | appeṇaṃ lumpahā bahuṃ / eyassa u amokkhāe | ayohāri vva jūraha ||7|| pāṇāivāe vaantā | musāvāe asaṃjayā / adinnādāṇe vaantā | mehuṇe ya pariggahe ||8|| evam ege u pāsatthā | pannavanti aṇāriyā / itthīvasaṃ gayā bālā | jiṇasāsaṇaparaṃmuhā ||9|| jahā gaṇḍaṃ pilāgaṃ vā | paripīlejja muhuttagaṃ / evaṃ vinnavaṇitthīsu | doso tattha kao siyā ||10|| jahā mandhādaṇe nāma | thimiyaṃ bhuñjaī dagaṃ / evaṃ vinnavaṇitthīsu | doso tattha kao siyā ||11|| jahā vihaṃgamā piṅgā | thimiyaṃ bhuñjaī dagaṃ / evaṃ vinnavaṇitthīsu | doso tattha kao siyā ||12|| evam ege u pāsatthā | micchadiṭhī aṇāriyā / ajjhovavannā kāmehiṃ | pūyaṇā iva taruṇae ||13|| aṇāgayam apassantā | paccuppannagavesagā / te pacchā paritappanti | khīṇe āummi jovvaṇe ||14|| jehiṃ kāle parikkantaṃ | na pacchā paritappae / te dhīrā bandhaṇummukkā | nāvakaṃkhanti jīviyaṃ ||15|| jahā naī veyaraṇī | duttarā iha saṃmayā / evaṃ logaṃsi nārīo | duttarā amaīmayā ||16|| jehiṃ nārīṇa saṃjogā | pūyaṇā piṭhao kayā / savvam eyaṃ nirākiccā | te ṭhiyā susamāhie ||17|| ee oghaṃ tarissanti | samuddaṃ vavahāriṇo / jattha pāṇā visannāsi | kiccantī sayakammuṇā ||18|| taṃ ca bhikkhū parinnāya | suvvae samie care / musāvāyaṃ ca vajjijjā | adinnādāṇaṃ ca vosire ||19|| uḍḍham ahe tiriyaṃ vā | je keī tasathāvarā / savvattha viraiṃ kujjā | santi nivvāṇam āhiyaṃ ||20|| imaṃ ca dhammam āyāya | kāsaveṇa paveiyaṃ / kujjā bhikkhū gilāṇassa | agilāe samāhie ||21|| saṃkhāya pesalaṃ dhammaṃ | diṭhimaṃ parinivvuḍe / uvasagge niyāmittā | āmokkhāe parivvaejjāsi ||22|| tti bemi || || uvasaggajjhayaṇaṃ taiyaṃ ||3.4|| S/4.1 itthiparinnajjhayaṇe cautthe / je māyaraṃ ca piyaraṃ ca | vippajahāya puvvasaṃjogaṃ / ege sahie carissāmi | ārayamehuṇo vivittesu ||1|| suhumeṇaṃ taṃ parikkamma | channapaeṇa itthio mandā / uvvāyaṃ pi tāu jāṇaṃsu | jahā lissanti bhikkhuṇo ege ||2|| pāse bhisaṃ nisīyanti | abhikkhaṇaṃ posavatthaṃ parihinti / kāyaṃ ahe vi daṃsanti | bāhū uddhau kakkhamaṇuvvae ||3|| sayaṇāsaṇehi jogehiṃ | itthiyo egayā nimantenti / eyāṇi ceva se jāṇe | pāsāṇi virūvarūvāṇi ||4|| no tāsu cakkhu saṃdhejjā | no vi ya sāhasaṃ samabhijāṇe / no sahiyaṃ pi viharejjā | evam appā surakkhio hoi ||5|| āmantiya ussaviyā | bhikkhuṃ āyasā nimantenti / eyāṇi ceva se jāṇe | saddāṇi virūvarūvāṇi ||6|| maṇabandhaṇehi -egehiṃ | kaluṇaviṇīyam uvagasittāṇaṃ / adu mañjulāiṃ bhāsanti | āṇavayanti bhinnakahāhiṃ ||7|| sīhaṃ jahā va kuṇimeṇaṃ | nibbhayam egacaraṃ ti pāseṇaṃ / evitthiyāu bandhanti | saṃvuḍaṃ egaiyam aṇagāraṃ ||8|| aha tattha puṇo namayantī | rahakāro va nemi āṇupuvvīe / baddho mie va pāseṇaṃ | phandante vi na muccae tāhe ||9|| aha se 'utappaī pacchā | bhoccā pāyasaṃ va visamissaṃ / evaṃ vivegam āyāya | saṃvāso na vi kappae davie ||10|| tamhā u vajjae itthī | visalittaṃ va kaṇagaṃ naccā / oe kulāṇi basavattī | āghāe na se vi nigganthe ||11|| je eyaṃ uñchaṃ aṇugiddhā | annayarā honti kusīlāṇaṃ / sutavassie vi se bhikkhū | no vihare saha -am itthīsu ||12|| avi dhūyarāhi suṇhāhiṃ | dhāīhiṃ aduva dāsīhiṃ / mahaīhi vā kumārīhiṃ | saṃthavaṃ se na kujjā aṇagāre ||13|| adu nāiṇaṃ ca suhīṇaṃ vā | appiyaṃ daṭhu egayā hoi / giddhā sattā kāmehiṃ | rakkhaṇaposaṇe maṇusso 'si ||14|| samaṇaṃ pi daṭhudāsīṇaṃ | tattha vi tāva ege kuppanti / adu vā bhoyaṇehi natthehiṃ | itthīdosaṃ saṃkiṇo honti ||15|| kuvvanti saṃthavaṃ tāhiṃ | pabbhaṭhā samāhijogehiṃ / tamhā samaṇā na samenti | āyahiyāe saṃnisejjāo ||16|| bahave gihāiṃ avahau | missībhāvaṃ patthuyā ya ege / dhuvamaggam eva pavayanti | vāyāvīriyaṃ kusīlāṇaṃ ||17|| suddhaṃ ravai parisāe | aha rahassammi dukkaḍaṃ karenti / jāṇanti ya -aṃ tahāviū | māille mahāsaḍhe 'yaṃ ti ||18|| sayaṃ dukkaḍaṃ ca na vayai | āiṭho vi pakatthai bāle / veyāṇuvīi mā kāsī | coijjanto gilāi se bhuñjo ||19|| osiyā vi itthiposesu | purisā itthiveyakheyannā / pannāsamanniyā vege | nārīṇaṃ vasaṃ uvakasanti ||20|| avi hatthapāyacheyāe | adu vā vaddhamaṃsaukkante / avi teyasābhitāvaṇāṇi | tacchiya khārasiṃcaṇāiṃ ya ||21|| adu kaṇṇanāsacheyaṃ | kaṇṭhaccheyaṇaṃ tiikkhantī / ii ettha pāvasaṃtattā | na venti puṇo na kāhinti ||22|| suyam eyam evam egesiṃ | itthīveya tti hu suyakkhāyaṃ / eyaṃ pi tā vaittāṇaṃ | adu vā kammuṇā avakarenti ||23|| annaṃ maṇeṇa cintenti | vāyā annaṃ ca kammuṇā annaṃ / tamhā na saddahe bhikkhū | bahumāyāo itthio naccā ||24|| juvaī samaṇaṃ būyā | vicittalaṃkāravatthagāṇi parihittā / virayā carissahaṃ rukkhaṃ | dhammam āikkha -e bhayantāro ||25|| adu sāviyāpavāeṇaṃ | aham aṃsi sāhammiṇī ya samaṇāṇaṃ / jaukumbhe jahā uvajjoī | saṃvāse viū visīejjā ||26|| jaukumbhe joiuvagūḍhe | āsubhitatte nāsam uvayāi / evitthiyāhi aṇagārā | saṃvāseṇa nāsam uvayanti ||27|| kuvvanti pāvagaṃ kammaṃ | puṭhā vegevam āhiṃsu / no haṃ karemi pāvaṃ ti | aṃkesāiṇī mamesa tti ||28|| bālassa mandayaṃ bīyaṃ | jaṃ ca kaḍaṃ avajāṇai bhujjo / duguṇaṃ karei se pāvaṃ | pūyaṇakāmo visannesī ||29|| saṃlokaṇijjam aṇagāraṃ | āyagayaṃ nimantaṇeṇāhaṃsu / vatthaṃ ca tāi pāyaṃ vā | annaṃ pāṇagaṃ paḍiggāhe ||30|| nīvāram evaṃ bujjhejjā | no icche agāram āgantuṃ / baddhe visayapāsehiṃ | moham āvajjai puṇo mande ||31|| tti bemi || || itthiparinnajjhayaṇe paḍhamuddese ||4.1|| S/4.2 itthiparinnajjhayaṇe cautthe / oe sayā na rajjejjā | bhogakāmī puṇo virajjejjā / bhoge samaṇāṇa suṇeha | jaha bhuñjanti bhikkhuṇo ege ||1|| aha taṃ tu bheyam āvannaṃ | mucchiyaṃ bhikkhuṃ kāmamaivaaṃ / palibhindiyā -aṃ to pacchā | pāduddhau muddhi pahaṇanti ||2|| jai kesiyā -aṃ mae bhikkhu | no vihare saha -am itthīe / kesāṇavi haṃ luñcissaṃ | nannattha mae carejjāsi ||3|| aha -aṃ se hoi uvaladdho | to pesanti tahābhūehiṃ / alāuccheyaṃ pehehi | vagguphalāiṃ āharāhi tti ||4|| dārūṇi sāgapāgāe | pajjoo vā bhavissaī rāo / pāyāṇi ya me rayāvehi | ehi tā me piṭhaomadde ||5|| vatthāṇi ya me paḍilehehi | annaṃ pāṇaṃ ca āharāhi tti / gandhaṃ ca raoharaṇaṃ ca | kāsavagaṃ ca me samaṇujāṇāhi ||6|| adu añjaṇiṃ alaṃkāraṃ | kukkayayaṃ me payacchāhi / loddhaṃ ca loddhakusumaṃ ca | veṇupalāsiyaṃ ca guliyaṃ ca ||7|| kuṭhaṃ tagaraṃ ca agaruṃ | saṃpiṭhaṃ sammaṃ usireṇaṃ / tellaṃ muhamiñjāe | veṇuphalāiṃ saṃnihāṇāe ||8|| nandīcuṇṇagāiṃ pāharāhi | chattovāṇahaṃ ca jāṇāhi / satthaṃ ca