namiūṇa jiṇa-var'iṃde tiyasesara-vaṃdie dhuya-kilese / viusajaṇa-bohaṇ'atthaṃ Dhuttakkhāṇaṃ pavakkhāmi // HaDh_1.1 // laliya-samiddha-jaṇavayā atthi purī surapuriṃ visesaṃtī / ujjuya-jaṇāhivāsā Ujjeṇī nāma nāmeṇaṃ // HaDh_1.2 // tīse uttarapāse nāṇāviha-kusuma-gumma-laya-gahaṇaṃ / mahuyari-gaṇovagīyaṃ ujjāṇaṃ Naṃdaṇa-saricchaṃ // HaDh_1.3 // tatth' ujjāṇa-gihammī nāṇāviha-rūva-kamma-ṇijjuttā / dhuttāṇa sayāṇegā samāgayā kaha vi hiṃḍaṃtā // HaDh_1.4 // māyā-ṇiyaḍi-pahāṇā akajja-ṇicc'ujjuyā niraṇukaṃpā / thī-bāla-vuḍḍha-vīsattha-ghāiṇo vaṃcaṇ'ekkaparā // HaDh_1.5 // (Antyavipulā) dhūv'aṃjaṇa-jogehi ya osoyaṇi-thaṃbhaṇīhiṃ vijjāhiṃ / sara-vaṇṇa-bheya-kusalā tesi pahū paṃc' ime kamaso // HaDh_1.6 // Mūlasiri Kaṃḍarīo Elāsāḍho Saso ya Khaṃḍavaṇā / ekk'ekkassa ya tesiṃ dhuttāṇaṃ paṃca-paṃcasayā // HaDh_1.7 // dhuttīṇaṃ paṃcasayā Khaṃḍavaṇāe ya navari parivāro / savvāṇa vi tāṇa pahū Mūlasirī loya-vikkhāo // HaDh_1.8 // vaṭṭai ya tāṇa kālo jalaya-samucchanna-sūra-sasi-maggo / iṃdadhaṇu-vijju-gajjiya-jalayara-muhalo varisayālo // HaDh_1.9 // sattāha-duddiṇammi ya samaṃtao bhariya-vappa-kūva-sare / kaya-cikkhilla-cilipphila-dussaṃcārāsu racchāsu // HaDh_1.10 // eyārisammi kāle te dhuttā sīya-vaddalābhihayā / bhukkh'attā beṃti tahiṃ ko amhaṃ dejja bhattaṃ ti // HaDh_1.11 // aha bhaṇai Mūladevo jaṃ jeṇa suyaṃ va samaṇubhūyaṃ vā / so taṃ kaheu savvaṃ miliyāṇ' eyāṇa dhuttāṇaṃ // HaDh_1.12 // jo taṃ na pattiejjā asacca-vayaṇaṃ ti teṇa savvesiṃ / dhuttāṇa samuiyāṇaṃ dāyavvaṃ bhatta-pāṇaṃ ti // HaDh_1.13 // jo puṇa purāṇa-Bhāraha-Rāmāyaṇa-sui-samuttha-vayaṇehiṃ / taṃ vayaṇaṃ samatthittā mahāyaṇaṃ pattiyāvejja // HaDh_1.14 // so dhuttāṇa ahivaī mahāmaī atthi sattha-ṇimmāo / mā deu kiṃci kassa vi iya bhaṇie Mūladeveṇa // HaDh_1.15 // te savve viya bhaṇiyā iya hou susohaṇaṃ tae bhaṇiyaṃ / kiṃtu tumaṃ paḍhamaṃ ciya kahehi jaṃ te samaṇubhūyaṃ // HaDh_1.16 // aha bhaṇai Mūladevo jaṃ aṇubhūyaṃ mae taruṇa-bhāve / taṃ nisuṇeha avahiyā kahijjamāṇaṃ sujuttīe // HaDh_1.17 // taruṇattaṇammi ahayaṃ icchiya-suha-saṃpayaṃ ahilasaṃto / Dhārā-dharaṇ'aṭṭhāe Sāmi-gihaṃ patthio suiraṃ // HaDh_1.18 // chatta-kamaṃḍalu-hattho paṃthaṃ vāhemi gahiya-pacchayaṇo / mattaṃ pavvaya-mettaṃ pecchāmi ya gayavaraṃ iṃtaṃ // HaDh_1.19 // meham iva gulaguliṃtaṃ pabhinna-karaḍā-muhaṃ mahāmattaṃ / daṭṭhūṇa vaṇagay'iṃdaṃ bhaeṇa vevaṃta-gatto haṃ // HaDh_1.20 // attāṇo ya asaraṇo kattha nilukkāmi haṃ ti ciṃtaṃto / to sahasā ya aigao kamaṃḍaluṃ maraṇa-bhayabhīo // HaDh_1.21 // aha so vi matta-hatthī ūsaviya-karo sarosa-ratt'accho / majjhāṇumagga-laggo kamaṃḍaluṃ aigao sigghaṃ // HaDh_1.22 // to haṃ bhaya-saṃbhaṃto samaṃtao vidduyaṃ paloyaṃto / hatthiṃ kamaṃḍalummī vāmoheūṇa chammāsaṃ // HaDh_1.23 // gīvāĕ niggao haṃ hatthī vi mamāṇumaggao niṃto / laggo vāl'agg'aṃte kuṃḍiya-gīvāĕ chiddammi // HaDh_1.24 // aham avi ya navari purao Gaṃgaṃ pecchāmi raṃgira-taraṃgaṃ / pheṇa-ṇiyar'aṭṭahāsaṃ vaṇagaya-daṃta-kkhaya-taḍ'aggaṃ // HaDh_1.25 // ummī-sahassa-pauraṃ jhasa-mayara-ggāha-kumma-pariyariyaṃ / juvai-hiyaya vv' agāhaṃ uyahi vva sudūra-parapāraṃ // HaDh_1.26 // paham annaṃ alahaṃto to haṃ isu-veya-vāhiṇiṃ sigghaṃ / bāhāhiṃ samuttiṇṇo gopayam iva Bhārahiṃ viulaṃ // HaDh_1.27 // to Sāmi-gihaṃ gaṃtuṃ chuha-taṇhā-parisahehiṃ sahamāṇo / chammāsā sīseṇaṃ dharemi Dhārā-dhar'aṭṭhāe // HaDh_1.28 // dhāreūṇa ya Dhāraṃ payao ahivaṃdiūṇa Mahaseṇaṃ / saṃpatto Ujjeṇiṃ tubbhehiṃ samaṃ ca milio haṃ // HaDh_1.29 // to jai saccaṃ eyaṃ to me heūhiṃ pattiyāveha / aha mannaha aliyaṃ taṃ dhuttāṇaṃ deha to bhattaṃ // HaDh_1.30 // aha bhaṇai Kaṃḍarīo ko bhaṇihī tumam asacca-vayaṇaṃ ti / Bhāraha-purāṇa-Rāmāyaṇāṇi puriso viyāṇaṃto // HaDh_1.31 // (Antyavipulā) paribhaṇai Mūladevo so hatthī kuṃḍiyāĕ kaha māo / kaha bhamio chammāsaṃ kamaṃḍale tammi vaṇahatthī // HaDh_1.32 // suhuma-cchiddeṇa kamaṃḍalāŏ kaha niggao ahaṃ so ya / niggaṃtuṃ vaṇahatthī vāl'agg'aṃte kahaṃ laggo // HaDh_1.33 // (Ādivipulā) kaha Gaṃgā uttiṇṇā bāhāhiṃ mae sudūra-parapārā / kaha chammāsaṃ dhariyā bhukkhiya-tisieṇ' udaya-dhārā // HaDh_1.34 // aha bhaṇai Kaṃḍarīo jaṃ summai Bhārahe purāṇe ya / taṃ jai savvaṃ saccaṃ to saccaṃ tujjha vi ya vayaṇaṃ // HaDh_1.35 // hatthī kamaṃḍalummī ahaṃ pi māo kahaṃ ti jaṃ bhaṇasi / ettha diyāi-pasiddhaṃ vayaṇaṃ suṇa paccaya-ṇimittaṃ // HaDh_1.36 // Baṃbhāṇassa muhāo vippā khattiya-jaṇo ya bāhāsu / ūrūsu niggayā kira vaisā suddā ya pāesu // HaDh_1.37 // Baṃbhāṇassa sarīre jai māo ettio jaṇa-samūho / to kaha kamaṃḍalummī na māsi taṃ vaṇagaya-samaggo // HaDh_1.38 // annaṃ ca Baṃbha-Viṇhū uḍḍhaṃ ca aho ya be vi dhāvaṃtā / aṃtaṃ jassa na pattā vāsa-sahasseṇa divveṇa // HaDh_1.39 // liṃgaṃ mahappamāṇaṃ kaha māyaṃ tass' Umā-sarīrammi / evaṃ jai kuṃḍiyāe hatthī māo tti ko doso // HaDh_1.40 // annaṃ ca imaṃ suvvai risiṇā Vāseṇa Bhārahe 'bhihiyaṃ / jaha veṇu-pavva-majjhe Kīyaga-bhāiya-sayaṃ jāyaṃ // HaDh_1.41 // kīo vaṃso bhaṇṇai tahiṃ jāyā Kīyaga tti bhaṇṇaṃti / kaha tesiṃ uppattī Virāḍa-rāy'agga-mahisīe // HaDh_1.42 // tīe vi natthi putto to sā risi-āsamammi risim ekkaṃ / ārāhiuṃ payattā teṇa vi so sāhio caruo // HaDh_1.43 // bhaṇiyā teṇa ya risiṇā eyaṃ caruyaṃ tumaṃ kuḍaṃgammi / bhuṃjāhi pahiṭṭha-maṇā hohī te tattha putta-sayaṃ // HaDh_1.44 // sā taṃ paribhuttuṃ je vaṃsa-kuḍaṃgammi to gayā sagihaṃ / kassai kālassa tahiṃ Gaggali-ṇāmo risivaro tti // HaDh_1.45 // vaṃsī-jāla-paviṭṭho carai tavaṃ navari tattha pauma-sare / accharasā ṇhāyaṃtī risiṇā diṭṭhā vigaya-vatthā // HaDh_1.46 // khuhiyassa sukka-biṃduṃ paḍiyaṃ nālīĕ Kīyago paḍhamo / nava-ṇāya-sahassa-balo saṃjāo paḍhama-biṃdummi // HaDh_1.47 // jaha jaha nijjhāi muṇī accharasaṃ pavara-rūva-lāvannaṃ / taha taha khirai ya bīyaṃ jāyaṃ tahiṃ Kīyagāṇa sayaṃ // HaDh_1.48 // vaṃsī-ṇālīŏ risī nikkhiviuṃ niyayam ālayaṃ patto / so cciya vaṃsa-kuḍaṃgaṃ rāyā rakkhāvae niccaṃ // HaDh_1.49 // saṃjāya-savva-gattā gahiyā devīĕ tuṭṭha-maṇasāe / taṃ tīe putta-sayaṃ bhaṇṇai nālī-samuppannaṃ // HaDh_1.50 // jai vaṃsa-samuppannaṃ bhāya-sayaṃ Kīyagāṇa māi tahiṃ / to kaha kamaṃḍalummī na māsi taṃ vaṇagaya-samaggo // HaDh_1.51 // vāsa-sahassaṃ Gaṃgā jaḍāsu vāmohiyā jai hareṇaṃ / chammāsaṃ kuṃḍiyāe vimohio vaṇagao saccaṃ // HaDh_1.52 // laggo vāl'agg'aṃte hatthī ahayaṃ ca niggao kaha nu / jaṃ bhaṇasi taṃ suṇejjasu purāṇa-sui-āgayaṃ vayaṇaṃ // HaDh_1.53 // Viṇhū jagassa kattā so kira eg'aṇṇavammi logammi / āgāsa-bhūmi-māruya-tasa-thāvara-jalaṇa-rahiyammi // HaDh_1.54 // naṭṭha-ṇarāsura-tirie tārā-sasi-sūra-virahie loe / tappai tavaṃ Aṇaṃto jala-sayaṇa-gao aciṃt'appā // HaDh_1.55 // tassa kira paṃkaya-ttho Baṃbho nāhīĕ pauma-gabbhāo / daṃḍa-kamaṃḍalu-hattho viṇiggao paṃkayaṃ laggaṃ // HaDh_1.56 // evaṃ kamaṃḍalu-gīvāĕ niggao jai tumaṃ gaya-samaṃ pi / hatthī vāl'agg'aṃte laggo to ettha kim ajuttaṃ // HaDh_1.57 // (Antyavipulā) jaṃ pi ya bhaṇasi guṇāgara kuṃḍiya-gīvāĕ niggao kim ahaṃ / Bhāraha-pasiddham ettha vi vayaṇaṃ suṇa paccaya-ṇimittaṃ // HaDh_1.58 // divvaṃ vāsa-sahassaṃ Baṃbhāṇo tappaī tavaṃ raṇṇe / to khuhiyā tiyasa-gaṇā bhaṇaṃti kaha hojja se vigghaṃ // HaDh_1.59 // to bhaṇai suravar'Iṃdo thī-lolo Pasuvaī-vivāhammi / aggīkamma-ṇiutto daṭṭhūṇa Umaṃ lhasiya-celaṃ // HaDh_1.60 // khuhio bīya-ṇisaggaṃ karei vihuṇai niyaṃsaṇaṃ tāhe / paḍiyaṃ bīyaṃ kalase Doṇāyario samuppanno // HaDh_1.61 // erisiya-itthiyāhiṃ eso khubbhejja rūva-kaliyāhiṃ / ko itthīhiṃ na khuhio muttūṇa jiṇaṃ Mahāvīraṃ // HaDh_1.62 // Goyama-Vasiṭṭha-Pārāsaro ya Jamayaggi-Kāsavo-'gatthī / ahayaṃ ca surāhivaī Haro Harī tihuyaṇa-variṭṭhā // HaDh_1.63 // (Ādivipulā) anne vi evam āī tava-satta-ṇihī jayammi vikkhāyā / Vammaha-bāṇābhihayā itthīhiṃ karāviyā āṇaṃ // HaDh_1.64 // tā gaṃtūṇaṃ sigghaṃ Tilottamā uttamā sura-vahūṇaṃ / khoheu tava-visiṭṭhaṃ iṭṭheṇa Piyāmahaṃ vihiṇā // HaDh_1.65 // to sā saṃgaya-vesā tiyasāhiva-vayaṇa-gahiya-saṃdesā / gaṃtuṃ vibhussa purao divvaṃ naṭṭaṃ payāsei // HaDh_1.66 // jahaṇ'uvvahaṇa-bhamirayā ucchāliya-hāra-maṃthar'ucchohā / ghaṇa-masiṇ'aṃsiya-thaṇahara-m-ukkaṃpiya-pelava-dugullā // HaDh_1.67 // laliya-paṇay'aṃgalaṭṭhī sakaḍakkh'ubbheya-bhuya-layā-juyalā / rehai paṇaccamāṇī pavaṇeriya-Caṃpaya-laya vva // HaDh_1.68 // daṭṭhūṇa naccamāṇiṃ Baṃbhā eg'iṃdio vva saṃvutto / nijjhāi aṇimis'accho ses'iṃdiya-mukka-vāvāro // HaDh_1.69 // nāūṇa tassa bhāvaṃ to sā saṃgaya-maṇohara-suvesā / vivihāharaṇa-vihūsā dakkhiṇapāse ṭhiyā Vihuṇo // HaDh_1.70 // to taṃ apecchamāṇo Baṃbhāṇo maṇasi maṇasijābhihao / taṃ daṭṭhūṇa sataṇho karei bīyaṃ tao vayaṇaṃ // HaDh_1.71 // etto 'vareṇa taiyaṃ cautthayaṃ kuṇai uttareṇaṃ so / uḍḍhaṃ uppaiyāe paṃcama-vayaṇaṃ uvari-huttaṃ // HaDh_1.72 // to tassa pamattassa ya Tilottamāgaya-maṇassa Ruddeṇaṃ / taṃ vayaṇaṃ paṃcamayaṃ naheṇa ukkhuṃṭiyaṃ sahasā // HaDh_1.73 // to Baṃbhā parikuvio dāhiṇa-hattha-ppaesiṇīe u / uvvaṭṭei nilāḍe asarisa-ros'uṭṭhiyaṃ seyaṃ // HaDh_1.74 // tatth' uppanno see balavaṃto Seyakuṃḍalī nāma / Baṃbheṇ' āṇatteṇaṃ ukkhitto Saṃkaro teṇaṃ // HaDh_1.75 // to so bhaya-saṃbhaṃto nāsaṃto Bayariyāsame patto / tattha Harī niyamattho bhikkhaṃ dehi tti saṃlatto // HaDh_1.76 // tā teṇa takkhaṇaṃ ciya mukka-sirā appaṇo nilāḍammi / Baṃbhāṇa-sira-kavālaṃ Ruddeṇa samuḍḍiyaṃ heṭṭhe // HaDh_1.77 // vāsa-sahasseṇa vi taṃ na bharijjai tīĕ ruhira-dhārāe / taṃ ruhiram aṃgulīe Pasuvaiṇā ḍohiyaṃ navariṃ // HaDh_1.78 // Baṃbhāṇa-sira-kavāle Kesava-ruhir'aṃgulīĕ Ruddassa / to Rattakuṃḍaliṇaro tiṇhaṃ saṃjogao jāo // HaDh_1.79 // so Ruddeṇ' āṇatto pajujjhio Seyakuṃḍalīĕ samaṃ / jujjhaṃtāṇaṃ tāṇaṃ vāsa-sahassaṃ aikkaṃtaṃ // HaDh_1.80 // to geṇhiūṇa donni vi savvehi suravarehiṃ miliehiṃ / dinno Sakkassa Naro Sūrassa samappio bīo // HaDh_1.81 // bhaṇiyā Bhāraha-kāle Bhāraha-jujjhassa kāraṇ'aṭṭhāe / Bharah'avayāra-kāle uvaṇijjaha maṇuya-loyammi // HaDh_1.82 // to kāle saṃpatte Sūro Kuṃtīĕ rūva-ummatto / kaya-saṃjoo tīe kucchīĕ jaṇei taṃ gabbhaṃ // HaDh_1.83 // sannaddha-baddha-kavao Kuṃtī-kaṇṇeṇa niggao Kaṇṇo / to kiṃ tumaṃ na nīsarasi kuṃḍi-gīvāĕ Mūlasirī // HaDh_1.84 // (Antyavipulā) Gaṃgā aṇora-pārā kaham uttiṇṇa tti bhaṇasi me jaṃ tu / ettha vi paccaya-jaṇaṇaṃ suṇehi Rāmāyaṇe vittaṃ // HaDh_1.85 // Sīyā-pautti-heuṃ Pavaṇa-suo Rāhaveṇa āṇatto / Laṃkā-puriṃ aigao bāhāhiṃ mahoyahiṃ tariuṃ // HaDh_1.86 // diṭṭhāe Sīyāe piya-paḍivattiṃ suṇittu tuṭṭhāe / bhaṇio kaha te uyahī tiṇṇo Haṇuyaṃta so bhaṇai // HaDh_1.87 // bhavati cātra ślokaḥ: tava prasādāt tava ca prasādād bhartuś ca te devi tava prasādāt / sādhūnate yena pituḥ prasādāt tīrṇo mayā goṣpadavat samudraḥ // (Upajāti) jai teṇa samuttiṇṇo tirieṇa mahoyahī duruttāro / to kiṃ tae nar'uttama na hojja Gaṅgā samuttiṇṇā // HaDh_1.88 // jaṃ bhaṇasi kaha nu Dhārā chammāsā dhāriyā sireṇa mae / ettha vi me suṇa heuṃ diyāi-sui-āgayaṃ vayaṇaṃ // HaDh_1.89 // loga-hiy'aṭṭhāe kira Gaṃgā abbhatthiyā suravarehiṃ / avayarasu maṇuya-loyaṃ saggāo bhaṇai sā tāhe // HaDh_1.90 // ko maṃ dhariuṃ sakko nivaḍaṃtiṃ bhaṇai Pasuvaī ahayaṃ / dhāremi tao paḍiyā dhariyā sīseṇa Pasuvaiṇā // HaDh_1.91 // divvaṃ vāsa-sahassaṃ jai dhariyā Jaṇhavī Umā-vaiṇā / to kaha na dharesi tumaṃ chammāsaṃ sireṇ' udaya-dhārā // HaDh_1.92 // uttama-puriso si tumaṃ vinnāṇ'āgama-guṇehiṃ saṃpuṇṇo / niggaya-jaso mahappā vikkhāo jīva-loyammi // HaDh_1.93 // ____________________________________________________ aisaio Mūlasirī Kaṃḍariyaṃ bhaṇai bhaṇasu ettāhe / jaṃ diṭṭhaṃ jaṃ ca suyaṃ aṇuhūyaṃ jaṃ ca te ihaiṃ // HaDh_2.1 // aha bhaṇai Kaṃḍarīo aviṇaya-puṇṇo mi āsi bālatte / ammā-pii-duddaṃto roseṇa gharāŏ nikkhaṃto // HaDh_2.2 // parihiṃḍaṃto ya ahaṃ patto des'aṃta-saṃṭhiyaṃ gāmaṃ / go-mahisa-ajā-elaya-khara-karaha-samāulaṃ muiyaṃ // HaDh_2.3 // ārām'ujjāṇa-vaṇehiṃ sohiyaṃ kusuma-phala-samiddhehiṃ / Ayalāpuri-sāricchaṃ bahu-ghara-saya-saṃkulaṃ rammaṃ // HaDh_2.4 // (Ādivipulā) tassa bahumajjha-dese pecchaṃ Vaḍapāyavaṃ maṇ'abhirāmaṃ / meha-ṇiuraṃba-bhūyaṃ sauṇa-sahassāṇa āvāsaṃ // HaDh_2.5 // tassa ya heṭṭhe jakkho kamaladal'akkho guṇehiṃ parikiṇṇo / sannihiya-pāḍihero dei varaṃ so vara-tthīṇaṃ // HaDh_2.6 // jakkhassa tassa jattā vaṭṭai bahujaṇa-samāulā muiyā / tatth' ei jaṇo muio dhūva-balī-puppha-hattha-gao // HaDh_2.7 // ṇhāya-pasāhiya-jimio savvālaṃkāra-bhūsiya-sarīro / nāṇāviha-vattha-dharo caṃdaṇa-parivaṇṇaga-vilitto // HaDh_2.8 // to haṃ sakouhallo uvāgao taṃ mahāyaṇa-samūhaṃ / jakkhassa kame namiuṃ ramamāṇe ghoḍahe pecchaṃ // HaDh_2.9 // sannaddha-baddha-kavayā gahiy'āuha-paharaṇā ya aibahulā / kalayala-ravaṃ kareṃtā paḍiyā corā navari tattha // HaDh_2.10 // to so sabāla-vuḍḍho sa-itthio jaṇavao sapasuvaggo / aha ghoḍaehiṃ sahio vāluṃkaṃ aigao savvo // HaDh_2.11 // tattha vi te ghoḍahae ramaṃta-pecchā jaṇe ya muiya-maṇe / corā vi paḍiṇiyattā naṭṭho gāmo tti jaṃpaṃtā // HaDh_2.12 // navari tahiṃ pasuvaggo caramāṇo āgao suvīsattho / ekkāĕ pasūĕ tao oiliyaṃ cibbhaḍaṃ sahasā // HaDh_2.13 // sā ayagareṇa ghatthā so vi ya ḍheṃkīĕ navari oilio / sā tatth' eva nilīṇā tuṃge Vaḍapāyave viule // HaDh_2.14 // tassa ahe khaṃdhāro navari ṭhio rāiṇo ya matta-gao / ḍheṃkī-pāe jamio Vaḍa-pāroho tti kāūṇa // HaDh_2.15 // āuṃciyammi pāe kaḍḍhijjai gayavaro gulaguliṃto / to ravai meṃṭha-vaggo keṇāvi gao samukkhitto // HaDh_2.16 // soūṇa tāṇa saddaṃ saṃpattā saddavehiṇo johā / isu-cāva-gahiya-hatthā kalayala-rāvaṃ karemāṇā // HaDh_2.17 // chinnā ya tīĕ paṃkhā se sīsaṃ hatthiehiṃ dakkhehiṃ / sā vilavaṃtī paḍiyā pavvaya-sihara vva mahi-vaṭṭhe // HaDh_2.18 // phālāviyā ya rannā poṭṭe diṭṭho ya ayagaro viulo / sagaḍassa īdaro viva khoḍī viva mahiyale paḍiyā // HaDh_2.19 // aha bhaṇai nara-var'iṃdo phālijjau esa ayagaro viulo / eyassa vi mā majjhe māṇusa-tiriyaṃ ca hojjāhi // HaDh_2.20 // aha phāliyammi uyare diṭṭhā sā chāliyā mahākāyā / tīe vi uyara-majjhe ramaṇijjaṃ cibbhaḍaṃ diṭṭhaṃ // HaDh_2.21 // hī hī aho mahallaṃ ti cibbhaḍaṃ jāva jaṃpae rāyā / to ghoḍayā vi ramiuṃ navari ṭhiy'āojja-vaṃsa-karā // HaDh_2.22 // (Ādivipulā) niggaṃtuṃ ca pavatto vālukkāo tao jaṇa-samūho / jaha salabhāṇa ya seṇā reppha-bilāo viṇikkhamai // HaDh_2.23 // namiūṇa nara-var'iṃdaṃ to so sacauppao jaṇo savvo / niya-ṇiya-ṭhāṇāiṃ gao ahaṃ pi patto imaṃ nayariṃ // HaDh_2.24 // eyaṃ me aṇubhūyaṃ paccakkham ih' eva māṇuse loe / jo me na pattiyāyai dhuttāṇaṃ deu so bhuttiṃ // HaDh_2.25 // aha bhaṇai Elasāḍho pattijjāmo na kiṃci saṃdeho / paḍibhaṇai Kaṃḍarīo gāmo kaha cibbhaḍe māo // HaDh_2.26 // paḍibhaṇai Elasāḍho purāṇa-Bhāraha-suīsu diṭṭh'attho / kiṃ tuha Viṇhupurāṇaṃ kaṇṇa-sui-pahaṃ na pattaṃ te // HaDh_2.27 // puvviṃ āsi jagam iṇaṃ paṃcamahābhūya-vajjiyaṃ gahiraṃ / eg'aṇṇavaṃ jaleṇaṃ mahappamāṇaṃ tahiṃ aṃḍaṃ // HaDh_2.28 // vīī-paraṃpareṇaṃ gholaṃtaṃ acchiuṃ sucira-kālaṃ / phuṭṭaṃ dubhāga-jāyaṃ addhaṃ bhūmīĕ saṃvuttaṃ // HaDh_2.29 // tattha surāsura-ṇāraya-maṇuya-cauppaya-mayaṃ jayaṃ savvaṃ / jai māyaṃ tā gāmo kaha nu na māejja vāluṃke // HaDh_2.30 // annaṃ ca imaṃ suvvai Araṇīpavvammi Dhammaputtassa / kahiyaṃ suyam-aṇubhūyaṃ Makkaṃḍeṇaṃ ca anna-jue // HaDh_2.31 // so kila jug'aṃta-samae uyaeṇ' eg'aṇṇavī-kae loe / vīī-paraṃpareṇaṃ gholiṃto uyaya-majjhammi // HaDh_2.32 // pecchai gaya-tasathāvara-paṇaṭṭha-sura-ṇara-tirikkhajoṇīyaṃ / eg'aṇṇavaṃ jagam iṇaṃ paṃcamahābhūya-pabbhaṭṭhaṃ // HaDh_2.33 // evaṃ-vihe jagammī pecchai Naggohapāyavaṃ aha so / Maṃdaragiri vva tuṃgaṃ mahāsamuddaṃ va vitthiṇṇaṃ // HaDh_2.34 // khaṃdhammi tassa sayaṇaṃ acchai tahiṃ bālao maṇ'abhirāmo / saṃpuṇṇa-sarīr'uyao miu-maddava-kuṃciya-sueso // HaDh_2.35 // hattho pasārio se risiṇā eh'ehi vaccha bhaṇio ya / khaṃdhe mamaṃ vilaggasu mā marihisi uyaya-vāhīe // HaDh_2.36 // teṇa ya ghettuṃ hattho oilio so risī tao tassa / pecchai uyarammi jayaṃ sasela-vaṇa-kāṇaṇaṃ savvaṃ // HaDh_2.37 // divvaṃ vāsa-sahassaṃ kucchīe so risī paribhamaṃto / aṃtaṃ na c'eva patto viṇiggao risivaro tatto // HaDh_2.38 // jai dārayassa uyare sasurāsura-māṇusaṃ jayaṃ māyaṃ / to cibbhaḍammi gāmo kaha nu na māejja Kaṃḍariya // HaDh_2.39 // ḍheṃkoyare ayagaro tassa pasūe ya cibbhaḍaṃ uyare / tattha vi ya jaṇa-samūho kaha māo bhaṇasi suṇasu imaṃ // HaDh_2.40 // muṭṭhī-gejjha-sumajjhāĕ Kesavo Devaīĕ kucchimmi / vutto tassa ya uyare sasela-vaṇa-kāṇaṇā puhaī // HaDh_2.41 // (Ādivipulā) aha bhaṇai Kaṃḍarīo cibbhaḍa-pasu-ayagar'āi-majjhammi / acchaṃto kaha na mao eyaṃ me pattiyāveha // HaDh_2.42 // bhaṇai ya Elāsāḍho taddiyasaṃ c'eya niggao taṃ si / puhaī kaha na vivajjai Vasudeva-suyassa poṭṭa-tthā // HaDh_2.43 // poṭṭe kisi-vāṇijjaṃ saṃgāmā bahuvihā ya āraṃbhā / āvāha-vivāhā vi ya ussava-pasavā ya vaṭṭaṃti // HaDh_2.44 // kaha puṇa havejja eyaṃ jayaṃ tu uyare vi jassa jaṃ vutthaṃ / Baṃbhāṇa-Kesavāṇaṃ puvviṃ kira bhaṃḍaṇaṃ āsi // HaDh_2.45 // kattā ahaṃ ti Baṃbhā bhaṇai jao vayaṇa-bāha-ūrūhiṃ / pāesu ya nikkhaṃtaṃ cāuvvaṇṇaṃ jagam iṇaṃ ti // HaDh_2.46 // paḍibhaṇai taṃ Aṇaṃto Baṃbhāṇaṃ saparihāsa-vayaṇehiṃ / taṃ si mama ceḍa-rūvaṃ na jujjae erisaṃ vottuṃ // HaDh_2.47 // abbhā-bhūmiya-oṭṭhe pavvaya-dāḍhe samudda-jīhāle / pavisehi majjha uyare jā peccha savibbhamaṃ puhaiṃ // HaDh_2.48 // maha c'eva samuppanno jala-sayaṇe nāhi-ṇiggae paume / Baṃbhāṇa taṃ na sohasi guru-purao ettiyaṃ vottuṃ // HaDh_2.49 // avi ya jassa pabhāveṇ' ummilliyāiṃ taṃ c'eva kaha kayagghāiṃ / kumuyāiṃ atta-saṃbhāviyāiṃ caṃdaṃ uvahasaṃti // HaDh_2.50 // (Mahāvipulā) aha bhaṇai Kaṃḍarīo porāṇa-suīsu kattha ya suyaṃ te / ḍheṃkī mahappamāṇā jass' uyare ettiyaṃ māyaṃ // HaDh_2.51 // paribhaṇai Elasāḍho Dovai-devī-sayaṃvare pattā / jaha kira dhaṇuṃ paviṭṭhā Mahihara-ṇāgā ya Aggī ya // HaDh_2.52 // Dupaya-ṇar'iṃdassa dhaṇuṃ sumahallaṃ devayā-pariggahiyaṃ / jo āruhio viṃdhai vāme acchimmi sūyariyaṃ // HaDh_2.53 // jijjai kalāsu kusalā kira kaṇṇā tassa Dovaī souṃ / rāyāṇo taṃ dhaṇuhaṃ āruhiuṃ to samāḍhattā // HaDh_2.54 // na cayaṃti āruheuṃ aha Sasipālo mahābalo tāhe / saṃdheūṇa payatto navari dhaṇuṃ taṃ ayatteṇaṃ // HaDh_2.55 // to Kaṇheṇaṃ tāhe Garulo nāgā gayā ya saṃkhā ya / cakkaṃ naṃgala-musalaṃ Maṃdara-Merū ya pakkhittā // HaDh_2.56 // saṃdhei to vi jāhe tā Sasi-Sūr'Aggi-uyahi-selā ya / pakkhittā savva cciya Vasuhā aha dhaṇu-hare tammi // HaDh_2.57 // addh'aṃgula-mette kira asaṃdhie Kesaveṇa bāṇaṃ so / pāeṇa vi moyaviuṃ tāhe paḍio saha-dhaṇū ṇaṃ // HaDh_2.58 // Pattheṇa ya taṃ gahiyaṃ aha aibhāreṇa na sahaī dharaṇī / Bhīmassa tao hatthe āruhiyaṃ taṃ payatteṇa // HaDh_2.59 // kaṇṇa-vidiṇṇeṇa sareṇa viṃdhiuṃ Ajjuṇeṇa taṃ rāhaṃ / laddhā Dovai-kannā vīra-paḍāgaṃ haraṃteṇa // HaDh_2.60 // (Ādivipulā) jai taṃ mahalla-dhaṇuyaṃ nāg'Aggi-gayā ya aigayā jattha / to kaha na hoi ḍheṃkī mahaī jatth' ettiyaṃ māyaṃ // HaDh_2.61 // Rāmāyaṇe vi suvvai Sīyā-haraṇe Jaḍāu-giddho tti / paṃkh'āuho mahappā jujjheṇaṃ Rāmaṇassa ṭhio // HaDh_2.62 // teṇa vi se ruṭṭheṇaṃ Caṃdāhāseṇa lūḍiyā paṃkhā / to luya-paṃkho paḍio Maṃdara-siharo vva mahi-vaṭṭhe // HaDh_2.63 // Sīyāe so bhaṇio sīlavaīṇaṃ saīṇa teeṇaṃ / daṭṭhūṇa Rāma-dūyaṃ hohiṃti puṇo vi te paṃkhā // HaDh_2.64 // kassai kālassa tao Haṇuyaṃto Rāhaveṇa āṇatto / Sīyā-pautti-heuṃ hiṃḍaṃto āgao tahiyaṃ // HaDh_2.65 // ciṃtei ya Haṇuyaṃto aho girī esa unnao 'īva / etth' āruhiūṇa ahaṃ pulaemi samaṃtao vasuhaṃ // HaDh_2.66 // saṃlatto ya khageṇaṃ ko 'si tumaṃ eriseṇa veseṇa / so bhaṇai Rāma-dūo ahaṃ ti Sīyaṃ gavesāmi // HaDh_2.67 // bhaṇio Jaḍāuṇā so Rāma-vahū Rāvaṇeṇa vilavaṃtī / telokka-ḍāmareṇaṃ Laṃkāpura-paṭṭaṇaṃ nīyā // HaDh_2.68 // mā bhamasu araṇṇāiṃ Sīyā-devīĕ maggaṇ'aṭṭhāe / Daharaha-suyassa sigghaṃ gaṃtūṇa piyaṃ niveehi // HaDh_2.69 // aham avi Sīy'aṭṭhāe jujjhaṃto nisiyarāhiveṇ' evaṃ / asiṇā duve vi paṃkhe chettūṇa ajaṃgamo mukko // HaDh_2.70 // aha bhaṇai Vāu-putto jaṃ si ṭhio Rāvaṇassa jujjheṇa / jaṃ vā vi amha kahiyaṃ hohi tti tumaṃ pi piyabhāgī // HaDh_2.71 // soūṇa dūya-vayaṇaṃ to se jāyā puṇaṇṇavā paṃkhā / āyāseṇ' uppaio gao ya saggaṃ niruvasaggaṃ // HaDh_2.72 // bhavati cātra ślokaḥ: ākhyāsyati khagaḥ svarge pitur Daśarathasya me / ekastrīparipālye 'pi na Rāmaḥ śaktum arhati // HaDh_2.73 // Maṃdara-sihar'āgāro jai āsi Jaḍāu khahayaro giddho / tā kaha na hoi ḍheṃkī Kaṃḍariya mahappamāṇāo // HaDh_2.74 // Elāsāḍheṇ' evaṃ Kaṃḍario jaṃpio bhaṇai tāhe / Elāsāḍha iyāṇiṃ kahehi jaṃ te samaṇubhūyaṃ // HaDh_2.75 // ____________________________________________________ aha bhaṇai Elasāḍho ahayaṃ taruṇattaṇe daviṇa-buddhī / dhāuvvāya-pisāeṇa bhāmio paribhamāmi jagaṃ // HaDh_3.1 // (Antyavipulā) ettha bilaṃ ettha raso eso so pavvao jahiṃ dhāū / evaṃ lakkha-gaeṇaṃ naḍijjamāṇo paribhamāmi // HaDh_3.2 // laddho ya āgamo me jaha puvva-disāĕ joyaṇa-sahasse / navaraṃ gaṃtūṇa giriṃ sahassavehī raso tahiyaṃ // HaDh_3.3 // joyaṇa-vitthiṇṇāe silāĕ taṃ rasa-bilaṃ samucchannaṃ / ukkhiviūṇa silaṃ so ghittavvo kaṇaya-kuṃḍāo // HaDh_3.4 // āsā-pāsa-ṇibaddho joyaṇa-saiehiṃ kamehiṃ to ahaṃ / gaṃtūṇa giri-paese ukkhiviya silaṃ rasaṃ gahiuṃ // HaDh_3.5 // pariḍhakkiūṇa ya bilaṃ silāĕ to āgayaṃ imaṃ bhavaṇaṃ / to jāo me vibhao Dhaṇaya-sariccho rasa-pasāyā // HaDh_3.6 // aha paṇaiṇi-parikiṇṇo thuvvaṃto taha ya māgaha-saehiṃ / vara-taruṇi-saṃpauttehiṃ nāḍaehiṃ ca gijjaṃto // HaDh_3.7 // (Antyavipulā) acchāmi vilasamāṇo accharasā-parigao Dhaṇavai vva / tālāyara-māhaṇa-bhikkhuyāṇa dāṇaṃ payacchāmi // HaDh_3.8 // (Antyavipulā) to Dhaṇaya-vihava-sarisaṃ nāūṇa mamaṃ viṇiggaya-jasohaṃ / corā sāmattheuṃ rattiṃ paḍiyā mama gihammi // HaDh_3.9 // sannaddha-baddha-paṭṭehiṃ tehiṃ gahiy'āuha-ppahārehiṃ / kaya-sīha-ṇāya-bolehiṃ veḍhiyaṃ majjha vara-bhavaṇaṃ // HaDh_3.10 // (Mahāvipulā) parisaṃciyassa atthassa kāraṇe maraṇam āgayaṃ tehiṃ / sa-bhuya-bala-jjiyam atthaṃ na demi hariuṃ viciṃteuṃ // HaDh_3.11 // (Ādivipulā) sahasā ya uṭṭhio haṃ dhaṇuaṃ ghettūṇa sara-sahassaṃ ca / to bhaṃḍaṇam āḍhattaṃ corāṇa mahaṃta-bhīsaṇayaṃ // HaDh_3.12 // satt'aṭṭha-dasa-duvālasa ahayaṃ ekkeṇa sara-pahāreṇaṃ / jatto valāmi tatto pesemi Jam'ālayaṃ core // HaDh_3.13 // to corāṇa sayaṃ me muhutta-metteṇa ghāiyaṃ tahiyaṃ / haya-sesā sayarāhaṃ paḍiyā majjhovariṃ savve // HaDh_3.14 // to maṃ khaṃḍākhaṃḍiṃ kāuṃ sīsaṃ ca chinniuṃ majjha/ Bayarīe ṭhaviūṇaṃ musiūṇa gharaṃ gayā corā // HaDh_3.15 // sa-ruhira-sa-kuṃḍalaṃ ciya sīsaṃ me Bayari-taruvar'ārūḍhaṃ / vīsattham aṇuvviggaṃ khāyai bore kasakasassa // HaDh_3.16 // taṃ sīsaṃ sūr'uyae diṭṭhaṃ loeṇa Bayari-uvarimmi / bayarāiṃ khāyaṃtaṃ esa sa-jīo tti kāūṇa // HaDh_3.17 // majjhaṃ aṃgovaṃgā jaṇeṇa piṃḍevi meliyā turiyaṃ / jāo puṇo vi to 'haṃ niruvahaya-sarīra-lāyaṇṇo // HaDh_3.18 // eyaṃ me aṇubhūyaṃ sayam eva imammi māṇuse loe / jo puṇa na pattiyai maṃ dhuttāṇaṃ deu so bhuttiṃ // HaDh_3.19 // bhaṇai Saso sabbhūyaṃ kaha sakkā bhāṇiuṃ aliyam eyaṃ / jaṃ porāṇa-suīe Bhāraha-Rāmāyaṇe āyaṃ // HaDh_3.20 // Jamayaggī āsi risī pattī tass' āsi Reṇuyā nāmaṃ / tīe sīlavaīe namaṃti kusum'atthie rukkhā // HaDh_3.21 // diṭṭho ya ṇāĕ rāyā Assāvahio maṇo ya se khuhio / na namaṃti tao rukkhā tāhe Jamayaggiṇā Rāmo // HaDh_3.22 // ruṭṭheṇa samāṇatto sīsaṃ chiṃdāhi duṭṭha-silāe / teṇa vi sīsaṃ chinnaṃ jhaḍatti piu-vayaṇa-kāreṇa // HaDh_3.23 // bhaṇai tao Jamayaggī varasu varaṃ putta jo tuhaṃ iṭṭho / so bhaṇai majjha māyā puṇo vi jīvaṃtiyā hou // HaDh_3.24 // iya hou tti pabhaṇie jāyā sā takkhaṇeṇa sajjīvā / jai sabbhūyaṃ eyaṃ tumaṃ pi jīvo 'si taṃ saccaṃ // HaDh_3.25 // rāyā vi Jarāsaṃdho samara-parakkama-payāva-vikkhāo / so saṃdhio Jarāe rāya-sahassāhivo jāo // HaDh_3.26 // annaṃ ca imaṃ suvvai Suṃda-Ṇisuṃdā sahoyarā sūrā / bala-vīriya-saṃpannā sura-loya-bhayaṃ jaṇemāṇā // HaDh_3.27 // sāmattheuṃ surehiṃ Tilottamā tesiṃ vaha-ṇimittaṃ tu / nimmaviyā tila-mettaṃ ekk'ekka-surassa ghettūṇaṃ // HaDh_3.28 // aṃgovaṃga-su-y-aṃgaya-lāvaṇṇa-guṇāgarā aṇovammā / kamalāgara-vatthavvā Lacchi vva sayaṃ samuttiṇṇā // HaDh_3.29 // viṇay'oṇāmiya-gattā sara-sāmala-vikaya-kamala-dala-ṇayaṇā / namiūṇa sura-samūhaṃ mahur'ullāvā samullavai // HaDh_3.30 // jaṃ kāyavvaṃ taṃ āṇaveha devehiṃ jaṃpiyaṃ iṇamo / Suṃda-Ṇisuṃdā sura-sattha-kaṃṭayā te samuddharasu // HaDh_3.31 // (Mahāvipulā) iya hou tti ya bhaṇiuṃ Tilŏttamā geṇhiuṃ sur'āṇattiṃ / pattā khaṇeṇa ya tahiṃ Suṃda-Ṇisuṃdāsurā jattha // HaDh_3.32 // hār'addhahāra-keūra-bhūsiyā jaṇa-maṇ'ussava-bbhūyā / vitthaḍ'unnaya-thaṇa-vaṭṭā do vi jaṇe te palobhei // HaDh_3.33 // (Ādivipulā) to te mayaṇa-vasagayā tīĕ kae jujjhiuṃ aha pavattā / nihaṇaṃ ca gayā donni vi paropparaṃ sattha-ghāehiṃ // HaDh_3.34 // bhavati cātra ślokaḥ strīṇāṃ kṛte bhrātṛyugasya bhedaḥ saṃbandhibhede striya eva mūlam / aprāptakāmā bahavo narendrā nārībhir utsādita-rājavaṃśāḥ // HaDh_3.35 // (Indravajrā) accharasā jai evaṃ Tilottamā nimmiyā sura-gaṇehiṃ / to kaha tujjha vi aṃgā lāijjaṃtā na laggejjā // HaDh_3.36 // annāṇ' aṃgāvayavā jai laggā saṃmilissiyā saṃtā / to sasarīrāvayavā bhaṇasu tuhaṃ kiṃ na laggaṃti // HaDh_3.37 // suvvai ya Pavaṇa-taṇao bālatte Aṃjaṇaṃ ti nāmeṇaṃ / jaṇaṇiṃ pucchai ammo ko me chuhiyassa āhāro // HaDh_3.38 // rattāiṃ vaṇa-phalāiṃ āhāro tujjha teṇa aha sūraṃ / gahiuṃ samuṭṭhiyaṃ to teṇāvi tala-ppahāreṇaṃ // HaDh_3.39 // saya-sikkaro kao so jaṇaṇī se daṭṭhuṃ taṃ paiṇṇ'aṃgaṃ / bhattu-sayāse gaṃtuṃ vilavai sog'āurā kaluṇaṃ // HaDh_3.40 // daṭṭhuṃ niyaya-kalattaṃ royaṃtiṃ bahuvihāiṃ kaṃdaṃtiṃ / daṭṭhūṇa ya Haṇuyaṃtaṃ puttaṃ paraloya-saṃkaṃtaṃ // HaDh_3.41 // to Pavaṇo parikuvio pāyāle pavisiuṃ ṭhio tāhe / sa-surāsuraṃ jagam iṇaṃ pavaṇa-ṇiroheṇa ādannaṃ // HaDh_3.42 // gaṃtuṃ ca tattha diṭṭho pasāio sura-varehiṃ so Pavaṇo / aṃgāiṃ tassuyassa vi saṃghāeuṃ kaŏ sajīo // HaDh_3.43 // ekkā ya tassa haṇuyā na ya diṭṭhā sura-varehiṃ savvehiṃ / haṇuyāĕ esa anno Haṇuyaṃto to kao nāmaṃ // HaDh_3.44 // jai saccaṃ Pavaṇa-suo khaṃḍākhaṃḍi-kao vi saṃmilio / to kaha sakkā vottuṃ tujjha auvvaṃ vayaṇam eyaṃ // HaDh_3.45 // Dasaraha-taṇaya-kahāe Sīyā-devīĕ haraṇa-saṃbaṃdhe / seuṃ saṃdhāveuṃ Laṃkā-dīvaṃ gae Rāme // HaDh_3.46 // Dasamuha-Rāma-balāṇaṃ doṇha vi bhaḍa-vāyayaṃ vahaṃtāṇaṃ / saṃgāmammi palagge haṇahaṇaṃ sadd'āule ghore // HaDh_3.47 // Maṃdoyari-daiya-bhaḍ'ukkaḍehiṃ n'egāiṃ vāṇara-sayāiṃ / asi-parasu-addhacaṃda-ppahāra-chinn'aṃga-m-aṃgāiṃ // HaDh_3.48 // (Ādivipulā) sattī-pahara-ṇiruddhe mahiyali paḍiyammi Lakkhaṇa-kumāre / Rāme sogābhihae vilavaṃte Pavaṇa-taṇaeṇa // HaDh_3.49 // gaṃtuṃ Doṇa-girīo uvaṇīyā osahī jalaṃtīo / nissallo tti pabhāvā jhaḍitti sattī vi nissariyā // HaDh_3.50 // je nisiyara-kuddh'ugghāehiṃ samarammi abhihayā pavayā / saṃchinna-bhinna-gattā te vi ya savve samāsatthā // HaDh_3.51 // (Ādivipulā) vivaiṇṇa-sarīrā vi ya jai savve vāṇarā samujjīyā / khaṃḍa-sahasso kaŏ Elasāḍha to jīvasi tumaṃ pi // HaDh_3.52 // (Antyavipulā) annaṃ ca jaṇa-pagāsā nihiyā suya-putthaesu bahuesu / kiṃ vā tumhehi imā na suyā Mahaseṇa-uppattī // HaDh_3.53 // Himasela-guha-gayāiṃ do vi mahāmehuṇaṃ nisevaṃti / divvaṃ vāsa-sahassaṃ Girisuya Sasibhūsaṇo c'eva // HaDh_3.54 // taṃ soūṇa pauttiṃ devā kira tihuyaṇammi ādannā / savv'āyareṇa miliuṃ gabbh'uvaghāyaṃ viciṃtaṃti // HaDh_3.55 // suiraṃ sāmattheuṃ tihuyaṇa-ujjoya-kārao Jalaṇo / mahur'akkhara-vayaṇa-payaṃpiehiṃ bhaṇio suragaṇehiṃ // HaDh_3.56 // (Antyavipulā) ekkassa vi tā kīrai kajjaṃ abbhatthiehiṃ jiya-loe / kiṃ puṇa mahāṇubhāvo jaṃ jaṃpai sura-samūho tti // HaDh_3.57 // jassa ya kaeṇa savve devā ciṃtovahiṃ samoiṇṇā / tassa ya jatteṇa tumaṃ Huyavaha ekko samattho 'si // HaDh_3.58 // pavisittu guhā-vivare Hara-purao appayaṃ payaṃsesu / to tuha kayāi vilio mehuṇa-tattiṃ visajjejjā // HaDh_3.59 // Vesāṇareṇa bhaṇiyaṃ ko dhāvai abhimuhaṃ muhuttaṃ pi / iharā vi Umā-vaiṇo kiṃ puṇa eyārise bhāve // HaDh_3.60 // nara-sira-kavāla-māl'āulassa khaṭṭaṃga-vagga-hatthassa / jassa raī peya-vaṇe ko tassa jaṇo samalliyai // HaDh_3.61 // (Ādivipulā) jo Dāruvaṇe risi-āsamammi viṇiyaṃsaṇo palāyaṃto / vahio uddhuya-liṃgo ko taṃ vivuho samālavai // HaDh_3.62 // kiṃ bahuṇā jaṇa-majjhe jo naccai uddhieṇa liṃgeṇaṃ / balavaṃto Vajjaharo tassa vi nissaṃsayaṃ bhāi // HaDh_3.63 // jai kaha vi Sūlapāṇī kuppai Himagiri-guhā-paviṭṭhassa / ko jāṇai kiṃ me hohii tti mā saṃkaḍe chuhaha // HaDh_3.64 // (Antyavipulā) etth'aṃtare ya bhaṇio sappaṇayaṃ Bahuyaloyaṇeṇ' evaṃ / savva-surāṇaṃ vayaṇaṃ Huyavaha iṇamo nisāmehi // HaDh_3.65 // mā bhāhi Umā-vaiṇo Huyavaha jeṇ' eriso Umā-satto / gaya-turaya-purisa-damaṇo kiṃ ca imo āgamo na suo // HaDh_3.66 // hatthī dammai saṃvacchareṇa māseṇa dammai turaṃgo / mahilā puṇa kira purisaṃ damei ekkeṇa divaseṇaṃ // HaDh_3.67 // (Ādivipulā) jaṃ bhaṇai Umā-devī karei taṃ Pasuvaī akajjaṃ pi / kiṃ vā dehāṇugayaṃ Umaṃ vahaṃto na diṭṭho te // HaDh_3.68 // muṃcasu āsaṃkam iṇaṃ Ruddo ruṭṭho vi te sarīrassa / na karei kiṃ pi pīḍaṃ Pavvai-cittāvarakkhāe // HaDh_3.69 // iya hou tti ya Jalaṇo gaṃtuṃ Himavaṃtagiri-guhaṃ viulaṃ / pecchai Tiuraṃtayaraṃ rai-kajja-samuggayam aīṇaṃ // HaDh_3.70 // abbhāsatthaṃ daṭṭhuṃ Mahadevo uṭṭhio samārūḍho / huṃ huṃ Umāĕ bhaṇio uddhuya-liṃgo 'ṇalaṃ bhaṇai // HaDh_3.71 // uṭṭha(?) ni-y-aṃciya-vayaṇaṃ piba reyaṃ mā karehi vikkhevaṃ / Ruddeṇa Huyavaho ghaḍaghaḍassa to pāio reyaṃ // HaDh_3.72 // uyara-gaeṇa ya reeṇa so palitt'aggiṇā va ḍajjhaṃto / muya-maraṇo saṃbhaṃto kaha kaha vi mahoyahiṃ patto // HaDh_3.73 // (Ādivipulā) dāūṇam aṃguliṃ Huyavaheṇa uggālio jale reo / uggāliyammi ree tāhe Jalaṇo samāsattho // HaDh_3.74 // tappabhiiṃ ciya summai jaṇa-sui-vāy'āgayaṃ imaṃ vayaṇaṃ / reya-pabhāvā kira sāgarammi rayaṇāṇa uppattī // HaDh_3.75 // (Antyavipulā) lavaṇa-jalāo Aggī nīl'uppala-surahi-kamala-gaṃdh'aḍḍhaṃ / saram egaṃ gaṃtuṃ je reya-visesaṃ samuggilai // HaDh_3.76 // jaṃ bhaṇṇai Kittiya saha uyaṃ ti phuḍa-viyaḍa-pāyaḍaṃ tāo / chakkira accharasāo taṃ pauma-saraṃ samoiṇṇā // HaDh_3.77 // tā majjium āḍhattā tammi sare nayaṇa-maṇ'abhirāmammi / majjaṃtīṇaṃ joṇīsu tāṇa bīyaṃ aṇupaviṭṭhaṃ // HaDh_3.78 // (Antyavipulā) pauma-sare majjittā puṇar avi tā jois'ālayaṃ pattā / paidivasaṃ ciya tāsiṃ chaṇha vi parivaḍḍhae uyaraṃ // HaDh_3.79 // kāl'aṃtareṇa keṇa ya samayaṃ ciya tā tahiṃ pasūyāo / ekk'ekkam uttim'aṃgaṃ bāh'ūru-sarīra-ruṃḍāiṃ // HaDh_3.80 // tā tā vi vimhiya-maṇā daṃsaṃti paroppar'ekka-m-ekkassa / pecchasu accheram iṇaṃ logammi abhūya-puvvaṃ tu // HaDh_3.81 // bāh'ūrū ya sarīraṃ sīsāṇi ya niyaya-ṇiyaya-ṭhāṇesu / laggāiṃ takkhaṇa cciya Mahaseṇo chammuho jāo // HaDh_3.82 // Komārabaṃbhayārī n'icchai maṇasā vi juvai-saṃjoyaṃ / savva-jaṇammi pagāso dakkhiṇa-dese ṭhio raṇṇe // HaDh_3.83 // causu ya disāsu jahiyaṃ dhāvai logo bhavaṃtara-dis'aṭṭhā / sīseṇa ya chammāsaṃ dharei Dhāraṃ bar'aṭṭhāe // HaDh_3.84 // jai Mahaseṇ'aṃgāiṃ piha-gabbha-viṇiggayāiṃ laggāiṃ / to tujjha na laggejjā tāiṃ kim eg'uyara-vatthāiṃ // HaDh_3.85 // chinnā nāsā kaṇṇo ya laggae loya-viiyam eyaṃ pi / paramāṇu-pamāṇāo pagaṃpio laggasi tumaṃ pi // HaDh_3.86 // (Ādivipulā) to bhaṇai Elasāḍho puriso kaha chinnaeṇa sīseṇaṃ / bhukkh'atto bayarāiṃ khāeuṃ sakkae kaha nu // HaDh_3.87 // bhaṇai Saso Rāhū kira sīsa-cchinno jayammi sui-vāo / taha viya gayaṇe hiṃḍai ābhaṃsai caṃda-sūre ya // HaDh_3.88 // aha bhaṇai Elasāḍho kaha gammai taṃ vigiṭṭham addhāṇaṃ / kaha vā vi joyaṇa-sayaṃ kamehiṃ akkamai bhūmīe // HaDh_3.89 // paḍibhaṇai Saso janne Balissa Viṇhū diyāi-veseṇa / tiṇṇi kame jāittā harai sa-selaṃ vasumaiṃ so // HaDh_3.90 // jai savvā vi vasumaī tiṇṇi na puṇṇā kame Mahumahassa / ko doso jai tujjhaṃ ekka-kamo joyaṇa-sayaṃ tu // HaDh_3.91 // puṇar avi Elāsāḍho bhaṇai silā sā mae aimahallā / kaha ukkhittā garuyā eyaṃ me pattiyāvehi // HaDh_3.92 // bhaṇai Saso kiṃ na suyaṃ tumae Rāmāyaṇe kahijjaṃtaṃ / Rāmassa Rāvaṇassa ya saṃgāme vaṭṭamāṇammi // HaDh_3.93 // Lakkhaṇakumāra-paḍaṇe Haṇueṇaṃ Doṇa-pavvao tuṃgo / osahi-maggaṃteṇaṃ sa-mūla-ḍālo samukkhitto // HaDh_3.94 // mahai-silā-saṃghāo selo jai vāṇareṇa ukkhitto / joyaṇa-pamāṇa-mettaṃ ukkhivasi silaṃ na saṃdeho // HaDh_3.95 // loe vi payarai suī vaḍḍhaṃtī meiṇī Mahumaheṇaṃ / kāuṃ varāha-rūvaṃ sa-sela-vaṇa-kāṇaṇā dhariyā // HaDh_3.96 // jai teṇa samukkhittā na najjaī katthaī ṭhieṇaṃ ti / ukkhivasi tā tumaṃ pi ya dharaṇiyala-ttho silā do vi // HaDh_3.97 // Elāsāḍho jāhe Saseṇa aisaṃdhio bhaṇai tāhe / jaṃ te suyam aṇubhūyaṃ kahehi savvaṃ aparisesaṃ // HaDh_3.98 // ____________________________________________________ aha bhaṇai Saso ahayaṃ niyayaṃ chettaṃ gao saraya-kāle / gāmāo dūratthaṃ taṃ chettaṃ Girivar'āsanne // HaDh_4.1 // chettammi ya acchaṃto tatto Pavvayavarāŏ oyariuṃ / ucchitto mi gaeṇaṃ pavvaya-metteṇa matteṇa // HaDh_4.2 // tharatharatharaṃta-gatto hāhā gahio maeṇa ciṃtaṃto / vivalāium acayaṃto paribhamami tahiṃ tahiṃ c'eva // HaDh_4.3 // bhī-uvviggeṇa mae diṭṭho tila-pāyavo aimahallo / tattha vilaggo mi ahaṃ vaṇagaya-bhaya-vevira-sarīro // HaDh_4.4 // patto ya so vaṇagao ārusio tila-dumaṃ samaṃteṇaṃ / paribhamai gulaguliṃto kulāla-cakkaṃ vva āiṭṭho // HaDh_4.5 // teṇa bhamaṃteṇa ya so cālijjaṃto tile davadavassa / vāsāsu jala-haro iva jala-ṇivahaṃ muṃcaī ghoraṃ // HaDh_4.6 // tila-cakkeṇa vva tilā te savve pīliyā gayavareṇaṃ / tattha pavūḍhā sariyā telloyā nāma nāmeṇaṃ // HaDh_4.7 // khutto ya vaṇagao so khala-calaṇīe ya tella-paṃkammi / āraḍiūṇa ya virasaṃ bhukkhiya-tisio mao hatthī // HaDh_4.8 // gaya-bhaya-saṃtatta-maṇo ahayaṃ puṇa-jāyao tti mannaṃto / kahakaha vi tila-dumāo divas'avasāṇe samoiṇṇo // HaDh_4.9 // kusio diiṃ ca kāuṃ bhario tellassa so mae hatthī / tāhe dasa tella-ghaḍe pāuṃ bhakkhemi khala-bhāraṃ // HaDh_4.10 // tellassa supaḍipuṇṇaṃ taṃ diiyaṃ geṇhiuṃ gao gāmaṃ / gāma-bahiṃ taṃ diiyaṃ pāyava-sāhāĕ nikkhiviuṃ // HaDh_4.11 // niyayaṃ bhavaṇam aigao puttaṃ pesemi tilla-diiyassa / jāhe u na pāveī rukkhaṃ pāḍittu to geṇhe // HaDh_4.12 // eyaṃ me aṇubhūyaṃ sayam eva imammi māṇuse loe / jo na u pattiyai mahaṃ so deu mahāyaṇe bhattaṃ // HaDh_4.13 // savva-kalā-patt'aṭṭhā bhaṇai Sasaṃ Khaṃḍavāṇaī dhuttī / atth' esa āgamo me Bhāraha-Rāmāyaṇe ya suo // HaDh_4.14 // Khaṃḍā Saseṇa bhaṇiyā Bhāraha-Rāmāyaṇe purāṇe vā / eyārisāiṃ ya saheuyāiṃ bhaṇa kattha bhaṇiyāiṃ // HaDh_4.15 // (Antyavipulā) kaha tila-dumo mahallo tellāṇa ya kaha mahāṇaī vūḍhā / kaha pīyā ya dasa-ghaḍā kaha khala-bhāro mae khaio // HaDh_4.16 // Khaṃḍāĕ Saso bhaṇio saccaṃ taṃ loya-bāhiro taṃ si / kiṃ kaiyāi suo te bālo vi jaṇo payaṃpaṃto // HaDh_4.17 // jaha kira Pāḍaliputte nimmaviyā māsa-pāyavā bherī / to kiṃ so tilarukkho mahappamāṇo na hŏjjāhi // HaDh_4.18 // suvvai ya Bhārahammi vi gayāṇa puṇa ettha dāṇa-salileṇaṃ / mahaī naī pavattā haya-gaya-raha-vāhiṇī ghorā // HaDh_4.19 // uktañ ca teṣāṃ kaṭataṭabhraṣṭair gajānāṃ madabindubhiḥ / prāvartata nadī ghorā hastyaśvarathavāhinī // HaDh_4.20 // (Anuṣṭubh) jai gaya-maya-salileṇaṃ haya-gaya-raha-vāhiṇī naī viulā / sariyā tayā pavattā to telloyā kaha na hoi // HaDh_4.21 // rajjāŏ dhāḍieṇaṃ suvvai loyammi Bhīmaseṇeṇaṃ / gaṃtūṇa Ikkacakkaṃ ghoro Baga-rakkhaso vahio // HaDh_4.22 // bhattaṃ taṃḍula-kuṃbhaṃ mahisaṃ taha majja-ghaḍa-sahassaṃ ca / jaṃ tassa bhatta-pāṇaṃ uvaṇīyaṃ teṇa taṃ bhuttaṃ // HaDh_4.23 // jai Baga-rakkhasa-bhattaṃ bhuttaṃ Bhīmeṇa to kim egeṇaṃ / bhāreṇa vi taṃ jimio bhāra-sayaṃ kiṃ na bhakkhesi // HaDh_4.24 // suvvai ya Kuṃbhayaṇṇo sutta-viuddh'uṭṭhio niyaya-kālaṃ / so piyai ghaḍa-sahassaṃ khāyai n'ege nara-sae ya // HaDh_4.25 // jai piyai Kuṃbhayaṇṇo sutta-viuddh'uṭṭhio ghaḍa-sahassaṃ / dasahiṃ ghaḍaehiṃ kiṃ Sasa kiṃ pannāsaṃ na pīyā te // HaDh_4.26 // annaṃ ca imaṃ suvvai purāṇa-sui-ṇiggayaṃ imaṃ vayaṇaṃ / asurāṇa jaha vah'atthā Agatthiṇā sāyaro pīo // HaDh_4.27 // saggāo avaiṇṇā Gaṃgā Hara-jaḍa-viṇiggayā saṃtī / Jaṇhu-risi-āsamapayaṃ majjheṇa uvāgayā navaraṃ // HaDh_4.28 // pīyā ya teṇa risiṇā vāsa-sahassaṃ ca bhāmiyā uyare / to Jaṇhueṇa mukkā kira bhaṇṇai Jaṇhavī teṇaṃ // HaDh_4.29 // jai uyahiṃ Agatthī ṇaṃ pīyā Gaṃgā ya Jaṇhu-risiṇā ya / to jai dasa tella-ghaḍā pīyā ya tae kim accheraṃ // HaDh_4.30 // bhaṇai Saso so diio sumahaṃto kaha mae samukkhitto / aha ukkhitto kaha puṇa nīo egāgiṇā gāmaṃ // HaDh_4.31 // ucca-pphaliyaṃ dāuṃ hasiūṇaṃ Khaṃḍavāṇaī bhaṇai / nūṇaṃ Sasa na kayāi vi suo tume Garula-vittaṃto // HaDh_4.32 // Kāsava-risi-pattīo Kaḍḍū Viṇayā ahesi tīyammi / dohiṃ vi tāhiṃ savattīhiṃ kiṃ pi kila paṇiyayaṃ chippaṃ // HaDh_4.33 // (Antyavipulā) jā paṇiyayammi jippai tīe dāsattaṇaṃ ca kāyavvaṃ / jāvajjīvāe cciya ahavā dāyavvayaṃ amayaṃ // HaDh_4.34 // Viṇayā jiya Kaḍḍūe karei dāsattaṇaṃ savattīe / Kaḍḍū vi savattī-vehaeṇa Viṇayaṃ vimāṇei // HaDh_4.35 // (Antyavipulā) Viṇayā kira guru-bhārā dāsatte parama-dukkhiyā jāyā / tatth' eva sā pasūyā tīse aṃḍa-ttayaṃ jāyaṃ // HaDh_4.36 // dāsattaṇa-mokkh'aṭṭhā bhiṃdai tatth' egam aṃḍayaṃ Viṇayā / tattha kila aṃḍayammī jāyā vicchū asaṃpuṇṇā // HaDh_4.37 // dummaṇa-maṇā ya Viṇayā paritappai