ch/ Satthaparinnā 1.1. suyaṃ me, āusaṃ, teṇaṃ bhagavayā evam akkhāyaṃ: ||*1.1|| 2. iha-m-egesiṃ no sannā bhavai, taṃ-jahā: `puratthimāo vā ||*1.2|| disāo āgao aham aṃsi, dāhiṇāo vā disāo ..., paccatthimāo vā disāo ..., ||*1.3|| uttarāo vā disāo ... , uḍḍhāo vā disāo ... , ahe-disāo vā ... , annayarīo ||*1.4|| vā disāo vā aṇudisāo vā āgao aham aṃsi` Ō evam egesiṃ ||*1.5|| 3. no nāyaṃ bhavai: `atthi me āyā uvavāie, n' atthi me āyā uvavāie? ||*1.6|| 4. ke ahaṃ āsī ke vā io cuo iha peccā bhavissāmi?` se jjaṃ puṇa ||*1.7|| jāṇejjā saha-sammuiyāe para-vāgaraṇeṇaṃ annesiṃ vā antie soccā,||*1.8|| taṃ-jahā: `puratthimāo vā disāo āgao aham aṃsi jāva annayarīo ||*1.9|| vā disāo vā aṇudisāo vā āgao aham aṃsi` Ō evam egesiṃ nāyaṃ bhavai:||*1.10|| `atthi me āyā uvavāie; jo imāo disāo aṇudisāo vā aṇusaṃcarai, ||*1.11|| savvāo disāo savvāo aṇudisāo so 'haṃ`. ||*1.12|| 5. se āyā-vāī logā-vāī kammā-vāī kiriyā-vāī ya. ||*1.13|| `karissaṃ c' ahaṃ, kārāvessaṃ c' ahaṃ karao yāvi samaṇunne bhavissāmi`||*1.14|| Ō eyāvantī savvāvantī logaṃsi kamma-samārambhā parijāṇiyavvā||*1.15|| 6. bhavanti. aparinnāya-kamme khalu ayaṃ purise, jo ||*1.16|| imāo disāo vā aṇudisāo vā aṇusaṃcarai, savvāo disāo savvāo aṇudisāo||*1.17|| sahei, aṇega-rūvāo joṇīo saṃdhei, virūva-rūve phāse paḍisaṃveei.||*1.18|| 7. tattha khalu bhagavayā parinnā paveiyā imassa c' eva jīviyassa parivandaṇa-māṇaṇa-pūyaṇāe, ||*1.19|| jāi-maraṇa-moyaṇāe dukkha-paḍighāya- ||*1.20|| heuṃ Ō eyāvantī savvāvantī logaṃsi kamma-samārambhā parijāṇiyavvā||*1.21|| bhavanti. jass' ee logaṃsi kamma-samārambhā parinnāyā bhavanti,||*2.1|| se hu muṇī parinnāya-kamme Ō tti bemi. ||*2.2|| 2.1. ae loe parijuṇṇe dussaṃbohe avijāṇae. ||*2.3|| assiṃ loe pavvahie ||*2.4|| tattha-tattha puḍho pāsa āurā pariyāventi. ||*2.5|| 2. santi pāṇā puḍho-siyā. ||*2.6|| lajjamāṇā puḍho pāsa. ||*2.7|| `aṇagārā mo` tti ege pavayamāṇā. ||*2.8|| jam iṇaṃ virūva-rūvehiṃ satthehiṃ puḍhavi-kammasamārambheṇaṃ||*2.9|| puḍhavi-satthaṃ samārabhamāṇe anne v' aṇega-rūve pāṇe vihiṃsai||*2.10|| 3. Ō tattha khalu bhagavayā parinnā paveiyā imassa c' eva jīviyassa||*2.11|| parivandaṇa-māṇaṇa-pūyaṇāe, jāi-maraṇa-moyaṇāe dukkha- ||*2.12|| paḍighāyaṇheuṃ Ō se sayam eva puḍhavi-satthaṃ samārabhai annehiṃ||*2.13|| vā puḍhavi-satthaṃ samārambhāvei anne vā puḍhavi-satthaṃ ||*2.14|| 4. samārabhante samaṇujāṇai; taṃ se ahiyāe, taṃ se abohīe. se ttaṃ||*2.15|| saṃbujjhamāṇe āyāṇīyaṃ, samuṭhāe Ō soccā khalu bhagavao aṇagārāṇaṃ ||*2.16|| vā antie iha-m-egesiṃ nāyaṃ bhavai: esa khalu ganthe, ||*2.17|| esa khalu mohe, esa khalu māre, esa khalu narae. ||*2.18|| icc-atthaṃ gaḍhie loe. ||*2.19|| jam iṇaṃ virūva-rūvehiṃ satthehiṃ puḍhavi-kammasamārambheṇaṃ||*2.20|| puḍhavi-satthaṃ samārabhamāṇe anne v' aṇega-rūve pāṇe ||*2.21|| vihiṃsai Ō ||*2.22|| 5. se bemi: app-ege accam abbhe, app-ege accam acche; app-ege||*2.23|| pāyam abbhe, app-ege pāyam acche; ... guppham ... jaṅgham ...||*2.24|| jāṇum ... ūrum ... kaḍim ... nābhim ... uyaram ... pāsam ... ||*2.25|| piṭhim ... uram ... hiyayam ... thaṇam ... khandham ... bāhum ||*2.26|| ... hattham ... aṅgulim ... naham ... gīvam ... haṇum ... hoṭham ||*2.27|| ... dantam ... jibbham ... tālum ... galam ... gaṇḍam ... kaṇṇam ||*2.28|| ... nāsam ... acchim ... bhamuham ... nilāḍam ... sīsam ... ; app-ege||*2.29|| saṃpamārae, app-ege uddavae. ||*2.30|| 6. ettha satthaṃ samārabhamāṇassa icc-ee ārambhā aparinnāyā ||*2.31|| bhavanti, ettha satthaṃ asamārabhamāṇassa icc-ee ārambhā parinnāyā||*2.32|| bhavanti. taṃ parinnāya mehāvī n' eva sayaṃ puḍhavi-satthaṃ ||*3.1|| samārabhejjā n' ev' annehiṃ puḍhavi-satthaṃ samārambhāvejjā n' ev'||*3.2|| anne puḍhavi-satthaṃ samārabhante samaṇujāṇejjā. jass' ee puḍhavi-||*3.3|| kamma-samārambhā parinnāyā bhavanti, se hu muṇī parinnāya-kamme||*3.4|| Ō tti bemi. ||*3.5|| 3.1. se bemi: se jahā vi Ō ||*3.6|| aṇagāre ujjukaḍe niyāga-paḍivanne amāyaṃ kuvvamāṇe ||*3.7|| viyāhie. ||*3.8|| 2. jāe saddhāe nikkhanto, tam eva aṇupāliyā; ||*3.9|| viyahittu visottiyaṃ ||*3.10|| paṇayā vīrā mahā-vīhiṃ ||*3.11|| logaṃ ca āṇāe abhisameccā akuobhayaṃ. ||*3.12|| 3. se bemi: n' eva sayaṃ logaṃ abbhāikkhejjā, n' eva attāṇaṃ ||*3.13|| abbhāikkhejjā. je logaṃ abbhāikkhai, se attāṇaṃ abbhāikkhai; je ||*3.14|| attāṇaṃ abbhāikkhai, se logaṃ abbhāikkhai. ||*3.15|| 4-6. ,lajjamāṇā ... ||*3.16|| vihiṃsai Ō ||*3.17|| 7. se bemi: santi pāṇā udaya-nissiyā jīvā aṇegā. ||*3.18|| ihaṃ ca khalu bho aṇagārāṇaṃ udayaṃ jīvā viyāhiyā. ||*3.19|| satthaṃ c' ettha aṇuvīi, pāsa puḍho satthaṃ paveiyaṃ: ||*3.20|| adu vā ainn' āyāṇaṃ: ||*3.21|| `kappai -e kappai -e pāuṃ`, ||*3.22|| adu vā vibhūsāe puḍho satthehiṃ viuanti. ettha vi tesiṃ no ||*3.23|| nikaraṇāe. ||*3.24|| 8. ettha satthaṃ ... ||*3.25|| parinnāya-kamme Ō tti bemi. ||*3.26|| 4.1,2. se bemi: n' eva sayaṃ ... logaṃ abbhāikkhai. je ||*3.27|| dīhaloga-satthassa kheyanne, se asatthassa kheyanne; je asatthassa||*3.28|| kheyanne, se dīhaloga-satthassa kheyanne. ||*3.29|| 3. vīrehiṃ eyaṃ abhibhūya diṭhaṃ ||*4.1|| saṃjaehiṃ sayā jaehiṃ sayā appamattehiṃ: ||*4.2|| je pamatte gu-' aṭhie, se hu daṇḍe pavuccai; ||*4.3|| taṃ parinnāya mehāvī `iyāṇiṃ no, ||*4.4|| jam ahaṃ puvvam akāsī pamāeṇaṃ.` ||*4.5|| 4,5. ,lajjamāṇā ||*4.6|| ... vihiṃsai Ō ||*4.7|| 6. se bemi: santi pāṇā puḍhavi-nissiyā taṇa-nissiyā patta-nissiyā ||*4.8|| kaṭha-nissiyā gomaya-nissiyā kayavara-nissiyā, `santi saṃpāimā pāṇā,||*4.9|| āhacca saṃpayanti ya`. agaṇiṃ ca khalu puṭhā ege saṃghāyam ||*4.10|| āvajjanti; je tattha saṃghāyam āvajjanti, te tattha pariyāvijjanti; ||*4.11|| je tattha pariyāvijjanti, te tattha uddāyanti. ||*4.12|| 7. ettha satthaṃ ||*4.13|| ... parinnāya-kamme Ō tti bemi. ||*4.14|| 5.1. `taṃ no karissāmi samuṭhāe ||*4.15|| mattā maimaṃ abhayaṃ viittā. ||*4.16|| taṃ je no karae, esovarae; etthovarae esa aṇagāre ||*4.17|| tti pavuccai. ||*4.18|| 2. je guṇe se āvae, je āvae se guṇe: uḍḍhaṃ ahaṃ tiriyaṃ ||*4.19|| 3. pāīṇaṃ pāsamāṇe rūvāiṃ pāsai, suṇamāṇe saddhāiṃ suṇai; uḍḍhaṃ||*4.20|| ahaṃ tiriyaṃ pāīṇaṃ mucchamāṇe rūvesu mucchai saddesu yāvi. ||*4.21|| esa loe viyāhie ||*4.22|| ettha agutte aṇāṇāe. ||*4.23|| puṇo-puṇo gu-' āsāe vaṅka-samāyāre pamatte gāram ||*4.24|| āvase. ||*4.25|| 4,5. , lajjamāṇā ... ||*4.26|| vihiṃsai Ō ||*4.27|| 6. se bemi: imaṃ pi jāi-dhammayaṃ, eyaṃ pi jāi-dhammayaṃ; ||*4.28|| imaṃ pi vuḍḍhi-dhammayaṃ, eyaṃ pi vuḍḍhi-dhammayaṃ; ... citta-||*4.29|| mantayaṃ ... chinnaṃ milāi ... āhāragaṃ ... aniccayaṃ ... asāsayaṃ ||*4.30|| ... cayāvacaiyaṃ ... vipariṇāma-dhammayaṃ. ||*4.31|| 7. ettha satthaṃ ||*4.32|| ... parinnāya-kamme Ō tti bemi. ||*4.33|| 6.1. se bemi: sant' ime tasā pāṇā, taṃ-jahā: aṇḍayā poyayā jarāuyā||*5.1|| rasayā saṃseyayā saṃmucchimā ubbhiyā uvavāiyā. ||*5.2|| esa saṃsāre tti pavuccai ||*5.3|| 2. mandassa avijāṇao. ||*5.4|| nijjhāittā paḍilehittā patteyaṃ pariṇivvāṇaṃ ||*5.5|| savvesiṃ pāṇāṇaṃ, savvesiṃ bhūyāṇaṃ, savvesiṃ jīvāṇaṃ, savvesiṃ ||*5.6|| sattāṇaṃ asāyaṃ apariṇivvāṇaṃ ||*5.7|| mahab-bhayaṃ dukkhaṃ ti bemi.` ||*5.8|| tasanti pāṇā padiso disāsu ya. ||*5.9|| 3. ,tattha-tattha puḍho pāsa āurā pariyāventi. santi pāṇā puḍho-siyā.||*5.10|| 4. lajjamāṇā ... ||*5.11|| vihiṃsai Ō ||*5.12|| 5. se bemi: app-ege accāe haṇanti, app-ege ajiṇāe vahanti, ... maṃsāe||*5.13|| ... soṇiyāe ..., evaṃ hiyayāe pittāe vasāe picchāe pucchāe vālāe ||*5.14|| siṅgāe visāṇāe dantāe dāḍhāe nahāe ṇhāruṇīe ahīe aṭhi-miñjāe||*5.15|| Ō aṭhāe aṇaṭhāe; app-ege `hiṃsiṃsu me` tti vā vahanti, app-ege ||*5.16|| `hiṃsanti me` tti vā vahanti, app-ege `hiṃsissanti me` tti vā vahanti. ||*5.17|| 6. ettha satthaṃ ... ||*5.18|| parinnāya-kamme Ō tti bemi. ||*5.19|| 7.1. pahū ya ejassa duguñchaṇāe ||*5.20|| āyaṅka-daṃsī `ahiyaṃ` ti naccā. ||*5.21|| je ajjhatthaṃ jāṇai, se bahiyā jāṇai; je bahiyā jāṇai, se ajjhatthaṃ||*5.22|| jāṇai: eyaṃ tulam annesiṃ. ||*5.23|| iha santi-gayā daviyā nāvakaṅkhanti jīviuṃ. ||*5.24|| 2,3. ,lajjamāṇā ... vihiṃsai Ō ||*5.25|| 4. se bemi: ||*5.26|| santi saṃpāimā pāṇā, āhacca saṃpayanti ya. ||*5.27|| pharisaṃ ca khalu puṭhā ... uddāyanti. ||*5.28|| 5. ettha satthaṃ ... ||*5.29|| parinnāya-kamme Ō tti bemi. ||*5.30|| 6. etthaṃ pi jāṇe uvāīyamāṇā ||*5.31|| je āyāre na ramanti, ||*5.32|| ārambhamāṇā viṇayaṃ vayanti; ||*6.1|| chandovaṇīyā ajjhovavannā ||*6.2|| ārambha-sattā pakarenti saṅgaṃ. ||*6.3|| se vasumaṃ savva-samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ akaraṇijjaṃ||*6.4|| pāvaṃ kamm' antaṃ no annesiṃ. ||*6.5|| 7. taṃ parinnāya mehāvī ... ||*6.6|| parinnāya-kamme Ō tti bemi. ||*6.7|| ch/ Loga-vija 1.1. je guṇe se mūlaṇṭhāṇe, je mūlaṇṭhāṇe se guṇe. ||*6.8|| iti se gu-' aṭhī ||*6.9|| mahayā pariyāveṇa vase pamatte, ||*6.10|| taṃ-jahā: `māyā me, piyā me, bhāyā me, bhaiṇī me, bhajjā me, ||*6.11|| puttā me, dhūyā me, suṇhā me, sahi-sayaṇa-saṃgantha-saṃthuyā ||*6.12|| me, vicittovagaraṇa-pariyaaṇa-bhoya-' acchāyaṇaṃ me`; `icc-atthaṃ||*6.13|| gaḍhie loe`. `vase pamatte` ||*6.14|| aho ya rāo paritappamāṇe ||*6.15|| kālākāla-samuṭhāī saṃjog' aṭhī aṭh' ālobhī ālumpe ||*6.16|| sahasā-kāre viniviṭha-citte ||*6.17|| `ettha satthe puṇo-puṇo`. ||*6.18|| 2. appaṃ ca khalu āuṃ iha-m-egesiṃ māṇavāṇaṃ, ||*6.19|| taṃ-jahā: soya-parinnāṇehiṃ parihāyamāṇehiṃ, cakkhu-parinnāṇehiṃ parihāyamāṇehiṃ, ghāṇa-parinnāṇehiṃ parihāyamāṇehiṃ, ||*6.20|| rasa-parinnāṇehiṃ parihāyamāṇehiṃ, phāsa-parinnāṇehiṃ parihāyamāṇehiṃ; abhikkantaṃ ca khalu vayaṃ sāpehāe Ō tao se ||*6.21|| egayā mūḍha-bhāvaṃ jaṇayanti; jehiṃ vā saddhiṃ saṃvasai, te va -aṃ||*6.22|| egayā niyagā puvviṃ parivayanti so vā te niyage pacchā parivaejjā.||*6.23|| nālaṃ te tava tāṇāe ||*6.24|| 3. vā saraṇāe vā, tumaṃ pi tesiṃ nālaṃ tāṇāe vā saraṇāe vā. `se na ||*6.25|| hassāe, na kiḍḍāe, na raīe, na vibhūsāe` icc-evaṃ samuṭhie `aho||*6.26|| vihārāe`. antaraṃ ca khalu imaṃ sāpehāe ||*6.27|| dhīre muhuttam avi no pamāyae; ||*6.28|| vao accei jovvaṇaṃ ca jīvie. ||*6.29|| iha je pamattā, Ō ||*6.30|| se hantā chettā bhettā lumpittā vilumpittā uddavettā uttāsaittā `akaḍaṃ||*7.1|| karissāmi` tti mannamāṇe. jehiṃ vā ... ||*7.2|| 4. saraṇāe vā. uvāīya-ses' anteṇa vā saṃnihi-saṃnicao ||*7.3|| kajjai iha-m-egesiṃ māṇavāṇaṃ bhoyaṇāe. tao se egayā roga- ||*7.4|| samuppāyā samuppajjanti; jehiṃ vā . ... ||*7.5|| saraṇāe vā. ||*7.6|| 5. jāṇittu dukkhaṃ patteya-sāyaṃ ||*7.7|| aṇabhikkantaṃ ca khalu vayaṃ sāpehāe ||*7.8|| khaṇaṃ jāṇāhi paṇḍie ||*7.9|| jāva sotta-parinnāṇehiṃ aparihāyamāṇehiṃ, netta-parinnāṇehiṃ aparihāyamāṇehiṃ, ghāṇa-parinnāṇehiṃ aparihāyamāṇehiṃ, ||*7.10|| rasa-parinnāṇehiṃ aparihāyamāṇehiṃ, phāsa-parinnāṇehiṃ aparihāyamāṇehiṃ icc-eehiṃ virūva-rūvehiṃ parinnāṇehiṃ aparihāyamāṇehiṃ. ||*7.11|| āy' aṭhaṃ sammaṃ samaṇuvāsejjāsi Ō tti bemi. ||*7.12|| 2.1. araiṃ āue se mehāvī; ||*7.13|| khaṇaṃsi mukke aṇāṇāe ||*7.14|| puṭhā vi ege niyaanti mandā moheṇa pāuḍā: ||*7.15|| `apariggahā bhavissāmo` samuṭhāe laddhe kāme ||*7.16|| 'bhigāhai. ||*7.17|| aṇāṇāe muṇiṇo paḍilehanti; ettha mohe puṇo-puṇo ||*7.18|| sannā no havvāe no pārāe. ||*7.19|| vimuttā hu te jaṇā, je jaṇā pāra-gāmiṇo. ||*7.20|| lobhaṃ alobheṇa duguñchamāṇe ||*7.21|| laddhe kāme no 'bhigāhai. ||*7.22|| viṇaittu lobhaṃ nikkhamma ||*7.23|| esa akamme jāṇai pāsai, paḍilehāe nāvakaṅkhai, esa ||*7.24|| aṇagāre tti pavuccai. ||*7.25|| 2. `aho ya rāo ... puṇo-puṇo`. se āya-bale, se nāi-bale, ||*7.26|| se mitta-bale, se pecca-bale, se deva-bale, se rāya-bale, se cora-bale,||*7.27|| 3. se aihi-bale, se kivaṇa-bale, se samaṇa-bale, icc-eehiṃ virūva- ||*7.28|| rūvehiṃ kajjehiṃ daṇḍa-samāyāṇaṃ saṃpehāe bhayā kajjai `pāva- ||*7.29|| mokkho` tti mannamāṇe adu vā āsaṃsāe. taṃ parinnāya mehāvī ||*7.30|| n' eva sayaṃ eehiṃ kajjehiṃ daṇḍaṃ samārabhejjā, n' ev' annaṃ eehiṃ||*8.1|| kajjehiṃ daṇḍaṃ samārambhāvejjā, n' ev' annaṃ eehiṃ kajjehiṃ daṇḍaṃ||*8.2|| samārabhantaṃ samaṇujāṇejjā. esa magge āriehiṃ paveie, jah' ||*8.3|| ettha kusale novalippejjāsi Ō tti bemi. ||*8.4|| 3.1. se asaiṃ uccā-goe, asaiṃ nīyā-goe, no hīṇe, no airitte: no pīhae!||*8.5|| 2. iti saṃkhāe ke goyā-vāī, ke māṇā-vāī, kaṃsi vā ege gijjhe? tamhā ||*8.6|| paṇḍie no harise, no kujjhe. ||*8.7|| bhūehiṃ jāṇa paḍileha sāyaṃ ||*8.8|| samie eyāṇupassī, ||*8.9|| taṃ-jahā: andhattaṃ bahirattaṃ mūyattaṃ kāṇattaṃ kuṇattaṃ khujjattaṃ||*8.10|| vaḍabhattaṃ sāmattaṃ sabalattaṃ. saha pamāeṇaṃ aṇega-rūvāo||*8.11|| 3. joṇīo saṃdhei, virūva-rūve phāse paḍisaṃveei. se abujjhamāṇe ||*8.12|| haovahae ||*8.13|| jāī-maraṇaṃ aṇupariyaamāṇe. ||*8.14|| jīviyaṃ puḍho piyaṃ iha-m-egesiṃ māṇavāṇaṃ khetta-vatthu ||*8.15|| mamāyamāṇāṇaṃ; ārattaṃ virattaṃ maṇi-kuṇḍalaṃ saha hiraṇṇeṇaṃ,||*8.16|| itthiyāo parigijjha tatth' eva rattā, na ettha tavo vā damo vā ||*8.17|| niyamo vā dissai; ||*8.18|| saṃpuṇṇaṃ bāle jīviu-kāme lālappamāṇe ||*8.19|| mūḍhe vippariyās' uvei. ||*8.20|| iṇam eva nāvakaṅkhanti je jaṇā dhuva-cāriṇo; ||*8.21|| jāī-maraṇaṃ parinnāya care saṃkamaṇe daḍhe. ||*8.22|| n' atthi kālass' aṇāgamo Ō savve pāṇā piy' āuyā ||*8.23|| suha-sāyā dukkha-paḍikūlā ||*8.24|| appiya-vahā piya-jīviṇo jīviu-kāmā, savvesiṃ jīviyaṃ ||*8.25|| piyaṃ. ||*8.26|| 5. taṃ parigijjha dupayaṃ cauppayaṃ ||*8.27|| abhijuñjiyāṇaṃ saṃsaṃciyāṇaṃ ||*9.1|| tiviheṇaṃ Ō jā vi se tattha mattā bhavai appā vā bahugā vā, se ||*9.2|| tattha gaḍhie ciṭhai bhoyaṇāe. tao se egayā viparisiṭhaṃ saṃbhūyaṃ||*9.3|| mahovagaraṇaṃ bhavai; taṃ pi se egayā dāyādā ||*9.4|| vibhayanti, adattaṇhāro vā se avaharai, rāyāṇo vā se vilumpanti; ||*9.5|| nassai vā se, vinassai vā se, agāraṇḍāheṇa vā se ḍajjhai. iti se ||*9.6|| parass' aṭhāe ||*9.7|| kūrāiṃ kammāiṃ bāle pakuvvamāṇe ||*9.8|| teṇa dukkheṇa mūḍhe vippariyās' uvei. ||*9.9|| 6. muṇiṇā hu eyaṃ paveiyaṃ: ||*9.10|| aṇohaṃtarā ee, no ya ohaṃ tarittae; ||*9.11|| atīraṃgamā ee, no ya tīraṃ gamittae; apāraṃgamā ee, no ya pāraṃ||*9.12|| gamittae. ||*9.13|| āyāṇijjaṃ ca āyāya tammi ṭhāṇe na ciṭhai, ||*9.14|| vitahaṃ papp' akheyanne tammi ṭhāṇammi ciṭhai. ||*9.15|| uddeso pāsagassa n' atthi; bāle puṇa nihe kāma-samaṇunne asamiya-||*9.16|| dukkhe dukkhī dukkhāṇam eva āvaaṃ aṇupariyaai Ō tti bemi. ||*9.17|| 4.1. tao se egayā ... ||*9.18|| saraṇāe vā. ||*9.19|| 2. jāṇittu dukkhaṃ patteya-sāyaṃ ||*9.20|| bhogām eva aṇusovanti Ō iha-m-egesiṃ māṇavāṇaṃ Ō tiviheṇaṃ ...||*9.21|| vippariyās' uvei`: Ō ||*9.22|| 3. āsaṃ ca chandaṃ ca vigiñca dhīre, tumaṃ c' eva, ||*9.23|| taṃ sallam āhau; jeṇa siyā, teṇa no siyā. ||*9.24|| iṇam eva nāvabujjhanti je jaṇā moha-pāuḍā. ||*9.25|| thībhi loe pavvahie; te bho vayanti: `eyāiṃ āyayaṇāiṃ`. se dukkhāe||*9.26|| mohāe mārāe naragāe naraga-tirikkhāe! sayayaṃ mūḍhe dhammaṃ||*9.27|| nābhijāṇai. ||*9.28|| uyāhu vīre: appamāo mahā-mohe! ||*9.29|| 4. alaṃ kusalassa pamāeṇaṃ santi-maraṇaṃ sāpehāe, bheura-dhammaṃ||*9.30|| sāpehāe! ||*9.31|| `nālaṃ pāsa` Ō alaṃ tava eehiṃ! ||*10.1|| eyaṃ pāsa, muṇī, mahab-bhayaṃ, nāivāejja kaṃcaṇaṃ. ||*10.2|| esa vīre pasaṃsie, je na nivvijjai āyāṇāe: ||*10.3|| `na me dei` na kuppejjā, thovaṃ laddhuṃ na khiṃsae, ||*10.4|| 5. paḍisehio pariṇamejjā. ||*10.5|| eyaṃ moṇaṃ samaṇuvāsejjāsi Ō tti bemi. ||*10.6|| 5.1. jam iṇaṃ virūva-rūvehiṃ satthehiṃ logassa kamma-samārambhā||*10.7|| kajjanti, taṃ-jahā: appaṇo se puttāṇaṃ dhūyāṇaṃ suṇhāṇaṃ nāīṇaṃ||*10.8|| dhāīṇaṃ rāīṇaṃ dāsāṇaṃ dāsīṇaṃ kamma-karāṇaṃ kamma-karīṇaṃ||*10.9|| āesāe, puḍho paheṇāe, sā' m-āsāe pāyar-āsāe saṃnihi-saṃnicao kajjai||*10.10|| 2. iha-m-egesiṃ māṇavāṇaṃ bhoyaṇāe. ||*10.11|| samuṭhie aṇagāre ārie āriya-panne āriya-daṃsī ||*10.12|| `ayaṃ saṃdhī` ti addakkhu se n' āie n' āiyāvae na samaṇujāṇāi.||*10.13|| ||*10.14|| savv' āmagandhaṃ parinnāya nirāmagandhe parivvae. ||*10.15|| 3. adissamāṇe kaya-vikkaesu ||*10.16|| se na kiṇe, na kiṇāvae, kiṇantaṃ na samaṇujāṇae. se bhikkhū ||*10.17|| kālanne balanne māyanne kheyanne khaṇayanne viṇayanne sa-samayanne ||*10.18|| para-samayanne bhāvanne, ||*10.19|| pariggahaṃ amamāyamāṇe, ||*10.20|| kāle 'uṭhāī apaḍinne, duhao ||*10.21|| chittā niyāi. ||*10.22|| vatthaṃ paḍiggahaṃ, ||*10.23|| kambalaṃ pāya-puñchaṇaṃ oggahaṃ ca kaḍ' āsaṇaṃ: ||*10.24|| eesu c' eva jāṇejjā ||*10.25|| laddhe āhāre aṇagāro māyaṃ jāṇejjā ||*10.26|| se jah' eyaṃ bhagavayā paveiyaṃ: ||*10.27|| `lābho` tti na majjejjā, `alābho` tti na soyae, ||*10.28|| bahuṃ pi laddhuṃ na nihe. ||*10.29|| pariggahāo appāṇaṃ avasakkejjā, annahā -aṃ pāsae pariharejjā. esa||*10.30|| magge āriehiṃ paveie, jah' ettha kusale novalippejjāsi Ō tti bemi. ||*10.31|| 4. kāmā duraikkamā, jīviyaṃ duppaḍivūhaṇaṃ; ||*11.1|| kāma-kāmī khalu ayaṃ purise, se soyai jūrai tippai piai paritappai. ||*11.2|| āyaya-cakkhū loga-vipassī ||*11.3|| logassa ahe-bhāgaṃ jāṇai, uḍḍhaṃ bhāgaṃ jāṇai, tiriyaṃ bhāgaṃ jāṇai||*11.4|| gaḍhie aṇupariyaamāṇe; ||*11.5|| saṃdhiṃ viittā iha macciehiṃ ||*11.6|| `esa vīre pasaṃsie, je baddhe paḍimoyae`. ||*11.7|| 5. jahā anto tahā bāhiṃ, jahā bāhiṃ tahā anto. antoṇanto pūi-deh' antarāṇi||*11.8|| pāsai puḍho visavantāiṃ paṇḍie paḍilehāe, ||*11.9|| se maimaṃ parinnāe. ||*11.10|| mā ya hu lālaṃ paccāsī, ||*11.11|| mā tesu tiriccham appāṇam āvāyae. kāsaṃkase 'yaṃ khalu purise,||*11.12|| bahu-māī, kaḍeṇa mūḍhe puṇo taṃ karei lobhaṃ; ||*11.13|| veraṃ vaḍḍhei appaṇo. ||*11.14|| jam iṇaṃ parikahijjai, imassa c' eva paḍivūhaṇayāe ||*11.15|| amarāyai mahā-saḍḍhī, ||*11.16|| aam eyaṃ tu pehāe aparinnāe kandai; ||*11.17|| `se taṃ jāṇaha, jam ahaṃ bemi!