sūvacchejjāe | āṇīlaṃ ca vatthayaṃ rayāvehi ||9|| suphaṇiṃ ca sāgapāgāe | āmalagāiṃ dagāharaṇaṃ ca / tilagakaraṇim añjaṇasalāgaṃ | ghiṃsu me vihūṇayaṃ vijāṇehi ||10|| saṃḍāsagaṃ ca phaṇihaṃ ca | sīhalipāsagaṃ ca āṇāhi / ādaṃsagaṃ ca payacchāhi | dantapakkhālaṇaṃ pavesāhi ||11|| pūgaphalaṃ taṃbollayaṃ | sūi suttagaṃ ca jāṇāhi / kosaṃ ca moyamehāe | suppukkhalagaṃ ca khāragālaṇaṃ ca ||12|| candālagaṃ ca karagaṃ ca | vaccagharaṃ ca āuso khaṇāhi / sarapāyayaṃ ca jāyāe | gorahagaṃ ca sāmaṇerāe ||13|| ghaḍigaṃ ca saḍiṇḍimayaṃ ca | celagolaṃ kumārabhūyāe / vāsaṃ samabhiāvaṇṇaṃ | āvasahaṃ ca jāṇa bhattaṃ ca ||14|| āsandiyaṃ ca navasuttaṃ | pāullāiṃ saṃkamaṭhāe / adu puttadohalaṭhāe | āṇappā havanti dāsā vā ||15|| jāe phale samuppanne | geṇhasu vā -aṃ ahavā jahāhi / aha puttaposiṇo ege | bhāravahā havanti uā vā ||16|| rāo vi uṭhiyā santā | dāragaṃ ca saṃṭhavanti dhāī vā / suhirāmaṇā vi te santā | vatthadhovā havanti haṃsā vā ||17|| evaṃ bahuhiṃ kayapuvvaṃ | bhogatthāe je 'bhiyāvannā / dāse mie va pese vā | pasubhūe va se na vā keī ||18|| evaṃ khu tāsu vinnappaṃ | saṃthavaṃ saṃvāsaṃ ca vajjejjā / tajjātiyā ime kāmā | vajjakarā ya evam akkhāe ||19|| eyaṃ bhayaṃ na seyāe | ii se appagaṃ nirumbhittā / no itthiṃ no pasuṃ bhikkhu | no sayaṃ pāṇiṇā nilijjejjā ||20|| suvisuddhalese mehāvī | parakiriyaṃ ca vajjae nāṇī / maṇasā vayasā kāeṇaṃ | savvaphāsasahe aṇagāre ||21|| icc evam āhu se vīre | dhuyarae dhuyamohe se bhikkhu / tamhā ajjhattavisuddhe suvimukke | āmokkhāe parivvaejjāsi ||22|| tti bemi || || itthiparinnajjhayaṇaṃ cautthaṃ ||4.2|| S/5.1 nirayavibhattiyajjhayaṇe pañcame / pucchissahaṃ kevaliyaṃ mahesiṃ | kahaṃ bhitāvā naragā puratthā / ajāṇao me muṇi būhi jāṇaṃ | kahiṃ nu bālā naragaṃ uventi ||1|| evaṃ mae puṭha mahāṇubhāve | iṇamo 'bbavī kāsave āsupanne / paveyaissaṃ duham aṭhaduggaṃ | āīṇiyaṃ dukkaḍiṇaṃ puratthā ||2|| je kei bālā iha jīviyaṭhī | pāvāiṃ kammāiṃ karenti ruddā / te ghorarūve tamisandhayāre | tivvābhitāve narage paḍanti ||3|| tivvaṃ tase pāṇiṇo thāvare ya | je hiṃsaī āyasuhaṃ paḍuccā / je lūsae hoi adattahārī | na sikkhaī seyaviyassa kiṃci ||4|| pāgabbhi pāṇe bahuṇaṃ tivāī | anivvue ghāyam uvei bāle / niho nisaṃ gacchai antakāle | ahosiraṃ kau uvei duggaṃ ||5|| haṇa chindaha bhindaha -aṃ daheti | sadde suṇentā paradhammiyāṇaṃ / te nāragāo bhayabhinnasannā | kaṃkhanti kaṃ nāma disaṃ vayāmo ||6|| iṅgālarāsiṃ jaliyaṃ sajoiṃ | tattovamaṃ bhūmim aṇukkamantā / te ḍajjhamāṇā kaluṇaṃ thaṇanti | arahassarā tattha ciraṭhiīyā ||7|| jai te suyā veyaraṇī bhiduggā | nisio jahā khura iva tikkhasoyā / taranti te veyaraṇiṃ bhiduggaṃ | usucoiyā sattisu hammamāṇā ||8|| kīlehi vijjhanti asāhukammā | nāvaṃ uvente saivippahūṇā / anne u sūlāhi tisūliyāhiṃ | dīhāhi viddhūṇa ahe karenti ||9|| kesiṃ ca bandhittu gale silāo | udagaṃsi bolenti mahālayaṃsi / kalaṃbuyāvāluyamummure ya | lolanti paccanti ya tattha anne ||10|| āsūriyaṃ nāma mahābhitāvaṃ | andhaṃ tamaṃ duppataraṃ mahantaṃ / uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | samāhio jatthagaṇī jhiyāi ||11|| jaṃsī guhāe jalaṇe 'tiue | avijāṇao ḍajjhai luttapanno / sayā ya kaluṇaṃ puṇa ghammaṭhāṇaṃ | gāḍhovaṇīyaṃ aidukkhadhammaṃ ||12|| cattāri agaṇīo samārabhettā | jahiṃ kūrakammā bhitaventi bālaṃ / te tattha ciṭhantabhitappamāṇā | macchā va jīvanto va joipattā ||13|| saṃtacchaṇaṃ nāma mahābhitāvaṃ | te nāragā jattha asāhukammā / hatthehi pāehi ya bandhiūṇaṃ | phalagaṃ va tacchanti kuhāḍahatthā ||14|| ruhire puṇo vaccasamussiyaṃge | bhinnattamaṃge parivattayantā / payanti -aṃ neraie phurante | sajīvamacche va ayokavalle ||15|| no ceva te tattha masībhavanti | na majjaī tivvabhiveyaṇāe / tamāṇubhāgaṃ aṇuveyayantā | dukkhanti dukkhī iha dukkaḍeṇaṃ ||16|| tahiṃ ca te lolaṇasaṃpagāḍhe | gāḍhaṃ sutattaṃ agaṇiṃ vayanti / na tattha sāyaṃ lahaī bhidugge | arahiyābhitāvā taha vī taventi ||17|| se succaī nagaravahe vva sadde | duhovaṇīyāṇi payāṇi tattha / udiṇṇakammāṇa udiṇṇakammā | puṇo puṇo te sarahaṃ duhenti ||18|| pāṇehi -aṃ pāva viyojayanti | taṃ bhe pavakkhāmi jahātaheṇaṃ / daṇḍehi tatthā sarayanti bālā | savvehi daṇḍehi purākaehiṃ ||19|| te hammamāṇā narage paḍanti | puṇṇe durūvassa mahābhitāve / te tattha ciṭhanti durūvabhakkhī | tuanti kammovagayā kimīhiṃ ||20|| sayā kasiṇaṃ puṇo ghammaṭhāṇaṃ | gāḍhovaṇīyaṃ aidukkhadhammaṃ / andūsu pakkhippa vihattu dehaṃ | veheṇa sīsaṃ se 'bhitāvayanti ||21|| chindanti bālassa khureṇa nakkaṃ | oṭhe vi chindanti duve vi kaṇṇe / jibbhaṃ viṇikkassa vihatthimettaṃ | tikkhāhi sūlāhi bhitāvayanti ||22|| te tippamāṇā talasaṃpuḍaṃ va | rāiṃdiyaṃ tattha thaṇanti bālā / galanti te soṇiyapūyamaṃsaṃ | pajjoiyā khārapaiddhiyaṃgā ||23|| jai te suyā lohiyapūyapāī | bālāgaṇī teaguṇā pareṇaṃ / kumbhī mahantāhiyaporusīyā | samūsiyā lohiyapūyapuṇṇā ||24|| pakkhippa tāsuṃ payayanti bāle | aassare te kaluṇaṃ rasante / taṇhāiyā te tautambatattaṃ | pajjijjamāṇaayaraṃ rasanti ||25|| appeṇa appaṃ iha vañcaittā | bhavāhame puvvasae sahasse / ciṭhanti tatthā bahukūrakammā | jahā kaḍaṃ kamma tahāsi bhāre ||26|| samajjiṇittā kalusaṃ aṇajjā | iṭhehi kantehi ya vippahūṇā / te dubbhigandhe kasiṇe ya phāse | kammovagā kuṇime āvasanti ||27|| tti bemi || || nirayavibhattiyajjhayaṇe paḍhamuddese ||5.1|| S/5.2 nirayavibhattiyajjhayaṇe pañcame / ahāvaraṃ sāsayadukkhadhammaṃ | taṃ bhe pavakkhāmi jahātaheṇaṃ / bālā jahā dukkaḍakammakārī | veyanti kammāiṃ purekaḍāiṃ ||1|| hatthehi pāehi ya bandhiūṇaṃ | uyaraṃ vikattanti khurāsiehiṃ / giṇhittu bālassa vihattu dehaṃ | vaddhaṃ thiraṃ piṭhau uddharanti ||2|| bāhū pakattanti ya mūlao se | thūlaṃ viyāsaṃ muhe āḍahanti / rahaṃsi juttaṃ sarayanti bālaṃ | ārussa vijjhanti tudeṇa piṭhe ||3|| ayaṃ va tattaṃ jaliyaṃ sajoi | taūvamaṃ bhūmim aṇukkamantā / te ḍajjhamāṇā kaluṇaṃ thaṇanti | usucoiyā tattajugesu juttā ||4|| bālā balā bhūmim aṇukkamantā | pavijjalaṃ lohapahaṃ ca tattaṃ / jaṃsī bhiduggaṃsi pavajjamāṇā | pese va daṇḍehi purā karenti ||5|| te saṃpagāḍhaṃsi pavajjamāṇā | silāhi hammanti nipātiṇīhiṃ / saṃtāvaṇī nāma ciraṭhiīyā | saṃtappaī jattha asāhukammā ||6|| kandūsu pakkhippa payanti bālaṃ | tao vi daḍḍhā puṇa uppayanti / te uḍḍhakāehi