aṃḍayaṃ viṇaṭṭhaṃ me / annaha ciṃtemi ahaṃ taṃ pi ya me annahā hoi // HaDh_4.38 // muccejja parāhīṇattaṇassa ahaṃ nāma dāsa-ṇāmassa / kaha vi durāsāĕ mae aṃḍaṃ bhinn'atthie bhinnaṃ // HaDh_4.39 // (Ādivipulā) addhii-laddhāe vilaviūṇa āsā-ṇibaddha-hiyayāe / kaihi vi divasehiṃ tao puṇo vi biiy'aṃḍayaṃ bhinnaṃ // HaDh_4.40 // (Ādivipulā) biiy'aṃḍammi aṇūrū jāo kila so vi māyaraṃ bhaṇai / ammo tumhehi imaṃ kim akāle aṃḍayaṃ bhinnaṃ // HaDh_4.41 // jo te maṇoraho ciṃtio tti so pūrio mae hoṃto / eṇhiṃ ayaṃgamo kiṃ karemi ahayaṃ parāhīṇo // HaDh_4.42 // (Ādivipulā) eyaṃ pi tāva taiyaṃ parirakkhasu aṃḍayaṃ payatteṇa / jo ko vi ettha hohī so dukkha-vimukkhao tumhaṃ // HaDh_4.43 // raha-sārahī aṇūrū ṭhavio Sūreṇa jo jage Aruṇo / sayam eva ya Viṇayāe kameṇa tai'aṃḍayaṃ bhinnaṃ // HaDh_4.44 // ahikula-bhaya-saṃjaṇaṇo jaṇavaya-vimhāvaṇo mahāghoro / Viṇayā-maṇa-parioso jāo ya mahābalo Garuḍo // HaDh_4.45 // bālatte ramamāṇo nāge Kaḍḍū-sue vihāḍei / paidivasaṃ Kaḍḍūe Viṇayā khiṃsijjae evaṃ // HaDh_4.46 // Viṇayāĕ dāsiyāe putteṇaṃ Garuḍaeṇa somālā / māriya ahi-poyalayā caṃcū-calaṇa-ppahārehiṃ // HaDh_4.47 // eyārisāiṃ Viṇayā soūṇam abhikkhaṇaṃ ca rovaṃtī / pucchijjai Garuḍeṇaṃ roasi kiṃ kāraṇaṃ amme // HaDh_4.48 // puttaya jīya-ṇimittaṃ pattā dāsattaṇaṃ savattīe / rattiṃ divā ya duhiyā karemi āṇattiyaṃ tīse // HaDh_4.49 // kaha muccejjasi amme amaeṇaṃ taṃ ca jāṇai piyā te / kattha piyā Badarī-āsamammi Garuḍo gao tahiyaṃ // HaDh_4.50 // (Antyavipulā) Badar'āsamammi gaṃtuṃ Garuḍo pāesu nivaḍio piuṇo / viyal'iṃdieṇa teṇa vi phāseṇ' uvalakkhio putto // HaDh_4.51 // Garuḍeṇa jaṃpiyaṃ bhukkhio mi bhaṇiyaṃ ca Kāsaveṇ' evaṃ / bārasa-joyaṇa-hatthī tattullo kacchao bīo // HaDh_4.52 // (Ādivipulā) amarisa-bhuyaṃga-vasao jujjhaṃti mahāsare mahākāyā / rattiṃ divā ya donni vi sara-saṃkhobhaṃ karemāṇā // HaDh_4.53 // bhakkhehi te tumaṃ gacchiūṇa mā putta bhukkhio accha / gaṃtūṇa ekka-m-ekkeṇa teṇa te do vi paribhuttā // HaDh_4.54 // (Mahāvipulā) tatto ya paḍiṇiyatto pecchai vaḍapāyavaṃ mahāviḍayaṃ / palaya-mahāmehaṃ pi va sa-sauṇa-kolāhalaṃ viulaṃ // HaDh_4.55 // Caumuha-bīya-viṇiggayāṇa Vālakhillāṇa tassa heṭṭhammi / uggaṃ tappaṃti tavaṃ risīṇam addh'uṭṭha-koḍīo // HaDh_4.56 // (Ādivipulā) so tattha samallīṇo bhaggo vaḍapāyavo kaḍakaḍaṃto / mā hohī risi-vajjhā caṃcū vaḍapāyavaṃ guvilaṃ // HaDh_4.57 // to sahasā ukkhiviuṃ chāemāṇo vva naha-yalaṃ savvaṃ / Kinnara-maruya(?)-ṇarāmara-vimhayam aulaṃ jaṇemāṇo // HaDh_4.58 // sāgara-jala-pakkhitte bahuviha-vaṇa-saṃḍa-maṃḍioddese / dīvammi suvitthiṇṇe muṃcai vaḍapāyavaṃ Garuḍo // HaDh_4.59 // vaḍaduma-laṃka-ṇimittaṃ Laṃkā-dīo tti to kayaṃ nāmaṃ / Dasasīsass'āvāso āsi jahiṃ nisiyara-paissa // HaDh_4.60 // Himavaṃte gaya-kacchava bhakkheuṃ so gao piu-sayāsaṃ / bhaṇai ya tāya na dhāo bhakkhehi tao Nisāe tti // HaDh_4.61 // bhakkheūṇa Nisāe amaya-pavattiṃ papucchiuṃ piyaraṃ / amayaṃ putta kahemo voleuṃ naraya-Pāyāle // HaDh_4.62 // dhagadhagadhagaṃta-huyavaha-pajjaliy'āveḍhiaṃ samaṃteṇaṃ / rakkhijjai savva-surāsurehiṃ sayayaṃ amaya-kuṃḍaṃ // HaDh_4.63 // (Antyavipulā) ko puṇa tassa uvāo amay'atthī Kāsav'aṃgao ahayaṃ / atthi uvāo jaha ghippai tti aidukkaro so u // HaDh_4.64 // (Antyavipulā) sappi-maho-dahi-salil'āieṇa saṃtappie 'ṇale dhaṇiyaṃ / gahaṇaṃ hojja na hojja va gahie vi uvaddavāṇegā // HaDh_4.65 // (Ādivipulā) Kāsava-risi-vayaṇeṇaṃ gaṃtuṃ Garuḍeṇa do vi saṃpayayā / paṃkhāṇi ya ghaya-mahu-pāṇieṇa saṃtappio Aggī // HaDh_4.66 // (Antyavipulā) titteṇa Huyavaheṇa ya amaya-sayāsaṃ pavesio Garuḍo / gahiyaṃ ca neṇa amayaṃ devehiṃ vi kila samugghuṭṭhaṃ // HaDh_4.67 // amayaṃ kuṃḍa-tthaṃ ciya vihageṇ' egeṇa nīyam ukkhiviuṃ / soūṇam iṇaṃ vayaṇaṃ khuhiyaṃ sasurāsuraṃ bhuvaṇaṃ // HaDh_4.68 // jo jatto cciya devo sahasāmayam avahaḍaṃ nisāmei / so ahara-phuraṃt'oṭṭho tatto cciya maggio laggo // HaDh_4.69 // muggara-musaṃḍhi-paṭṭisa-gaya-kaṇaga-pparasu-bhiṃḍimālehiṃ / hala-musala-lauḍa-valayā-sūl'āuha-paharaṇa-samaggo // HaDh_4.70 // kalayala-ravo surāṇaṃ pūrei nah'aṃgaṇaṃ niravasesaṃ / haṇa chiṃda bhiṃda giṇhaha mā muyaha rasāyala-gayaṃ pi // HaDh_4.71 // olaggio ya Garuḍo samaṃtao deva-saya-sahassehiṃ / pariveḍhio ya bhaṇio amay'āhārī hao si tti // HaDh_4.72 // ekkatto cciya bhuvaṇaṃ ekatto Kāsav'aṃgao pakkhī / kāyara-maṇa-kaṃpaṇayaṃ tehiṃ ya samaraṃ samāraddhaṃ // HaDh_4.73 // suragaṇa-sayaṃ sahassaṃ lakkhaṃ koḍiṃ pi causu vi disāsu / pesei Jama-sayāsaṃ Garuḍo pakkha-ppahārehiṃ // HaDh_4.74 // Viṇaya-suyassa surāṇa ya gayaṇayale vaṭṭae mahāghoraṃ / jujjhaṃ amayassa kae vimhāvaṇayaṃ tihuyaṇassa // HaDh_4.75 // to so deva-samūho Garuḍeṇ' ekkeṇa raṇa-muh'āvaḍio / haya-vihaya-dīṇa-vayaṇo khaṇeṇa bhaggo nirāṇaṃdo // HaDh_4.76 // deve ya parāhutte daṭṭhuṃ palay'aggi-jāla-sama-sarisaṃ / to kulisaṃ Sahasapaloyaṇeṇa Garuḍovariṃ mukkaṃ // HaDh_4.77 // (Antyavipulā) kulisaṃ Garuḍa-sarīre paccupphuḍiyaṃ silāyale c'eva / Iṃdo bhaṇai Aṇaṃtaṃ sahoyaraṃ Garuḍa-bhaya-bhīo // HaDh_4.78 // to taha vajjābhihayaṃ sa-surāsura-samara-paccaya-ṇimittaṃ / Garuḍeṇa caṃcuāe sayam ev' uppāḍiyaṃ picchaṃ // HaDh_4.79 // Viṇhū viya pajjalio bārasa-ravi-teya-sappabhaṃ cakkaṃ / ghettuṃ Garuḍa-vah'atthā aṇudhāvai maggao kuvio // HaDh_4.80 // bhī-uvvigga-sasaṃbhamaṃ hā hā kim iyaṃ ti gaggir'ullāvā / risi-gaha-Saṇicchar'āī gaṃtum Aṇaṃtaṃ payaṃpaṃti // HaDh_4.81 // bho bho savvagao viya pabhū ya sasurāsurassa loyassa / taha vi tumaṃ nīo iva sayaṇass' uvariṃ nirāvikkho // HaDh_4.82 // Garuḍo ya sahayaro te paḍisāhara vaṇa-davovamaṃ kovaṃ / mā mūḍho meccho iva paharasu niyaesu gattesu // HaDh_4.83 // risi-gaha-vayaṇaṃ souṃ imaṃ tu cakk'āuho vi ciṃtei / koh'āieṇa pecchasu mae sahāo hao hoṃto // HaDh_4.84 // nāṇī satth'attha-viyāṇao vi koh'aggi-jāla-saṃtatto / gammāgamma-hiyāhiya-kajjākajjaṃ na lakkhei // HaDh_4.85 // (Ādivipulā) Garuḍassa Aṇaṃtassa ya jāyā saṃdhī jhao kao Garuḍo / amayaṃ dāuṃ Viṇayaṃ moyai dāsattaṇāo tti // HaDh_4.86 // jai gaya-kacchabha-vaḍaduma Garuḍeṇ' uppāḍiyā ya nīyā ya / to ukkhivasi Sasa tayaṃ tumaṃ pi daiyaṃ subaddhaṃ pi // HaDh_4.87 // sattāha-vaddalammī dhario Govaddhaṇo Mahumaheṇaṃ / tā kaha na dharesi tumaṃ gaya-dīyaṃ tella-paripuṇṇaṃ // HaDh_4.88 // seū-baṃdhe viya vāṇarehiṃ negāiṃ joyaṇāiṃ girī / ukkhiṇiuṃ uvviddhā pakkhittā uyahi-majjhammi // HaDh_4.89 // (Ādivipulā) to jai putteṇa tuhaṃ rukkho ummūlio mahāviḍavo / dīyam apāveṃteṇaṃ to bhaṇasu tahiṃ kim accheraṃ // HaDh_4.90 // vaṇavāḍiya-bhaṃge vi ya Haṇuyaṃto mahiruhe mahāviḍave / ukkhaṇai ayatteṇaṃ jattha imo Khaṃdhao bhaṇio // HaDh_4.91 // khajjūrī māruiṇo akammahayā palāsavaggaṃteṇaṃ / sīseṇa uttaraṃtī akammahayā palāsavaggaṃte // HaDh_4.92 // jai te mahaṃtarukkhā tirikkhajoṇī-gaeṇa Haṇueṇa / ummūliyā samūlā tuha putto kiṃ na ukkhaṇai // HaDh_4.93 // aisaio bhaṇai Saso Khaṃḍāvāṇīĕ tattha dhuttīe / Khaṃḍaṃ bhaṇai iyāṇiṃ kahehi jaṃ taṃ samaṇubhūyaṃ // HaDh_4.94 // ____________________________________________________ aha bhaṇai Khaṃḍavāṇā vihasaṃtī Atthasattha-ṇimmāyā / buddhīĕ ahiya-buddhī dhutte tulleuṃ vayaṇam iṇaṃ // HaDh_5.1 // olaggiya tti amhehiṃ bhaṇaha jai aṃjaliṃ kariya sīse / uvasappaha jai ya samaṃ to bhattaṃ demi savvesiṃ // HaDh_5. 2 // (Ādivipulā) to te bhaṇaṃti dhuttā amhaṃ savvaṃ jagaṃ tulemāṇā / kaha eva dīṇa-vayaṇaṃ tujjha sayāse bhaṇīhāmo // HaDh_5.3 // ahavā avi uḍḍhaṃ ciya phuṭṭaṃti māṇiṇo na vi sahaṃti avamāṇaṃ / atthamaṇammi vi raviṇo kiraṇā uḍḍhaṃ ciya phuraṃti // HaDh_5.4 // (Ādivipulā) pavaṇo cciya āhāro vaṃkaṃ caṃkammiyaṃ aparibhūyaṃ / savva-jag'uvveya-karaṃ aho sujīyaṃ bhuyaṃgāṇaṃ // HaDh_5.5 // īsi hasiūṇa to sā Khaṃḍāvāṇā bhaṇei bho suṇaha / akkhāṇayaṃ aṇaliyaṃ jaṃ aṇubhūyaṃ mae c'eva // HaDh_5.6 // āsi ahaṃ taruṇatte jovvaṇa-lāyaṇṇa-vaṇṇa-guṇa-kaliyā / rūveṇa aṇanna-samā jaṇa-maṇa-ṇayaṇ'ūsava-bbhūyā // HaDh_5.7 // navari ya kayāi ahayaṃ uṇhāyā maṃḍave suha-pasuttā / uvabhuttā Pavaṇeṇaṃ rūva-guṇ'ummatta-hiyaeṇaṃ // HaDh_5.8 // jāo teṇa suo me tāhe ciya jāya-mettao to so / āucchiūṇa ya mamaṃ katto vi gao aha khaṇeṇaṃ // HaDh_5.9 // to bhaṇaha kiṃ na saccaṃ jai vāeṇaṃ havejja putto tti / to n'atthi kā vi raṃḍā aputtiyā jīva-loyammi // HaDh_5.10 // taṃ bhaṇai Mūladevo suvvai loya-ssuīsu Pavaṇeṇaṃ / Kuṃtīĕ Bhīmaseṇo jāo Nīlāĕ Haṇuyaṃto // HaDh_5.11 // Pārāsareṇa Vāso macchiṇi-jaṇio pasūyao c'eva / kajje sarejjasu tti ya jaṇaṇiṃ bhaṇiūṇa avakaṃto // HaDh_5.12 // jāyā akkhaya-joṇī Joyaṇagaṃdhā ya risi-pabhāveṇaṃ / Saṃtaṇuṇā tīĕ suo Vicittavirio tti saṃjaṇio // HaDh_5.13 // asue mayammi tammī Joyaṇagaṃdhāĕ sumario Vāso / saṃpatto ya khaṇeṇaṃ jaṇaṇi-sayāse risi-varo so // HaDh_5.14 // bhaṇio aha māūe putta aputtā na vaḍḍhae vaṃso / tā taha karehi vacchaya jaha hoi kulassa saṃtāṇo // HaDh_5.15 // teṇ' uddhario vaṃso Paṃḍu-ṇar'iṃdo jayammi vikkhāo / Dhayaraṭṭho ya nara-vaī Viduro ya mahāmaī jaṇio // HaDh_5.16 // bhāu-jjāyā tiṇṇi vi bhuttūṇaṃ dei tiṇha vī sāvaṃ / akayaṃ tu ohayāso Vāso risi-dhamma-pabbhaṭṭho // HaDh_5.17 // bhavati cātra ślokaḥ āhāre caiva yonau ca bījakarmaṇi yaḥ śuciḥ / tasya kṛcchrāgatasyāpi na pāpe ramate matiḥ // HaDh_5.18 // (Anuṣṭubh) jai saccaṃ Pavaṇa-suo Bhīma-Haṇū navara paṭṭhio Vāso / uyara-viṇiggaya-matto to saccaṃ tujjha vī vayaṇaṃ // HaDh_5.19 // puṇar avi Khaṃḍāvāṇā bhaṇai sahī āsi majjh' Umā devī / tīe maṃto dinno sasurāsura-loya-āgariso // HaDh_5.20 // āgarisio Ravī me joisa-cakkāhio ahiya-teo / teṇa vi me bala-jutto jāo putto mahāsatto // HaDh_5.21 // chāsīi-sahassāiṃ dahai Ravī meiṇiṃ samaṃteṇaṃ / kaha teṇa na daḍḍhā haṃ raikajja-samāgayā saṃtī // HaDh_5.22 // aha bhaṇai Kaṃḍarīo Kuṃtī jai hoṃta daḍḍha Sūreṇaṃ / to ḍajjhaṃtā si tumaṃ saccaṃ taṃ n'atthi saṃdeho // HaDh_5.23 // Khaṃḍā bhaṇai puṇo me Jalaṇo āgarisio sura-varāṇaṃ / jo vayaṇaṃ teṇa vi me putto jāo jui-mahaṃto // HaDh_5.24 // dūrattho ḍahai Ravī Aggī aṃgehiṃ pharisio ḍahai / kaha teṇa na daḍḍhā haṃ Jalaṇeṇa samāgayā saṃtī // HaDh_5.25 // bhaṇai ya Elāsāḍho Jama-pattī Huyavaheṇa kira bhuttā / Aggī-huṇaṇa-ṇimittaṃ Jalaṇa-gihaṃ aigayā saṃtī // HaDh_5.26 // asamatta-suraya-kajjo Jalaṇo jā aigao Jamo tāhe / acayaṃto osariuṃ Jalaṇo tīe vi oilio // HaDh_5.27 // taṃ siḍhiliya-mehaliyaṃ asamāṇiya-suraya-kīliyaṃ bālaṃ / oiliūṇa Jamo vi ya dev'atthāṇiṃ aha paviṭṭho // HaDh_5.28 // devehiṃ ya so bhaṇio apatta-raiyassa sāgayaṃ tujjha / niggilai tao deviṃ tīĕ muhāo ya Jalaṇo vi // HaDh_5.29 // dhāvaṃto ucchinno Jameṇa to aigao vaṇaṃ gahaṇaṃ / kahio gaehiṃ to so tesiṃ vāyā hiyā teṇaṃ // HaDh_5.30 // jai saccaṃ Jama-pattī bhuttā Jalaṇeṇa n'eya sā daḍḍhā / to kaha ḍajjhihisi tumaṃ Jalaṇeṇa samāgayā saṃtī // HaDh_5.31 // Khaṃḍā bhaṇai puṇo me Erāvaṇa-vāhaṇo Sahass'accho / āgarisio mi so vī teṇa vi jāo mahaṃ putto // HaDh_5.32 // accharasāo mottuṃ kaha Iṃdo sevae maṇussīo / bhaṇai Saso kiṃ na suyā Goyama-pattī Ahilla tti // HaDh_5.33 // Iṃdeṇaṃ paribhuttā ruṭṭheṇaṃ Goyameṇa Iṃdassa / kāūṇa bhaya-sahassaṃ caṭṭāṇa samappio tāhe // HaDh_5.34 // daḍha-kaḍhiṇa-sarīrāṇaṃ mayaṇāṇala-jāla-saṃpalittāṇaṃ / baḍuyāṇa sagāsāo Sakko viddhaṃsaṇaṃ patto // HaDh_5.35 // devehiṃ Goyamāo kaha vi payatteṇa moio Iṃdo / jaṃ tassa bhaga-sahassaṃ acchi-sahassaṃ tayaṃ jāyaṃ // HaDh_5.36 // Kuṃtīe Iṃdeṇa vi putto Pattho tti loya-vikkhāo / jāo evaṃ jai suo tujjha vi Iṃdeṇa ko doso // HaDh_5.37 // aha bhaṇai Khaṃḍavāṇā tubbhe jāṇaha kulaṃ ca gottaṃ ca / majjhaṃ māyā-vittaṃ bhaṇiyā to Mūladeveṇaṃ // HaDh_5.38 // Pāḍaliputte nayare taṃ si suyā Nāgasamma-vippassa / Somasirīe dhūyā Goyama-gottammi vikkhāyā // HaDh_5.39 // sā bhaṇai n'avi ahaṃ sā tumhe sārikkha-vimhiyā majjhaṃ / sippiya-dhūyā ahayaṃ rāula-rayayassa vikkhāyā // HaDh_5.40 // bahu-dhaṇa-dhanna-samiddhaṃ amha gharaṃ rāya-riddhi-sama-sarisaṃ/ nāmeṇa Daḍḍhiyā haṃ nīyā goehiṃ kammehiṃ // HaDh_5.41 // daṃḍabhaḍa-bhoiyāṇaṃ ranno aṃteurassa savvassa / sippiya-sahassam ahiyaṃ jaṃ dhovai majjha vatthāiṃ // HaDh_5.42 // vatthāṇa mahāsayaḍaṃ bharittu aha bahuviha-ppagārāṇaṃ / purisa-sahasseṇa samaṃ patt'āsi naiṃ salila-puṇṇaṃ // HaDh_5.43 // chaḍachaḍachaḍassa tahiyaṃ huṃ huṃ siṃṭā-ravaṃ kareṃtehiṃ / annunnam aisayaṃtehiṃ tehiṃ kuṃd'iṃdu-dhavalāiṃ // HaDh_5.44 // dhoyāiṃ vatthāiṃ majjhaṃ purisehiṃ cukkha-bhūyāiṃ / to āyava-dittāiṃ uvvāiyāiṃ muhutteṇaṃ // HaDh_5.45 // āyo ya mahāvāo samaṃtao pāyave ya bhaṃjaṃto / to teṇaṃ pavaṇeṇaṃ vatthāiṃ hiyāiṃ savvāiṃ // HaDh_5.46 // gacchaha tubbhe cuiyā rayaṃ ti kammāriyā mae bhaṇiyā / jo doso avarāho va ko vi so hohiī majjhaṃ // HaDh_5.47 // (Mahāvipulā) rāula-bhaeṇa to haṃ gohā-rūvaṃ karettu rayaṇīe / āyā nayar'ujjāṇaṃ sasalila-ghaṇa-sannihaṃ rammaṃ // HaDh_5.48 // viule nayar'ujjāṇe samaṃtao hiṃḍiyā suvīsatthā / aha pacchimammi jāme bhaya-ciṃtā me samuppannā // HaDh_5.49 // gohaṃ camma-ṇimittaṃ maṃsa-ṇimittaṃ ca jaṇavao haṇai / to ko hojja uvāo jaha maraṇa-bhayaṃ na hojjāmi // HaDh_5.50 // kiṃ hojja kayaṃ su-kayaṃ kattha gayā nivvuī lahejjaṃ ti / paribhamami samaṃteṇaṃ bhaya-pavaṇa-samāhayā tahiyaṃ // HaDh_5.51 // bahuyāiṃ viciṃteuṃ gohā-rūvaṃ tayaṃ payahiūṇaṃ / rattāsoya-sayāse cūya-layā haṃ parāvattā // HaDh_5.52 // dussīlā iva juvaī timira-paḍaṃ guṃṭhiyā gayā rayaṇī / kamal'āgara-tuṭṭhiyaro sahasā ya samuṭṭhio sūro // HaDh_5.53 // dinno ya amha abhao rannā paureṇa cāu-vaṇṇeṇa / jaha ubbhiṃḍaṃtu tahiṃ rāula-rayagāiṃ savvāiṃ // HaDh_5.54 // to so paḍahaga-saddo nava-pāusa-ghaṇa-ravaṃ visesaṃto / āpūrei samaṃtaŏ s'abbhaṃtara-bāhiraṃ nayaraṃ // HaDh_5.55 // souṃ paḍahaga-saddaṃ to taṃ mottūṇa cūya-laya-bhāvaṃ / lāvanna-guṇ'āiṇṇā puṇar avi itthī samuppannā // HaDh_5.56 // tassa ya sagaḍassa tahiṃ nāḍa-varattā ya tajjaṇīo ya / rayaṇīĕ kolhuehiṃ sāṇehiṃ bhakkhiyā savve // HaDh_5.57 // aha navari majjha piuṇā nāḍa-varattā ya maggamāṇeṇaṃ / laddhā mūsaya-cheppā nāḍa-varattā tahiṃ valiyā // HaDh_5.58 // to kiṃ etthaṃ saccaṃ bhaṇai Saso Baṃbha-Kesavā aṃtaṃ / na gayā jai liṃgassa u to kaha vayaṇaṃ tuha asaccaṃ // HaDh_5.59 // Rāmāyaṇe ya suvvai jaha Haṇuyaṃtassa āsi laṃgūlaṃ / mahaī-mahappamāṇaṃ vattha-sahassehiṃ negehiṃ // HaDh_5.60 // veḍhittu rakkhasehiṃ sittaṃ tellassa ghaḍa-sahassehiṃ / Laṃkā-purī-vah'atthā palīviyaṃ maṃda-puṇṇehiṃ // HaDh_5.61 // sā devaloya-sarisā Laṃkā-puri savvaloya-vikkhāyā / ālīviyā samaṃtā Haṇueṇaṃ Vāu-putteṇaṃ // HaDh_5.62 // jai saccaṃ laṃgūlaṃ sumahaṃtaṃ āsi Vāu-puttassa / to te mūsiya-cheppā kinna havai iddahā rajjū // HaDh_5.63 // annaṃ ca imaṃ suvvai porāṇa-suīsu niggayaṃ vayaṇaṃ / jaha kira Gaṃdhāri-varo raṇṇe Kuruvattaṇaṃ patto // HaDh_5.64 // rāyā āsī kira so mahābala-parakkamo ahiya-teo / Sakko devāhivaī parajjio jeṇa samarammi // HaDh_5.65 // so taṃ ahikkhivaṃto suraguru-satto