` ||*11.18|| 6. teicchaṃ paṇḍie pavayamāṇe. se hantā chettā bhettā lumpittā ||*11.19|| vilumpittā uddavaittā `akaḍaṃ karissāmi` tti mannamāṇe. ||*11.20|| jassa vi ya -aṃ karei, ||*11.21|| alaṃ bālassa saṅgeṇaṃ, ||*11.22|| je vā se kārei, bāle. ||*11.23|| na evaṃ aṇagārassa jāyai Ō tti bemi. ||*11.24|| 6.1. se ttaṃ saṃbujjhamāṇe āyāṇīyaṃ, samuṭhāe Ō tamhā ||*11.25|| pāvaṃ kammaṃ ||*11.26|| n' eva kujjā na kārave. ||*11.27|| siyā tatth' egayaraṃ viparāmusai, ||*11.28|| chasu annayarammi kappai. ||*11.29|| suh' aṭhī lālappamāṇe ||*12.1|| saeṇa dukkheṇa mūḍhe vippariyās' uvei. ||*12.2|| 2. saeṇa vi ppamāeṇaṃ puḍho vayaṃ pakuvvai, ||*12.3|| jaṃs' ime pāṇā pavvahiyā. paḍilehāe `no nikaraṇāe`: ||*12.4|| esa parinnā pavuccai, kammovasantī. ||*12.5|| je mamāiya-maiṃ jahāi, se jahāi mamāiyaṃ; ||*12.6|| se hu diṭha-bhae muṇī, jassa n' atthi mamāiyaṃ. ||*12.7|| taṃ parinnāya mehāvī ||*12.8|| viittā logaṃ, vantā loga-sannaṃ ||*12.9|| se maimaṃ parakkamejjāsi Ō tti bemi. ||*12.10|| 3. nāraiṃ sahae vīre, vīre no sahae raiṃ; ||*12.11|| jamhā avimaṇe vīre, tamhā vīre na rajjaī. ||*12.12|| sadde ya phāse ahiyāsamāṇe ||*12.13|| nivvinda nandiṃ iha jīviyassa. ||*12.14|| muṇī moṇaṃ samāyāya dhuṇe kamma-sarīragaṃ; ||*12.15|| pantaṃ lūhaṃ sevanti vīrā sammatta-daṃsiṇo. ||*12.16|| esa ohaṃtare muṇī tiṇṇe mutte virae viyāhie Ō tti bemi. ||*12.17|| 4. duvvasu-muṇī aṇāṇāe tucchae gilāi vattae: ||*12.18|| `esa vīre pasaṃsie`, `accei loga-saṃjogaṃ, esa nāe pavuccai`; jaṃ||*12.19|| dukkhaṃ paveiyaṃ `iha māṇavāṇaṃ`, tassa `dukkhassa kusalā parinnam||*12.20|| 5. udāharanti`: `iti kamma parinnāya savvaso`. je aṇanna-daṃsī se ||*12.21|| aṇann' ārāme, je aṇann' ārāme se aṇanna-daṃsī: ||*12.22|| jahā puṇṇassa katthaī, tahā tucchassa katthaī. ||*12.23|| jahā tucchassa katthai, tahā puṇṇassa katthai. avi ya haṇe ||*12.24|| aṇāiyamāṇe: ||*12.25|| etthaṃ pi jāṇa: seyaṃ ti n' atthi ||*12.26|| `ke 'yaṃ purise kaṃ ca naech!` `esa vīre pasaṃsie, je baddhe paḍimoyae`! ||*12.27|| uḍḍhaṃ ahaṃ tiriyaṃ disāsu; ||*12.28|| se savvao savva-parinna-cārī ||*12.29|| na lippaī chaṇa-paeṇa vīre. ||*12.30|| se mehāvī, je aṇugghāyaṇassa kheyanne, je ya bandha-pamokkham||*13.1|| annesī: ||*13.2|| kusale puṇa no baddhe, ||*13.3|| no mukke se jjaṃ ca ārabhe jaṃ ca n' ārabhe! ||*13.4|| aṇāraddhaṃ ca n' ārabhe ||*13.5|| chaṇaṃ-chaṇaṃ parinnāya loga-sannaṃ ca savvaso. ||*13.6|| uddeso pāsagassa ... āvaaṃ aṇupariyaai Ō tti bemi. ||*13.7|| ch/ Sīosaṇijjaṃ 1.1. suttā amuṇī, muṇiṇo sayayaṃ jāgaranti; ||*13.8|| logaṃsi jāṇa ahiyāya dukkhaṃ. ||*13.9|| samayaṃ logassa jāṇittā ||*13.10|| ettha satthovarae. jass' ime saddā ya rūvā ya gandhā ya rasā ya||*13.11|| 2. phāsā ya abhisamannāgayā bhavanti, se āyavaṃ nāṇavaṃ veyavaṃ||*13.12|| dhammavaṃ bambhavaṃ, pannāṇehiṃ parijāṇai logaṃ. ||*13.13|| muṇī ti vacce, dhammaviu tti añjū, ||*13.14|| āvaa-soe saṅgam iṇaṃ 'bhijāṇai. ||*13.15|| sīosiṇa-ccāī se nigganthe arai-rai-sahe pharusiyaṃ no veei.||*13.16|| jāgara-verovarae vīre evaṃ dukkhā pamokkhasi. ||*13.17|| 3. jarā-maccu-vasovaṇīe nare, ||*13.18|| sayayaṃ mūḍhe dhammaṃ nābhijāṇai. ||*13.19|| pāsiya āure pāṇe appamatto parivvae. ||*13.20|| mantā eyaṃ ahiyaṃ ti pāsa ||*13.21|| `ārambhajaṃ dukkham iṇaṃ` ti naccā ||*13.22|| māī pamāī puṇar ei gabbhaṃ. ||*13.23|| uvehamāṇo sadda-rūvesu ujjū ||*13.24|| mārābhisaṅkī maraṇā pamuccai. ||*13.25|| appamatto kāmehiṃ, uvarao pāva-kammehiṃ, vīre āya-gutte, je||*13.26|| 4. kheyanne. je pajjavajāya-satthassa kheyanne, se asatthassa kheyanne;||*13.27|| je asatthassa kheyanne, se pajjavajāya-satthassa kheyanne. ||*13.28|| akammassa vavahāro na vijjai ||*13.29|| kammuṇā uvāhī jāyai. ||*14.1|| kammaṃ ca paḍilehāe kamma-mūlaṃ ca jaṃ chaṇaṃ ||*14.2|| paḍilehiya, savvaṃ samāyāya ||*14.3|| dohiṃ antehiṃ adissamāṇe ||*14.4|| taṃ parinnāya mehāvī ||*14.5|| viittā logaṃ, vantā loga-sannaṃ ||*14.6|| se maimaṃ parakkamejjāsi Ō tti bemi. ||*14.7|| 2.1. jāiṃ ca vuḍḍhiṃ ca ih' ajja pāsa, ||*14.8|| bhūehiṃ sāyaṃ paḍileha jāṇe; ||*14.9|| tamhā 'ivijjo `paramaṃ` ti naccā ||*14.10|| sammatta-daṃsī na karei pāvaṃ. ||*14.11|| 2. ummuñca pāsaṃ iha macciehiṃ; ||*14.12|| ārambha-jīvī ubhayāṇupassī ||*14.13|| kāmesu giddhā nicayaṃ karenti, ||*14.14|| saṃsiccamāṇā puṇar enti gabbhaṃ. ||*14.15|| 3. avi se hāsam āsajja `hantā nandī` ti mannai. ||*14.16|| alaṃ bālassa saṅgeṇa, veraṃ vaḍḍhai appaṇo. ||*14.17|| 4. tamhā 'ivijjaṃ `paramaṃ` ti naccā ||*14.18|| āyaṅka-daṃsī na karei pāvaṃ; ||*14.19|| aggaṃ ca mūlaṃ ca vigiñca dhīre ||*14.20|| palicchindiyāṇaṃ nikkamma-daṃsī. ||*14.21|| 1. esa maraṇā pamuccai, se hu diṭha-bhae muṇī; ||*14.22|| logaṃsi parama-daṃsī ||*14.23|| vivitta-jīvī uvasante samie sahie sayā jae ||*14.24|| kāla-kaṅkhī parivvae. ||*14.25|| bahuṃ ca khalu pāvaṃ kammaṃ pagaḍaṃ. ||*14.26|| saccammi dhiiṃ kuvvahā. ||*14.27|| 2. etthovarae mehāvī savvaṃ pāvaṃ kammaṃ jhosei. aṇega-citte khalu||*14.28|| ayaṃ purise: se keyaṇaṃ arihai pūraittae, se anna-vahāe annapariyāvāe||*14.29|| anna-pariggahāe, jaṇavaya-vahāe jaṇavaya-pariyāvāe jaṇavaya||*15.1|| -pariggahāe. ||*15.2|| āsevittā eyam aṭhaṃ icc-ev' ege samuṭhiyā; ||*15.3|| 2.3. tamhā taṃ biiyaṃ no sevae nissāraṃ pāsiya nāṇī. ||*15.4|| uvavāyaṃ cavaṇaṃ naccā aṇannaṃ cara māhaṇe. ||*15.5|| se na chaṇe na chaṇāvae chaṇantaṃ nāṇujāṇae. ||*15.6|| nivvinda nandiṃ arae payāsu ||*15.7|| aṇomadaṃsī ||*15.8|| nisaṇṇo pāvehiṃ kammehiṃ. ||*15.9|| 5. kohāimāṇaṃ haṇiyā ya vīre, ||*15.10|| lobhassa pāse nirayaṃ mahantaṃ; ||*15.11|| tamhā hi vīre virao vahāo ||*15.12|| chindejja soyaṃ lahubhūya-gāmī. ||*15.13|| 6. ganthaṃ parinnāya ih' ajja vīre ||*15.14|| soyaṃ parinnāya carejja dante; ||*15.15|| ummuggā laddhuṃ iha māṇavehiṃ ||*15.16|| no pāṇiṇaṃ pāṇe samārabhejjāsi Ō tti bemi. ||*15.17|| 3.1. saṃdhiṃ logassa jāṇittā ||*15.18|| āyao bahiyā pāsa; tamhā na hantā na vi ghāyae. ||*15.19|| jam iṇaṃ anna-m-anna-viigiñ?āe ||*15.20|| paḍilehāe na karei pāvaṃ kammaṃ, ||*15.21|| kiṃ tattha, muṇī, kāraṇaṃ siyā? ||*15.22|| samayaṃ tatth' uvehāe appāṇaṃ vippasāyae; ||*15.23|| 1. aṇanna-parama-nnāṇi no pamāe kayāi vi. ||*15.24|| āya-gutte sayā dhīre jāyā-māyāe jāvae; ||*15.25|| 2. virāgaṃ rūvesu gacchejjā mahayā khuḍḍaehi vā. ||*15.26|| āgaiṃ gaiṃ parinnāya ||*15.27|| dohiṃ vi antehiṃ adissamāṇe ||*15.28|| se na chijjai na bhijjai na ḍajjhai, ||*15.29|| 3.3. na hammai kaṃcaṇaṃ savva-loe. ||*16.1|| avareṇa puvvaṃ na saranti ege ||*16.2|| kim ass' aīyaṃ kiṃ v' āgamissaṃ; ||*16.3|| bhāsanti ege iha māṇavā u: ||*16.4|| jam ass' aīyaṃ taṃ āgamissaṃ. ||*16.5|| nāīyam addhaṃ na ya āgamissaṃ ||*16.6|| addhaṃ niyacchanti tahāgayā u; ||*16.7|| vidhūya-kappe eyāṇupassī ||*16.8|| nijjhosaittā khavae mahesī. ||*16.9|| kā araī ke y' āṇande? etthaṃ pi aggahe care; ||*16.10|| savvaṃ hāsaṃ pariccajja allīṇa-gutto parivvae. ||*16.11|| 4. purisā! tumam eva tumaṃ-mittaṃ, kiṃ bahiyā mittam ||*16.12|| icchasī? ||*16.13|| jaṃ jāṇejjā uccālaiyaṃ, taṃ jāṇejjā dūr' ālaiyaṃ; jaṃ jāṇejjā dūr' ālaiyaṃ,||*16.14|| taṃ jāṇejjā uccālaiyaṃ. ||*16.15|| purisā! attāṇam eva abhinigijjha, evaṃ dukkhā pamokkhasi.||*16.16|| purisā! saccam eva samabhijāṇāhi! saccassa āṇāe uvaṭhie||*16.17|| mehāvī māraṃ tarai. ||*16.18|| 5. sahie dhammam āyāya seyaṃ samaṇupassai ||*16.19|| duhao: jīviyassa parivandaṇa-māṇaṇa-pūyaṇāe, jaṃsi ege pamāyanti;||*16.20|| sahie dukkha-mattāe puṭho; no jhañjhāe. ||*16.21|| pāsimaṃ davie loe logāloga-pavañcāo pamuccai Ō tti bemi.||*16.22|| 4.1. se vantā kohaṃ ca māṇaṃ ca māyaṃ ca lobhaṃ ca eyaṃ ||*16.23|| pāsagassa daṃsaṇaṃ, uvaraya-satthassa paliyanta-karassa āyāṇaṃ||*16.24|| sagaḍa-bbhi. je egaṃ jāṇai, se savvaṃ jāṇai; je savvaṃ jāṇai, se ||*16.25|| egaṃ jāṇai. savvao pamattassa bhayaṃ, savvao appamattassa ||*16.26|| 2. n' atthi bhayaṃ. je `egaṃ` nāme, se `bahuṃ` nāme; je `bahuṃ` ||*16.27|| nāme, se `egaṃ` nāme. ||*16.28|| dukkhaṃ logassa jāṇittā vantā logassa saṃjogaṃ ||*17.1|| janti vīrā mahā-jāṇaṃ, pareṇa paraṃ janti, nāvakaṅkhanti ||*17.2|| jīviyaṃ. ||*17.3|| 3. egaṃ vigiñcamāṇe puḍho vigiñcai, puḍho vigiñcamāṇe egaṃ vigiñcai.||*17.4|| saḍḍhī āṇāe mehāvī, ||*17.5|| logaṃ ca āṇāe abhisameccā akuobhayaṃ. ||*17.6|| atthi satthaṃ pareṇa paraṃ, n' atthi asatthaṃ pareṇa paraṃ: ||*17.7|| 4. je koha-daṃsī se māṇa-daṃsī, je māṇa-daṃsī se māya-daṃsī, ||*17.8|| ... lobha-daṃsī . ... pejja-daṃsī . ... dosa-daṃsī . ... moha-daṃsī . ...||*17.9|| gabbha-daṃsī . ... jamma-daṃsī . ... māra-daṃsī . ... naraya-daṃsī . ... tiriya- daṃsī ||*17.10|| ... dukkha-daṃsī. se mehāvī abhinivvattejjā kohaṃ ca māṇaṃ ||*17.11|| ca māyaṃ ca lobhaṃ ca pejjaṃ ca dosaṃ ca mohaṃ ca gabbhaṃ||*17.12|| ca jammaṃ ca māraṃ ca narayaṃ ca tiriyaṃ ca dukkhaṃ ca. ||*17.13|| eyaṃ ... āyāṇaṃ nisiddhā sagaḍa-bbhi. kim ||*17.14|| atthi uvāhī pāsagassa? na vijjai, n' atthi Ō tti bemi. ||*17.15|| ch/ Sammattaṃ 1.1. se bemi: je ya aīyā je ya paḍuppannā je ya āgamissā arahantā||*17.16|| bhagavanto, savve te evam āikkhanti evaṃ bhāsanti evaṃ pannaventi||*17.17|| evaṃ parūventi: savve pāṇā savve bhūyā savve jīvā savve ||*17.18|| sattā na hantavvā na ajjāveyavvā na parighettavvā na pariyāveyavvā||*17.19|| 2. na uddaveyavvā. esa dhamme suddhe nitie sāsae samecca logaṃ||*17.20|| kheyannehiṃ paveie, taṃ-jahā: uṭhiesu vā aṇuṭhiesu vā, uvaṭhiesu||*17.21|| vā aṇuvaṭhiesu vā, uvaraya-daṇḍesu vā aṇuvaraya-daṇḍesu vā,||*17.22|| sovahiesu vā aṇuvahiesu vā, saṃjoga-raesu vā asaṃjoga-raesu vā.