pakhajjamāṇā | avarehi khajjanti saṇapphaehiṃ ||7|| samūsiyaṃ nāma vidhūmaṭhāṇaṃ | jaṃ soyatattā kaluṇaṃ thaṇanti / ahosiraṃ kau vigattiūṇaṃ | ayaṃ va satthehi samosaventi ||8|| samūsiyā tattha visūṇiyaṃgā | pakkhīhi khajjanti ayomuhehiṃ / saṃjīvaṇī nāma ciraṭhiīyā | jaṃsī payā hammai pāvaceyā ||9|| tikkhāhi sūlāhi nivāyayanti | vasogayaṃ sāvayayaṃ va laddhaṃ / te sūlaviddhā kaluṇaṃ thaṇanti | egantadukkhaṃ duhao gilāṇā ||10|| sayā jalaṃ nāma nihaṃ mahantaṃ | jaṃsī jalanto agaṇī akaṭho / ciṭhanti baddhā bahukūrakammā | arahassarā kei ciraṭhiīyā ||11|| ciyā mahantīu samārabhittā | chubbhanti te ta kaluṇaṃ rasantaṃ / āvaaī tattha asāhukammā | sappī jahā paḍiyaṃ joimajjhe ||12|| sayā kasiṇaṃ puṇa ghammaṭhāṇaṃ | gāḍhovaṇīyaṃ aidukkhadhammaṃ / hatthehi pāehi ya bandhiūṇaṃ | sattu vva daṇḍehi samārabhanti ||13|| bhañjanti bālassa vaheṇa puṭhī | sīsaṃ pi bhindanti ayoghaṇehiṃ / te bhinnadehā phalagaṃ va tacchā | tattāhi ārāhi niyojayanti ||14|| abhijuṃjiyā rudda asāhukammā | usucoiyā hatthivahaṃ vahanti / egaṃ durūhittu duve tao vā | ārussa vijjhanti kakāṇao se ||15|| bālā balā bhūmim aṇukkamantā | pavijjalaṃ kaṇailaṃ mahantaṃ / vivaddhatappehi vivaṇṇacitte | samīriyā koabaliṃ karenti ||16|| veyālie nāma mahābhitāve | egāyae pavvayam antalikkhe / hammanti tatthā bahukūrakammā | paraṃ sahassāṇa muhuttagāṇaṃ ||17|| saṃbāhiyā dukkaḍiṇo thaṇanti | aho ya rāo paritappamāṇā / egantakūḍe narage mahante | kūḍeṇa tatthā visame hayā u ||18|| bhañjanti -aṃ puvvamarī sarosaṃ | samuggare te musale gaheuṃ / te bhinnadehā ruhiraṃ vamantā | omuddhagā dharaṇitale paḍanti ||19|| aṇāsiyā nāma mahāsiyālā | pāgabbhiṇo tattha sayāvakovā / khajjanti tatthā bahukūrakammā | adūragā saṃkhaliyāhi baddhā ||20|| sayājalā nāma naī bhiduggā | pavijjalaṃ lohavilīṇatattā / jaṃsī bhiduggaṃsi pavajjamāṇā | egāyatāṇukkamaṇaṃ karenti ||21|| eyāiṃ phāsāiṃ phusanti bālaṃ | nirantaraṃ tattha ciraṭhiīyaṃ / na hammamāṇassa u hoi tāṇaṃ | ego sayaṃ paccaṇuhoi dukkhaṃ ||22|| jaṃ jārisaṃ puvvamakāsi kammaṃ | tam eva āgacchai saṃparāe / egantadukkhaṃ bhavamajjaṇittā | veyanti dukkhī tam aṇantadukkhaṃ ||23|| eyāṇi soccā naragāṇi dhīre | na hiṃsae kiṃcaṇa savvaloe / egantadiṭhī apariggahe u | bujjhijja logassa vasaṃ na gacche ||24|| evaṃ tirikkhe maṇuyāmaresuṃ | caurantaṇantaṃ tayaṇuvvivāgaṃ / sa savvam eyaṃ ii veyaittā | kaṃkhejja kālaṃ dhuyam āyarejja ||25|| tti bemi || || nirayavibhattiyajjhayaṇaṃ pañcamaṃ ||5.2|| S/6 sirivīratthuiyajjhayaṇe chaṭhe / pucchissu -aṃ samaṇā māhaṇā ya | agāriṇo yā paratitthiyā ya / se kei negantahiyaṃ dhammam āhu | aṇelisaṃ sāhusamikkhayāe ||1|| kahaṃ ca nāṇaṃ kaha daṃsaṇaṃ se | sīlaṃ kahaṃ nāyasuyassa āsi / jāṇāsi -aṃ bhikkhu jahātaheṇaṃ | ahāsuyaṃ būhi jahā nisantaṃ ||2|| kheyannae se kusalāsupanne | aṇantanāṇī ya aṇantadaṃsī / jasaṃsiṇo cakkhupahe ṭhiyassa | jāṇāhi dhammaṃ ca dhiiṃ ca pehi ||3|| uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | tasā ya je thāvara je ya pāṇā / se niccaniccehi samikkha panne | dīve va dhammaṃ samiyaṃ udāhu ||4|| se savvadaṃsī abhibhūyanāṇī | nirāmagandhe dhiimaṃ ṭhiyappā / aṇuttare savvajagaṃsi vijjaṃ | ganthā aīe abhae aṇāū ||5|| se bhūipanne aṇieacārī | ohaṃtare dhīre aṇantacakkhū / aṇuttaraṃ tappai sūrie vā | vairoyaṇinde va tamaṃ pagāse ||6|| aṇuttaraṃ dhammam iṇaṃ jiṇāṇaṃ | neyā muṇī kāsava āsupanne / inde va devāṇa mahāṇubhāve | sahassaṇeyā divi -aṃ visiṭhe ||7|| se pannayā akkhayasāgare vā | madodahī vā vi aṇantapāre / aṇāvile vā akasāi mukke | sakke va devāhivaī juīmaṃ ||8|| se vīrieṇaṃ paḍipuṇṇavīrie | sudaṃsaṇe vā nagasavvaseṭhe / surālae vā si mudāgare se | virāyae negaguṇovavee ||9|| sayaṃ sahassāṇa u joyaṇāṇaṃ | tikaṇḍage paṇḍagavejayante / se joyaṇe navanavate sahasse | uddhussiyo heṭha sahassam egaṃ ||10|| puṭhe nabhe ciṭhai bhūmivaṭhie | jaṃ sūriyā aṇuparivaayanti / se hemavaṇṇe bahunandaṇe ya | jaṃsī raiṃ veyayaī mahindā ||11|| se pavvae saddamahappagāse | virāyaī kañcaṇamaṭhavaṇṇe / aṇuttare girisu ya pavvadugge | girīvare se jalie va bhome ||12|| mahīi majjhammi ṭhie naginde | pannāyae sūriyasuddhalese / evaṃ sirīe u sa bhūrivaṇṇe | maṇorame joyai accimālī ||13|| sudaṃsaṇasseva jaso girissa | pavuccaī mahao pavvayassa / eovame samaṇe nāyaputte | jāījasodaṃsaṇanāṇasīle ||14|| girīvare vā nisahāyayāṇaṃ | ruyae va seṭhe valayāyayāṇaṃ / taovame se jagabhūipanne | muṇīṇa majjhe tam udāhu panne ||15|| aṇuttaraṃ dhammam udīraittā | aṇuttaraṃ jhāṇavaraṃ jhiyāi / susukkasukkaṃ apagaṇḍasukkaṃ | saṃkhinduegantavadāyasukkaṃ ||16|| aṇuttaraggaṃ paramaṃ mahesī | asesakammaṃ sa visohaittā / siddhiṃ gae sāimaṇantapatte | nāṇeṇa sīleṇa ya daṃsaṇeṇa ||17|| rukkhesu nāe jaha sāmalī vā | jassiṃ raiṃ veyayaī suvaṇṇā / vaṇesu vā nandaṇam āhu seṭhaṃ | nāṇeṇa sīleṇa ya bhūipanne ||18|| thaṇiyaṃ va saddāṇa aṇuttare u | cando va tārāṇa mahāṇubhāve / gandhesu vā candaṇam āhu seṭhaṃ | evaṃ muṇīṇaṃ apaḍinnam āhu ||19|| jahā sayaṃbhū udahīṇa seṭhe | nāgesu vā dharaṇindam āhu seṭhaṃ / khoodae vā rasa vejayante | tavovahāṇe muṇi vejayante ||20|| hatthīsu erāvaṇam āhu nāe | sīho migāṇaṃ salilāṇa gaṅgā / pakkhīsu vā garule veṇudevo | nivvāṇavādīṇiha nāyaputte ||21|| johesu nāe jaha vīsaseṇe | pupphesu vā jaha aravindam āhu / khattīṇa seṭhe jaha dantavakke | isīṇa seṭhe taha vaddhamāṇe ||22|| dāṇāṇa seṭhaṃ abhayappayāṇaṃ | saccesu vā aṇavajjaṃ vayanti / tavesu vā uttamaṃ bambhaceraṃ | loguttame samaṇe nāyaputte ||23|| ṭhiīṇa seṭhā lavasattamā vā | sabhā suhammā va sabhāṇa seṭhā / nivvāṇaseṭhā jaha savvadhammā | na nāyaputtā paramatthi nāṇī ||24|| puḍhovame dhuṇai vigayagehī | na saṃnihiṃ kuvvai āsupanne / tariuṃ samuddaṃ va mahābhavoghaṃ | abhayaṃkare vīra aṇantacakkhū ||25|| kohaṃ ca māṇaṃ ca taheva māyaṃ | lobhaṃ cautthaṃ ajjhattadosā / eyāṇi vantā arahā mahesī | na kuvvaī pāva na kāravei ||26|| kiriyākiriyaṃ veṇaiyāṇuvāyaṃ | annāṇiyāṇaṃ paḍiyacca ṭhāṇaṃ / se savvavāyaṃ ii veyaittā | uvaṭhie saṃjamadīharāyaṃ ||27|| se vāriyā itthi sarāibhattaṃ | uvahāṇavaṃ dukkhakhayaṭhayāe / logaṃ vidittā āraṃ paraṃ ca | savvaṃ pabhū vāriya savvavāraṃ ||28|| soccā ya dhammaṃ arahantabhāsiyaṃ | samāhiyaṃ aṭhapadovasuddhaṃ / taṃ saddahāṇā ya jaṇā aṇāū | indā va devāhiva āgamissanti ||29|| tti bemi || || sirivīratthuiyajjhayaṇaṃ chaṭhaṃ ||6|| S/7 kusīlaparibhāsiyajjhayaṇe sattame / puḍhavī ya āū agaṇī ya vāū | taṇa rukkha bīyā ya tasā ya pāṇā / je aṇḍayā je ya jarāu pāṇā | saṃseyayā je rasayābhihāṇā ||1|| eyāiṃ kāyāiṃ paveiyāiṃ | eesu jāṇe paḍileha sāyaṃ / eeṇa kāeṇa ya āyadaṇḍe | eesu yā vippariyāsuventi ||2|| jāīpahaṃ aṇuparivaamāṇe | tasathāvarehiṃ viṇighāyamei / se jāi jāiṃ bahukūrakamme | jaṃ kuvvaī bhijjai teṇa bāle ||3|| assiṃ ca loe adu vā paratthā | sayaggaso vā taha annahā vā / saṃsāram āvanna paraṃ paraṃ te | bandhanti veyanti ya dunniyāṇi ||4|| je māyaraṃ vā piyaraṃ ca hiccā | samaṇavvae agaṇiṃ samārabhijjā / ahāhu se loe kusīladhamme | bhūyāiṃ je hiṃsai āyasāe ||5|| ujjālao pāṇa nivāyaejjā | nivvāvao agaṇiṃ nivāyavejjā / tamhā u mehāvi samikkha dhammaṃ | na paṇḍie agaṇiṃ samārabhijjā ||6|| puḍhavī vi jīvā āū vi jīvā | pāṇā ya saṃpāima saṃpayanti / saṃseyayā kaṭhasamassiyā ya | ee dahe agaṇiṃ samārabhante ||7|| hariyāṇi bhūyāṇi vilambagāṇi | āhāra dehā ya puḍho siyāi / je chindaī āyasuhaṃ paḍucca | pāgabbhi pāṇe bahuṇaṃ tivāī ||8|| jāiṃ ca vuḍḍhiṃ ca viṇāsayante | bīyāi assaṃjaya āyadaṇḍe / ahāhu se loe aṇajjadhamme | bīyāi se hiṃsai āyasāe ||9|| gabbhāi mijjanti buyābuyāṇā | narā pare pañcasihā kumārā / juvāṇagā majjhima theragā ya | cayanti te āukhae palīṇā ||10|| saṃbujjhahā jantavo māṇusattaṃ | daṭhuṃ bhayaṃ bāliseṇaṃ alambho / egantadukkhe jarie va loe | sakammuṇā vippariyāsuvei ||11|| ihega mūḍhā pavayanti mokkhaṃ | āhārasaṃpajjaṇavajjaṇeṇaṃ / ege ya sīodagasevaṇeṇaṃ | hueṇa ege pavayanti mokkhaṃ ||12|| pāosiṇāṇāisu natthi mokkho | khārassa loṇassa aṇāsaṇeṇaṃ / te majjamaṃsaṃ lasuṇaṃ ca bhoccā | annattha vāsaṃ parikappayanti ||13|| udageṇa je siddhim udāharanti | sāyaṃ ca pāyaṃ udagaṃ phusantā / udagassa phāseṇa siyā ya siddhī | sijjhiṃsu pāṇā bahave dagaṃsi ||14|| macchā ya kummā ya sirīsivā ya | maggū ya uā dagarakkhasā ya / aṭhāṇam eyaṃ kusalā vayanti | udageṇa je siddhim udāharanti ||15|| udagaṃ jaī kammamalaṃ harejjā | evaṃ suhaṃ icchāmittam eva / andhaṃ va neyāram aṇussarittā | pāṇāṇi cevaṃ viṇihanti mandā ||16|| pāvāiṃ kammāiṃ pakuvvao hi | siodagaṃ ū jai taṃ harejjā / sijjhiṃsu ege dagasattaghāī | musaṃ vayante jalasiddhim āhu ||17|| hueṇa je siddhim udāharanti | sāyaṃ ca pāyaṃ agaṇiṃ phusantā / evaṃ siyā siddhi havejja tamhā | agaṇiṃ phusantāṇa kukammiṇaṃ pi ||18|| aparikkha diṭhaṃ na hu eva siddhī | ehinti te ghāyam abujjhamāṇā / bhūehi jāṇaṃ paḍileha sāyaṃ | vijjaṃ gahāyaṃ tasathāvarehiṃ ||19|| thaṇanti luppanti tasanti kammī | puḍho jagā parisaṃkhāya bhikkhū / tamhā viū virao āyagutte | daṭhuṃ tase yā paḍisaṃharejjā ||20|| je dhammaladdhaṃ viṇihāya bhuñje | viyaḍeṇa sāhau ya je siṇāiṃ / je dhovaī lūsayaī va vatthaṃ | ahāhu te nāgaṇiyassa dūre ||21|| kammaṃ parinnāya dagaṃsi dhīre | viyaḍeṇa jīvejja ya ādimokkhaṃ / se bīyakandāi abhuñjamāṇe | virae siṇāṇāisu itthiyāsu ||22|| je māyaraṃ ca piyaraṃ ca hiccā | gāraṃ tahā puttapasuṃ dhaṇaṃ ca / kulāiṃ je dhāvai sāugāiṃ | ahāhu se sāmaṇiyassa dūre ||23|| kulāiṃ je dhāvai sāugāiṃ | āghāi dhammaṃ uyarāṇugiddhe / ahāhu se āyariyāṇa sayaṃse | je lāvaejjā asaṇassa heū ||24|| nikkhamma dīṇe parabhoyaṇammi | muhamaṅgalīe uyarāṇugiddhe / nīvāragiddhe va mahāvarāhe | adūrae ehii ghāyam eva ||25|| annassa pāṇassihaloiyassa | aṇuppiyaṃ bhāsai sevamāṇe / pāsatthayaṃ ceva kusīlayaṃ ca | nissārae hoi jahā pulāe ||26|| annāyapiṇḍeṇa hiyāsaejjā | no pūyaṇaṃ tavasā āvahejjā / saddehi rūvehi asajjamāṇaṃ | savvehi kāmehi viṇīya gehiṃ ||27|| savvāiṃ saṃgāiṃ aicca dhīre | savvāiṃ dukkhāiṃ titikkhamāṇe / akhile agiddhe aṇieyacārī | abhayaṃkare bhikkhu aṇāvilappā ||28|| bhārassa jāā muṇi bhuñjaejjā | kaṃkhejja pāvassa vivega bhikkhū / dukkheṇa puṭhe dhuyamāiejjā | saṃgāmasīse va paraṃ damejjā ||29|| avi hammamāṇe phalagāvataṭhī | samāgamaṃ kaṃkhai antagassa / nidhūya kammaṃ na pavañcuvei | akkhakkhae vā sagaḍaṃ ti bemi ||30|| || kusīlaparibhāsiyajjhayaṇaṃ sattamaṃ ||7|| S/8 vīriyajjhayaṇe aṭhame / duhā veyaṃ suyakkhāyaṃ | vīriyaṃ ti pavuccaī / kiṃ nu vīrassa vīrattaṃ | kahaṃ ceyaṃ pavuccaī ||1|| kammam ege pavedenti | akammaṃ vā vi suvvayā / eehiṃ dohi ṭhāṇehiṃ | jehiṃ dīsanti macciyā ||2|| pamāyaṃ kammam āhaṃsu | appamāyaṃ tahāvaraṃ / tabbhāvādesao vā vi | bālaṃ paṇḍiyam eva vā ||3|| sattham ege tu sikkhantā | aivāyāya pāṇiṇaṃ / ege mante ahijjanti | pāṇabhūyaviheḍiṇo ||4|| māyiṇo kau māyā ya | kāmabhoge samārabhe / hantā chettā pagabbhittā | āyasāyāṇugāmiṇo ||5|| maṇasā vayasā ceva | kāyasā ceva antaso / ārao parao vā vi | duhā vi ya asaṃjayā ||6|| verāiṃ kuvvaī verī | tao verehi rajjaī / pāvovagā ya ārambhā | dukkhaphāsā ya antaso ||7|| saṃparāyaṃ niyacchanti | attadukkaḍakāriṇo / rāgadosassiyā bālā | pāvaṃ kuvvanti te bahuṃ ||8|| evaṃ sakammaviriyaṃ | bālāṇaṃ tu paveiyaṃ / itto akammaviriyaṃ | paṇḍiyāṇaṃ suṇeha me ||9|| davie bandhaṇummukke | savvao chinnabandhaṇe / paṇolla pāvagaṃ kammaṃ | sallaṃ kantai antaso ||10|| neyāuyaṃ suyakkhāyaṃ | uvāyāya samīhae / bhujjo bhujjo duhāvāsaṃ | asuhattaṃ tahā tahā ||11|| ṭhāṇī vivihaṭhāṇāṇi | caissanti na saṃsao / aṇiyae ayaṃ vāse | nāyaehi suhīhi ya ||12|| evam āyāya mehāvī | appaṇo giddhim uddhare / āriyaṃ uvasaṃpajje | savvadhammam akoviyaṃ ||13|| sahasaṃmaie naccā | dhammasāraṃ suṇettu vā / samuvaṭhie u aṇagāre | paccakkhāyapāvae ||14|| jaṃ kiṃcuvakkamaṃ jāṇe | āukkhemassa appaṇo / tasseva antarā khippaṃ | sikkhaṃ sikkhejja paṇḍie ||15|| jahā kumme saaṅgāiṃ | sae dehe samāhare / evaṃ pāvāiṃ mehāvī | ajjhappeṇa samāhare ||16|| sāhare hatthapāe ya | maṇaṃ pañcindiyāṇi ya / pāvagaṃ ca parīṇāmaṃ | bhāsādosaṃ ca tārisaṃ ||17|| aṇu māṇaṃ ca māyaṃ ca | taṃ parinnāya paṇḍie / sāyāgāravaṇihue | uvasante nihe care ||18|| pāṇe ya nāivāejjā | adinnaṃ pi ya nāyae / sāiyaṃ na musaṃ būyā | esa dhamme vusīmao ||19|| aikkammanti vāyāe | maṇasā vi na patthae / savvao saṃvuḍe dante | āyāṇaṃ susamāhare ||20|| kaḍaṃ ca kajjamāṇaṃ ca | āgamissaṃ ca pāvagaṃ / savvaṃ taṃ nāṇujāṇanti | āyaguttā jiindiyā ||21|| je yābuddhā mahābhāgā | vīrā asamattadaṃsiṇo / asuddhaṃ tesiṃ parakkantaṃ | saphalaṃ hoi savvaso ||22|| je ya buddhā mahābhāgā | vīrā sammattadaṃsiṇo / suddhaṃ tesiṃ parakkantaṃ | aphalaṃ hoi savvaso ||23|| tesiṃ pi na tavo suddho | nikkhantā je mahākulā / jaṃ nevanne viyāṇanti | na silogaṃ pavejjae ||24|| appapiṇḍāsi pāṇāsi | appaṃ bhāsejja suvvae / khante bhinivvuḍe dante | vīyagiddhī sayā jae ||25|| jhāṇajogaṃ samāhau | kāyaṃ viusejja savvaso / titikkhaṃ paramaṃ naccā | āmokkhāe parivvaejjāsi ||26|| tti bemi || || vīriyajjhayaṇaṃ aṭhamaṃ ||8|| S/9 dhammajjhayaṇe navame / kayare dhamma akkhāe | māhaṇeṇa maīmayā / añju dhammaṃ jahātaccaṃ | jiṇāṇaṃ taṃ suṇeha me ||1|| māhaṇā khattiyā vessā | caṇḍālā adu bokkasā / esiyā vesiyā suddā | je ya ārambhanissiyā ||2|| pariggahaniviṭhāṇaṃ | pāvaṃ tesiṃ pavaḍḍhaī / ārambhasaṃbhiyā kāmā | na te dukkhavimoyagā ||3|| āghāyakiccam āheuṃ | nāio visaesiṇo / anne haranti taṃ vittaṃ | kammī kammehi kiccaī ||4|| māyā piyā ṇhusā bhāyā | bhajjā puttā ya orasā / nālaṃ te tava tāṇāya | luppantassa sakammuṇā ||5|| eyam aṭhaṃ sapehāe | paramaṭhāṇugāmiyaṃ / nimmamo nirahaṃkāro | care bhikkhū jiṇāhiyaṃ ||6|| ciccā vittaṃ ca putte ya | nāio ya pariggahaṃ / ciccā -aṃ antagaṃ soyaṃ | niravekkho parivvae ||7|| puḍhavī agaṇī vāū | taṇarukkha sabīyagā / aṇḍayā poyajarāū | rasasaṃseyaubbhiyā ||8|| eehiṃ chahiṃ kāehiṃ | taṃ vijjaṃ parijāṇiyā / maṇasā kāyavakkeṇaṃ | nārambhī na pariggahī ||9|| musāvāyaṃ bahiddhaṃ ca | uggahaṃ ca ajāiyā / satthādāṇāi logaṃsi | taṃ vijjaṃ parijāṇiyā ||10|| paliuñcaṇaṃ ca bhayaṇaṃ ca | thaṇḍillussayaṇāṇi ya / dhūṇādāṇāi logaṃsi | taṃ vijjaṃ parijāṇiyā ||11|| dhoyaṇaṃ rayaṇaṃ ceva | batthīkammaṃ vireyaṇaṃ / vamaṇañjaṇa palīmaṃthaṃ | taṃ vijjaṃ parijāṇiyā ||12|| gandhamallasiṇāṇaṃ ca | dantapakkhālaṇaṃ tahā / pariggahitthikammaṃ ca | taṃ vijjaṃ parijāṇiyā ||13|| uddesiyaṃ kīyagaḍaṃ | pāmiccaṃ ceva āhaḍaṃ / pūyaṃ aṇesaṇijjaṃ ca | taṃ vijjaṃ parijāṇiyā ||14|| āsūṇim akkhirāgaṃ ca | giddhuvaghāyakammagaṃ / uccholaṇaṃ ca kakkaṃ ca | taṃ vijjaṃ parijāṇiyā ||15|| saṃpasārī kayakirie | pasiṇāyayaṇāṇi ya / sāgāriyaṃ ca piṇḍaṃ ca | taṃ vijjaṃ parijāṇiyā ||16|| aṭhāvayaṃ na sikkhijjā | vehāīyaṃ ca no vae / hatthakammaṃ vivāyaṃ ca | taṃ vijjaṃ parijāṇiyā ||17|| pāṇahāo ya chattaṃ ca | nālīyaṃ vālavīyaṇaṃ / parakiriyaṃ annamannaṃ ca | taṃ vijjaṃ parijāṇiyā ||18|| uccāraṃ pāsavaṇaṃ | hariesu na kare muṇī / viyaḍeṇa vā vi sāhau | nāvamajje kayāi vi ||19|| paramatte annapāṇaṃ | na bhuñjejja kayāi vi / paravatthaṃ acelo vi | taṃ vijjaṃ parijāṇiyā ||20|| āsandī paliyaṅke ya | nisijjaṃ ca gihantare / saṃpucchaṇaṃ saraṇaṃ vā | taṃ vijjaṃ parijāṇiyā ||21|| jasaṃ kittiṃ silogaṃ ca | jā ya vandaṇapūyaṇā / savvaloyaṃsi je kāmā | taṃ vijjaṃ parijāṇiyā ||22|| jeṇehaṃ nivvahe bhikkhū | annapāṇaṃ tahāvihaṃ / aṇuppayāṇam annesiṃ | taṃ vijjaṃ parijāṇiyā ||23|| evaṃ udāhu nigganthe | mahāvīre mahāmuṇī / aṇantanāṇadaṃsī se | dhammaṃ desitavaṃ suyaṃ ||24|| bhāsamāṇo na bhāsejjā | neva vamphejja mammayaṃ / māiṭhāṇaṃ vivajjejjā | aṇucintiya viyāgare ||25|| tatthimā taiyā bhāsā | jaṃ vaittāṇutappaī / jaṃ channaṃ taṃ na vattavvaṃ | esā āṇā niyaṇṭhiyā ||26|| holāvāyaṃ sahīvāyaṃ | goyāvāyaṃ ca no vae / tumaṃ tumaṃ ti amaṇunnaṃ | savvaso taṃ na vattae ||27|| akusīle sayā bhikkhū | neva saṃsaggiyaṃ bhae / suharūvā tatthuvassaggā | paḍibujjhejja te viū ||28|| nannattha antarāeṇaṃ | paragehe na nisīyae / gāmakumāriyaṃ kiḍḍaṃ | nāivelaṃ hase muṇī ||29|| aṇussuo urālesu | jayamāṇo parivvae / cariyāe appamatto | puṭho tattha hiyāsae ||30|| hammamāṇo na kuppejja | vuccamāṇo na saṃjale / sumaṇe ahiyāsejjā | na ya kolāhalaṃ kare ||31|| laddhe kāme na patthejjā | vivege evam āhie / āyariyāiṃ sikkhejjā | buddhāṇaṃ antie sayā ||32|| sussūsamāṇo uvāsejjā | suppannaṃ sutavassiyaṃ / vīrā je attapannesī | dhiimantā jiindiyā ||33|| gihe dīvam apāsantā | purisādāṇiyā narā / te vīrā bandhaṇummukkā | nāvakaṃkhanti jīviyaṃ ||34|| agiddhe saddaphāsesu | ārambhesu anissie / savvaṃ taṃ samayātīyaṃ | jam eyaṃ laviyaṃ bahu ||35|| aimāṇaṃ ca māyaṃ ca | taṃ parinnāya paṇḍie / gāravāṇi ya savvāṇi | nivvāṇaṃ saṃdhae muṇi ||36|| tti bemi || || dhammajjhayaṇaṃ navamaṃ ||9|| S/10 samāhiyajjhayaṇe dasame / āghaṃ maīmaṃ aṇuvīi dhammaṃ | añjū samāhiṃ tam imaṃ suṇeha / apaḍinna bhikkhū u samāhipatte | aṇiyāṇa bhūesu parivvaejjā ||1|| uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | tasā ya je thāvara je ya pāṇā / hatthehi pāehi ya saṃjamittā | adinnam annesu ya no gahejjā ũ||2|| suyakkhāyadhamme vitigicchatiṇṇe | lāḍhe care āyatule payāsu / āyaṃ na kujjā iha jīviyaṭhī | cayaṃ na kujjā sutavassi bhikkhū ||3|| savvindiyābhinivvuḍe payāsu | care muṇī savvau vippamukke / pāsāhi pāṇe ya puḍho vi satte | dukkhena ae paritappamāṇe ||4|| eesu bāle ya pakuvvamāṇe | āvaaī kammasu pāvaesu / aivāyao kīrai pāvakammaṃ | niuñjamāṇe u karei kammaṃ ||5|| ādīṇavittī va karei pāvaṃ | mantā u egantasamāhim āhu / buddhe samāhīya rae vivege | pāṇāivāyā virae ṭhiyappā ||6|| savvaṃ jagaṃ tū samayāṇupehī | piyam appiyaṃ kassa vi no karejjā / uṭhāya dīṇo ya puṇo visaṇṇo | saṃpūyaṇaṃ ceva siloyakāmī ||7|| āhākaḍaṃ ceva nikāmamīṇe | niyāmacārī na visaṇṇamesī / itthīsu satte ya puḍho ya bāle | pariggahaṃ ceva pakuvvamāṇe ||8|| verāṇugiddhe nicayaṃ karei | io cue se ihamaṭhaduggaṃ / tamhā u mehāvi samikkha dhammaṃ | care muṇī savvau vippamukke ||9|| āyaṃ na kujjā iha jīviyaṭhī | asajjamāṇo ya parivvaejjā / nisammabhāsī ya viṇīya giddhiṃ | hiṃsanniyaṃ vā na kahaṃ karejjā ||10|| āhākaḍaṃ vā na nikāmaejjā | nikāmayante ya na saṃthavejjā / dhuṇe urālaṃ aṇuvehamāṇe | ciccā na soyaṃ aṇavekkhamāṇo ||11|| egattam eyaṃ abhipatthaejjā | evaṃ pamokkho na musaṃ ti pāsaṃ / esa ppamokkho amuse vare vi | akohaṇe saccarae tavassī ||12|| itthīsu yā āraya mehuṇāo | pariggahaṃ ceva akuvvamāṇe / uccāvaesuṃ visaesu tāī | nissaṃsayaṃ bhikkhu samāhipatte ||13|| araiṃ raiṃ ca abhibhūya bhikkhū | taṇāiphāsaṃ taha sīyaphāsaṃ / uṇhaṃ ca daṃsaṃ cahiyāsaejjā | subbhiṃ va dubbhiṃ va titikkhaejjā ||14|| gutto vaīe ya samāhipatto | lesaṃ samāhau parivvaejjā / gihaṃ na chāe na vi chāyaejjā | saṃmissabhāvaṃ payahe payāsu ||15|| je kei logammi u akiriyaāyā | anneṇa puṭhā dhuyam ādisanti / ārambhasattā gaḍhiyā ya loe | dhammaṃ na jāṇanti vimokkhaheuṃ ||16|| puḍho ya chandā iha māṇavā u | kiriyākirīyaṃ ca puḍho ya vāyaṃ / jāyassa bālassa pakuvva dehaṃ | pavaḍḍhaī veram asaṃjayassa ||17|| āukkhayaṃ ceva abujjhamāṇe | mamāi se sāhasakāri mande / aho ya rāo paritappamāṇe | aesu mūḍhe ajarāmare vva ||18|| jahāhi vittaṃ pasavo ya savvaṃ | je bandhavā je ya piyā ya mittā / lālappaī se vi ya ei mohaṃ | anne jaṇā taṃsi haranti vittaṃ ||19|| sīhaṃ jahā khuḍḍamigā carantā | dūre caranti parisaṃkamāṇā / evaṃ tu mehāvi samikkha dhammaṃ | dūreṇa pāvaṃ parivajjaejjā ||20|| saṃbujjhamāṇe u nare maīmaṃ | pāvāu appāṇa nivaaejjā / hiṃsappasūyāiṃ duhāiṃ mattā | verānubandhīṇi mahabbhayāṇi ||21|| musaṃ na būyā muṇi attagāmī | nivvāṇam eyaṃ kasiṇaṃ samāhiṃ / sayaṃ na kujjā na ya kāravejjā | karantam annaṃ pi ya nāṇujāṇe ||22|| suddhe siyā jāe na dūsaejjā | amucchie na ya ajjhovavanne / dhiimaṃ vimukke na ya pūyaṇaṭhī | na siloyagāmī ya parivvaejjā ||23|| nikkhamma gehāu nirāvakaṃkhī | kāyaṃ viussejja niyāṇachinne / no jīviyaṃ no maraṇābhikaṃkhī | carejja bhikkhū valayā vimukke ||24|| tti bemi || || samāhiyajjhayaṇaṃ dasamaṃ ||10|| S/11 maggajjhayaṇe eyārahame / kayare magga akkhāe | māhaṇeṇaṃ maīmayā / jaṃ maggaṃ ujju pāvittā | ohaṃ tarai duttaraṃ ||1|| jaṃ maggaṃ -uttaraṃ suddhaṃ | savvadukkhavimokkhaṇaṃ / jāṇāsi -aṃ jahā bhikkhū | taṃ -o būhi mahāmuṇī ||2|| jai -o kei pucchijjā | devā aduva māṇusā / tesiṃ tu kayaraṃ maggaṃ | āikkhejja kahāhi -o ||3|| jai vo kei pucchijjā | devā aduva māṇusā / tesimaṃ paḍisāhejjā | maggasāraṃ suṇeha me ||4|| aṇupuvveṇa mahāghoraṃ | kāsaveṇa paveiyaṃ / jam āyāya io puvvaṃ | samuddaṃ vavahāriṇo ||5|| atariṃsu tarantege | tarissanti aṇāgayā / taṃ soccā paḍivakkhāmi | jantavo taṃ suṇeha me ||6|| puḍhavījīvā puḍho sattā | āujīvā tahāgaṇī / vāujīvā puḍho sattā | taṇarukkhā sabīyagā ||7|| ahāvarā tasā pāṇā | evaṃ chakkāya āhiyā / eyāvae jīvakāe | nāvare koi vijjaī ||8|| savvāhiṃ aṇujuttīhiṃ | maimaṃ paḍilehiyā / savve akkantadukkhā ya | ao savve na hiṃsayā ||9|| eyaṃ khu nāṇiṇo sāraṃ | jaṃ na hiṃsai kaṃcaṇa / ahiṃsā samayaṃ ceva | eyāvantaṃ viyāṇiyā ||10|| uḍḍhaṃ ahe ya tiriyaṃ | je kei tasathāvarā / savvattha viraiṃ vijjā | santi nivvāṇam āhiyaṃ ||11|| pabhū dose nirākiccā | na virujjhejja keṇa vi / maṇasā vayasā ceva | kāyasā ceva antaso ||12|| saṃvuḍe se mahāpanne | dhīre dattesaṇaṃ care / esaṇāsabhie niccaṃ | vajjayante aṇesaṇaṃ ||13|| bhūyāiṃ ca samārambha | tam uddissā ya jaṃ kaḍaṃ / tārisaṃ tu na giṇhejjā | annapāṇaṃ susaṃjae ||14|| pūīkammaṃ na sevejjā | esa dhamme vusīmao / jaṃ kiṃci abhikaṃkhejjā | savvaso taṃ na kappae ||15|| haṇantaṃ nāṇujāṇejjā | āyagutte jiindie / ṭhāṇāiṃ santi saḍḍhīṇaṃ | gāmesu nagaresu vā ||16|| tahā giraṃ samārabbha | atthi puṇṇaṃ ti no vae / ahavā natthi puṇṇaṃ ti | evam eyaṃ mahabbhayaṃ ||17|| dāṇaṭhayā ya je pāṇā | hammanti tasathāvarā / tesiṃ sārakkhaṇaṭhāe | tamhā atthi tti no vae ||18|| jesiṃ taṃ uvakappanti | annapāṇaṃ tahāvihaṃ / tesiṃ lābhantarāyaṃ ti | tamhā natthi tti no vae ||19|| je ya dāṇaṃ pasaṃsanti | vaham icchanti pāṇiṇaṃ / je ya -aṃ paḍisehanti | vitticcheyaṃ karanti te ||20|| duhao vi te na bhāsanti | atthi vā natthi vā puṇo / āyaṃ rayassa heccā -aṃ | nivvāṇaṃ pāuṇanti te ||21|| nivvāṇaṃ paramaṃ buddhā | nakkhattāṇa va candimā / tamhā sayā jae dante | nivvāṇaṃ saṃdhae muṇī ||22|| vujjhamāṇāṇa pāṇāṇaṃ | kiccantāṇa sakammuṇā / āghāi sāhu taṃ dīvaṃ | paiṭhesā pavuccaī ||23|| āyagutte sayā dante | chinnasoe aṇāsave / je dhammaṃ suddham akkhāi | paḍipuṇṇam aṇelisaṃ ||24|| tam eva aviyāṇantā | abuddhā buddhamāṇiṇo / buddhā mo tti ya mannantā | anta ee samāhie ||25|| te ya bīyodagaṃ ceva | tam uddissā ya jaṃ kaḍaṃ / bhoccā jhāṇaṃ jhiyāyanti | akheyannāsamāhiyā ||26|| jahā ḍhaṃkā ya kaṃkā ya | kulalā maggukā sihī / macchesaṇaṃ jhiyāyanti | jhāṇaṃ te kalusādhamaṃ ||27|| evaṃ tu samaṇā ege | micchadiṭhī aṇāriyā / visaesaṇaṃ jhiyāyanti | kaṃkā vā kalusāhamā ||28|| suddhaṃ maggaṃ virāhittā | ihamege u dummaī / ummaggagayā dukkhaṃ | ghāyam esanti taṃ tahā ||29|| jahā āsāviṇiṃ nāvaṃ | jāiandho durūhiyā / icchaī pāramāgantuṃ | antarā ya visīyai ||30|| evaṃ tu samaṇā ege | micchaddiṭhī aṇāriyā / soyaṃ kasiṇam āvannā | āgantāro mahabbhayaṃ ||31|| imaṃ ca dhammam āyāya | kāsaveṇa paveiyaṃ / tare soyaṃ mahāghoraṃ | attattāe parivvae ||32|| virae gāmadhammehiṃ | je kei jagaī jagā / tesiṃ attuvamāyāe | thāmaṃ kuvvaṃ parivvae ||33|| aimāṇaṃ ca māyaṃ ca | taṃ parinnāya paṇḍie / savvam eyaṃ nirākiccā | nivvāṇaṃ saṃdhae muṇī ||34|| saṃdhae sāhudhammaṃ ca | pāvadhammaṃ nirākare / uvahāṇavīrie bhikkhū | kohaṃ māṇaṃ na patthae ||35|| je ya buddhā atikkantā | je ya buddhā aṇāgayā / santi tesiṃ paiṭhāṇaṃ | bhūyāṇaṃ jagaī jahā ||36|| aha -aṃ vayam āvannaṃ | phāsā uccāvayā phuse / na tesu viṇihaṇṇejjā | vāeṇa va mahāgirī ||37|| saṃvuḍe se mahāpanne | dhīre dattesaṇaṃ care / nivvuḍe kālamākaṃkhī | evaṃ kevaliṇo mayaṃ ||38|| ti bemi || || maggajjhayaṇaṃ eyārahamaṃ ||11|| S/12 samosaraṇajjhayaṇe bārahame / cattāri samosaraṇāṇimāni | pāvāduyā jāiṃ puḍho vayanti / kiriyaṃ akiriyaṃ viṇayaṃ ti taiyaṃ | annāṇam āhaṃsu cauttham eva ||1|| annāṇiyā tā kusalā vi santā | asaṃthuyā no vitigicchatiṇṇā / akoviyā āhu akoviyehiṃ | aṇāṇuvīittu musaṃ vayanti ||2|| saccaṃ asaccaṃ iti cintayantā | asāhu sāhu tti udāharantā / jeme jaṇā veṇaiyā aṇege | puṭhā vi bhāvaṃ viṇaiṃsu nāma ||3|| aṇovasaṃkhā ii te udāhu | aṭhe sa obhāsai amha evaṃ / lavāvasaṃkī ya aṇāgaehiṃ | no kiriyam āhaṃsu akiriyavāī ||4|| saṃmissabhāvaṃ ca girā gahīe | se mummuī hoi aṇāṇuvāī / imaṃ dupakkhaṃ imam egapakkhaṃ | āhaṃsu chalāyayaṇaṃ ca kammaṃ ||5|| te evam akkhanti abujjhamāṇā | virūvarūvāṇi akiriyavāī / je māyaittā bahave maṇūsā | bhamanti saṃsāramaṇovadaggaṃ ||6|| nāicco udei na atthamei | na candimā vaḍḍhai hāyaī vā / salilā na sandanti na vanti vāyā | vañjho niyao kasiṇe hu loe ||7|| jahā hi andhe saha joiṇā vi | rūvāiṃ no passai hīṇanette / santaṃ pi te evam akiriyavāī | kiriyaṃ na passanti niruddhapannā ||8|| saṃvaccharaṃ suviṇaṃ lakkhaṇaṃ ca | nimittadehaṃ ca uppāiyaṃ ca / aṭhaṅgam eyaṃ bahave ahittā | logaṃsi jāṇanti aṇāgayāiṃ ||9|| keī nimittā tahiyā bhavanti | kesiṃci taṃ vippaḍiei nāṇaṃ / te vijjabhāvaṃ aṇahijjamāṇā | āhaṃsu vijjāparimokkham eva ||10|| te evam akkhanti samicca logaṃ | tahā tahā samaṇā māhaṇā ya / sayaṃkaḍaṃ nannakaḍaṃ ca dukkhaṃ | āhaṃsu vijjācaraṇaṃ pamokkhaṃ ||11|| te cakkhu logaṃsiha nāyagā u | maggāṇusāsanti hiyaṃ payāṇaṃ / tahā tahā sāsayam āhu loe | jaṃsī payā māṇava saṃpagāḍhā ||12|| je rakkhasā vā jamaloiyā vā | je vā surā gaṃdhavvā ya kāyā / āgāsagāmī ya puḍhosiyā je | puṇo puṇo vippariyāsuventi ||13|| jam āhu ohaṃ salilaṃ apāragaṃ | jāṇāhi -aṃ bhavagahaṇaṃ dumokkhaṃ / jaṃsī visaṇṇā visayaṅgaṇāhiṃ | duhao vi loyaṃ aṇusaṃcaranti ||14|| na kammuṇā kamma khaventi bālā | akammuṇā kamma khaventi dhīrā / mehāviṇo lobhabhayāvaīyā | saṃtosiṇo no pakarenti pāvaṃ ||15|| te tīyauppannam aṇāgayāiṃ | logassa jāṇanti tahāgayāiṃ / neyāro annesi aṇannaneyā | buddhā hu te antakaḍā bhavanti ||16|| te neva kuvvanti na kāraventi | bhūyāhisaṃkāi duguñchamāṇā / sayā jayā vippaṇamanti dhīrā | vinnatti dhīrā ya havanti ege ||17|| ḍahare ya pāṇe vuḍḍhe ya pāṇe | te attao pāsai savvaloe / uvvehaī logam iṇaṃ mahantaṃ | buddhepamattesu parivvaejjā ||18|| je āyao parao vā vi naccā | alam appaṇo honti alaṃ paresiṃ / taṃ joibhūyaṃ ca sayāvasejjā | je pāukujjā aṇuvīi dhammaṃ ||19|| attāṇa jo jāṇai jo ya logaṃ | gaiṃ ca jo jāṇai nāgaiṃ ca / jo sāsayaṃ jāṇa asāsayaṃ ca | jāiṃ ca maraṇaṃ ca jaṇovavāyaṃ ||20|| aho vi sattāṇa viuaṇa ca | jo āsavaṃ jāṇai saṃvaraṃ ca / dukkhaṃ ca jo jāṇai nijjaraṃ ca | so bhāsium arihai kiriyavāyaṃ ||21|| saddesu rūvesu asajjamāṇe | gandhesu rasesu adussamāṇe / no jīviyaṃ no maraṇāhikaṃkhī | āyāṇagutte valayā vimukke ||22|| tti bemi || || samosaraṇajjhayaṇaṃ bārahamaṃ ||12|| S/13 āhattahīyajjhayaṇe terahame / āhattahīyaṃ tu paveyaissaṃ | nāṇappakāraṃ purisassa jāyaṃ / sao ya dhammaṃ asao asīlaṃ | santiṃ asantiṃ karissāmi pāuṃ ||1|| aho ya rāo ya samuṭhiehiṃ | tahāgaehiṃ paḍilabbha dhammaṃ / samāhim āghāyam ajosayantā | satthāram eva pharusaṃ vayanti ||2|| visohiyaṃ te aṇukāhayante | je āyabhāveṇa viyāgarejjā / aṭhāṇie hoi bahūguṇāṇa | je nāṇasaṃkāi musaṃ vaejjā ||3|| je yāvi puṭhā paliuñcayanti | āyāṇam aṭhaṃ khalu vañcaittā / asāhuṇo te iha sāhumāṇī | māyaṇṇi essanti aṇantaghāyaṃ ||4|| je kohaṇe hoi jayaṭhabhāsī | viosiyaṃ je u udīraejjā / andhe va se daṇḍapahaṃ gahāya | aviosie dhāsai pāvakammī ||5|| je viggahīe annāyabhāsī | na se same hoi ajhañjhapatte / ovāyakārī ya hirīmaṇe ya | egantadiṭhī ya amāirūve ||6|| se pesale suhume purisajāe | jaccannie ceva suujjuyāre / bahuṃ pi aṇusāsie je tahaccā | same hu se hoi ajhañjhapatte ||7|| je yāvi appaṃ vasumaṃ ti mattā | saṃkhāya vāyaṃ aparikkha kujjā / taveṇa vāhaṃ sahiu tti mattā | annaṃ jaṇaṃ passai bimbabhūyaṃ ||8|| egantakūḍeṇa u se palei | na vijjaī moṇapayaṃsi gotte / je māṇaṇaṭheṇa viukkasejjā | vasumannatareṇa abujjhamāṇe ||9|| je māhaṇe khattiyajāyae vā | tahuggaputte taha lecchaī vā / je pavvaīe paradattabhoī | gotte na je thabbhai māṇabaddhe ||10|| na tassa jāī va kulaṃ va tāṇaṃ | nannattha vijjācaraṇaṃ suciṇṇaṃ / nikkhamma se sevai gārikammaṃ | na se pārae hoi vimoyaṇāe ||11|| nikkiṃcaṇe bhikkhu sulūhajīvī | je gāravaṃ hoi silogakāmī / ājīvam eyaṃ tu abujjhamāṇo | puṇo puṇo vippariyāsuventi ||12|| je bhāsavaṃ bhikkhu susāhuvāī | paḍihāṇavaṃ hoi visārae ya / āgāḍhapanne suvibhāviyappā | annaṃ jaṇaṃ pannayā parihavejjā ||13|| evaṃ na se hoi samāhipatte | je pannavaṃ bhikkhu viukkasejjā / ahavā vi je lāhamayāvalitte | annaṃ jaṇaṃ khiṃsai bālapanne ||14|| pannāmayaṃ ceva tavomayaṃ ca | ninnāmae goyamayaṃ ca bhikkhū / ājīvagaṃ ceva cauttham āhu | se paṇḍie uttamapoggale se ||15|| mayāiṃ eyāiṃ vigiñca dhīrā | na tāṇi sevanti sudhīradhammā / te savvagottāvagayā mahesī | uccaṃ agottaṃ ca gatiṃ vayanti ||16|| bhikkhū muyacce taha diṭhadhamme | gāmaṃ ca nagaraṃ ca aṇuppavissā / se esaṇaṃ jāṇam aṇesaṇaṃ ca | annassa pāṇassa aṇāṇugiddhe ||17|| araiṃ raiṃ ca abhibhūya bhikkhū | bahūjaṇe vā taha egacārī / egantamoṇeṇa viyāgarejjā | egassa janto gairāgaī ya ||18|| sayaṃ sameccā aduvā vi soccā | bhāsejja dhammaṃ hiyayaṃ payāṇaṃ / je garahiyā saṇiyāṇappaogā | na tāṇi sevanti sudhīradhammā ||19|| kesiṃci takkāi abujjha bhāvaṃ | khuddaṃ pi gacchejja asaddahāṇe / āussa kālāiyāraṃ vaghāe | laddhāṇumāṇe ya paresu aṭhe ||20|| kammaṃ ca chandaṃ ca vigiñca dhīre | viṇaijja ū savvau āyabhāvaṃ / rūvehi luppanti bhayāvahehiṃ | vijjaṃ gahāyā tasathāvarehiṃ ||21|| na pūyaṇaṃ ceva siloyakāmī | piyam appiyaṃ kassai no karejjā / savve aṇaṭhe parivajjayante | aṇāule yā akasāi bhikkhū ||22|| āhattahīyaṃ samupehamāṇe | savvehi pāṇehi nihāya daṇḍaṃ / no jīviyaṃ no maraṇāhikaṃkhī | parivvaejjā valayā vimukke ||23|| tti bemi || || āhattahīyajjhayaṇaṃ terahamaṃ ||13|| S/14 ganthajjhayaṇe coddahame / ganthaṃ vihāya iha sikkhamāṇo | uṭhāya subambhaceraṃ vasejjā / ovāyakārī viṇayaṃ susikkhe | je cheya se vippamāyaṃ na kujjā ||1|| jahā diyāpoyam apattajāyaṃ | sāvāsagā paviuṃ mannamāṇaṃ / tam acāiyaṃ taruṇam apattajāyaṃ | ḍhaṃkāi avvattagamaṃ harejjā ||2|| evaṃ tu sehaṃ pi apuṭhadhammaṃ | nissāriyaṃ vusimaṃ mannamāṇā / diyassa chāyaṃ va apattajāyaṃ | hariṃsu -aṃ pāvadhammā aṇege ||3|| osāṇam icche maṇue samāhiṃ | aṇosie -antakariṃ ti naccā / obhāsamāṇe daviyassa vittaṃ | na nikkase bahiyā āsupanno ||4|| je ṭhāṇao ya sayaṇāsaṇe ya | parakkame yāvi susāhujutte / samiīsu guttīsu ya āyapanne | viyāgariṃ te ya puḍho vaejjā ||5|| saddāṇi soccā adu bheravāṇi | aṇāsave tesu parivvaejjā / niddaṃ ca bhikkhū na pamāya kujjā | kahaṃkahaṃ vā vitigicchatiṇṇe ||6|| ḍahareṇa vuḍḍheṇaṇusāsie u | rāiṇieṇāvi samavvaeṇaṃ / sammaṃ tayaṃ thirao nābhigacche | nijjantae vāvi apārae se ||7|| viuṭhieṇaṃ samayāṇusiṭhe | ḍahareṇa vuḍḍheṇa u coie ya / accuṭhiyāe ghaḍadāsie vā | agāriṇaṃ vā samayāṇusiṭhe ||8|| na tesu kujjhe na ya pavvahejjā | na yāvi kiṃcī pharusaṃ vaejjā / tahā karissaṃ ti paḍissuṇejjā | seyaṃ khu meyaṃ na pamāya kujjā ||9|| vaṇaṃsi mūḍhassa jahā amūḍhā | maggāṇusāsanti hiyaṃ payāṇaṃ / teṇeva majjhaṃ iṇam eva seyaṃ | jaṃ me buhā samaṇusāsayanti ||10|| aha teṇa mūḍheṇa amūḍhagassa | kāyavva pūyā savisesajuttā / eovamaṃ tattha udāhu vīre | aṇugamma atthaṃ uvaṇei sammaṃ ||11|| neyā jahā andhakāraṃsi rāo | maggaṃ na jāṇāi apassamāṇe / se sūriyassa abbhuggameṇaṃ | maggaṃ viyāṇāi pagāsiyaṃsi ||12|| evaṃ tu sehe vi apuṭhadhamme | dhammaṃ na jāṇāi abujjhamāṇe / se kovie jiṇavayaṇeṇa pacchā | sūrodae pāsai cakkhuṇeva ||13|| uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | tasā ya je thāvara je ya pāṇā / sayā jae tesu parivvaejjā | maṇappaosaṃ avikampamāṇe ||14|| kāleṇa pucche samiyaṃ payāsu | āikkhamāṇo daviyassa vittaṃ / taṃ soyakārī ya puḍho pavese | saṃkhā imaṃ kevaliyaṃ samāhiṃ ||15|| asmiṃ suṭhiccā tiviheṇa tāyī | eesu yā santi niroham āhu / te evam akkhanti tilogadaṃsī | na bhujjameyanti pamāyasaṃgaṃ ||16|| nisamma se bhikkhu samīhiyaṭhaṃ | paḍibhāṇavaṃ hoi visārae ya / āyāṇaaṭhī vodāṇamoṇaṃ | uvecca suddheṇa uvei mokkhaṃ ||17|| saṃkhāi dhammaṃ ca viyāgaranti | buddhā hu te antakarā bhavanti / te pāragā doṇha vi moyaṇāe | saṃsodhiyaṃ paṇham udāharanti ||18|| no chāyae no vi ya lūsaejjā | māṇaṃ na sevejja pagāsaṇaṃ ca / na yāvi panne parihāsa kujjā | na yāsiyāvāya viyāgarejjā ||19|| bhūyābhisaṃkāi duguñchamāṇe | na nivvahe mantapaeṇa goyaṃ / na kiṃcim icche maṇue payāsuṃ | asāhudhammāṇi na saṃvaejjā ||20|| hāsaṃ pi no saṃdhai pāvadhamme | oe taīyaṃ pharusaṃ viyāṇe / no tucchae no ya vikaṃthaijjā | aṇāile yā akasāi bhikkhū ||21|| saṃkejja yāsaṃkiyabhāva bhikkhū | vibhajjavāyaṃ ca viyāgarejjā / bhāsāduyaṃ dhammasamuṭhiehiṃ | viyāgarejjā samayāsupanne ||22|| aṇugacchamāṇe vitahaṃ vijāṇe | tahā tahā sāhu akakkaseṇaṃ / na katthaī bhāsa vihiṃsaijjā | niruddhagaṃ vā vi na dīhaijjā ||23|| samālavejjā paḍipuṇṇabhāsī | nisāmiyā samiyāaṭhadaṃsī / āṇāi suddhaṃ vayaṇaṃ bhiuñje | abhisaṃdhae pāvavivega bhikkhū ||24|| ahābuiyāiṃ susikkhaejjā | jaijjayā nāivelaṃ vaejjā / se diṭhimaṃ diṭhi na lūsaejjā | se jāṇai bhāsiuṃ taṃ samāhiṃ ||25|| alūsae no pacchannabhāsī | no suttam atthaṃ ca karejja tāī / satthārabhattī aṇuvīi vāyaṃ | suyaṃ ca sammaṃ paḍivāyayanti ||26|| se suddhasutte uvahāṇavaṃ ca | dhammaṃ ca je vindai tattha tattha / āejjavakke kusale viyatte | sa arihai bhāsiuṃ taṃ samāhiṃ ||27|| ti bemi || || ganthajjhayaṇaṃ coddahamaṃ ||14|| S/15 āyāṇiyajjhayaṇe paṇṇarahame / jamaīaṃ paḍuppannaṃ | āgamissaṃ ca nāyao / savvaṃ mannai taṃ tāī | daṃsaṇāvaraṇantae ||1|| antae vitigicchāe | se jāṇai aṇelisaṃ / aṇelisassa akkhāyā | na se hoi tahiṃ tahiṃ ||2|| tahiṃ tahiṃ suyakkhāyaṃ | se ya sacce suāhie / sayā sacceṇa saṃpanne | mettiṃ bhūehi kappae ||3|| bhūehi na virujjhejjā | esa dhamme vusīmao / vusimaṃ jagaṃ parinnāya | assiṃ jīviyabhāvaṇā ||4|| bhāvaṇājogasuddhappā | jale nāvā va āhiyā / nāvā va tīrasaṃpannā | savvadukkhā tiuai ||5|| tiuaī u mehāvī | jāṇaṃ logaṃsi pāvagaṃ / tuanti pāvakammāṇi | navaṃ kammam akuvvao ||6|| akuvvao navaṃ natthi | kammaṃ nāma vijāṇai / vinnāya se mahāvīre | jeṇa jāī na mijjaī ||7|| na mijjaī mahāvīre | jassa natthi purekaḍaṃ / vāu vva jālam accei | piyā logaṃsi itthiyo ||8|| itthiyo je na sevanti | āimokkhā hu te jaṇā / te jaṇā bandhaṇummukkā | nāvakaṃkhanti jīviyaṃ ||9|| jīviyaṃ piṭhao kiccā | antaṃ pāvanti kammuṇaṃ / kammuṇā saṃmuhībhūyā | je maggam aṇusāsaī ||10|| aṇusāsaṇaṃ puḍho pāṇī | vasumaṃ pūyaṇāsu te / aṇāsae jae dante | daḍhe ārayamehuṇe ||11|| nīvāre va na līejjā | chinnasoe aṇāvile / aṇāile sayā dante | saṃdhiṃ patte aṇelisaṃ ||12|| aṇelisassa kheyanne | na virujjhejja keṇai / maṇasā vayasā ceva | kāyasā ceva cakkhumaṃ ||13|| se hu cakkhū maṇussāṇaṃ | je kaṃkhāe ya antae / anteṇa khuro vahaī | cakkaṃ anteṇa loṭhaī ||14|| antāṇi dhīrā sevanti | teṇa antakarā iha / iha māṇussae ṭhāṇe | dhammam ārāhiuṃ narā ||15|| niṭhiyaṭhā va devā vā | uttarīe iyaṃ suyaṃ / suyaṃ ca meyam egesiṃ | amaṇussesu no tahā ||16|| antaṃ karanti dukkhāṇaṃ | ihamegesimāhiyaṃ / āghāyaṃ puṇa egesiṃ | dullabheyaṃ samussae ||17|| io viddhaṃsamāṇassa | puṇo saṃbohi dullahā / dullahāo tahaccāo | je dhammaṭhaṃ viyāgare ||18|| je dhammaṃ suddham akkhanti | paḍipuṇṇam aṇelisaṃ / aṇelisassa jaṃ ṭhāṇaṃ | tassa jammakahā kao ||19|| kao kayāi mehāvī | uppajjanti tahāgayā / tahāgayā appaḍinnā | cakkhū logassaṇuttarā ||20|| aṇuttare ya ṭhāṇe se | kāsaveṇa paveie / jaṃ kiccā nivvuḍā ege | niṭhaṃ pāvanti paṇḍiyā ||21|| paṇḍie vīriyaṃ laddhuṃ | nigghāyāya pavattagaṃ / dhuṇe puvvakaḍaṃ kammaṃ | navaṃ vā vi na kuvvaī ||22|| na kuvvaī mahāvīre | aṇupuvvakaḍaṃ rayaṃ / rayasā saṃmuhībhūyā | kammaṃ heccāṇa jaṃ mayaṃ ||23|| jaṃ mayaṃ savvasāhūṇaṃ | taṃ mayaṃ sallagattaṇaṃ / sāhaittāṇa taṃ tiṇṇā | devā vā abhaviṃsu te ||24|| abhaviṃsu purā dhīrā | āgamissā vi suvvayā / dunnibohassa maggassa | antaṃ pāukarā tiṇṇe ||25|| tti bemi || || āyāṇiyajjhayaṇaṃ paṇṇarahamaṃ ||15|| S/16 gāhajjhayaṇe sovvasame / ahāha bhagavaṃṇṇevaṃ se dante davie vosaṭhakāe tti vacce māhaṇe ||*1|| tti vā 1 samaṇe tti vā 2 bhikkhu tti vā 3 nigganthe tti vā 4 | ||*2|| paḍiāha-bhante kahaṃ nu dante davie vosaṭhakāe tti vacce māhaṇe tti vā ||*3|| samaṇe tti vā bhikkhu tti vā nigganthe tti vā | taṃ no būhi mahāmuṇī || ||*4|| iti virae savvapāvakammehiṃ pijjadosakalaha abbhakkhāṇa pesunna ||*5|| paraparivāya arairai māyāmosa micchādaṃsaṇasallavirae samie sahie ||*6|| sayā jae no kujjhe no māṇī māhaṇe tti vacce ||1|| ||*7|| ettha vi samaṇe anissie aṇiyāṇe āyāṇaṃ ca aivāyaṃ ca ||*8|| musāvāyaṃ ca bahiddhaṃ ca kohaṃ ca māṇaṃ ca māyaṃ ca lohaṃ ca pijjaṃ ca ||*9|| dosaṃ ca icceva jao jao āyāṇaṃ appaṇo paddosaheū tao tao ||*10|| āyāṇāo puvvaṃ paḍivirae pāṇāivāyā siā dante davie vosaṭhakāe ||*11|| samaṇe tti vacce ||2|| ||*12|| ettha vi bhikkhū aṇunnae viṇīe nāmae dante davie vosaṭhakāe ||*13|| saṃvidhuṇīya virūvarūve parīsahovasagge ajjhappajogasuddhādāṇe uvaṭhie ||*14|| ṭhiappā saṃkhāe paradattabhoī bhikkhu tti vacce ||3|| ||*15|| ettha vi nigganthe ege egaviū buddhe saṃchinnasoe susaṃjae susamie ||*16|| susāmāie āyavāyapatte viū duhao vi soyapalichinne dhammaṭhī ||*17|| dhammaviū niyāgapaḍivanne samiyaṃ care dante davie vosaṭhakāe nigganthe ||*18|| tti vacce ||4|| se evam eva jāṇaha jamahaṃ bhayantāro ||*19|| tti bemi || || gāhajjhayaṇaṃ sovvasamaṃ ||16||