1 prathamamadhyayanam (dumapupphiyā.) / dhammo maṅgalamukkaṭhaṃ | ahiṃsā saṃjamo tavo / devā vi taṃ namaṃsanti | jassa dhamme sayā maṇo ||1|| jahā dumassa pupphesu | bhamaro āviyai rasaṃ / na ya pupphaṃ kilāmei | so ya pīṇei appayaṃ ||2|| emee samaṇā muttā | je loe santi sāhuṇo / vihaṃgamā va pupphesu | dāṇa-bhattesaṇe rayā ||3|| vayaṃ ca vittiṃ labbhāmo | na ya koi uvahammaī / ahāgaḍesu rīyante | pupphesu bhamarā jahā ||4|| mahukāra-samā buddhā | je bhavanti aṇissiyā / nāṇā-piṇḍa-rayā dantā, | teṇa vuccantisāhuṇo ||5|| tti bemi || || prathamamadhyayanam ||1|| Dasaveyāliya: 2 dvitīyamadhyayanam (sāmaṇṇapuvvagaṃ.) / kahaṃ nu kujjā sāmaṇṇaṃ | jo kāme na nivārae / pae pae visīyanto | saṃkappassa vasaṃ gao? ||1|| vattha-gandhamalaṃkāraṃ | itthīo sayaṇāṇi ya / acchandā je na bhuñjanti | na se "cāi" tti vuccaī ||2|| je ya kante pie bhoe | laddhe vippiṭhi-kuvvaī / sāhīṇe cayai bhoe | se hu "cāi" tti vuccaī ||3|| samāe pehāe parivvayanto | siyā maṇo nissaraī bahiddhā, / "na sā mahaṃ no vi ahaṃ pi tīse" | icceva tāo viṇaejja rāgaṃ ||4|| āyāvayāhī! caya sogumallaṃ! | kāme kamāhī! kamiyaṃ khu dukkhaṃ / chindāhi dosaṃ! viṇaejja rāgaṃ! | evaṃ suhī hohisi saṃparāe ||5|| pakkhande jaliyaṃ joiṃ | dhūma-keuṃ durāsayaṃ / necchanti vantayaṃ bhottuṃ | kule jāyā agandhaṇe ||6|| dhiratthu te jaso-kāmī | jo taṃ jīviya-kāraṇā / vantaṃ icchasi āveuṃ! | seyaṃ te maraṇaṃ bhave ||7|| ahaṃ ca bhoga-rāyassa, | taṃ ca si andhavaṇhiṇo / mā kule gandhaṇā homo, | saṃjamaṃ nihuo cara ||8|| jai taṃ kāhisi bhāvaṃ | jā jā dacchisi nārio / vāyāiddho vva haḍho | aṭhiyappā bhavissasi ||9|| tīse so vayaṇaṃ soccā | saṃjayāe subhāsiyaṃ / aṅkuseṇa jahā nāgo | dhamme saṃpaḍivāio ||10|| evaṃ karenti saṃbuddhā | paṇḍiyā paviyakkhaṇā / viṇiyaanti bhogesu | jahā se purisuttamo ||11|| tti bemi || || dvitīyamadhyayanam ||2|| Dasaveyāliya: 3 tṛtīyamadhyayanam (khuḍḍiyāyāro.) / saṃjame suṭhiyappāṇaṃ | vippamukkāṇa tāiṇaṃ / tesimeyamaṇāiṇṇaṃ | nigganthāṇa mahesiṇaṃ ||1|| uddesiyaṃ 1 kīyagaḍaṃ 2 | niyāgaṃ 3 abhihaḍāṇi 4 ya / rāi-bhatte 5 siṇāṇe 6 ya | gandha 7 malle 8 ya vīyaṇe 9 ||2|| sannihī gihi-matte ya | rāyapiṇḍe kimicchae / saṃbāhaṇa danta-pahoyaṇā ya | saṃpucchaṇa deha-paloyaṇāya ||3|| aṭhāvae ya nālī ya | chattassa ya dhāraṇaṭhāe / tegicchaṃ pāṇahā pāe | samārambhaṃ ca joiṇo ||4|| sejjāyara-piṇḍaṃ ca | āsandī paliyaṅkae / gihantara-nisejjā ya | gāyassuvvaaṇāṇi ya ||5|| gihiṇo veyāvaḍiyaṃ | jā ya ājīva-vattiyā / tattānivvuḍa-bhoittaṃ | āura-ssaraṇāṇi ya ||6|| mūlae siṅgabere ya | ucchu-khaṇḍe anivvuḍe / kande mūle ya saccitte | phale bīe ya āmae ||7|| sovaccale sindhave loṇe | romā-loṇe ya āmae / sāmudde paṃsu-khāre ya | kālā-loṇe ya āmae ||8|| dhūvaṇe tti vamaṇe ya | vatthī-kamma vireyaṇe / añjaṇe dantavaṇe ya | gāyābhaṅga-vibhūsaṇe ||9|| savvameyamaṇāiṇṇaṃ | nigganthāṇa mahesiṇaṃ / saṃjamammi ya juttāṇaṃ | lahubhūya-vihāriṇaṃ ||10|| pañcāsava-parinnāyā | ti-guttā chasu saṃjayā / pañca-niggahaṇā dhīrā | nigganthā ujju-daṃsiṇo ||11|| āyāvayanti gimhesu, | hemantesu avāuḍā / vāsāsu paḍisaṃlīṇā | saṃjayā su-samāhiyā ||12|| parīsaha-riū dantā | dhuya-mohā jiindiyā / savva-dukkha-ppahīṇaṭhā | pakkamanti mahesiṇo ||13|| dukkarāiṃ karettāṇaṃ | dussahāiṃ sahettu ya / ke ettha devalogesu | keī sijjhanti nīrayā ||14|| khavittā puvva-kammāiṃ | saṃjameṇa taveṇa ya / siddhi-maggamaṇuppattā | tāiṇo parinivvuḍa ||15|| tti bemi || || tṛtīyamadhyayanam ||3|| Dasaveyāliya: 4 caturthamadhyayanam (chajjīvaṇiyā.) / suyaṃ me āusaṃ teṇaṃ bhagavayā evamakkhāyaṃ | ||*1.1|| iha khalu chajjīvaṇiyā nāmajjhayaṇaṃ samaṇeṇaṃ bhagavayā ||*1.2|| mahāvīreṇaṃ kāsaveṇaṃ paveiyā suyakkhāyā supannattā | ||*1.3|| seyamme ahijjiuṃ || ajjhayaṇaṃ dhammapannattī || ||*1.4|| kayarā khalu sā chajjīvaṇiyā nāmajjhayaṇaṃ samaṇeṇaṃ ||*1.5|| bhagavayā mahāvīreṇaṃ kāsaveṇaṃ paveiyā suyakkhāyā ||*1.6|| supannattā? ||*1.7|| imā khalu sā chajjīvaṇiyā nāmajjhayaṇaṃ, taṃ ||*1.8|| jahā | puḍhavi-kāiyā āu-kāiyā teu-kāiyā ||*1.9|| vāu-kāiyā vaṇassai-kāiyā tasa-kāiyā || ||*1.10|| puḍhavi cittamantakkhāyā aṇega-jīvā puḍho-sattā ||*1.11|| annattha sattha-pariṇaeṇaṃ, āu cittamantakkhāyā ||*1.12|| aṇega-jīvā puḍho-sattā annattha sattha-pariṇaeṇaṃ, ||*1.13|| teu cittamantakkhāyā aṇega-jīvā puḍho-sattā annattha ||*1.14|| sattha-pariṇaeṇaṃ, vāu cittamantakkhāyā aṇega-jīvā ||*1.15|| puḍho-sattā annattha sattha-pariṇaeṇaṃ, vaṇassai cittamantakkhāyā ||*1.16|| aṇega-jīvā puḍho-sattā annattha sattha-pariṇaeṇaṃ, ||*1.17|| taṃ jahā | agga-bīyā mūla-bīyā pora-bīyā ||*1.18|| khandha-bīyā bīya-ruhā sammucchimā, taṇa-layā vaṇassai ||*1.19|| kāiyā sa-bīyā citamantakkhāyā aṇega-jīvā puḍhosattā ||*1.20|| annattha sattha-pariṇaeṇaṃ || ||*1.21|| se je puṇa ime aṇege bahave tasā pāṇā, taṃ ||*1.22|| jahā | aṇḍayā poyayā jarāuyā rasayā saṃseimā ||*1.23|| sammucchimā ubbhiyā ovavāiyā jesiṃ kesiṃci pāṇāṇaṃ ||*1.24|| abhikkantaṃ paḍikkantaṃ saṃkuciyaṃ pasāriyaṃ ruyaṃ ||*1.25|| bhantaṃ tasiyaṃ palāiyaṃ āgai-gai-vinnāyā || ||*1.26|| je ya kīḍa-payaṅgā jā ya kunthu-pipīliyā savve ||*1.27|| bendiyā savve teindiyā savve caurindiyā savve pañcindiyā ||*1.28|| savve tirikkha-joṇiyā savve