||*17.23|| taccaṃ c' eyaṃ tahā c' eyaṃ, assiṃ c' eyaṃ pavuccai. ||*17.24|| 3. taṃ āittu na nihe, na nikkhive, jāṇittu dhammaṃ jahā-tahā. ||*17.25|| diṭhehiṃ nivveyaṃ gacchejjā, no logass' esaṇaṃ care. ||*17.26|| jassa n' atthi imā nāī, annā tassa kao siyā? ||*17.27|| diṭhaṃ suyaṃ mayaṃ vinnāyaṃ, jaṃ eyaṃ parikahijjai. samemāṇā ||*17.28|| calemāṇā `puṇo-puṇo jāiṃ pakappenti`; `aho ya rāo jayamāṇe ||*17.29|| dhīre`, sayā āgaya-pannāṇe. ||*17.30|| pamatte bahiyā pāsa, appamatte sayā parakkamejjāsi ||*17.31|| tti bemi. ||*17.32|| 2.1. je āsavā te parissavā, je parissavā te āsavā. je aṇāsavā te aparissavā,||*18.1|| je aparissavā te aṇāsavā. ee pae saṃbujjhamāṇe logaṃ ca ||*18.2|| āṇāe abhisameccā puḍho paveiyaṃ ||*18.3|| āghāi nāṇī iha māṇavāṇaṃ ||*18.4|| saṃsāra-paḍivannāṇaṃ saṃbujjhamāṇāṇaṃ vinnāṇa-pattāṇaṃ: ||*18.5|| 2. aā vi santā adu vā pamattā! ||*18.6|| ahā-saccam iṇaṃ ti bemi: ||*18.7|| nāṇāgamo maccu-muhassa atthi; ||*18.8|| icchā-paṇīyā vaṅkānikeyā ||*18.9|| kāla-ggahīyā nicae niviṭhā ||*18.10|| puḍho-puḍho jāiṃ pakappayanti. ||*18.11|| 3. ege vayanti adu vā vi nāṇī, ||*18.12|| nāṇī vayanti adu vā vi ege: ||*18.13|| āvantī key' āvantī logaṃsi samaṇā ya māhaṇā ya puḍho ||*18.14|| vivāyaṃ vayanti: `se diṭhaṃ ca -e, suyaṃ ca -e, mayaṃ ca -e, ||*18.15|| vinnāyaṃ ca -e, ||*18.16|| uḍḍhaṃ ahe yā tiriyaṃ disāsu ||*18.17|| savvao supaḍilehiyaṃ ca -e: savve pāṇā savve bhūyā savve jīvā||*18.18|| savve sattā hantavvā ajjāveyavvā pariyāveyavvā parighettavvā uddaveyavvā; ||*18.19|| ||*18.20|| etthaṃ pi jāṇaha: n' atth' ettha doso.` ||*18.21|| 4. aṇāriya-vayaṇam eyaṃ tattha je te āriyā, te evaṃ vayāsī: `se duddiṭhaṃ||*18.22|| ca bhe, dussuyaṃ ca bhe, dummayaṃ ca bhe, duvvinnāyaṃ ||*18.23|| ca bhe, `uḍḍhaṃ ... duppaḍilehiyaṃ ca bhe, jaṃ -aṃ tubbhe evam||*18.24|| āikkhaha evaṃ bhāsaha evaṃ pannaveha evaṃ parūveha: savve ...||*18.25|| 5. doso`. aṇāriya-vayaṇam eyaṃ. vayaṃ puṇa evam āikkhāmo evaṃ||*19.1|| bhāsāmo evaṃ pannavemo evaṃ parūvemo: savve pāṇā 4 na hantavvā||*19.2|| na ajjāveyavvā na pariyāveyavvā na parighettavvā na uddaveyavvā;||*19.3|| `etthaṃ pi jāṇaha: n' atth' ettha doso.` āriya-vayaṇam eyaṃ.` ||*19.4|| 6. puvvaṃ nikāya samayaṃ patteyaṃ-patteyaṃ pucchissāmo: `haṃ-bho||*19.5|| pāvāuyā! kiṃ bhe sāyaṃ dukkhaṃ uyāhu asāyaṃ?` samiyā-paḍivanne||*19.6|| yāvi evaṃ būyā: `savvesiṃ pāṇāṇaṃ 4 asāyaṃ apariṇivvāṇaṃ ||*19.7|| mahab-bhayaṃ dukkhaṃ` ti Ō tti bemi. ||*19.8|| 3.1. uveha eṇaṃ bahiyā ya logaṃ! ||*19.9|| se savva-logaṃsi je kei vinnū; ||*19.10|| aṇuvīi pāsa nikkhitta-daṇḍā ||*19.11|| je kei sattā paliyaṃ cayanti. ||*19.12|| narā muy' accā dhammaviu tti añjū ||*19.13|| `ārambhajaṃ dukkham iṇaṃ` ti naccā ||*19.14|| 2. evam āhu sammatta-daṃsiṇo te savve pāvāiyā; ||*19.15|| dukkhassa kusalā parinnam udāharanti: ||*19.16|| `iti kamma parinnāya savvaso`. iha āṇā-kaṅkhī paṇḍie anihe ||*19.17|| egam appāṇaṃ sāpehāe dhuṇe sarīragaṃ, ||*19.18|| kasehi appāṇaṃ, jarehi appāṇaṃ ||*19.19|| jahā juṇṇāiṃ kaṭhāiṃ havvavāho pamatthai. ||*19.20|| evam atta-samāhie anihe ||*19.21|| vigiñca kohaṃ avikampamāṇe ||*19.22|| imaṃ niruddh' āuyaṃ saṃpehāe, ||*19.23|| dukkhaṃ ca jāṇa adu vāgamissaṃ; ||*19.24|| puḍho phāsāiṃ ca phāsae: ||*19.25|| logaṃ ca pāsa vipphandamāṇaṃ, ||*19.26|| 3. je nivvuḍā pāvehiṃ kammehiṃ aniyāṇā te viyāhiyā. ||*19.27|| tamhā 'ivijjo no paḍisaṃjalejjāsi Ō tti bemi. ||*19.28|| 4.1. āvīlae pavīlae nippīlae ||*19.29|| jahittā puvva-saṃjogaṃ ||*19.30|| hiccā uvasamaṃ; ||*19.31|| tamhā avimaṇe vīre ||*20.1|| sārae samie sahie sayā jae Ō duraṇucaro maggo vīrāṇaṃ aniyaa-||*20.2|| gāmīṇaṃ Ō ||*20.3|| vigiñca maṃsa-soṇiyaṃ. ||*20.4|| 2. esa purise davie vīre āyāṇijje viyāhie, ||*20.5|| je dhuṇāi samussayaṃ ||*20.6|| vasittā bambhaceraṃsi. ||*20.7|| nettehiṃ palicchannehiṃ ||*20.8|| āyāṇa-soya-gaḍhie bāle avvocchinna-bandhaṇe aṇabhikkanta-saṃjoe, ||*20.9|| ||*20.10|| tamaṃsi avijāṇao ||*20.11|| āṇāe lambho n' atthi tti bemi, ||*20.12|| 3. jassa n' atthi purā pacchā, majjhe tassa kuo siyā? ||*20.13|| se hu pannāṇamante buddhe ārambhovarae; ||*20.14|| sammam eyaṃ ti pāsahā. ||*20.15|| jeṇa bandhaṃ vahaṃ ghoraṃ pariyāvaṃ ca dāruṇaṃ ||*20.16|| palicchindiya bāhiragaṃ ca soyaṃ ||*20.17|| nikkamma-daṃsī iha macciehiṃ, ||*20.18|| kammuṇā sa-phalaṃ daṭhuṃ tao nijjāi veyavī. ||*20.19|| 4. je khalu bho vīrā samiyā sahiyā sayā jayā saṃghaḍadaṃsiṇo ||*20.20|| āovarayā ||*20.21|| ahā-tahaṃ logaṃ uvehamāṇā, ||*20.22|| pāīṇaṃ paḍīṇaṃ dāhiṇaṃ udīṇaṃ iti, saccaṃsi pariviciṭhiṃsu, ||*20.23|| sāhissāmo nāṇaṃ vīrāṇaṃ samiyāṇaṃ sahiyāṇaṃ sayā jayāṇaṃ ||*20.24|| saṃghaḍa-daṃsīṇaṃ āovarayāṇaṃ ahā-tahā logaṃ samuppehamāṇāṇaṃ.||*20.25|| kim atthi uvāhī pāsagassa? na vijjai, n' atthi Ō tti bemi. ||*20.26|| ch/ Loga-sāro(chvantī) 1.1. āvantī key' āvantī logaṃsi vipparāmusantī aṭhāe aṇaṭhāe vā,||*20.27|| eesu c' eva vipparāmusantī. gurū se kāmā, tao se mārassa anto;||*20.28|| jao se mārassa anto, tao se dūre. n' eva se anto, n' eva se dūre. ||*20.29|| se pāsai phusiyam iva kus' agge paṇunnaṃ nivaiyaṃ vā' eriyaṃ ||*20.30|| evaṃ bālassa jīviyaṃ mandassa avijāṇao. ||*20.31|| kūrāiṃ kammāiṃ bāle pakuvvamāṇe ||*21.1|| teṇa dukkheṇa mūḍhe vippariyāsam ei, ||*21.2|| moheṇa gabbhaṃ mara-' āi ei, ||*21.3|| `ettha mohe puṇo-puṇo`. saṃsayaṃ parijāṇao saṃsāre parinnāe ||*21.4|| bhavai; saṃsayaṃ aparijāṇao saṃsāre aparinnāe bhavai. ||*21.5|| je chee, sāgāriyaṃ na sevae; ||*21.6|| kau evam avayāṇao biiyā mandassa bāliyā laddhā huratthā.||*21.7|| paḍilehāe āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi. ||*21.8|| 2. pāsaha ege ||*21.9|| rūvesu giddhe pariṇijjamāṇe, ||*21.10|| `ettha phāse puṇo-puṇo`. ||*21.11|| āvantī key' āvantī logaṃsi ārambha-jīvī, eesu c' eva ārambha-jīvī.||*21.12|| ettha vi bāle paripaccamāṇe ||*21.13|| ramai pāvehiṃ kammehiṃ ||*21.14|| asaraṇaṃ `saraṇaṃ` ti mannamāṇe. ||*21.15|| 3. iha-m-egesiṃ ega-cariyā bhavai. se bahu-kohe bahu-māṇe bahu-māe||*21.16|| bahu-lobhe, bahu-rae bahu-naḍe bahu-saḍhe bahu-saṃkappe ||*21.17|| āsava-sakkī paliocchanne; uṭhiya-vāyaṃ pavayamāṇe Ō `mā me||*21.18|| kei adakkhū`. annāṇa-pamāya-doseṇaṃ sayayaṃ mūḍhe dhammaṃ||*21.19|| nābhijāṇai. ||*21.20|| aā payā, māṇava, kamma-koviyā, ||*21.21|| je aṇuvarayā avijjāe palimokkham āhu; āvaam eva ||*21.22|| aṇupariyaanti Ō tti bemi. ||*21.23|| 2.1. āvantī key' āvantī logaṃsi aṇārambha-jīvī, eesu c' eva aṇārambha- jīvī. ||*21.24||||*21.25|| etthovarae taṃ jhosamāṇe ||*21.26|| `ayaṃ saṃdhī` ti addakkhū, je `imassa viggahassa ayaṃ ||*21.27|| khaṇe` tti annesī. ||*21.28|| esa magge āriehiṃ paveie. ||*21.29|| 2. uṭhie no pamāyae. ||*21.30|| `jāṇittu dukkhaṃ patteya-sāyaṃ`; ||*22.1|| puḍho-chandā iha māṇavā Ō puḍho dukkhaṃ paveiyaṃ ||*22.2|| se avihiṃsamāṇe anavayamāṇe ||*22.3|| puḍho phāse vipaṇollae, esa samiyā-pariyāe viyāhie. ||*22.4|| 3. je asattā pāvehiṃ kammehiṃ uyāhu: `te āyaṅkā phusanti` iti, uyāhu ||*22.5|| vīre: `te phāse puṭhe 'hiyāsae`. se puvvaṃ p' eyaṃ pacchā v' eyaṃ||*22.6|| bheura-dhammaṃ viddhaṃsaṇa-dhammaṃ adhuvaṃ anitiyaṃ asāsayaṃ||*22.7|| cayāvacaiyaṃ vipariṇāma-dhammaṃ pāsaha. evaṃrūva-saṃdhiṃ samuvehamāṇassa ||*22.8|| eg' āyayaṇa-rayassa iha vippamukkassa n' atthi magge ||*22.9|| virayassa Ō tti bemi. ||*22.10|| 4. āvantī key' āvantī logaṃsi pariggahāvantī: se appaṃ vā ||*22.11|| bahuṃ vā aṇuṃ vā thūlaṃ vā cittamantaṃ vā acittaṃ vā, ||*22.12|| eesu c' eva pariggahāvantī, eyad ev' egesiṃ mahab-bhayaṃ ||*22.13|| bhavai. ||*22.14|| loga-vittaṃ ca -aṃ uvehāe, ee saṅge avijāṇao, ||*22.15|| `se suppaḍibuddhaṃ sūvaṇīyaṃ` ti naccā ||*22.16|| purisā! parama-cakkhū vipparakkama eesu c' eva bambhaceraṃ!||*22.17|| ti bemi; ||*22.18|| 5. `se suyaṃ ca me ajjhatthaṃ ca me`: ||*22.19|| bandha-ppamokkho tujjh' ajjhatth' eva. ||*22.20|| ettha virae aṇagāre dīha-rāyaṃ tiikkhae; ||*22.21|| pamatte bahiyā pāsa, appamatte parivvae. ||*22.22|| eyaṃ moṇaṃ sammaṃ aṇuvāsejjāsi Ō tti bemi. ||*22.23|| 3.1. āvantī key' āvantī logaṃsi apariggahāvantī, eesu c' eva apariggahāvantī ||*22.24||||*22.25|| soccā vaiṃ mehāvī paṇḍiyāṇa nisāmiyā ||*22.26|| Ō samiyāe dhamme āriehiṃ paveie Ō `jah' ettha mae saṃdhī jhosie,||*22.27|| evam annattha; saṃdhī dujjhosae bhavai. tamhā bemi:` ||*23.1|| no niṇhavejja vīriyaṃ. ||*23.2|| 2. je puvv' uṭhāī no pacchā-nivāī, je puvv' uṭhāī pacchā-nivāī, je no||*23.3|| puvv' uṭhāī no pacchā-nivāī. ||*23.4|| se vi tārisae siyā, je parinnāya logam-annesie. ||*23.5|| eyaṃ niyāya muṇiṇā paveiyaṃ, ||*23.6|| iha āṇā-kaṅkhī paṇḍie anihe puvvāvara-rāyaṃ jayamāṇe ||*23.7|| sayā sīlaṃ sāpehāe suṇiyā bhave akāme ajhañjhe. ||*23.8|| imeṇa c' eva jujjhāhi! kiṃ te jujjheṇa bajjhao? ||*23.9|| juddhārihaṃ khalu dullabhaṃ. ||*23.10|| jah' ettha kusalehiṃ parinnā-vivege bhāsie. ||*23.11|| cue hu bāle gabbh' āi rijjai; ||*23.12|| 3. `assiṃ c' eyaṃ pavuccaī`. rūvaṃsi vā chaṇaṃsi vā `se hu ege ||*23.13|| saṃviddha-bhae muṇī` ||*23.14|| annahā logam uvehamāṇe ||*23.15|| `iti kammaṃ parinnāya savvaso se na hiṃsai`. ||*23.16|| saṃjamaī, no pagabbhaī. ||*23.17|| 4. uvehamāṇo patteya-sāyaṃ vaṇṇ' āesī ||*23.18|| n' ārabhe kaṃcaṇaṃ savva-loe, ||*23.19|| ega-ppamuhe vidisa-ppaiṇṇe ||*23.20|| nivviṇṇa-cārī arae payāsu. ||*23.21|| se vasumaṃ savva-samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ akaraṇijjaṃ||*23.22|| pāvaṃ kamm' antaṃ no annesī. jaṃ sammaṃ ti pāsahā, taṃ moṇaṃ||*23.23|| ti pāsahā; jaṃ moṇaṃ ti pāsahā, taṃ sammaṃ ti pāsahā. na ||*23.24|| imaṃ sakkaṃ siḍhilehiṃ āijjamīṇehiṃ gu-' āsāehiṃ vaṅka-samāyārehiṃ||*23.25|| pamattehiṃ gāram āvasantehiṃ. ||*23.26|| 5. muṇī moṇaṃ samāyāe dhuṇe kamma-sarīragaṃ; ||*23.27|| pantaṃ lūhaṃ ca sevantī vīrā sammatta-daṃsiṇo. ||*23.28|| esa ohaṃtare muṇī tiṇṇe mutte virae viyāhie Ō ||*23.29|| tti bemi. ||*23.30|| 4.1. gāmāṇugāmaṃ dūijjamāṇassa ||*24.1|| dujjāyaṃ dupparakkantaṃ bhavai aviyattassa bhikkhuṇo: ||*24.2|| vayasā vi ege buiyā kuppanti māṇavā, ||*24.3|| unnaya-māṇe ya nare mahayā moheṇa mujjhai Ō ||*24.4|| 2. saṃbāhā bahave bhujjo duraikkamā ajāṇao apāsao. ||*24.5|| eyaṃ te mā hou! eyaṃ kusalassa daṃsaṇaṃ, ||*24.6|| tad-diṭhīe tam-muttīe tap-purakkāre tas-sannī tan-nivesaṇe||*24.7|| ||*24.8|| jayaṃ-vihārī citta-nivāī ||*24.9|| pantha-nijjhāī bali-bāhire ||*24.10|| pāsiya pāṇe gacchejjā. ||*24.11|| 3. se abhikkamamāṇe paḍikkamamāṇe, saṃkucemāṇe pasāremāṇe||*24.12|| viniyaamāṇe saṃpalimajjamāṇe. ||*24.13|| egayā guṇa-samiyassa rīyao kāya-saṃphāsam aṇuciṇṇā egaiyā pāṇā||*24.14|| uddāyanti; iha loga-veyaṇa-vejj' āvaḍiyaṃ. ||*24.15|| jaṃ āuī-kayaṃ kammaṃ, taṃ parinnāya vivegam ei; ||*24.16|| evaṃ se appamāeṇaṃ vivegaṃ kiai veyavī. ||*24.17|| 4. se pabhūya-daṃsī pabhūya-parinnāṇe uvasante samie sahie sayā jae||*24.18|| daṭhuṃ ||*24.19|| vippaḍiveei appāṇaṃ: `kim esa jaṇo karissai? ||*24.20|| esa se param' ārāme, jāo logammi itthio`. ||*24.21|| 5. muniṇā hu eyaṃ paveiyaṃ: ubbāhijjamāṇe gāma-dhammehiṃ avi||*24.22|| nibbalāsae, avi om' oyariyaṃ kujjā, avi uḍḍhaṃ ṭhāṇaṃ ṭhāejjā, avi||*24.23|| gāmāṇugāmaṃ dūijjejjā, avi āhāraṃ vocchindejjā, avi cae itthīsu maṇaṃ||*24.24|| : puvvaṃ daṇḍā pacchā phāsā, puvvaṃ phāsā pacchā daṇḍā Ō||*24.25|| icc-ee kalahā saṅga-karā bhavanti. paḍilehāe āgamettā āṇavejjā||*24.26|| aṇāsevaṇāe Ō tti bemi. ||*24.27|| se no kāhie no pāsaṇie no saṃpasārae no māmae no kaya-kirie;||*24.28|| `vai-gutte ajjhappa-saṃvuḍe` parivajjae sayā pāvaṃ. eyaṃ moṇaṃ||*24.29|| samaṇuvāsejjāsi Ō tti bemi. ||*24.30|| 5.1. se bemi, taṃ-jahā: ||*25.1|| avi harae paḍipuṇṇe samaṃsi bhome ciṭhai, ||*25.2|| uvasanta-rae sārakkhamāṇe se ciṭhai soyamajjha-gae. ||*25.3|| se pāsa savvao gutte, pāsa loe mahe' siṇo, ||*25.4|| je ya pannāṇamantā pabuddhā ārambhovarayā; ||*25.5|| sammam eyaṃ ti pāsahā. ||*25.6|| `kālassa kaṅkhāe parivvayanti` Ō tti bemi. ||*25.7|| 2. viigiñcha-samāvanneṇaṃ appāṇeṇaṃ no labhai samāhiṃ. `siyā||*25.8|| v' ege aṇugacchanti, asiyā v' ege aṇugacchanti?` aṇugacchamāṇehiṃ||*25.9|| aṇaṇugacchamāṇe kahaṃ na nivvijje? ||*25.10|| 3. tam eva saccaṃ nīsaṅkaṃ, jaṃ jiṇehiṃ paveiyaṃ. ||*25.11|| saḍḍhissa -aṃ samaṇunnassa saṃpavvayamāṇassa `samiyaṃ` ti mannamāṇassa ||*25.12|| egayā samiyā hoi, `samiyaṃ` ti mannamāṇassa egayā asamiyā hoi, `asamiyaṃ` ti mannamāṇassa ||*25.13|| egayā samiyā hoi, `asamiyaṃ` ti mannamāṇassa egayā asamiyā hoi. `samiyaṃ` ti mannamāṇassa `samiyā vā ||*25.14|| asamiyā vā`, samiyā hoi uvehāe, `asamiyaṃ` ti mannamāṇassa `samiyā vā asamiyā vā`, asamiyā ||*25.15|| hoi uvehāe. uvehamāṇe aṇuvehamāṇaṃ būyā: `uvehāhi samiyāe!`||*25.16|| icc-evaṃ tattha saṃdhī jhosie bhavai. ||*25.17|| 4. se uṭhiyassa ṭhiyassa gaiṃ samaṇupassaha, ||*25.18|| ettha vi bāla-bhāve appāṇaṃ no uvadaṃsejjā. ||*25.19|| tumaṃ si nāma taṃ c' eva jaṃ `hantavvaṃ` ti mannasi! ||*25.20|| tumaṃ si nāma taṃ c' eva jaṃ `ajjāveyavvaṃ` ti mannasi, ... `pariyāveyavvaṃ` ||*25.21|| ... `parighettavvaṃ` ... `uddaveyavvaṃ` ... `añjū ||*25.22|| c' eyaṃ-paḍibuddha-jīvī`. ||*25.23|| tamhā na hantā na vi ghāyae. ||*25.24|| 5. aṇusaṃveyaṇaṃ appāṇeṇaṃ `jaṃ hantavvaṃ` ti nābhipatthae. ||*25.25|| je āyā se vinnāyā, je vinnāyā se āyā: jeṇa vijāṇai se āyā. ||*25.26|| taṃ paḍucca paḍisaṃkhāe esa āyā-vāī. ||*25.27|| samiyāe pariyāe viyāhie Ō tti bemi. ||*25.28|| 6.1. aṇāṇāe ege sovaṭhāṇā, āṇāe ege niruvaṭhāṇā. eyaṃ te mā||*25.29|| hou! eyaṃ kusalassa daṃsaṇaṃ, tad-diṭhīe `tam-muttīe tap-purakkāre||*25.30|| tas-sannī tan-nivesaṇe`. ||*25.31|| abhibhūya addakkhū aṇabhibhūe, pahū nirālambaṇayāe je||*26.1|| mahaṃ abahī-maṇe. ||*26.2|| pavāeṇaṃ pavāyaṃ jāṇejjā saha-sammuiyāe para-vāgaraṇeṇaṃ ||*26.3|| annesiṃ vā antie soccā, ||*26.4|| niddesaṃ nāivattejjā mehāvī. ||*26.5|| supaḍilehiya savvao savvayāe sammam eva samabhijāṇiyā. ||*26.6|| ih' ārāmaṃ parinnāya allīṇa-gutto parivvae; ||*26.7|| niṭhiy' aṭhī vīre āgameṇaṃ sayā parakkamejjāsi Ō tti bemi.||*26.8|| uḍḍhaṃ soyā ahe soyā tiriyaṃ soyā viyāhiyā; ||*26.9|| 2. ee soyā viyakkhāyā jehiṃ saṅgaṃ ti pāsahā. ||*26.10|| āvaaṃ tu uvehāe ettha viramejja veyavī, ||*26.11|| viṇaittu soyaṃ nikkhamma ||*26.12|| 3. esa maham akammā jāṇai pāsai, paḍilehāe nāvakaṅkhai; iha āgaiṃ||*26.13|| gaiṃ parinnāya accei jāi-maraṇassa vaḍumagaṃ vikkhāya-rae; ||*26.14|| savve sarā niyaanti. ||*26.15|| takkā jattha na vijjaī, maī tattha na gāhiyā. ||*26.16|| 4. oe appaiṭhāṇassa kheyanne: se na dīhe na hasse na vae na taṃse||*26.17|| na cauraṃse na parimaṇḍale, na kiṇhe na nīle na lohie na hālidde||*26.18|| na sukkile, na surabhi-gandhe na durabhi-gandhe, na titte na kaḍue||*26.19|| na kasāe na ambile na mahure, na kakkhaḍe na maue, na garue na||*26.20|| lahue, na sīe na uṇhe, na niddhe na lukkhe, na kāū na ruhe na ||*26.21|| saṅge, na itthī na purise na annahā. `parinne sanne uvamā na vijjai`.||*26.22|| arūvī sattā, apayassa payaṃ n' atthi. se na sadde na rūve na ||*26.23|| gandhe na rase na phāse icc-eyāvanti Ō tti bemi. ||*26.24|| ch/ Dhuyaṃ 1.1. obujjhamāṇe iha māṇavesu ||*27.1|| āghāi se ||*27.2|| nare jass' imāo jāīo savvao supaḍilehiyāo bhavanti, agghāi se ||*27.3|| nāṇam aṇelisaṃ. ||*27.4|| se kiai tesi samuṭhiyāṇaṃ nikkhitta-daṇḍāṇaṃ ||*27.5|| samāhiyāṇaṃ pannāṇamantāṇaṃ iha mutti-maggaṃ. ||*27.6|| evaṃ p' ege mahā-vīrā viparakkamanti, ||*27.7|| pāsaha ege avasīyamāṇe aṇatta-panne. ||*27.8|| 2. se bemi: se jahā vi kumme harae viniviṭha-citte ||*27.9|| pacchanna-palāse ummuggaṃ se no labhai. ||*27.10|| bhañjagā iva saṃnivesaṃ no cayanti, ||*27.11|| evaṃ p' ege aṇega-rūvehiṃ kulehiṃ jāyā ||*27.12|| rūvehiṃ sattā kaluṇaṃ thaṇanti, ||*27.13|| niyāṇao te na labhanti mokkhaṃ. ||*27.14|| aha pāsa tehiṃ kulehiṃ āyattāe jāyā ||*27.15|| 1. gaṇḍī adu vā koṭhī rāyaṃsī, avamāriyaṃ ||*27.16|| kāṇiyaṃ jhimmiyaṃ c' eva kuṇiyaṃ khujjiyaṃ tahā, ||*27.17|| 2. uyariṃ ca pāsa muttiṃ ca sūṇiyaṃ ca gilāsiṇaṃ ||*27.18|| vevayaṃ pīḍha-sappiṃ ca silivaiṃ mahu-mehiṇaṃ ||*27.19|| 3. solasa ee rogā akkhāyā aṇupuvvaso. ||*27.20|| aha -aṃ phusanti āyaṅkā phāsā ya asamañjasā. ||*27.21|| 4. maraṇaṃ tesiṃ sāpehāe uvavāyaṃ cavaṇaṃ ca naccā ||*27.22|| paripāgaṃ ca sāpehāe taṃ suṇeha jahā-tahā. ||*27.23|| 3. santi pāṇā andhā tamaṃsi viyāhiyā. ||*27.24|| tām eva saiṃ asaiṃ aiyacca uccāvae phāse paḍisaṃveei. ||*27.25|| buddheh' eyaṃ paveiyaṃ. ||*27.26|| 4. santi pāṇā vāsagā rasagā udae udaya-carā āgāsa-gāmiṇo-||*27.27|| pāṇā pāṇe kilesanti: pāsa loe mahab-bhayaṃ. ||*27.28|| bahu-dukkhā hu jantavo: sattā kāmehiṃ māṇavā. ||*27.29|| abaleṇa vahaṃ gacchanti sarīreṇa pabhaṅgureṇa; ||*27.30|| ae se bahu-dukkhe itī bāle pakuvvai; ||*27.31|| ee roge bahū naccā āurā pariyāvae. ||*27.32|| `nālaṃ pāsa` Ō alaṃ tav' eehiṃ! ||*28.1|| eyaṃ pāsa, muṇī, mahab-bhayaṃ, nāivāejja kaṃcaṇaṃ. ||*28.2|| āyāṇa bho sussūsa bho! ||*28.3|| dhūya-vāyaṃ paveessāmi. ||*28.4|| 5. iha khalu attattāe tehiṃ-tehiṃ kulehiṃ abhiseeṇa abhisaṃbhūyā ||*28.5|| abhisaṃjāyā abhinivvaā abhisaṃvuḍḍhā abhisaṃbuddhā abhinikkhantā||*28.6|| aṇupuvveṇa mahā-muṇī. taṃ ||*28.7|| parakkamantaṃ paridevamāṇā ||*28.8|| `mā -e cayāhi` iti te vayanti; ||*28.9|| 6. chandovaṇīyā ajjhovavannā ||*28.10|| akkanda-kārī jaṇagā ruyanti. ||*28.11|| atārise muṇī ohaṃtarae, jaṇagā jeṇa vippajaḍhā; saraṇaṃ tattha no||*28.12|| samei; kiha nāma se tattha ramai? eyaṃ nāṇaṃ sayā samaṇuvāsejjāsi||*28.13|| Ō tti bemi. ||*28.14|| 2.1. āuraṃ logam āyāe ||*28.15|| caittā puvva-saṃjogaṃ ||*28.16|| hiccā uvasamaṃ ||*28.17|| vasittā bambhaceraṃsi ||*28.18|| vasu vā aṇuvasu vā ||*28.19|| jāṇittu dhammaṃ ahā-tahā ||*28.20|| ah' ege tam accāī ||*28.21|| kusīlā vatthaṃ paḍiggahaṃ kambalaṃ pāya-puñchaṇaṃ viosijjā ||*28.22|| aṇupuvveṇa aṇahiyāsemāṇā parīsahe durahiyāsae. kāme mamāyamāṇassa ||*28.23|| iyāṇiṃ vā muhutte vā aparimāṇāe bheo, evaṃ se antarāiehiṃ ||*28.24|| kāmehiṃ ākevaliehiṃ; aviiṇṇā c' ee. ||*28.25|| 2. ah' ege dhammam āyāe Ō ||*28.26|| āyāṇa-pabhii-suppaṇihie care apalīyamāṇe daḍhe; ||*28.27|| savvaṃ gehiṃ parinnāya esa paṇae mahā-muṇī, ||*28.28|| aiyacca savvao saṅgaṃ ||*28.29|| `na mahaṃ atthī` ti. iti `ego aham aṃsi` jayamāṇe ||*28.30|| ettha virae aṇagāre savvao muṇḍe rīyae.||*28.31|| je acele parivusie saṃcikkhai om' oyariyāe, se ||*28.32|| akkuṭhe va hae va lūsie vā ||*29.1|| paliva-ppaganthe adu vā paganthe atahehiṃ ||*29.2|| sadda-phāsehiṃ. iti saṃkhāe egayare annayare ||*29.3|| abhinnāya tiikkhamāṇe parivvae. ||*29.4|| je ya hirī. je u ahirīmāṇe ||*29.5|| ceccā savvaṃ visottiyaṃ saṃphāse phāse samiya-daṃsaṇe. ||*29.6|| 3. ee bho nagiṇā vuttā, je logaṃsi aṇāgamaṇa-dhammiṇo ||*29.7|| āṇāe māmagaṃ dhammaṃ, esa uttara-vāe iha māṇavāṇaṃ ||*29.8|| viyāhie. ||*29.9|| etthovarae taṃ jhosamāṇe ||*29.10|| āyāṇijjaṃ parinnāya pariyāeṇaṃ vigiñcai. ||*29.11|| iha-m-egesiṃ ega-cariyā hoi. tatth' iyarāṇiyarehiṃ kulehiṃ suddh' esaṇāe||*29.12|| savv' esaṇāe ||*29.13|| se mehāvī parivvae; ||*29.14|| subbhiṃ vā adu vā dubbhiṃ adu vā tattha bheravā: ||*29.15|| `pāṇā pāṇe kilesanti`. te phāse `puṭho vīre 'hiyāsaejjāsi` Ō tti bemi.||*29.16|| 3.1. eyaṃ khu, muṇī, āyāṇaṃ. ||*29.17|| `sayā suakkhāya-dhamme `vidhūya-kappe nijjhosaittā`. je acele ||*29.18|| parivusie, tassa -aṃ bhikkhussa no evaṃ bhavai: `parijuṇṇe me ||*29.19|| vatthe; vatthaṃ jāissāmi, suttaṃ jāissāmi, sūiṃ jāissāmi, saṃdhissāmi, ||*29.20|| 2. sivvissāmi, ukkasissāmi, vukkasissāmi, parihissāmi, pāuṇissāmi`. adu||*29.21|| vā tattha parakkamantaṃ bhujjo acelaṃ taṇa-phāsā phusanti, sīya-phāsā||*29.22|| phusanti, teo-phāsā phusanti, daṃsamasaga-phāsā phusanti Ō egayare annayare virūva- ||*29.23|| rūve phāse ahiyāsei. acele lāghavam āgamamīṇe tave se abhisamannāgae ||*29.24|| bhavai. jah' eyaṃ bhagavayā paveiyaṃ, tam eva abhisameccā ||*29.25|| savvao savvayāe samattam eva samabhijāṇiyā. ||*29.26|| evaṃ tesiṃ mahā-vīrāṇaṃ cira-rāyaṃ puvvāiṃ vāsāiṃ ||*29.27|| rīyamāṇāṇaṃ daviyāṇaṃ pās' ahiyāsiyaṃ; ||*29.28|| āgaya-pannāṇāṇaṃ kisā bāhā bhavanti payaṇue ya ||*29.29|| maṃsa-soṇie. ||*29.30|| visseṇī-kau parinnāya esa tiṇṇe mutte virae viyāhie Ō ||*30.1|| tti bemi. ||*30.2|| 3. virayaṃ bhikkhuṃ rīyantaṃ cira-rāosiyaṃ araī tattha ||*30.3|| kiṃ vidhārae? ||*30.4|| saṃdhemāṇe samuṭhie; ||*30.5|| jahā se dīve asaṃdīṇe evaṃ se dhamme āriya-desie. ||*30.6|| te aṇavakaṅkhamāṇā aṇaivāemāṇā daiyā mehāviṇo paṇḍiyā. evaṃ||*30.7|| tesiṃ bhagavao aṇuṭhāṇe. jahā se diyā-poe, evaṃ te ||*30.8|| sissā diyā ya rāo ya aṇupuvveṇa vāiya Ō tti bemi. ||*30.9|| 4.1. evaṃ te `sissā diyā ya rāo ya aṇupuvveṇa vāiyā` tehiṃ mahā-vīrehiṃ||*30.10|| pannāṇamantehiṃ, tes' antie pannāṇaṃ uvalabbha hiccā uvasamaṃ||*30.11|| phārusiyaṃ samāiyanti, `vasittā bambhaceraṃsi` āṇaṃ `taṃ no` tti ||*30.12|| mannamāṇā. āghāyaṃ tu soccā nisamma `samaṇunnā jīvissāmo` ege||*30.13|| nikkhamma te ||*30.14|| asaṃbhavantā viḍajjhamāṇā ||*30.15|| kāmehiṃ giddhā ajjhovavannā ||*30.16|| samāhim āghāyam ajhosayantā ||*30.17|| satthāram eva pharusaṃ vayanti. ||*30.18|| sīlamantā uvasantā saṃkhāe rīyamāṇā ||*30.19|| `asīlā` aṇuvayamāṇassa biiyā mandassa bāliyā. ||*30.20|| niyaamāṇā v' ege āyāra-goyaram āikkhanti: ||*30.21|| nāṇa-bbhaṭhā daṃsaṇa-lūsiṇo namamāṇā ege jīviyaṃ ||*30.22|| vippariṇāmenti; ||*30.23|| puṭhā v' ege niyaanti jīviyass' eva kāraṇā. ||*30.24|| 2. nikkhantaṃ pi tesiṃ duṇṇikkhantaṃ bhavai. `bāla`-vayaṇijjā hu te||*30.25|| narā; `puṇo-puṇo jāiṃ pagappenti`. ||*30.26|| ahe saṃbhavantā viddāyamāṇā ||*30.27|| `aham aṃsīti` viukkase, udāsīṇe `pharusaṃ vayanti` `paliyappaganthe||*30.28|| adu vā paganthe atahehiṃ`. taṃ mehāvī jāṇejjā ||*31.1|| dhammaṃ. aham-aṭhī `tumaṃ si nāma bāle`, ārambh' aṭhī ||*31.2|| aṇuvayamāṇe: `haṇa pāṇe!` ghāyamīṇe haṇao yāvi samaṇujāṇamīṇe:||*31.3|| ||*31.4|| `ghore dhamme udīrie!` ||*31.5|| uvehai -aṃ aṇāṇāe, esa visaṇṇe vitaṇḍe viyāhie Ō tti bemi. ||*31.6|| 3. `kim aṇeṇa bho jaṇeṇa karissāmi?` ||*31.7|| tti mannamāṇā evaṃ p' ege viittā. ||*31.8|| māyaraṃ piyaraṃ heccā nāyao ya pariggahaṃ ||*31.9|| vīrāyamāṇe samuṭhāe ||*31.10|| avihiṃse suvvae dante pāsa dīṇe uppaie paḍivayamāṇe. ||*31.11|| vas' aṭhā kāyarā jaṇā lūsagā bhavanti. ||*31.12|| aha-m-egesiṃ siloe pāvae bhavai: `se samaṇa-vibbhante, se samaṇavibbhante!` ||*31.13|| pāsah' ege samannāgaehiṃ asamannāgae, namamāṇehiṃ ||*31.14|| anamamāṇe, viraehiṃ avirae, daviehiṃ adavie. abhisameccā paṇḍie||*31.15|| mehāvī ||*31.16|| niṭhiy' aṭhe vīre āgameṇaṃ sayā parakkamejjāsi Ō tti bemi.||*31.17|| 5.1. se gihesu vā gih' antaresu vā gāmesu vā gām' antaresu vā nagaresu||*31.18|| vā nagar' antaresu vā jaṇavaesu vā jaṇavay' antaresu vā sant' egaiyā||*31.19|| `jaṇā lūsagā bhavanti`, adu vā phāsā phusanti. te phāse ||*31.20|| `puṭho vīro 'hiyāsae`. ||*31.21|| 2. oe samiya-daṃsaṇe ||*31.22|| dayaṃ logassa jāṇittā ||*31.23|| pāīṇaṃ paḍīṇaṃ dāhiṇaṃ udīṇaṃ ||*31.24|| āikkhe vibhae kie veyavī; ||*31.25|| 3. se uṭhiesu vā aṇuṭhiesu vā sussūsamāṇesu paveyae santiṃ viraiṃ ||*32.1|| uvasamaṃ nivvāṇaṃ soyaṃ ajjaviyaṃ maddaviyaṃ lāghaviyaṃ ||*32.2|| aṇaivattiyaṃ; savvesiṃ pāṇāṇaṃ savvesiṃ bhūyāṇaṃ savvesiṃ jīvāṇaṃ||*32.3|| 4. savvesiṃ sattāṇaṃ aṇuvīi bhikkhu-dhammam āikkhejjā. aṇuvīi ||*32.4|| bhikkhu-dhammam āikkhamāṇe no attāṇaṃ āsāejjā, no paraṃ āsāejjā,||*32.5|| no annāiṃ pāṇāiṃ bhūyāiṃ jīvāiṃ sattāiṃ āsāejjā: se aṇāsāyae ||*32.6|| aṇāsāyamīṇe. ||*32.7|| vajjhamāṇāṇaṃ pāṇāṇaṃ ||*32.8|| bhūyāṇaṃ jīvāṇaṃ sattāṇaṃ `jahā se dīve asaṃdīṇe` evaṃ ||*32.9|| se bhavai saraṇaṃ mahā-muṇī ||*32.10|| 5. evaṃ se uṭhie ṭhiy' appā ||*32.11|| anihe acale cale abahi-lese parivvae. ||*32.12|| saṃkhāya pesalaṃ dhammaṃ diṭhimaṃ pariṇivvuḍe. ||*32.13|| tamhā saṅgaṃ ti pāsahā. ||*32.14|| ganthehiṃ gaḍhiyā narā, visaṇṇā kāma-vippiyā. ||*32.15|| tamhā lūhāo no parivittasejjā, jass' ime ārambhā savvao savvayāe||*32.16|| suparinnāyā bhavanti, jes' ime lūsiṇo no parivittasanti. se vantā ||*32.17|| kohaṃ ca māṇaṃ ca māyaṃ ca lobhaṃ ca ||*32.18|| esa tiue viyāhie Ō tti bemi. ||*32.19|| 6. kāyassa viovāe esa saṃgāma-sīse viyāhie. ||*32.20|| se hu pāraṃgame muṇī. ||*32.21|| avihammamāṇe phalagāvayaṭhī ||*32.22|| kālovaṇīe kaṅkhejja kālaṃ jāva sarīra-bheo Ō tti bemi ||*32.23|| ch/ Mahā-parinnā. ||*32.24|| ch/ Vimoho. 1.1. se bemi: samaṇunnassa vā asamaṇunnassa vā asaṇaṃ vā pāṇaṃ||*32.25|| vā khāimaṃ vā sāimaṃ vā vatthaṃ vā paḍiggahaṃ vā kambalaṃ ||*32.26|| vā pāya-puñchaṇaṃ vā no pāejjā no nimantejjā, no kujjā veyāvaḍiyaṃ||*33.1|| paraṃ āḍhāyamīṇe Ō tti bemi. ||*33.2|| 2. dhuvaṃ c' eyaṃ jāṇejjā asaṇaṃ vā jāva pāya-puñchaṇaṃ vā ||*33.3|| labhiya no labhiya, bhuñjiya no bhuñjiya Ō panthaṃ viyattūṇa viukkamma||*33.4|| vibhattaṃ dhammaṃ jhosemāṇe samemāṇe calemāṇe pāejjā ||*33.5|| nimantejjā, kujjā veyāvaḍiyaṃ paraṃ aṇāḍhāyamīṇe Ō tti bemi ||*33.6|| 3. iha-m-egesiṃ āyāra-goyare no sunisante bhavai. te iha ārambh' aṭhī,||*33.7|| aṇuvayamāṇā: `haṇa pāṇe!` ghāyamīṇā haṇao yāvi samaṇujāṇamīṇā,||*33.8|| adu vā adinnam āiyanti adu vā vāyāo viuñjanti, taṃ-jahā: ||*33.9|| atthi loe, n' atthi loe; dhuve loe, adhuve loe; s' āie loe, aṇāie loe;||*33.10|| sa-pajjavasie loe, apajjavasie loe; `sukaḍe` tti vā `dukkaḍe` tti vā,||*33.11|| `kallāṇe` tti vā `pāvae` tti vā, `sāhu` tti vā `asāhu` tti vā, `siddhi` ||*33.12|| tti vā `asiddhi` tti vā, `nirae` tti vā `anirae` tti vā. jam iṇaṃ vippaḍivannā||*33.13|| māmagaṃ dhammaṃ pannavemāṇā: ettha vi jāṇeha `akasmāt`.||*33.14|| evaṃ tesiṃ no su-y-akkhāe no supannatte dhamme bhavai ||*33.15|| Ō se jah' eyaṃ bhagavayā paveiyaṃ āsu-panneṇaṃ jāṇayā ||*33.16|| pāsayā Ō adu vā guttī vao-goyarassa Ō tti bemi. ||*33.17|| 4. savvattha saṃmayaṃ pāvaṃ; tam eva uvāikkamma esa ||*33.18|| mahaṃ vivege viyāhie. ||*33.19|| gāme vā adu vā raṇṇe ||*33.20|| n' eva gāme n' eva raṇṇe ||*33.21|| dhammam āyāṇaha paveiyaṃ māhaṇeṇa maīmayā. ||*33.22|| jāmā tiṇṇi udāhiyā, jesu ime āriyā saṃbujjhamāṇā. samuṭhiyā.||*33.23|| ||*33.24|| je nivvuḍā pāvehiṃ kammehiṃ aniyāṇā te viyāhiyā. ||*33.25|| 5. uḍḍhaṃ ahaṃ tiriyaṃ disāsu ||*33.26|| savvao savvāvantī ca -aṃ paḍikkaṃ jīvehiṃ kamma-samārambheṇaṃ||*33.27|| Ō taṃ parinnāya mehāvī n' eva sayaṃ eehiṃ kāehiṃ daṇḍaṃ samārabhejjā,||*33.28|| n' ev' annehiṃ eehiṃ kāehiṃ daṇḍaṃ samārambhāvejjā, ||*34.1|| n' ev' anne eehiṃ kāehiṃ daṇḍaṃ samārabhante vi samaṇujāṇejjā.||*34.2|| je v' anne eehiṃ kāehiṃ daṇḍaṃ samārabhanti, tesiṃ pi vayaṃ ||*34.3|| lajjāmo. taṃ parinnāya mehāvī taṃ vā daṇḍaṃ annaṃ vā daṇḍaṃ Ō||*34.4|| no daṇḍa-bhī daṇḍaṃ samārabhejjāsi Ō tti bemi. ||*34.5|| 2.1. se bhikkhū parakkamejja vā ciṭhejja vā nisiejja vā tuyaejja ||*34.6|| vā susāṇaṃsi vā sunnāgāraṃsi vā giri-guhaṃsi vā rukkha-mūlaṃsi ||*34.7|| vā kumbhār' āyayaṇaṃsi vā huratthā vā. kahiṃci viharamāṇaṃ ||*34.8|| taṃ bhikkhuṃ uvasaṃkamittu gāhāvaī būyā: `āusanto samaṇā! ||*34.9|| ahaṃ khalu tava aṭhāe asaṇaṃ vā 4 vatthaṃ vā 4 pāṇāiṃ 4 samārabbha||*34.10|| samuddissa kīyaṃ pāmiccaṃ acchejjaṃ anisaṭhaṃ abhihaḍaṃ ||*34.11|| āhau ceemi, āvasahaṃ vā samussiṇāmi, se bhuñjaha vasaha, ||*34.12|| 2. āusanto samaṇā!` bhikkhū taṃ gāhāvaiṃ sa-maṇasaṃ sa-vayasaṃ||*34.13|| paḍiyāikkhe: `āusanto gāhāvaī! no khalu te vayaṇaṃ āḍhāmi, no||*34.14|| khalu te vayaṇaṃ parijāṇāmi, jo tumaṃ mama aṭhāe asaṇaṃ vā||*34.15|| 4 vatthaṃ vā 4 pāṇāiṃ 4 samārabbha ... āhau ceesi, āvasahaṃ ||*34.16|| vā samussiṇāsi. se virao, āuso, gāhāvaī eyassākaraṇayāe.` ||*34.17|| 3. se bhikkhū parakkamejja vā jāva huratthā vā ... gāhāvaī āyagayāe||*34.18|| pehāe asaṇaṃ ... āhau ceei, āvasahaṃ vā samussiṇāi, bhikkhuṃ ||*34.19|| taṃ parighāseuṃ. taṃ ca bhikkhū jāṇejjā saha-sammuiyāe ||*34.20|| para-vāgaraṇeṇaṃ annesiṃ vā antie soccā: `ayaṃ khalu gāhāvaī||*34.21|| mama aṭhāe asaṇaṃ ... samussiṇāi`. taṃ ca bhikkhū paḍilehāe ||*34.22|| āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi. ||*34.23|| 4. bhikkhuṃ ca khalu puṭhā vā apuṭhā vā Ō je ime āhacca ||*34.24|| ganthā phusanti: `se hantā, haṇaha khaṇaha chindaha dahaha payaha||*34.25|| ālumpaha vilumpaha sahasa-kkāreha vipparāmusaha!