araṇṇa-majjhammi / jāo mahā-ayagaro rajja-pabbhaṭṭhā ya Paṃḍu-suyā // HaDh_5.66 // tammi araṇṇammi ṭhiyā egāgī niggao navari Bhīmo / teṇ' ayagareṇa khaddho uvaladdha-suī ya Dhamma-suo // HaDh_5.67 // patto ayagara-mūlaṃ sattaya-pucchāo kahayai tassa / uggilai ayagaro so Bhīmaṃ sāvassa-y-aṃtammi // HaDh_5.68 // jāo puṇar avi rāyā jai saccaṃ to tumaṃ pi sabbhūyaṃ / gohā cūya-layā vi ya gaṃtūṇa puṇaṇṇavā jāyā // HaDh_5.69 // to bhaṇai Khaṃḍavāṇā dhutte evaṃ gae vi kajjammi / majjhaṃ kuṇaha paṇāmaṃ jāhe bhattaṃ payacchāmi // HaDh_5.70 // jai kaha vi parājijjaha savve vi ya samuiyā mae tubbhe / to tumha n'atthi loe kāṇā vi kavaḍḍiyā mullaṃ // HaDh_5.71 // to te bhaṇaṃti dhuttā ko satto nijjiṇittu amhehiṃ / māyā-ṇiyaḍi-pahāṇo Harī vi sakkaṃ jai havejjā // HaDh_5.72 // to sā avagaya-tosā te dhutte Khaṃḍavāṇaī bhaṇai / pecchaha ettāhiṃ ciya savve vi karemi haya-vayaṇe // HaDh_5.73 // tesiṃ vatthāṇa kae rāyāṇaṃ pucchiuṃ pari-y-aḍāmi / gām'āgara-pura-paṭṭaṇa-jaṇavaya-parimaṃḍiyaṃ vasuhaṃ // HaDh_5.74 // annaṃ ca mamaṃ cauro ceḍa-ruyā jāyayā cira-paṇaṭṭhā / tesiṃ ca kaeṇa ahaṃ parihiṃḍaṃtī ihaṃ pattā // HaDh_5.75 // te ceḍā tubbhe hi ya tāṇi ya vatthāṇi te parihiyāṇi / jai vi na pattiyah' eyaṃ to deha mahāyaṇe bhattaṃ // HaDh_5.76 // to te lajjiya-viliyā bhaṇaṃti aisaṃdhiyā tume amhaṃ / meḍhī-bhūyā eṇhiṃ buddhi-payāreṇa jāyā si // HaDh_5.77 // eyassa bharassa tumaṃ ekkā joggā jayammi vikkhāyā / sattāha-vaddalammī de bhattaṃ savva-dhuttāṇaṃ // HaDh_5.78 // sā bhaṇai vihasamāṇā puvviṃ vinnaviyayā mae tubbhe / bho gavvam uvvahaṃtā ohasaha jaṇaṃ abuddhīyā // HaDh_5.79 // to te bhaṇaṃti suṃdari cāyo ghaṭṭo kao havai jāhe / tāhe sattai-jāī esā purisassa payaīo // HaDh_5.80 // uppattiya-buddhīe amhe abhisaṃdhiyā tume suyaṇu / to savve vi bhaṇāmo amhaṃ bhattaṃ payacchāhi // HaDh_5.81 // bāḍhaṃ ti bhāṇiūṇaṃ peyavaṇaṃ sā gayā subīhaṇayaṃ / siva-ḍāyaṇi-peya-pisāya-bhūya-sadd'āulaṃ viulaṃ // HaDh_5.82 // (Antyavipulā) tūlī-gaṃḍuvahāṇaya-paḍisira-caṃdovayāṇa ṭhāṇe ya / citta-paḍa-paṭṭa-sāḍaya-koyaṃvaya-kāya-ḍajjhaṃtaṃ // HaDh_5.83 // taru-kusuma-kesar'uppāsa-vāsa-tala-catt'-alattaya-vicittaṃ / luliy'addha-iṃda-pauraṃ pavviddha-kalevaraṃ ghoraṃ // HaDh_5.84 // rūviṇiyāṇa thaṃbhiya-macchiya-saṃghāya-bhiṇibhiṇāyaṃtaṃ / maḍaya-ciy'aṃtovari-ḍajjhamāṇa-silisilisilāyaṃtaṃ // HaDh_5.85 // (Antyavipulā) vijjā-sāhaṇa-rabhas'uṭṭhiyaṃta-ṇaccaṃta-maḍaya-veyālaṃ / bhīm'aṭṭahāsa-huṃkāra-tāla-saddāla-gaṃbhiraṃ // HaDh_5.86 // (Mahāvipulā) vasa-ruhira-kkaya-kaddama-samaṃtao bhīma-kimi-kul'āiṇṇaṃ / āmisa-kajja-samujjaya-ṇiṭṭhaya-bahuvihaga-jujjhaṃtaṃ // HaDh_5.87 // ruhir'uggāla-bhalabhalaṃ sahassa-sūlā-vibhinna-mucchaṃtaṃ / vitiriccha-bhamaṃta-siyāla-kola-ṇivaḍaṃta-ghuṭṭaṃtaṃ // HaDh_5.88 // (Antyavipulā) aiduggaṃdhiya-vāyaṃta-māruyaṃ sava-savaṃta-ṇīsaddaṃ / bībhacch'uvvevaṇayaṃ bhaya-saṃjaṇayaṃ surāṇaṃ pi // HaDh_5.89 // (Ādivipulā) evaṃ vihe masāṇe pecchai aviṇaṭṭhayaṃ vigaya-jīvaṃ / acira-vimukkaṃ bālaṃ Khaṃḍā taṃ geṇhiuṃ ṇhavai // HaDh_5.90 // abbhaṃgeūṇa tayaṃ jara-cīvara-susaṃgayaṃ kareūṇaṃ / Ujjeṇīĕ paviṭṭhā seṭṭhissa gharaṃ dhaṇa-samiddhaṃ // HaDh_5.91 // diṭṭho ya ṇāĕ seṭṭhī āsaṇa-viṭṭho jaṇeṇa parikiṇṇo / bhaṇio ya nāĕ bhāo suttiya-dhūyā mi duggaiyā // HaDh_5.92 // kaivaya-divasa-pasūyā abaṃdhavā asaraṇā videsa-tthā / tubbhe mahappabhāvā pii-hara-mullaṃ mamaṃ deha // HaDh_5.93 // seṭṭhī vāula-citto puṇo puṇo tīĕ uccaraṃtīe / rusio bhaṇei purise sigghaṃ nīṇeha damiaṃ tti // HaDh_5.94 // niggacchasu tti bhaṇiyā aha jaṃpai mā chiv' assa bālassa / annaṃ ṭhāṇaṃ bappi-kkayaṃ ti to me ma pelleha // HaDh_5.95 // (Antyavipulā) niggaccheuṃ n'icchai tehiṃ ya purisehiṃ pelliyā sahasā / dharaṇīyale nivaḍiā bhaṇai mahaṃ mārio putto // HaDh_5.96 // hā majjha aṇāhāe nāho hohi tti ciṃtayaṃtīe / so vi maṇoraha-taṃtū chinno nicchitta-gattehiṃ // HaDh_5.97 // bho pecchaha jaṇa samudaya imeṇa dhaṇa-gavvieṇa vaṇieṇa / aṭṭhārasa-dosa-vivajjiyāĕ mārāvio putto // HaDh_5.98 // (Antyavipulā) aha paharium āraddhā sīse ya ure ya sā asāhāraṃ / bhaṇai ya seṭṭhī majjhaṃ bhaggaṃ bhikkhā-kavālaṃ tti // HaDh_5.99 // to sĕṭṭhī ādanno savva-payatteṇa pariyaṇa-samaggo / aṇuṇei vilavamāṇiṃ kareha mā suyaṇu bolaṃ ti // HaDh_5.100 // dinnā ya kaṇṇiyā se bhaṇiyā ghettūṇa vaccasū puttaṃ / mā ruyasu mā ya kaṃdasu tuha ettiya jīvaṇaṃ dinnaṃ // HaDh_5.101 // ghettūṇa kaṇṇiyaṃ mayaṃ kalevaraṃ ca sā tao aikkaṃtā / seṭṭhissa nirābāhaṃ jāyaṃ dāṇa-ppabhāveṇaṃ // HaDh_5.102 // api ca tyāgena bhūtāni vaśībhavanti tyāgena vairāṇy api yānti nāśam / paro 'pi bandhutvam upaiti dānāt tyāgo hi sarvavyasanāni hanti // HaDh_5.103 // (Upajāti) sisu-maḍayaṃ chaḍḍeuṃ Khaṃḍā viul'attha-lāha-parisuddhā / maṇi-kaṇaya-rayaṇa-mottiya-camara-samiddhaṃ gayā haṭṭaṃ // HaDh_5.104 // kāūṇa ya viṇioyaṃ tesiṃ dhuttāṇa sīya-vihurāṇaṃ / bahu-khajja-pejja-kaliyaṃ susakkayaṃ bhoyaṇaṃ dei // HaDh_5.105 // bhuttāyaṃtehiṃ tao savvehiṃ vi haṭṭha-tuṭṭha-maṇasehiṃ / bhaṇiyā ya Khaṃḍavāṇā sujīviyaṃ jīviyaṃ tujjha // HaDh_5.106 // jaṃ te buddhi-balāo dhutta-jaṇo nijjiṇittu sayarāhaṃ / saṃtappio khuh'atto viuleṇaṃ bhatta-pāṇeṇaṃ // HaDh_5.107 // sussikkhiyā vi purisā tāiṃ na jāṇaṃti jaṃpiyavvāiṃ / jāiṃ asikkhiāo katto vi lahaṃti mahilāo // HaDh_5.108 // paḍhiūṇa ya satthāiṃ purisā nāūṇa tesim atthāiṃ / na samatthā paḍivayaṇe uppanna-maī jahā mahilā // HaDh_5.109 // api ca adhītya śāstrāṇi vimṛśya cārthān na tāni vaktuṃ puruṣāḥ samarthāḥ / yāni striyaḥ pratyabhidhānakāle vadanti līlāracitākṣarāṇi // HaDh_5.110 // (Upajāti) Caṃd'Iṃda-Vāu-Sūrā Aggī Dhammo ya loya-vikkhāyā / loeṇa dūmiyā te vammaha-rai-rāga-dosehiṃ // HaDh_5.111 // suvvai ya āgamammī jaha Kaṇho savva-bīya-majjha-gao / suhumesu bāyaresu ya tila-tusa-mettesu davvesu // HaDh_5.112 // jai savvagao Kaṇho ciṃtijjai jattha tattha so c'eva / ciṃteṃtao vi so cciya tamhā so kiṃ viciṃtei // HaDh_5.113 // annaṃ pi aliya-vayaṇaṃ suvvai loyammi niggayaṃ iṇamo / jaha Pavaṇa-Gaṇāhivaī Selasuyāvayava-uppanno // HaDh_5.114 // Baṃbhāṇa-samuppattī Tilottamā-Uvvasī ya Doṇassa / uppatti Chammuhassa ya Narakubbara āsi tāṇaṃ ca // HaDh_5.115 // Kaṇhassa ya niggamaṇaṃ jaha kovā Seyakuṃḍalī jāo / jaha sirakavāla-majjhe ruhirammi Naro samuppanno // HaDh_5.116 // jai Jāyavassa māyā-uppattī Halaharassa logammi / jaha jāyā Selasuyā vikkhāyā jīva-loyammi // HaDh_5.117 // jai hoṃti pavvayāṇaṃ puttā dhūyā kuḍuṃba-dhammo vā / to taṃ imammi loe Jaṃbūdīve na māejjā // HaDh_5.118 // eyāiṃ capphalāiṃ Bhāraha-Rāmāyaṇe nibaddhāiṃ / saṃcālaṇam asahaṃtā jaha jutti-kayaṃ suvaṇṇa vva // HaDh_5.119 // eyaṃ loiya-satthaṃ gaddaha-liṃḍa vva bāhire maṭṭhaṃ / jāv' aṃtaṃ joijjai tusa-bhusa-busa-mīsiyaṃ savvaṃ // HaDh_5.120 // to te bhaṇāmi savve kusamaya-kussui-paheṇa muttūṇa / savvanna-desiyammi ya laggaha magge payatteṇaṃ // HaDh_5.121 // eyaṃ Dhuttakkhāṇaṃ soūṇaṃ loiyassa param'atthaṃ / taha kuṇaha nicchiya-maiṃ jaha darisaṇa-suddhi hoi parā // HaDh_5.122 // Cittauḍa-dugga-siri-saṃṭhiehiṃ sammatta-rāya-rattehiṃ / sucariya-samūha-sahiyā kahiyā esā kahā suvarā // HaDh_5.123 // sammatta-suddhi-heuṃ cariyaṃ Haribhadda-sūriṇā raiyaṃ / nisuṇaṃta-kahaṃtāṇaṃ bhava-virahaṃ kuṇau bhavvāṇaṃ // HaDh_5.124 // Seyaṃbara-vara-sūrī Haribhaddo kuṇau amha bhaddāiṃ / jassa sasi-saṃkha-dhavale Jiṇ'āgame erisā bhattī // HaDh_5.125 //