neraiyā savve maṇuyā ||*1.29|| savve devā savve pāṇā paramāhammiyā, ||*1.30|| eso khalu chaṭho jīva-nikāo tasa-kāo tti ||*1.31|| pavuccaī, ||*1.32|| iccesiṃ chaṇhaṃ jīva-nikāyāṇaṃ neva sayaṃ daṇḍaṃ ||*1.33|| samārambhejjā, nevannehiṃ daṇḍaṃ samārambhāvejjā, daṇḍaṃ ||*1.34|| samārambhante vi anne na samaṇujāṇejjā || ||*1.35|| jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe ||*1.36|| kāeṇaṃ na karemi na kāravemi karentaṃ pi annaṃ na ||*1.37|| samaṇujāṇāmi, tassa bhante paḍikkamāmi nindāmi ||*1.38|| garihāmi appāṇaṃ vosirāmi || ||*1.39|| paḍhame bhante mahavvae pāṇāivāyāo veramaṇaṃ | ||*1.40|| savvaṃ bhante pāṇāivāyaṃ paccakkhāmi, se suhumaṃ vā bāyaraṃ ||*1.41|| vā tasaṃ vā thāvaraṃ vā | neva sayaṃ pāṇe aivāejjā, ||*1.42|| nevannehiṃ pāṇe aivāyāvejjā, pāṇe aivāyante vi ||*1.43|| anne na samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ ||*1.44|| maṇeṇaṃ vāyāe kāeṇaṃ na karemi na kāravemi ||*1.45|| karentaṃ pi annaṃ na samaṇujāṇāmi, tassa bhante ||*1.46|| paḍikkamāmi nindāmi garihāmi appāṇaṃ vosirāmi, ||*1.47|| paḍhame bhante mahavvae uvaṭhio mi | savvāo pāṇāivāyāo ||*1.48|| veramaṇaṃ ||1|| ||*1.49|| ahāvare docce bhante mahavvae musāvāyāo veramaṇaṃ ||*2.1|| | savvaṃ bhante musāvāyaṃ paccakkhāmi, se kohā vā ||*2.2|| lohā vā bhayā vā hāsā vā | neva sayaṃ musaṃ vaejjā, ||*2.3|| nevannehiṃ musaṃ vāyāvejjā, musaṃ vayante vi anne na samaṇujāṇejjā, ||*2.4|| jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*2.5|| vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ pi ||*2.6|| annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*2.7|| nindāmi garihāmi appāṇaṃ vosirāmi, docce bhante ||*2.8|| mahavvae uvaṭhio mi | savvāo musāvāyāo veramaṇaṃ ||*2.9|| ||2|| ||*2.10|| ahāvare tacce bhante mahavvae adinnādāṇāo ||*3.1|| veramaṇaṃ | savvaṃ bhante adinnādāṇaṃ paccakkhāmi, se gāme ||*3.2|| vā nagare vā ranne vā appaṃ vā ahuṃ vā aṇuṃ vā thūlaṃ vā cittamantaṃ ||*3.3|| vā acittamantaṃ vā | neva sayaṃ adinnaṃ geṇhejjā, ||*3.4|| nevannehiṃ adinnaṃ geṇhāvejjā, adinnaṃ geṇhante vi ||*3.5|| anne na samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ ||*3.6|| maṇeṇaṃ vāyāe kāeṇaṃ na karemi na kāravemi ||*3.7|| karentaṃ pi annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*3.8|| nindāmi garihāmi appāṇaṃ vosirāmi, ||*3.9|| tacce bhante mahavvae uvaṭhio mi | savvāo adinnādāṇao ||*3.10|| veramaṇaṃ ||3|| ||*3.11|| ahāvare cautthe bhante mahavvae mehuṇāo veramaṇaṃ ||*4.1|| | savvaṃ bhante mehuṇaṃ paccakkhāmi, se divvaṃ vā māṇusaṃ ||*4.2|| vā tirikkhajoṇiyaṃ vā | neva sayaṃ mehuṇaṃ sevejjā, nevannehiṃ ||*4.3|| mehuṇaṃ sevāvejjā, mehuṇaṃ sevante vi anne na ||*4.4|| samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*4.5|| vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ pi ||*4.6|| annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi nindāmi ||*4.7|| garihāmi appāṇaṃ vosirāmi, cautthe bhante ||*4.8|| mahavvae uvaṭhio mi | savvāo mehuṇāo veramaṇaṃ ||4|| ||*4.9|| ahāvare pañcame bhante mahavvae pariggahāo veramaṇaṃ ||*5.1|| | savvaṃ bhante pariggahaṃ paccakkhāmi, se appaṃ vā ||*5.2|| bahuṃ vā aṇuṃ vā thūlaṃ vā cittamantaṃ vā acittamantaṃ ||*5.3|| vā | neva sayaṃ pariggahaṃ parigeṇhejjā, nevannehiṃ ||*5.4|| pariggahaṃ parigeṇhāvejjā, pariggahaṃ parigeṇhante ||*5.5|| vi anne na samaṇujāṇejjā, jāvajjīvāe tivihaṃ ||*5.6|| tiviheṇaṃ maṇeṇaṃ vāyāe kāeṇaṃ na karemi na ||*5.7|| kāravemi karentaṃ pi annaṃ na samaṇujāṇāmi, tassa ||*5.8|| bhante paḍikkamāmi nindāmi garihāmi appāṇaṃ ||*5.9|| vosirāmi, pañcame bhante mahavvae uvaṭhio mi | ||*5.10|| savvāo pariggahāo veramaṇaṃ ||5|| ||*5.11|| ahāvare chaṭhe bhante vae rāībhoyaṇāo veramaṇaṃ | ||*6.1|| savvaṃ bhante rāībhoyaṇaṃ paccakkhāmi, se asaṇaṃ vā pāṇaṃ ||*6.2|| vā khāimaṃ vā sāimaṃ vā neva sayaṃ rāiṃ bhuñjejjā, nevannehiṃ ||*6.3|| rāiṃ bhuñjāvejjā, rāiṃ bhuñjante vi anne na samaṇujāṇejjā, ||*6.4|| jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*6.5|| vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ pi ||*6.6|| annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*6.7|| nindāmi garihāmi appāṇaṃ vosirāmi, chaṭhe bhante ||*6.8|| vae uvaṭhio mi | savvāo rāībhoyaṇāo veramaṇaṃ || ||*6.9|| icceiyāiṃ pañca mahavvayāiṃ rāībhoyaṇaveramaṇachaṭhāiṃ ||*6.10|| atta-hiyaṭhayāe uvasaṃpajjittāṇaṃ viharāmi ||6|| ||*6.11|| se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*7.1|| paccakkhāya-pāvakamme ||*7.1|| diyā vā rāo vā egao vā ||*7.2|| parisā-gao vā sutte vā jāgaramāṇe vā, se puḍhaviṃ ||*7.3|| vā bhittiṃ vā silaṃ vā leluṃ vā sasarakkhaṃ vā kāyaṃ sasararakaṃ ||*7.4|| vā vatthaṃ hattheṇa vā pāeṇa vā kaṭheṇa vā kaliñceṇa ||*7.5|| vā aṅguliyāe vā salāgāe vā salāgahattheṇa ||*7.6|| vā nālihejjā na vilihejjā na ghaejjā na ||*7.7|| bhindejjā, annaṃ nālihāvejjā na vilihāvejjā na ||*7.8|| ghaāvejjā na bhindāvejjā, annaṃ ālihantaṃ vā vilihantaṃ ||*7.9|| vā ghaantaṃ vā bhindantaṃ vā na samaṇujāṇejjā, ||*7.10|| jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe kāeṇaṃ ||*7.11|| na karemi na kāravemi karentaṃ pi annaṃ na samaṇujāṇāmi, ||*7.12|| tassa bhante paḍikkamāmi nindāmi garihāmi ||*7.13|| appāṇaṃ vosirāmi ||7|| ||*7.14|| se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihayapaccakkhāya-pāvakamme ||*8.1|| diyā vā rāo vā egao vā ||*8.2|| parisā-gao vā sutte vā jāgaramāṇe vā, se udagaṃ ||*8.3|| vā osaṃ vā himaṃ vā mahiyaṃ vā karagaṃ vā harataṇugaṃ ||*8.4|| vā suddhodagaṃ vā udaollaṃ vā kāyaṃ udaollaṃ vā vatthaṃ ||*8.5|| sasiṇiddhaṃ vā kāyaṃ sasiṇiddhaṃ vā vatthaṃ nāmusejjā ||*8.6|| na saṃphusejjā na āvīlejjā na pavīlejjā ||*8.7|| na akkhoḍejjā na pakkhoḍejjā na āyāvejjā na payāvejjā, ||*8.8|| annaṃ nāmusāvejjā na saṃphusāvejjā na āvīlāvejjā ||*8.9|| na pavīlāvejjā na akkhoḍāvejjā na pakkhoḍāvejjā ||*8.10|| na āyāvejjā na payāvejjā, annaṃ āmusantaṃ ||*8.11|| vā saṃphasantaṃ vā āvīlantaṃ vā pavīlantaṃ vā ||*8.12|| akkhoḍantaṃ vā pakkhoḍantaṃ vā āyāventaṃ vā payāventaṃ ||*8.13|| vā na samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ ||*8.14|| maṇeṇaṃ vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ ||*8.15|| pi annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*8.16|| nindāmi garihāmi appāṇaṃ vosirāmi ||8|| ||*8.17|| se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*9.1|| paccakkhāya-pāvakamme diyā vā rāo vā egao vā ||*9.2|| parisā-gao vā sutte vā jāgaramāṇe vā, se agaṇiṃ ||*9.3|| vā iṅgālaṃ vā mummuraṃ vā acciṃ vā jālaṃ vā alāyaṃ ||*9.4|| vā suddhāgaṇiṃ vā ukkaṃ vā na uñjejjā na ghaejjā na ||*9.5|| ujjālejjā na nivvāvejjā, annaṃ na uñjāvejjā na ||*9.6|| ghaāvejjā na ujjālāvejjā na nivvāvejjā, annaṃ ||*9.7|| uñjantaṃ vā ghaantaṃ vā ujjālantaṃ vā nivvāvantaṃ vā na ||*9.8|| samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*9.9|| vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ ||*9.10|| pi annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*9.11|| nindāmi garihāmi appāṇaṃ vosirāmi ||9|| ||*9.12|| se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*10.1|| paccakkhāya-pāvakamme diyā vā rāo vā egao vā ||*10.2|| parisā-gao vā sutte vā jāgaramāṇe vā, se sieṇa vā ||*10.3|| vihuyaṇeṇa vā tāliya- eṇa vā patteṇa vā patta-bhaṅgeṇa ||*10.4|| vā sāhāe vā sāhā-bhaṅgeṇa vā pihuṇeṇa vā pihuṇahattheṇa ||*10.5|| vā celeṇa vā cela-kaṇṇeṇa vā hattheṇa vā ||*10.6|| muheṇa vā appaṇo vā kāyaṃ bāhiraṃ vā vi poggalaṃ ||*10.7|| na phumejjā na vīejjā, annaṃ na phumāvejjā na vīyāvejjā, ||*10.8|| annaṃ phumantaṃ vā vīyantaṃ vā na samaṇujāṇejjā, ||*10.9|| jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe kāeṇaṃ ||*10.10|| na karemi na kāravemi karentaṃ pi annaṃ na samaṇujāṇāmi, ||*10.11|| tassa bhante paḍikkamāmi nindāmi garihāmi ||*10.12|| appāṇaṃ vosirāmi ||10|| ||*10.13|| se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*11.1|| paccakkhāya-pāvakamme ||*11.1|| diyā vā rāo vā egao vā ||*11.2|| parisā-gao vā sutte vā jāgaramāṇe vā, se bīesu vā ||*11.3|| bīya-paiṭhesu vā rūḍhesu vā rūḍha-paiṭhesu vā jāesu vā ||*11.4|| jāya-paiṭhesu vā hariesu vā hariya-paiṭhesu vā chinnesu ||*11.5|| vā chinna-paiṭhesu vā saccittesu vā saccitta-kolapaḍinissiesu ||*11.6|| vā na gacchejjā na ciṭhejjā na nisīejjā ||*11.7|| na tuyaejjā, annaṃ na gacchāvejjā na ciṭhāvejjā ||*11.8|| na nisīyāvejjā na tuyaāvejjā, annaṃ gacchantaṃ vā ||*11.9|| ciṭhantaṃ vā nisīyantaṃ vā tuyaantaṃ vā na samaṇujāṇejjā, ||*11.10|| jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe ||*11.11|| kāeṇaṃ na karemi na kāravemi karentaṃ pi annaṃ na ||*11.12|| samaṇujāṇāmi, tassa bhante paḍikkamāmi nindāmi ||*11.13|| garihāmi appāṇaṃ vosirāmi ||11|| ||*11.14|| se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*12.1|| paccakkhāya-pāvakamme ||*12.1|| diyā vā rāo vā egao vā parisā-gao ||*12.2|| vā sutte vā jāgaramāṇe vā, se kīḍaṃ vā payaṅgaṃ ||*12.3|| vā kunthuṃ vā pipīliyaṃ vā hatthaṃsi vā pāyaṃsi vā ||*12.4|| bāhuṃsi vā ūruṃsi vā udaraṃsi vā sīsaṃsi vā vatthaṃsi ||*12.5|| vā (paḍiggahaṃsi vā kambalaṃsi vā pāyapuñchaṇaṃsi ||*12.6|| vā) rayaharaṇaṃsi vā gocchagaṃsi vā uṇḍuyaṃsi vā daṇḍagaṃsi ||*12.7|| vā pīḍhagaṃsi vā phalagaṃsi vā sejjaṃsi vā ||*12.8|| saṃthāragaṃsi vā annayaraṃsi vā taha-ppagāre uvagaraṇajāe ||*12.9|| tao saṃjayāmeva paḍilehiya paḍilehiya pamajjiya ||*12.10|| pamajjiya egantamavaṇejjā, no -aṃsaṃghāyamāvajjejjā ||12|| ||*12.11|| ajayaṃ caramāṇo u | pāṇa-bhūyāi hiṃsaī / bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||1|| ajayaṃ ciṭhamāṇo u | pāṇa-bhūyāi hiṃsaī / bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||2|| ajayaṃ āsamāṇo u | pāṇa-bhūyāi hiṃmaī / bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||3|| ajayaṃ sayamāṇo u | pāṇa-bhūyāi hiṃsaī / bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||4|| ajayaṃ bhuñjamāṇo u | pāṇa-bhūyāi hiṃsaī / bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||5|| ajayaṃ bhāsamāṇo u | pāṇa-bhūyāi hiṃsaī / bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||6|| kahaṃ care? kahaṃ ciṭhe? | kahaṃ āse? kahaṃ sae? / kahaṃ bhuñjanto bhāsanto | pāvaṃ kammaṃ na bandhaī? ||7|| jayaṃ care, jayaṃ ciṭhe, | jayaṃ āse, jayaṃ sae, / jayaṃ bhuñjanto bhāsanto | pāvaṃ kammaṃ na bandhaī ||8|| savva-bhūyappa-bhūyassa | sammaṃ bhūyāi pāsao / pihiyāsavassa dantassa | pāvaṃ kammaṃ na bandhaī ||9|| paḍhamaṃ nāṇaṃ tao dayā, | evaṃ ciṭhai savva-saṃjae, / annāṇī kiṃ kāhī | kiṃ vā nāhii cheya pāvagaṃ? ||10|| soccā jāṇai kallāṇaṃ | soccā jāṇai pāvagaṃ / ubhayaṃ pi jāṇaī soccā | jaṃ cheyaṃ taṃ samāyare ||11|| jo jīve vi na yāṇāi | ajīve vi na yāṇaī / jīvājīve ayāṇanto | kaha so nāhī u saṃjamaṃ? ||12|| jo jīve vi viyāṇāi | ajīve vi viyāṇaī / jīvājīve viyāṇanto | so hu nāhī u saṃjamaṃ ||13|| jayā jīvamajīve ya | do vi ee viyāṇaī / tayā gaiṃ bahuvihaṃ | savva-jīvāṇa jāṇaī ||14|| jayā gaiṃ bahuvihaṃ | savva-jīvāṇa jāṇaī / tayā puṇṇaṃ ca pāvaṃ ca | bandhaṃ mokkhaṃ ca jāṇaī ||15|| jayā puṇṇaṃ ca pāvaṃ ca | bandhaṃ mokkhaṃ ca jāṇaī / tayā nivvindae bhoe | je divve je ya māṇuse ||16|| jayā nivvindae bhoe | je divve je ya māṇuse / tayā cayai saṃbhogaṃ | sabbhintara-bāhiraṃ ||17|| jayā cayai saṃbhogaṃ | sabbhintara-bāhiraṃ / tayā muṇḍe bhavittāṇaṃ | pavvaie aṇagāriyaṃ ||18|| jayā muṇḍe bhavittāṇaṃ | pavvaie aṇagāriyaṃ / tayā saṃvaramukkaṭhaṃ | dhammaṃ phāse aṇuttaraṃ ||19|| jayā saṃvaramukkaṭhaṃ | dhammaṃ phāse aṇuttaraṃ / tayā dhuṇai kamma-rayaṃ | abohi-kalusaṃ kaḍaṃ ||20|| jayā dhuṇai kamma-rayaṃ | abohi-kalusaṃ kaḍaṃ / tayā savvattagam nāṇaṃ | daṃsaṇaṃ cābhigacchaī ||21|| jayā savvatta-gaṃ nāṇaṃ | daṃsaṇaṃ cābhigacchaī / tayā logamalogaṃ ca | jiṇo jāṇai kevalī ||22|| jayā logamalogaṃ ca | jiṇo jāṇai kevalī / tayā joge nirumbhittā | selesiṃ paḍivajjaī ||23|| jayā joge nirumbhittā | selesiṃ paḍivajjaī / tayā kammaṃ khavittāṇaṃ | siddhiṃ gacchai nīrao ||24|| jayā kammaṃ khavittāṇaṃ | siddhiṃ gacchai nīrao / tayā loga-matthaya-ttho | siddho bhavai sāsao ||25|| suha-sāyagassa samaṇassa | sāyāulagassa nigāma-sāissa / uccholaṇā-pahoissa | dulahā soggai tārisagassa ||26|| tavo-guṇa-pahāṇassa | ujju-mai-khanti saṃjama-rayassa / parīsahe jiṇantassa | sulahā soggai tārisagassa ||27|| (pacchā vi te payāyā | khippaṃ gacchanti amara-bhavaṇāiṃ /) (jesiṃ pī u tavo saṃjamo ya | khantī ya bambhaceraṃ ca || ||) icceyaṃ chajjīvaṇiyaṃ | sammaddiṭhī sayā jae / dulahaṃ labhittu sāmaṇṇaṃ | kammuṇā na virāhejjāsi ||28|| tti bemi || || caturthamadhyayanam ||4|| Dasaveyāliya: 5-1 pañcamamadhyayanam || prathama uddeśakaḥ (piṇḍesaṇā) / saṃpatte bhikkha-kālammi | asaṃbhanto amucchio / imeṇa kama-jogeṇa | bhatta-pāṇaṃ gavesae ||1|| se gāme vā nagare vā | goyaragga-gao muṇī / care mandamaṇuvviggo | avvakkhitteṇa ceyasā ||2|| purao juga-māyāe | pehamāṇo mahiṃ care / vajjanto bīya-hariyāiṃ | pāṇe ya daga-maiyaṃ ||3|| ovāyaṃ visamaṃ khāṇuṃ | vijjalaṃ parivajjae / saṃkameṇa na gacchejjā | vijjamāṇe parakkame ||4|| pavaḍante va se tattha | pakkhalante va saṃjae / hiṃsejja pāṇa-bhūyāiṃ | tase aduva thāvare ||5|| tamhā teṇa na gacchejjā | saṃjae su-samāhie / sai anneṇa maggeṇa | jayameva parakkame ||6|| iṅgālaṃ chāriyaṃ rāsiṃ | tusa-rāsiṃ ca gomayaṃ / sasarakkhehi pāehiṃ | saṃjao taṃ naikkame ||7|| na carejja vāse vāsante | mahiyāe va paḍantie / mahā-vāe va vāyante | tiriccha-saṃpāimesu vā ||8|| na carejja vesa-sāmante | bambhacera-vasāṇue / bambhayārissa dantassa | hojjā tattha visottiyā ||9|| aṇāyaṇe carantassa | saṃsaggīe abhikkhaṇaṃ / hojja vayāṇaṃ pīlā | sāmaṇṇammi ya saṃsao ||10|| tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ / vajjae vesa-sāmantaṃ | muṇī egantamassie ||11|| sāṇaṃ sūyaṃ gāviṃ | dittaṃ goṇaṃ hayaṃ gayaṃ / saṃḍibbhaṃ kalahaṃ juddhaṃ | dūrao parivajjae ||12|| aṇunnae nāvaṇae | appahiṭhe anāule / indiyāiṃ jahā bhāgaṃ | damaittā muṇī care ||13|| davadavassa na gacchejjā | bhāsamāṇo ya goyare / hasanto nābhigacchejjā | kulaṃ uccāvayaṃ sayā ||14|| āloyaṃ thiggalaṃ dāraṃ | saṃdhiṃ daga-bhavaṇāṇi ya / caranto na viṇijjhāe | saṅkaṇṭhāṇaṃ vivajjae ||15|| ranno gahavaīṇaṃ ca | rahasārakkhiyāṇi ya / saṃkilesa-karaṃ ṭhāṇaṃ | dūrao parivajjae ||16|| paḍikuṭha-kulaṃ na pavise, | māmagaṃ parivajjae / aciyatta-kulaṃ na pavise, | ciyattaṃ pavise kulaṃ ||17|| sāṇī-pāvara-pihiyaṃ | appaṇā nāvapaṅgure / kavāḍaṃ no paṇollejjā | oggahaṃsi ajāiyā ||18|| goyaragga-paviṭho u | vacca-muttaṃ na dhārae / ogāsaṃ phāsuyaṃ naccā | aṇunnaviya vosire ||19|| nīya-duvāraṃ tamasaṃ | koṭhagaṃ parivajjae / acakkhu-visao jattha | pāṇā duppaḍilehagā ||20|| jattha pupphāi bīyāiṃ | vippaiṇṇāi koṭhae / ahuṇovalittaṃ ollaṃ | daṭhūṇaṃ parivajjae ||21|| elagaṃ dāragaṃ sāṇaṃ | vacchagaṃ cāvi koṭhae / ullaṅghiyā na pavise | viuhittāṇa va saṃjae ||22|| asaṃsattaṃ paloejjā, | nāidūrāvaloyae / upphullaṃ na viṇijjhāe | niyaejja ayampiro ||23|| aibhūmiṃ na gacchejjā | goyaragga-gao muṇī / kalassa bhūmiṃ jāṇittā | miyaṃ bhūmiṃ parakkame ||24|| tattheva paḍilehejjā | bhūmi-bhāgaṃ viyakkhaṇo / siṇāṇassa ya vaccassa | saṃlogaṃ parivajjae ||25|| daga-maīṇāyāṇe | bīyāṇi hariyāṇi ya / parivajjanto ciṭhejjā | savvindiya-samāhie ||26|| tattha se ciṭhamāṇassa | āhare pāṇa-bhoyaṇaṃ / akappiyaṃ na geṇhejjā, | paḍigāhejja kappiyaṃ ||27|| āharantī siyā tattha | parisāḍejja bhoyaṇaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||28|| sammaddamāṇī pāṇāṇi | bīyāṇi hariyāṇi ya / asaṃjama-kariṃ naccā | tārisaṃ parivajjae ||29|| sāhau nikkhivittāṇaṃ | saccittaṃ ghaiyāṇi ya, / taheva samaṇaṭhāe | udagaṃ saṃpaṇolliyā ||30|| āgāhaittā calaittā | āhare pāṇa-bhoyaṇaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||31|| purekammeṇa hattheṇa | davvīe bhāyaṇeṇa vā / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||32|| evaṃ udaolle sasiṇiddhe | sasarakkhe maiyā ūse / hariyāle hiṅgulue | maṇosilā añjaṇe loṇe ||33|| geruya vaṇṇiya seḍiya | soraṭhiya piṭha kukkusa kae ya / ukkaṭhamasaṃsaṭhe | saṃsaṭhe ceva bodhavve ||34|| asaṃsaṭheṇa hattheṇa | davvīe bhāyaṇeṇa vā / dijjamāṇaṃ na icchejjā | pacchākammaṃ jahiṃ bhave ||35|| sasaṃṭheṇa hattheṇa | davvīe bhāyaṇeṇa vā / dijjamāṇaṃ paḍicchejjā | jaṃ tatthesaṇiyaṃ bhave ||36|| doṇhaṃ tu bhuñjamāṇāṇaṃ | ego tattha nimantae, / dijjamāṇaṃ na icchejjā, | chandaṃ se paḍilehae ||37|| doṇhaṃ tu bhuñjamāṇāṇaṃ | do vi tattha nimantae / dijjamāṇaṃ paḍicchejjā | jaṃ tatthesaṇiyaṃ bhave ||38|| guvviṇīe uvannatthaṃ | vivihaṃ pāṇa-bhoyaṇaṃ / bhujjamāṇaṃ vivajjejjā, | bhutta-sesaṃ paḍicchae ||39|| siyā ya samaṇaṭhāe | guvviṇī kālamāsiṇī / uṭhiyā vā nisīejjā | nisannā vā puṇuṭhae ||40|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||41|| thaṇagaṃ pajjemāṇī | dāragaṃ vā kumāriyaṃ / taṃ nikkhivittu royantaṃ | āhare pāṇa-bhoyaṇaṃ ||42|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||43|| jaṃ bhave bhattapāṇaṃ tu | kappākappammi saṅkiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||44|| daga-vāraeṇa pihiyaṃ | nīsāe pīḍhaeṇa vā / loḍheṇa vā vi leveṇa | sileseṇa va keṇaī ||45|| taṃ ca ubbhindiuṃ dejjā | samaṇaṭhāe va dāvae / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||46|| asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā / jaṃ jāṇejja suṇejjā vā | "dāṇaṭhā pagaḍaṃ imaṃ" ||47|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||48|| asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā / jaṃ jāṇejja suṇejjā vā | "puṇṇaṭhā pagaḍaṃ imaṃ" ||49|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||50|| asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā / jaṃ jāṇejja suṇejjā vā | "vaṇimaṭhā pagaḍaṃ imaṃ" ||51|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||52|| asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā / jaṃ jāṇejja suṇejjā vā | "samaṇaṭhā pagaḍaṃ imaṃ" ||53|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||54|| uddesiyaṃ kīyagaḍaṃ | pūī-kammaṃ ca āhaḍaṃ / ajjhoyara pāmiccaṃ | mīsa-jāyaṃ ca vajjae ||55|| uggamaṃ se pucchejjā | kassaṭhā keṇa vā kaḍaṃ / soccā nissaṅkiyaṃ suddhaṃ | paḍigāhejja saṃjae ||56|| asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā / pupphesu hojja ummīsaṃ | bīesu hariesu vā ||57|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||58|| asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā / udagammi hojja nikkhittaṃ | uttiṅga-paṇagesu vā ||59|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||60|| asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā / agaṇimmi hojja nikkhittaṃ | taṃ ca saṃghaiyā dae ||61|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||62|| evaṃ ussakkiyā osakkiyā | ujjāliyā pajjāliyā nivvāviyā / ussiñciyānissiñciyā | uvvattiyā oyāriyādae ||63|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||64|| hojja kaṭhaṃ sile vā vi | iālaṃ vā vi egayā / ṭhaviyaṃ saṃkamaṭhāe | taṃ ca hojja calācalaṃ ||65|| na teṇa bhikkhu gacchejjā, | diṭho tattha asaṃjamo / gambhīraṃ jhusiraṃ ceva | savvindiya-samāhie ||66|| nisseṇiṃ phalagaṃ pīḍhaṃ | ussavittāṇamāruhe / mañcaṃ kīlaṃ ca pāsāyaṃ | samaṇaṭhāe va dāvae ||67|| duruhamāṇī pavaḍejjā | hatthaṃ pāyaṃ va lūsae, / puḍhavi-jīve vi hiṃsejjā | je ya taṃ-nissiyā jagā ||68|| eyārise mahā-dose | jāṇiūṇa mahesiṇo / tamhā mālohaḍaṃ bhikkhaṃ | na paḍigeṇhanti saṃjayā ||69|| kandaṃ mūlaṃ palambaṃ vā | āmaṃ chinnaṃ va sanniraṃ / tumbāgaṃ siṅgabaraṃ ca | āmagaṃ parivajjae ||70|| taheva sattu-cuṇṇāiṃ | kola-cuṇṇāi āvaṇe / sakkuliṃ phāṇiyaṃ pūyaṃ | annaṃ vā vi tahāviha ||71|| vikkāyamāṇaṃ pasaḍhaṃ | raeṇa pariphāsiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||72|| bahuṇaṭhiyaṃ poggalaṃ | aṇimisaṃ vā bahu-ka- ayaṃ / atthiyaṃ tinduyaṃ billaṃ | ucchu-khaṇḍaṃ ca sambaliṃ ||73|| appe siyā bhoyaṇa-jjāe | bahuṇujjhiya-dhammie / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||74|| tahevuccāvayaṃ pāṇaṃ | aduvā vāra-dhoyaṇaṃ / saṃseimaṃ cāulogadaṃ | ahuṇā-dhoyaṃ vivajjae ||75|| jaṃ jāṇejja cirādhoyaṃ | maīe daṃsaṇeṇa vā / paḍipucchiūṇa soccā vā | jaṃ ca nissaṅkiyaṃ bhave ||76|| ajīvaṃ pariṇayaṃ naccā | paḍigāhejja saṃjae / aha saṅkiyaṃ bhavejjā | āsāittāṇa royae ||77|| "thovamāsāyaṇaṭhāe | hatthagammi dalāhi me / mā me accambilaṃ pūiṃ, | nālaṃ taṇhaṃ viṇettae" ||78|| taṃ ca accambilaṃ pūiṃ | nālaṃ taṇhaṃ viṇettae / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||79|| taṃ ca hojja akāmeṇaṃ | vimaṇeṇa paḍicchiyaṃ / taṃ appaṇā na pibe, | no vi annassa dāvae ||80|| egantamavakkamittā | acittaṃ paḍilehiyā / jayaṃ pariṭhavejjā, | pariṭhappa paḍikkame ||81|| siyā ya goyaragga-gao | icchejjā paribhottuyaṃ / koṭhagaṃ bhitti-mūlaṃ vā | paḍilehittāṇa phāsuyaṃ ||82|| aṇunnavettu mehāvī | paḍicchannammi saṃvuḍe / hatthagaṃ saṃpamajjittā | tattha bhuñjejja saṃjae ||83|| tattha