` te phāse ||*34.26|| `puṭho vīro ahiyāsae`. ||*34.27|| adu vā āyāra-goyaram āikkhe takkiyā -am aṇelisaṃ, ||*34.28|| adu vā vai-guttīe ||*34.29|| goyarassa aṇupuvveṇaṃ sammaṃ paḍilehāe āya-gutte. ||*34.30|| `buddheh' eyaṃ paveiyaṃ`. se samaṇunne asamaṇunnassa ||*34.31|| 5. asaṇaṃ vā ... paraṃ āḍhāyamīṇāe Ō tti bemi. ||*35.1|| `dhammam āyāṇaha paveiyaṃ māhaṇeṇa maīmayā`. samaṇunne||*35.2|| samaṇunnassa asaṇaṃ vā ... paraṃ ||*35.3|| āḍhāyamīṇe Ō tti bemi. ||*35.4|| 3.1. majjhimeṇaṃ vayasā vi ege saṃbujjhamāṇā samuṭhiyā ||*35.5|| soccā vaī mehāvīṇaṃ paṇḍiyāṇaṃ nisāmiyā. ||*35.6|| samiyāe dhamme āriehiṃ paveie. te aṇavakaṅkhamāṇā aṇaivāemāṇā||*35.7|| apariggahamīṇā no pariggahāvantī. savvāvantī ca -aṃ logaṃsi Ō||*35.8|| nihāya daṇḍaṃ pāṇehiṃ pāvaṃ kammaṃ akuvvamāṇe ||*35.9|| esa mahaṃ aganthe viyāhie. ||*35.10|| 2. oe juimassa kheyanne uvavāyaṃ cavaṇaṃ ca naccā; ||*35.11|| āhārovacayā dehā parīsaha-pabhaṅgurā ||*35.12|| pāsah' ege savv' indiehiṃ parigilāyamāṇehiṃ oe; dayaṃ dayai je saṃnihāṇa-satthassa ||*35.13|| kheyanne. se bhikkhū kālanne balanne māyanne ||*35.14|| khaṇanne viṇayanne samayanne `pariggahaṃ amamāyamīṇe` kāle||*35.15|| 'uṭhāī apaḍinne duhao `chittā niyāi`. ||*35.16|| 3. taṃ bhikkhuṃ sīyaphāsa-parivevamāṇa-gāyaṃ uvasaṃkamittu ||*35.17|| gāhāvaī būyā: `āusanto samaṇā! no khalu te gāma-dhammā ubbāhanti?`||*35.18|| `āusanto gāhāvaī! no khalu me gāma-dhammā ubbāhanti, sīya-||*35.19|| phāsaṃ ca no khalu ahaṃ saṃcāemi ahiyāsettae. no khalu me ||*35.20|| kappai agaṇi-kāyaṃ ujjālettae vā pajjālettae vā, kāyaṃ āyāvettae vā||*35.21|| payāvettae vā, annesiṃ vā vayaṇāo.` siyā s' evaṃ vayantassa paro||*35.22|| agaṇi-kāyaṃ ujjālettā pajjālettā kāyaṃ āyāvejjā vā payāvejjā vā. ||*35.23|| taṃ ca bhikkhū paḍilehāe āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi.||*35.24|| 4.1. je bhikkhū tihiṃ vatthehiṃ parivusie pāya-cautthehiṃ, tassa ||*35.25|| -aṃ no evaṃ bhavai: `cautthaṃ vatthaṃ jāissāmi`. se ahesaṇijjāiṃ ||*35.26|| vatthāiṃ jāejjā, ahā-pariggahiyāiṃ vatthāiṃ dhārejjā, no dhovejjā no||*35.27|| raejjā, no dhoya-rattāiṃ vatthāiṃ dhārejjā, apaliuñcamāṇe gām' antaresu||*35.28|| omacelie. eyaṃ khu vattha-dhārissa sāmaggiyaṃ. aha puṇa ||*35.29|| evaṃ jāṇejjā: `uvāikkante khalu hemante, gimhe paḍivanne`, ahā- parijuṇṇāiṃ ||*36.1|| vatthāiṃ pariṭhavejjā, ahā-parijuṇṇāiṃ vatthāiṃ pariṭhavettā ||*36.2|| adu vā s' antar' uttare adu vā oma-celie adu vā ega-sāḍe ||*36.3|| adu vā acele lāghaviyaṃ āgamamīṇe tave se abhisamannāgae bhavai.||*36.4|| jah' eyaṃ bhagavayā paveiyaṃ, tam eva abhisameccā savvao savvayāe||*36.5|| samattam eva samabhijāṇiyā ||*36.6|| 2. jassa -aṃ bhikkhussa evaṃ bhavai: `puṭho khalu aham aṃsi, ||*36.7|| nālam aham aṃsi sīya-phāsaṃ ahiyāsettae` Ō se vasumaṃ savva- ||*36.8|| samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ kei akaraṇāe āue, ||*36.9|| tavassiṇo hu taṃ seyaṃ jaṃ s' ege viham āie. ||*36.10|| tatthāvi tassa kāla-pariyāe, se vi tattha viyanta-kārae. ||*36.11|| icc-eyaṃ vimoh' āyayaṇaṃ hiyaṃ suhaṃ khamaṃ nissesaṃ ||*36.12|| āṇugāmiyaṃ Ō ti bemi. ||*36.13|| 5.1. je bhikkhū dohiṃ vatthehiṃ parivusie pāya-taiehiṃ, tassa -aṃ ||*36.14|| no evaṃ bhavai: `taiyaṃ vatthaṃ jāissāmi`. se ahesaṇijjāiṃ vatthāiṃ||*36.15|| jāejjā ... ||*36.16|| ... evaṃ bhavai: `puṭho abalo aham aṃsi, ||*36.17|| nālam aham aṃsi gih' antara-saṃkamaṇaṃ bhikkhāyariyaṃ gamaṇāe`,||*36.18|| 2. se evaṃ vayantassa paro abhihaḍaṃ asaṇaṃ vā 4 āhau dalaejjā;||*36.19|| se puvvām eva āloejjā: `āusanto gāhāvaī! no khalu me kappai ||*36.20|| abhihaḍe asaṇe vā 4 bhottae vā pāyae vā anne vā taha-ppagāre.`||*36.21|| 3. jassa -aṃ bhikkhussa ayaṃ pagappe: `ahaṃ ca khalu paḍinnatto||*36.22|| apaḍinnattehiṃ, gilāṇo agilāṇehiṃ abhikaṅkha sāhammiehiṃ kīramāṇaṃ||*36.23|| veyāvaḍiyaṃ sāijjissāmi, ahaṃ cāvi khalu apaḍinnatto paḍinnattassa||*36.24|| agilāṇo gilāṇassa abhikaṅkha sāhammiyassa kujjā veyāvaḍiyaṃ karaṇāe:||*36.25|| 4. āhau parinnaṃ ānakkhessāmi āhaḍaṃ ca sāijjissāmi, āhau parinnaṃ ānakkhessāmi āhaḍaṃ ||*36.26|| ca no sāijjissāmi, āhau parinnaṃ no ānakkhessāmi āhaḍaṃ ca sāijjissāmi, āhau parinnaṃ no ānakkhessāmi āhaḍaṃ ca no sāijjissāmi`, Ō evaṃ ||*36.27|| se ahā-kiiyam eva dhammaṃ samabhijāṇamāṇe sante virae susamāhiya-lesse. ||*37.1|| tatthāvi ... āṇugāmiyaṃ` Ō ti bemi. ||*37.2|| 6.1. je bhikkhū egeṇa vattheṇa parivusie pāya-biieṇa, tassa no evaṃ||*37.3|| bhavai: `biiyaṃ vatthaṃ jāissāmi`. se ahesaṇijjaṃ vatthaṃ jāejjā ... ||*37.4||||*37.5||||*37.6|| ... evaṃ bhavai: `ego aham aṃsi; ||*37.7|| na me atthi koi na yāham avi kassai`, evaṃ sa egāṇiyam eva appāṇaṃ||*37.8|| samabhijāṇejjā; lāghaviyaṃ ... samabhijāṇiyā. ||*37.9|| 2. se bhikkhū vā bhikkhuṇī vā asaṇaṃ vā 4 āhāremāṇe no vāmāo||*37.10|| haṇuyāo dāhiṇaṃ haṇuyaṃ saṃcārejjā āsāemāṇe, dāhiṇāo vā ||*37.11|| haṇuyāo vāmaṃ haṇuyaṃ no saṃcārejjā āsāemāṇe. se aṇāsāyamāṇe||*37.12|| lāghaviyaṃ ... samabhijāṇiyā. ||*37.13|| 3. jassa -aṃ bhikkhussa evaṃ bhavai: `se gilāmī ca khalu ahaṃ ||*37.14|| imammi samae imaṃ sarīragaṃ aṇupuvveṇaṃ parivahittae`, se ||*37.15|| aṇupuvveṇaṃ āhāraṃ saṃvaejjā, aṇupuvveṇaṃ āhāraṃ saṃvaettā||*37.16|| `kasāe payaṇue kiccā` ||*37.17|| samāhiy' acce phalagāvayaṭhī ||*37.18|| uṭhāya bhikkhū abhinivvuḍ' acce ||*37.19|| 4. aṇupavisittā gāmaṃ vā nagaraṃ vā kheḍaṃ vā kabbaḍaṃ vā maḍambaṃ||*37.20|| vā paaṇaṃ vā doṇamuhaṃ vā āgaraṃ vā āsamaṃ vā saṃnivesaṃ||*37.21|| vā nigamaṃ vā rāyahāṇiṃ vā taṇāiṃ jāejjā, taṇāiṃ jāittā se ||*37.22|| ttam āyāe egantam avakkamejjā, egantam avakkamittā app' aṇḍe||*37.23|| appa-pāṇe appa-bīe appa-harie app' ose app' udae app' uttiṅga- paṇagadagamaiya-makkaḍāsaṃtāṇae ||*37.24|| paḍilehiya 2 pamajjiya 2 taṇāiṃ ||*37.25|| saṃtharejjā, taṇāiṃ saṃtharettā ettha vi samae ittiriyaṃ kujjā. ||*37.26|| 5. taṃ saccaṃ: saccā-vāī oe tiṇṇe chinna-kahaṃkahe ||*38.1|| āīy' aṭhe aṇāīe ceccāṇa bheuraṃ kāyaṃ ||*38.2|| saṃvihuṇiya virūva-rūve parīsahovasagge assiṃ vissambhaṇayāe bheravam ||*38.3|| aṇuciṇṇe. tatthāvi ... āṇugāmiyaṃ` Ō ti bemi. ||*38.4|| 7.1. je bhikkhū acele parivusie, tassa -aṃ evaṃ bhavai: `cāemi ||*38.5|| ahaṃ taṇa-phāsaṃ ahiyāsettae, sīya-phāsaṃ ahiyāsettae teo-phāsaṃ ahiyāsettae daṃsamasaga-phāsaṃ ||*38.6|| ahiyāsettae , egayare annayare virūva-rūve phāse ahiyāsettae; hiri- paḍicchāyaṇaṃ ||*38.7|| c' ahaṃ no saṃcāemi ahiyāsettae`, evaṃ se kappai kaḍibandhaṇaṃ||*38.8|| dhārettae. adu vā tattha parakkamantaṃ bhujjo acelaṃ ||*38.9|| taṇa-phāsā phusanti, sīya-phāsā phusanti, teo-phāsā phusanti, daṃsamasaga-phāsā phusanti, ||*38.10|| egayare annayare virūva-rūve phāse ahiyāsei acele lāghaviyaṃ ...||*38.11|| ... samabhijāṇiyā. ||*38.12|| 2. jassa -aṃ bhikkhussa evaṃ bhavai: `ahaṃ ca khalu annesiṃ ||*38.13|| bhikkhūṇaṃ asaṇaṃ vā 4 āhau dalaissāmi āhaḍaṃ ca sāijjissāmi, ||*38.14|| jassa ... dalaissāmi āhaḍaṃ ca no sāijjissāmi, jassa ... no dalaissāmi āhaḍaṃ ca sāijjissāmi, jassa ... no dalaissāmi ||*38.15|| 3. āhaḍaṃ ca no sāijjissāmi, ahaṃ ca khalu teṇa ahā' iritteṇa ahesaṇijjeṇa ahā-pariggahieṇa ||*38.16|| asaṇeṇa vā 4 abhikaṅkha sāhammiyassa kujjā veyāvaḍiyaṃ ||*38.17|| karaṇāe, ahaṃ cāvi teṇa ... sāhammiehiṃ kīramāṇaṃ veyāvaḍiyaṃ||*38.18|| 4. sāijjissāmi` Ō lāghaviyaṃ ... samabhijāṇiyā. ||*38.19|| 5. jassa -aṃ bhikkhussa evaṃ bhavai: `se gilāmī ... ||*38.20|| ... samae kāyaṃ ca jogaṃ ca iriyaṃ ca paccakkhāejjā. taṃ ca ||*38.21|| saccaṃ ... āṇugāmiyaṃ` Ō ti bemi. ||*38.22|| ch/8 Vimoho 1. aṇupuvveṇa vimohāiṃ | jāiṃ dhīrā samāsajja / vasumanto maimanto | savvaṃ naccā aṇelisaṃ ||8.1|| 2. duvihaṃ pi viittāṇaṃ | buddhā dhammassa pāragā / aṇupuvvīe saṃkhāe | kammuṇāo tiuai. ||8.2|| 3. kasāe payaṇue kiccā | app' āhāro tiikkhae; / aha bhikkhū gilāejjā | āhārass' eva antiyaṃ, ||8.3|| 4. jīviyaṃ nābhikaṅkhejjā | maraṇaṃ no vi patthae: / duhao vi na sajjejjā | jīvie maraṇe tahā. ||8.4|| 5. majjhattho nijjarā-pehī | samāhim aṇupālae; / anto bahiṃ viosajja | ajjhatthaṃ suddham esae. ||8.5|| 6. jaṃ kiṃc' uvakkamaṃ jāṇe | āu-kkhemassa-m-appaṇo, / tass' eva antar' addhāe | khippaṃ sikkhejja paṇḍie. ||8.6|| 7. gāme vā adu vā raṇṇe | thaṇḍilaṃ paḍilehiyā / appa-pāṇaṃ tu vinnāya | taṇāiṃ saṃthare muṇī. ||8.7|| 8. aṇāhāro tuyaejjā, | puṭho tatth' ahiyāsae, / nāivelaṃ uvacare | māṇussehī vi puṭhavaṃ. ||8.8|| 9. saṃsappagā ya je pāṇā | je ya uḍḍha-m-ahecarā / bhuñjante maṃsa-soṇīyaṃ | na chaṇe na pamajjae. ||8.9|| 10. pāṇā dehaṃ vihiṃsanti | Ō ṭhāṇāo na viubbhame, / āsavehiṃ vicittehiṃ | tippamāṇo 'hiyāsae. ||8.10|| 11. ganthehiṃ vicittehiṃ | āu-kālassa pārae; / paggahīyataraṃ c' eyaṃ | daviyassa viyāṇao: ||8.11|| 12. ayaṃ se avare dhamme | nāyaputteṇa sāhie: / āya-vajjaṃ paḍīyāraṃ | vijahejjā tihā-tihā. ||8.12|| 13. hariesu na nivajjejjā, | thaṇḍilaṃ muṇiyā sae, / viosejja aṇāhāro | puṭho tattth' ahiyāsae. ||8.13|| 14. indiehiṃ gilāyanto | samiyam āhare muṇī, / tahā' vi se agarahe | acale je samāhie. ||8.14|| 15. abhikkame paḍikkame | saṃkucae pasārae / kāya-sāhāra-' aṭhāe, | etthaṃ vā vi aceyaṇe. ||8.15|| 16. parikkame parikilante | adu vā ciṭhe ahā-yae, / thāṇeṇa parikilante | nisiejjā ya antaso; ||8.16|| 17. āsīṇe 'elisaṃ maraṇaṃ | indiyāṇi samīrae. / kol' āvāsaṃ samāsajja | vitahaṃ pādur-esae, ||8.17|| 18. jao vajjaṃ samuppajje | na tattha avalambae, / tao ukkase appāṇaṃ, | savve phāse 'hiyāsae. ||8.18|| 19. ayaṃ c' āyayatare siyā | jo evaṃ aṇupālae: / savvagāya-nirodhe vi | ṭhāṇāo na viubbhame: ||8.19|| 20. ayaṃ se uttame dhamme | puvvaṇṭhāṇassa paggahe. / aciraṃ paḍilehittā | vihare ciṭh māhaṇe, ||8.20|| 21. acittaṃ tu samāsajja | ṭhāvae tattha appagaṃ, / vosire savvaso kāyaṃ: | `na me dehe parīsahā`. ||8.21|| 22. jāvaj-jīvaṃ parīsahā | uvasaggā ya saṃkhāya / saṃvuḍe deha-bheyāe | iti panne 'hiyāsae. ||8.22|| 23. bheuresu na rajjejjā | kāmesu bahuyaresu vi, / icchā-lobhaṃ na sevejjā | dhuvaṃ vaṇṇaṃ spehiyā, ||8.23|| 24. `sāsaehiṃ` nimantejjā Ō :| divvaṃ māyaṃ na saddahe. / taṃ paḍibujjha māhaṇe | savvaṃ nūmaṃ vihūṇiyā. ||8.24|| 25. savv' aṭhehiṃ amucchie | āu-kālassa pārae; / tiikkhaṃ paramaṃ naccā | vimoh' annayaraṃ hiyaṃ ||8.25|| ti bemi || ch/9-1 Vimoho / 1. ahā-suyaṃ vaissāmi | jahā se samaṇe bhagavaṃ uṭhāya / saṃkhāe taṃsi hemante | ahuṇā-pavvaie rīitthā. ||1.1|| 2. `no c' ev' imeṇa vattheṇaṃ | pīhissāmi taṃsi hemante` Ō / se pārae āvakahāe, | eyaṃ khu aṇudhammiyaṃ tassa. ||1.2|| 3. cattāri sāhie māse | bahave pāṇa-jāiy' āgamma / abhirujjha kāyaṃ vihariṃsu, | ārusiyāṇaṃ tattha hiṃsiṃsu. ||1.3|| 4. saṃvaccharaṃ sāhiyaṃ māsaṃ | jaṃ na rikk' āsi vatthagaṃ bhagavaṃ, / acelae tao cāī | taṃ vosajja vattham aṇagāre. ||1.4|| 5. adu porisiṃ tiriya-bhittiṃ | cakkhum āsajja antaso jhāi; / aha cakkhu-bhīya-sahiyā te | `hantā hantā` bahave kandiṃsu.||1.5|| 6. sayaṇehiṃ vīimissehiṃ | itthio tattha se parinnāyā; / sāgāriyaṃ na se seve, | iti se sayaṃ pavesiyā jhāi. ||1.6|| 7. je ke' ime agāratthā, | mīsī-bhāvaṃ pahāya se jhāi / puṭho vi nābhibhāsiṃsu, | gacchai nāivattaī añjū. ||1.7|| 8. no sukaram eyam egesiṃ: | nābhibhāse abhivāyamīṇe, / haya-puvvo tattha daṇḍehiṃ, | lūsiya-puvvo appa-puṇṇehiṃ.||1.8|| 9. pharusāiṃ duttiikkhāiṃ | aiyacca muṇī parakkamamāṇe / āghāya-naa-gīyāiṃ | daṇḍa-jujjhāiṃ muṭhi-jujjhāiṃ ||1.9|| 10. gaḍhie mihuṃ-kahāsu | samayammi nāi-sue visoe addakkhū; / eyāiṃ so urālāiṃ | gacchai nāyaputte asaraṇāe. ||1.10|| 11. avi sāhie duve vāse | sīodaṃ abhoccā nikkhante; / egatta-gae pihiy' acce | se abhinnāya-daṃsaṇe sante. ||1.11|| 12. puḍhaviṃ ca āu-kāyaṃ ca | teu-kāyaṃ ca vāu-kāyaṃ ca / paṇagāiṃ bīyaṇhariyāiṃ | tasa-kāyaṃ ca savvaso naccā ||1.12|| 13. `eyāiṃ santi` paḍilehe | `cittamantāiṃ` se abhinnāya / parivajjiyāṇa viharitthā | iti saṃkhāe se mahā-vīre: ||1.13|| 14. `adu thāvarā ya tasattāe | tasa-jīvā ya thāvarattāe, / adu savva-joṇiyā sattā, | kammuṇā kappiyā puḍho bālā`.||1.14|| 15. bhagavaṃ ca evam annesī: | `sovahie hu luppaī bāle`; / kammaṃ ca savvaso naccā | taṃ paḍiyāikkhe pāvagaṃ bhagavaṃ. ||1.15|| 16. duvihaṃ samecca mehāvī | kiriyam akkhāy' aṇelisa-nnāṇī / āyāṇa-soyam aivāya | soyaṃ jogaṃ ca savvaso naccā ||1.16|| 17. aivattiyam aṇāuiṃ | sayam annesiṃ akaraṇayāe: / jass' itthio parinnāyā | savva-kamm' āvahāo addakkhū. ||1.17|| 18. ahā-kaḍaṃ na se seve, | savvaso kammuṇā ya addakkhū / jaṃ kiṃci pāvagaṃ, bhagavaṃ | taṃ akuvvaṃ viyaḍaṃ bhuñjitthā.||1.18|| 19. n' āsevaī ya para-vatthaṃ, | para-pāe vi se na bhuñjitthā, / parivajjiyāṇa omāṇaṃ | gacchai saṃkhaḍiṃ asaraṇāe. ||1.19|| 20. māyanne asaṇa-pāṇassa | nāṇugiddhe rasesu apaḍinne; / acchiṃ pi no pamajjiyā, | no vi ya kaṇḍūyae muṇī gāyaṃ.||1.20|| 21. appaṃ tiriyaṃ pehāe | appaṃ piṭhao va pehāe / appaṃ buie paḍibhāṇī | pantha-pehī care jayamāṇe. ||1.21|| 22. sisiraṃsi addha-paḍivanne | taṃ vosajja vattham aṇagāre / pasārettu bāho parakkame | no avalambiyāṇa khandhaṃsi.||1.22|| 23. esa vihī aṇukkanto | māhaṇeṇa maīmayā / bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||1.23|| tti bemi|| ch/9-2 Vimoho / 1. cariy' āsaṇāiṃ sejjāo| egaiyāo jāo buiyāo, / āikkha tāiṃ saya-' āsaṇāiṃ | jāiṃ sevittha se mahā-vīre. ||2.1|| 2. āvesaṇa-sabhā-pavāsu | paṇiya-sālāsu egayā vāso, / adu vā paliyaṇṭhāṇesu | palāla-puñjesu egayā vāso. ||2.2|| 3. āgantāre ārāmāgāre nagare vi egayā vāso, / susāṇe sunna-gāre vā | rukkha-mūle vi egayā vāso. ||2.3|| 4. eehiṃ muṇī sayaṇehiṃ | samaṇe āsi pa-telasa vāse; / rāiṃdiyaṃ pi jayamāṇe | appamatte samāhie jhāi; ||2.4|| 5. niddaṃ pi no pagāmāe | sevai ya bhagavaṃ uṭhāe; / jaggāvaī ya appāṇaṃ, | īsiṃ sāi-y-āsī apaḍinne. ||2.5|| 6. saṃbujjhamāṇe puṇar avi | āsiṃsu bhagavaṃ uṭhāe / nikkhamma egayā rāo | bahiṃ caṃkamiyā muhuttāgaṃ. ||2.6|| 7. sayaṇehiṃ tass' uvasaggā | bhīmā āsī aṇega-rūvā ya: / saṃsappagā ya je pāṇā | adu vā pakkhiṇo uvacaranti. ||2.7|| 8. adu kucarā uvacaranti | gāma-rakkhā ya satti-hatthā ya, / adu gāmiyā uvasaggā: | itthī egaiyā puriso vā. ||2.8|| 9. iha-loiyāiṃ para-loiyāiṃ | bhīmāiṃ aṇega-rūvāiṃ, / avi subbhi-dubbhi-gandhāiṃ | saddāiṃ aṇega-rūvāiṃ ||2.9|| 10. ahiyāsae sayā samie | phāsāiṃ virūva-rūvāiṃ; / araiṃ raiṃ ca abhibhūya | rīyaī māhaṇe abahu-vāī. ||2.10|| 11. sayaṇehiṃ tattha pucchiṃsu | ega-carā vi egayā rāo, / avvāhie kasāitthā; | pehamāṇe samāhiṃ apaḍinne. ||2.11|| 12. `ayam antar aṃsi; ko etthaṃ?` | `aham aṃsi` tti `bhikkhu` āhau / ayam uttame se dhamme: | tusiṇīe sa kasāie jhāi. ||2.12|| 13. jaṃsi pp-ege pavevanti | sisire mārue pavāyante / taṃsi pp-ege aṇagārā | himavāe nivāyam esanti: ||2.13|| 14. `saṃghāḍīo pavisissāmo, | ehā ya samādahamāṇā / pihiyā vā sakkhāmo; | aidukkhaṃ himaga-saṃphāsā!` ||2.14|| 15. taṃsi bhagavaṃ apaḍinne | ahe-viyaḍe ahiyāsae davie, / nikkhamma egayā rāo | cāei bhagavaṃ samiyāe. ||2.15|| 16. esa vihī aṇukkanto | māhaṇeṇa maīmayā / bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||2.16|| tti bemi|| ch/9-3 Vimoho / 1. taṇa-phāsa sīya-phāse ya | teo-phāse ya daṃsa-masae ya: / ahiyāsae sayā samie | phāsāiṃ virūva-rūvāiṃ. ||3.1|| 2. aha duccara-lāḍham acārī | vajja-bhūmiṃ ca subbha-bhūmiṃ ca, / pantaṃ sejjaṃ seviṃsu | āsaṇagāiṃ c' eva pantāiṃ. ||3.2|| 3. lāḍhehiṃ tass' uvasaggā | bahave: jāṇavayā lūsiṃsu, / aha lukkha-desie bhatte, | kukkurā tattha hiṃsiṃsu nivaiṃsu. ||3.3|| 4. appe jaṇe nivārei | lūsaṇae suṇae ḍasamāṇe, / `chuc-chuk` kārenti āhantuṃ | `samaṇaṃ kukkurā ḍasantu` tti. ||3.4|| 5. elikkhae jaṇe bhujjo | bahave vajja-bhūmiṃ pharus' āsī, / laṭhiṃ gahāya nālīyaṃ | samaṇā tattha eva vihariṃsu; ||3.5|| 6. evaṃ pi tattha viharantā | puṭha-puvvā ahesi suṇaehiṃ, / saṃluñcamāṇā suṇaehiṃ Ō | duccaragāṇi tattha lāḍhehiṃ. ||3.6|| 7. nihāya daṇḍaṃ pāṇehiṃ | taṃ kāyaṃ vosajja-m-aṇagāre / aha gāma-kaṇae, bhagavaṃ | te ahiyāsae abhisameccā, ||3.7|| 8. `nāo` saṃgāma-sīse va | pārae tattha se mahā-vīre. / evaṃ pi tattha lāḍhehiṃ | aladdha-puvvo vi egayā gāmo; ||3.8|| 9. uvasaṃkamantam apaḍinnaṃ | gām' antiyaṃ pi appattaṃ / paḍinikkhamittu lūsiṃsu: | `eyāo paraṃ palehi!` tti. ||3.9|| 10. haya-puvvo tattha daṇḍeṇaṃ | adu vā muṭhiṇā adu phaleṇaṃ / adu leluṇā kavāleṇaṃ; | `hantā hantā!` bahave kandiṃsu. ||3.10|| 11. maṃsūṇi chinna-puvvāiṃ, | oṭhabhiyāe egayā kāyaṃ / parissahāiṃ luñciṃsu | adu vā paṃsuṇā uvakariṃsu, ||3.11|| 12. uccālaiya nihaṇiṃsu | adu vā āsaṇāo khalaiṃsu Ō / vosaṭha-kāe paṇay' āsī | dukkha-sahe bhagavaṃ apaḍinne.||3.12|| 13. sūro saṃgāma-sīse va | saṃvuḍe tattha se mahā-vīre / paḍisevamāṇo pharusāiṃ | acale bhagavaṃ rīitthā. ||3.13|| 14. esa vihī aṇukkanto | māhaṇeṇa maīmayā / bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||3.14|| tti bemi|| ch/9-4 Vimoho / 1. om' oyariyaṃ cāeī | apuṭhe vi bhagavaṃ rogehiṃ; / puṭho va se apuṭho vā | no se sāijjai teicchaṃ. ||4.1|| 2. saṃsohaṇaṃ ca vamaṇaṃ ca | gāy' abbhaṅgaṇaṃ siṇāṇaṃ ca / saṃbāhaṇaṃ na se kappe | danta-pakkhālaṇaṃ parinnāe. ||4.2|| 3. virae ya gāma-dhammehiṃ | rīyai māhaṇe abahu-vāi, / sisirammi egayā bhagavaṃ | chāyāe jhāi āsī ya. ||4.3|| 4. āyāvaī ya gimhāṇaṃ | acchai ukkuḍue abhitāve, / adu jāvaittha lūheṇaṃ | oyaṇa-manthu-kummāseṇaṃ. ||4.4|| 5. eyāṇi tiṇṇi paḍiseve | aṭha māse ya jāvae bhagavaṃ, / apiittha egayā bhagavaṃ | addha-māsaṃ adu vā māsaṃ pi. ||4.5|| 6. avi sāhie duve māse | chap pi māse adu vā apivitthā, / rāovarāyaṃ apaḍinne | anna-gilāyam egayā bhuñje. ||4.6|| 7. chaṭheṇam egayā bhuñje | adu vā aṭhameṇa dasameṇaṃ, / duvālasameṇa egayā bhuñje | pehamāṇe samāhiṃ apaḍinne.||4.7|| 8. naccāṇa se mahā-vīre | no vi ya pāvagaṃ sayam akāsī / annehiṃ vī na kāretthā | kīrantaṃ pi nāṇujāṇitthā. ||4.8|| 9. gāmaṃ pavissa nagaraṃ vā | ghāsam ese kaḍaṃ par' aṭhāe / suvisuddham esiyā bhagavaṃ | āyaya-jogayāe sevitthā. ||4.9|| 10. adu vāyasā digiñchantā, | je anne ras' esiṇo sattā / ghās' esaṇāe ciṭhante | sayayaṃ nivaie ya pehāe, ||4.10|| 11. adu māhaṇaṃ va samaṇaṃ vā | gāma-piṇḍolagaṃ va aihiṃ vā / sovāg mūsiyāriṃ vā | kukkuraṃ vā vivihaṃ ṭhiyaṃ purao, ||4.11|| 12. vitti-ccheyaṃ vajjanto | tes' appattiyaṃ pariharanto / mandaṃ parakkame bhagavaṃ, | ahiṃsamāṇo ghāsam esitthā.||4.12|| 13. avi sūiyaṃ va sukkaṃ vā | sīya-piṇḍaṃ purāṇa-kummāsaṃ / adu vakkasaṃ pulāgaṃ vā | laddhe piṇḍe aladdhae davie. ||4.13|| 14. avi jhāi se mahā-vīre | āsaṇatthe akukkue jhāṇaṃ, / uḍḍhaṃ ahe ya tiriyaṃ ca | loe jhāyai samāhim apaḍinne ||4.14|| 15. akasāi vigaya-gehī ya | sadda-rūvesu amucchie jhāi. / chaumattho vi parakkamamāṇe | na pamāyaṃ saiṃ pi kuvvitthā.||4.15|| 16. sayam eva abhisamāgamma | āyaya-jogam āya-sohīe / abhinivvuḍe amāille | āvakahaṃ bhagavaṃ samiy' āsī. ||4.16|| 17. esa vihī aṇukkanto | māhaṇeṇa maīmayā / bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||4.17|| tti bemi||