se bhuñjamāṇassa | aṭhiyaṃ ka- ao siyā / taṇa-kaṭha-sakkaraṃ vā vi | annaṃ vā vi tahāvihaṃ ||84|| taṃ ukkhivittu na nikkhive, | āsaeṇa na chaḍḍae / hattheṇa taṃ gaheūṇaṃ | egantamavakkame ||85|| egantamavakkamittā | acittaṃ paḍilehiyā / jayaṃ pariṭhavejjā, | pariṭhappa paḍikkame ||86|| siyā ya bhikkhu icchejjā | sejjamāgamma bhottuyaṃ / sa-piṇḍapāyamāgamma | uḍuyaṃ paḍilehiyā ||87|| viṇaeṇa pavisittā | sagāse guruṇo muṇī / iriyāvahiyamāyāya | āgao ya paḍikkame ||88|| ābhoettāṇa nīsesaṃ | aiyāraṃ jaha-kkamaṃ / gamaṇāgamaṇe ceva | bhattapāṇe va saṃjae ||89|| ujjuppanno aṇuvviggo | avvakkhitteṇa ceyasā / āloe guru-sagāse | jaṃ jahā gahiyaṃ bhave ||90|| na sammamāloiyaṃ hojjā | puvviṃ pacchā va jaṃ kaḍaṃ / puṇo paḍikkame tassa, | vosiṭho cintae imaṃ ||91|| aho jiṇehi asāvajjā | vittī sāhūṇa desiyā / mokkha-sāhaṇaheussa | sāhu-dehassa dhāraṇā ||92|| namokkāreṇa pārettā | karettā jiṇa-saṃthavaṃ / sajjhāyaṃ paṭhavettāṇaṃ | vīsamejja khaṇaṃ muṇī ||93|| vīsamanto imaṃ cinte | hiyamaṭhaṃ lābhamaṭhio / jaha me aṇuggahaṃ kujjā | sāhū, hojjāmi tārio ||94|| sāhavo to ciyatteṇaṃ | nimantejja jahakkamaṃ, / jai tattha kei icchejjā | tehiṃ saddhiṃ tu bhuñjae ||95|| aha koī na icchejjā | tao bhuñjejja egao / āloe bhāyaṇe sāhū | jayaṃ aparisāḍiyaṃ ||96|| tittagaṃ va kaḍuyaṃ va kasāyaṃ | ambilaṃ va mahuraṃ lavaṇaṃ vā / eyaṃ laddhamannaṭha-pauttaṃ | mahu-ghayaṃ va bhuñjejja saṃjae ||97|| arasaṃ virasaṃ vā vi | sūiyaṃ vā asūiyaṃ / ollaṃ vā jai vā sukkaṃ | manthu-kummāsa-bhoyaṇaṃ ||98|| uppannaṃ nāihīlejjā | appaṃ vā bahu phāsuyaṃ, / muhā-laddhaṃ muhā-jīvī | bhuñjejjā dosa-vajjiyaṃ ||99|| dullahā u muhā-dāī, | muhā-jīvī vi dullahā, / muhā-dāī muhā-jīvī | do vi gacchanti soggaiṃ ||100|| ti bemi || || pañcamamadhyayanam ||5-1|| Dasaveyāliya: 5-2 pañcamamadhyayanam || dvitīya uddeśakaḥ / paḍiggahaṃ saṃlihittāṇaṃ | leva-māyāe saṃjae / dugandhaṃ vā sugandhaṃ vā | savvaṃ bhuñje, na chaḍḍae ||1|| sejjā nisīhiyāe | samāvanno ya goyare / āyāvayaṭhā bhoccāṇaṃ | jai teṇa na saṃthare ||2|| tao kāraṇamuppanne | bhattapāṇaṃ gavesae / vihiṇā puvva-vutteṇa | imeṇaṃ uttareṇa ya ||3|| kāleṇa nikkhame bhikkhū, | kāleṇa ya paḍikkame / akālaṃ ca vivajjettā | kāle kālaṃ samāyare ||4|| "akāle carasi bhikkhū, | kālaṃ na paḍilehasi / appāṇaṃ ca kilāmesi, | sannivesaṃ ca garihasi" ||5|| sai kāle care bhikkhū, | kujjā purisakāriyaṃ / "alābho" tti na soejjā, | "tavo" tti ahiyāsae ||6|| tahevuccāvayā pāṇā | bhattaṭhāe samāgayā / taṇujuyaṃ na gacchejjā, | jayameva parakkame ||7|| goyaragga-paviṭho u | na nisīejja katthaī / kahaṃ ca na pabandhejjā | ciṭhittāṇa va saṃjae ||8|| aggalaṃ phalihaṃ dāraṃ | kavāḍaṃ vā vi saṃjae / avalambiyā na ciṭhejjā | goyaragga-gao muṇī ||9|| samaṇaṃ māhaṇaṃ vā vi | kiviṇaṃ vā vaṇīmagaṃ / uvasaṃkamantaṃ bhattaṭhā | pāṇaṭhāe va saṃjae ||10|| taṃ aikkamittu na pavise, | na ciṭhe cakkhu-goyare / egantamavakkamittā | tattha ciṭhejja saṃjae ||11|| vaṇīmagassa vā tassa | dāyagassubhayassa vā / appattiyaṃ siyā hojjā | lahuttaṃ pavayaṇassa vā ||12|| paḍisehie va dinne vā | tao tammi niyattie / uvasaṃkamejja bhattaṭhā | pāṇaṭhāe va saṃjae ||13|| uppalaṃ paumaṃ vā vi | kumuyaṃ vā magadantiyaṃ / annaṃ vā puppha saccittaṃ | taṃ ca saṃluñciyā dae ||14|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||15|| uppalaṃ paumaṃ vā vi | kumuyaṃ vā magadantiyaṃ / annaṃ vā puppha saccittaṃ | taṃ ca sammaddiyā dae ||16|| taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||17|| sāluyaṃ vā birāliyaṃ | kumuyaṃ uppala-nāliyaṃ / muṇāliyaṃ sāsava-nāliyaṃ | ucchu-kkhaṇḍaṃ anivvuḍaṃ ||18|| taruṇagaṃ vā pavālaṃ | rukkhassa taṇagassa vā / annassa vā vi hariyassa | āmagaṃ parivajjae ||19|| taruṇiyaṃ vā chevāḍiṃ | āmiyaṃ bhajjiyaṃ saiṃ / dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||20|| tahā kolamaṇassinnaṃ | veluyaṃ kāsava-nāliyaṃ / tila-pappaḍagaṃ nīmaṃ | āmagaṃ parivajjae ||21|| taheva cāulaṃ piṭhaṃ | viyaḍaṃ vā tatta-nivvuḍaṃ / tila-piṭha pūi-pinnāgaṃ | āmagaṃ parivajjae ||22|| kaviṭhaṃ māula-gaṃ ca | mūlagaṃ mūlagattiyaṃ / āmaṃ a-sattha-pariṇayaṃ | maṇasā vi na patthae ||23|| taheva phala-manthūṇi | bīya-manthūṇi jāṇiyā / bihelagaṃ piyālaṃ ca | āmagaṃ parivajjae ||24|| samuyāṇaṃ care bhikkhū | kulaṃ uccāvayaṃ sayā / nīyaṃ kulamaikkamma | ūsaḍhaṃ nābhidhārae ||25|| adīṇo vittimesejjā | na visīejja paṇḍie / amucchio bhoyaṇammi | māya-nne esaṇā-rae ||26|| "bahuṃ para-ghare atthi | vivihaṃ khāima-sāimaṃ" / na tattha paṇḍio kuppe, | icchā dejja paro na vā ||27|| sayaṇāsaṇa-vatthaṃ vā | bhattapāṇaṃ va saṃjae / adentassa na kuppejjā | paccakkhe vi ya dīsao ||28|| itthiyaṃ purisaṃ vā vi | ḍaharaṃ vā mahallagaṃ / vandamāṇaṃ na jāejjā, | no ya -aṃ pharusaṃ vae ||29|| je na vande na se kuppe, | vandio na samukkase, / evamannesamāṇassa | sāmaṇṇamaṇuciṭhaī ||30|| siyā egaīo laddhuṃ | lobheṇa viṇigūhaī / "mā meyaṃ dāiyaṃ santaṃ | daṭhūṇaṃ sayamāyae" ||31|| attaṭhā-guruo luddho | bahuṃ pāvaṃ pakuvvaī / duttosao ya se hoi, | nivvāṇaṃ ca na gacchaī ||32|| siyā egaīo laddhuṃ | vivihaṃ pāṇa-bhoyaṇaṃ / bhaddagaṃ bhaddagaṃ bhoccā | vivaṇṇaṃ virasamāhare ||33|| jāṇantu tā ime samaṇā | "āyayaṭhī ayaṃ muṇī / saṃtuṭho sevaī pantaṃ | lūha-vittī sutosao" ||34|| pūyaṇaṭhā jaso-kāmī | māṇa-sammāṇa-kāmae / bahuṃ pasavaī pāvaṃ, | māyā-sallaṃ ca kuvvaī ||35|| suraṃ vā meragaṃ vā vi | annaṃ vā majjagaṃ rasaṃ / sa-sakkhaṃ na pibe bhikkhū | jasaṃ sārakkhamappaṇo ||36|| piyā egaīo teṇo | na me koi viyāṇaī / tassa passaha dosāiṃ, | niyaḍiṃ ca suṇeha me ||37|| vaḍḍhaī soṇḍiyā tassa | māyā-mosaṃ ca bhikkhuṇo / ayaso ya anivvāṇaṃ | sayayaṃ ca asāhuyā ||38|| niccuvviggo jahā teṇo | atta-kammehi dummaī / tāriso maraṇante vi | nārāhei saṃvaraṃ ||39|| āyarie nārāhei | samaṇe yāvi tāriso / gihatthā vi -aṃ garahanti | jeṇa jāṇanti tārisaṃ ||40|| evaṃ tu aguṇa-ppehī | guṇāṇaṃ ca vivajjao / tāriso maraṇante vi | nārāhei saṃvaraṃ ||41|| tavaṃ kuvvai mehāvī, | paṇīyaṃ vajjae rasaṃ / majja-ppamāya-virao | tavassī aiukkaso ||42|| tassa passaha kallāṇaṃ | aṇega-sāhu-pūiyaṃ / viulaṃ attha-saṃjuttaṃ | kittaissaṃ, suṇeha me ||43|| evaṃ tu guṇa-ppehī | aguṇāṇaṃ ca vivajjao / tāriso maraṇante vi | ārāhei saṃvaraṃ ||44|| āyarie ārāhei | samaṇe yāvi tāriso / gihatthā vi -aṃ pūyanti | jeṇa jāṇanti tārisaṃ ||45|| tava-teṇe vai-teṇe | rūva-teṇe ya je nare / āyāra-bhāva-teṇe ya | kuvvaī deva-kibbisaṃ ||46|| laddhūṇa vi devattaṃ | uvavanno deva-kibbise / tatthāvi se na yāṇāi | `kiṃ me kiccā imaṃ phalaṃch` ||47|| tatto vi se caittāṇaṃ | labbhihī ela-mūyagaṃ / narayaṃ tirikkha-joṇiṃ vā | bohī jattha su-dullahā ||48|| eyaṃ ca dosaṃ daṭhūṇaṃ | nāyaputteṇa bhāsiyaṃ / aṇu-māyaṃ pi mehāvī | māyā-mosaṃ vivajjae ||49|| sikkhiūṇa bhikkhesaṇa-sohiṃ | saṃjayāṇa buddhāṇa sagāse / tattha bhikkhū suppaṇihiindie | tivva-lajja guṇavaṃ viharejjāsi ||50|| tti bemi || || pañcamamadhyayanam ||5-2|| Dasaveyāliya: 6 ṣaṣṭhamamadhyayanam (dhammaṭhakahā.) / nāṇa-daṃsaṇa-saṃpannaṃ | saṃjame ya tave rayaṃ / gaṇimāgama-saṃpannaṃ | ujjāṇammi samosaḍhaṃ ||1|| rāyāṇo rāyamaccā ya | māhaṇā aduva khattiyā / pucchanti nihuyappāṇo | kahaṃ bhe āyāra-goyaro? ||2|| tesiṃ so nihuo danto | savva-bhūya-suhāvaho / sikkhāe su-samāutto | āikkhai viyakkhaṇo ||3|| handi dhammattha-kāmāṇaṃ | nigganthāṇaṃ suṇeha me / āyāra-goyaraṃ bhīmaṃ | sayalaṃ durahiṭhiyaṃ ||4|| nannattha erisaṃ vuttaṃ | jaṃ loe parama-duccaraṃ / viulaṇṭhāṇa-bhāissa | na bhūyaṃ na bhavissaī ||5|| sa-khuḍḍaga-viyattāṇaṃ | vāhiyāṇaṃ ca je guṇā / akhaṇḍa-kuḍiyā kāyavvā | taṃ suṇeha jahā tahā ||6|| dasa aṭha ya ṭhāṇāiṃ | jāiṃ bālo 'varajjhaī / tattha annayare ṭhāṇe | nigganthattāo bhassaī ||7|| vaya-chakka kāya-chakkaṃ | akappo gihi-bhāyaṇaṃ / paliyaṅka nisejjā ya | siṇāṇaṃ sobha-vajjaṇaṃ ||8|| tatthimaṃ paḍhamaṃ ṭhāṇaṃ | mahāvīreṇa desiyaṃ / ahiṃsā niuṇā diṭhā | savvabhūesu saṃjamo ||9|| jāvanti loe pāṇā | tasā aduva thāvarā / te jāṇamajāṇaṃ vā | na haṇe no va ghāyae ||10|| savva-jīvā vi icchanti | jīviuṃ na marijjiuṃ / tamhā pāṇa-vahaṃ ghoraṃ | nigganthā vajjayanti -aṃ ||11|| appaṇaṭhā paraṭhā vā | kohā vā jai vā bhayā / hiṃsagaṃ na musaṃ būyā | no vi annaṃ vayāvae ||12|| musā-vāo ya logammi | savva-sāhūhi garahio / avissāso ya bhūyāṇaṃ, | tamhā mosaṃ vivajjae ||13|| cittamantamacittaṃ vā | appaṃ vā jai vā bahuṃ / danta-sohaṇa-mettaṃ pi | oggahaṃsi ajāiyā ||14|| taṃ appaṇā na geṇhanti | no vi geṇhāvae paraṃ / annaṃ vā geṇhamāṇaṃ pi | nāṇujāṇanti saṃjayā ||15|| abambhacariyaṃ ghoraṃ | pamāyaṃ durahiṭhiyaṃ / nāyaranti muṇī loe | bheyāyayaṇa-vajjiṇo ||16|| mūlameyamahammassa | mahādosa-samussayaṃ / tamhā mehuṇa-saṃsaggaṃ | nigganthā vajjayanti -aṃ ||17|| viḍamubbheimaṃ loṇaṃ | tellaṃ sappiṃ ca phāṇiyaṃ / na te sannihimicchanti | nāyaputta-vao-rayā ||18|| lobhassesaṇuphāse | manne annayarāmavi / je siyā sannihī-kāme | gihī pavvaie na se ||19|| jaṃ pi vatthaṃ va pāyaṃ vā | kambalaṃ pāyapuñchaṇaṃ / taṃ pi saṃjama-lajjaṭhā | dhārenti pariharanti ya ||20|| na so pariggaho vutto | nāyaputteṇa tāiṇā / "mucchā pariggaho vutto" | ii vuttaṃ mahesiṇā ||21|| savvatthuvahiṇā buddhā | saṃrakkhaṇa-pariggahe / avi appaṇo vi dehammi | nāyaranti mamāiyaṃ ||22|| aho niccaṃ tavo-kammaṃ | savva-buddehi vaṇṇiyaṃ / jā ya lajjā-samā vittī | ega-bhattaṃ ca bhoyaṇaṃ ||23|| santime suhumā pāṇā | tasā aduva thāvarā / jāiṃ rāo apāsanto | kahamesaṇiyaṃ care? ||24|| udaollaṃ bīya-saṃsattaṃ | pāṇā nivvaḍiyā mahiṃ / diyā tāiṃ vivajjejjā, | rāo tattha kahaṃ care? ||25|| eyaṃ ca dosaṃ daṭhūṇaṃ | nāyaputteṇa bhāsiyaṃ / savvāhāraṃ na bhuñjanti | nigganthā rāibhoyaṇaṃ ||26|| puḍhavikāyaṃ na hiṃsanti | maṇasā vayasa kāyasā / tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||27|| puḍhavikāyaṃ vihiṃsanto | hiṃsaī u tayassie / tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||28|| tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ / puḍhavikāya-samārambhaṃ | jāvajjīvāe vajjae ||29|| āukāyaṃ na hiṃsanti | maṇasā vayasa kāyasā / tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||30|| āukāyaṃ vihiṃsanto | hiṃsaī u tayassie / tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||31|| tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ / āukāya-samārambhaṃ | jāvajjīvāe vajjae ||32|| jāyateyaṃ na icchanti | pāvagaṃ jalaittae / tikkhamannayaraṃ satthaṃ | savvao vi durāsayaṃ ||33|| pāīṇaṃ paḍiṇaṃ vā vi | uḍḍhaṃ aṇudisāmavi / ahe dāhiṇao vā vi | dahe uttarao vi ya ||34|| bhūyāṇamesamāghāo | havvavāho, na saṃsao / taṃ paīva-payāvaṭhā | saṃjayā kiṃci nārabhe ||35|| tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ / teukāya-samārambhaṃ | jāvajjīvāe vajjae ||36|| anilassa samārambhaṃ | buddhā mannanti tārisaṃ / sāvajja-bahulaṃ ceyaṃ, | neyaṃ tāīhi seviyaṃ ||37|| tāliya- eṇa patteṇa | sāhā-vihuyaṇeṇa vā / na te vīīumicchanti | vīyāveūṇa vā paraṃ ||38|| jaṃ pi vatthaṃ va pāyaṃ vā | kambalaṃ pāyapuñchaṇaṃ / na te vāyamuīranti | jayaṃ pariharanti ya ||39|| tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ / vāukāya-samārambhaṃ | jāvajjīvāe vajjae ||40|| vaṇassaiṃ na hiṃsanti | maṇasā vayasa kāyasā / tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||41|| vaṇassaiṃ vihiṃsanto | hiṃsaī u tayassie / tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||42|| tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ / vaṇassai-samārambhaṃ | jāvajjīvāe vajjae ||43|| tasakāyaṃ na hiṃsanti | maṇasā vayasa kāyasā / tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||44|| tasakāyaṃ vihiṃsanto | hiṃsaī u tayassie / tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||45|| tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ / tasakāya-samārambhaṃ | jāvajjīvāe vajjae ||46|| jāiṃ cattāri 'bhojjāiṃ | isiṇāhāra-māīṇi / tāiṃ tu vivajjanto | saṃjamaṃ aṇupālae ||47|| piṇḍaṃ sejjaṃ ca vatthaṃ ca | cautthaṃ pāyameva ya / akappiyaṃ na icchejjā, | paḍigāhejja kappiyaṃ ||48|| je niyāgaṃ mamāyanti | kīyamuddesiyāhaḍaṃ / vahaṃ te samaṇujāṇanti | ii vuttaṃ mahesiṇā ||49|| tamhā asaṇa-pāṇāī | kīyamuddesiyāhaḍaṃ / vajjayanti ṭhiyappāṇo | nigganthā dhamma-jīviṇo ||50|| kaṃsesu kaṃsa-pāesu | kuṇḍa-moesu vā puṇo / bhuñjanto asaṇa-pāṇāī | āyārā paribhassaī ||51|| sīodaga-samārambhe | matta-dhoyaṇa-chaḍḍaṇe / jāiṃ chaṇṇanti bhūyāiṃ | diṭho tattha asaṃjamo ||52|| pacchākammaṃ purekammaṃ | siyā tattha na kappaī / eyamaṭhaṃ na bhūñjanti | nigganthā gihi-bhāyaṇe ||53|| āsandī-paliyaṅkesu | mañca-māsālaesu vā / aṇāyariyamajjāṇaṃ | āsaittu saittu vā ||54|| nāsandī-paliyaṅkesu | na nisejjā na pīḍhae / nigganthā 'paḍilehāe | buddha-vuttamahiṭhagā ||55|| gambhīra-vijayā ee | pāṇā duppaḍilehagā, / āsandī-paliyaṅkā ya | eyamaṭhaṃ vivajjiyā ||56|| goyaragga-paviṭhassa | nisejjā jassa kappaī / imerisamaṇāyāraṃ | āvajjai abohiyaṃ ||57|| vivattī bambhacerassa | pāṇāṇaṃ ca vahe vaho / vaṇīmaga-paḍīghāo | paḍikoho yagāriṇaṃ ||58|| aguttī bambhacerassa | itthīo yāvi saṅkaṇaṃ / kusīla-vaḍḍhaṇaṃ ṭhāṇaṃ | dūrao parivajjae ||59|| tiṇhamannayarāgassa | nisejjā jassa kappaī / jarāe abhibhūyassa | vāhiyassa tavassiṇo ||60|| vāhio vā arogī vā | siṇāṇaṃ jo u patthae / vokkanto hoi āyāro, | jaḍho havai saṃjamo ||61|| santime suhumā pāṇā | ghasāsu bhilagāsu ya / je u bhikkhū siṇāyanto | viyaḍeṇuppalāvae ||62|| tamhā te na siṇāyanti | sīeṇa usiṇeṇa vā / jāvajjīvaṃ vayaṃ ghoraṃ | asiṇāṇamahiṭhagā ||63|| siṇāṇaṃ aduvā kakkaṃ | loddhaṃ paumagāṇi ya / gāyassuvvaaṇaṭhāe | nāyaranti kayāi vi ||64|| nagiṇassa vā vi muṇḍassa | dīha-roma-nahaṃsiṇo / mehuṇā uvasantassa | kiṃ vibhūsāe kāriyaṃ! ||65|| vibhūsā-vattiyaṃ bhikkhū | kammaṃ bandhai cikkaṇaṃ / saṃsāra-sāyare ghore | jeṇaṃ paḍai duruttare ||66|| vibhūsā-vattiyaṃ ceyaṃ | buddhā mannanti tārisaṃ / sāvajjā-bahulaṃ ceyaṃ, | neyaṃ tāīhi seviyaṃ ||67|| khaventi appāṇamamoha-daṃsiṇo | tave rayā saṃjama ajjave guṇe / dhuṇanti pāvāi pure-kaḍāiṃ, | navāi pāvāi na te karenti ||68|| saovasantā amamā akiṃcaṇā | sa-vijja-vijjāṇugayā jasaṃsiṇo / uu-ppasanne vimale va candimā | siddhiṃ vimāṇāi uventi tāiṇo ||69|| tti bemi || || ṣaṣṭhamamadhyayanam ||6|| Dasaveyāliya: 7 saptamamadhyayanam (vakkasuddhī.) / cauṇhaṃ khalu bhāsāṇaṃ | parisaṃkhāya pannavaṃ / doṇhaṃ tu viṇayaṃ sikkhe, | do na bhāsejja savvaso ||1|| jā ya saccā avattavvā | saccāmosā ya jā musā / jā ya buddhehi 'āiṇṇā | na taṃ bhāsejja pannavaṃ ||2|| asaccamosaṃ saccaṃ ca | aṇavajjamakakkasaṃ / samuppehamasaṃdiddhaṃ | giraṃ bhāsejja pannavaṃ ||3|| eyaṃ ca aṭhamannaṃ vā | jaṃ tu nāmei sāsayaṃ / sa bhāsaṃ saccamosaṃ pi | taṃ pi dhīro vivajjae ||4|| vitahaṃ pi tahāmottiṃ | jaṃ giraṃ bhāsae naro / tamhā so puṭho pāveṇaṃ, | kiṃ puṇa jo musaṃ vae ||5|| tamhā `gacchāmo, vakkhāmo, | amugaṃ vā -e bhavissaī / ahaṃ vā -aṃ karissāmi, | eso vā -aṃ karissaī` ||6|| evamāī u jā bhāsā | esa-kālammi saṅkiyā / saṃpayāīya-maṭhe vā | taṃ pi dhīro vivajjae ||7|| aīyammi ya kālammī | paccuppanna-maṇāgae / jamaṭhaṃ tu na jāṇejjā | `evameyaṃ` ti no vae ||8|| aīyammi ya kālammī | paccuppanna-maṇāgae / jattha saṅkā bhave taṃ tu | `evameyaṃ` ti no vae ||9|| aīyammi ya kālammī | paccuppanna-maṇāgae / nissaṅkiyaṃ bhave jaṃ tu | `evameyaṃ` ti niddise ||10|| taheva pharusā bhāsā | guru-bhūāvaghāiṇī / saccā vi sā na vattavvā | jao pāvassa āgamo ||11|| taheva kāṇaṃ `kāṇe` tti | paṇḍagaṃ `paṇḍage` tti vā / vāhiyaṃ vā vi `rogi` tti | teṇaṃ `core` tti no vae ||12|| eeṇanneṇa aṭheṇa | paro jeṇuvahammaī / āyāra-bhāva-dosa-nnū | na taṃ bhāsejja pannavaṃ ||13|| taheva `hole` `gole` tti | `sāṇe` vā `vasule` tti ya / `damae` `dūhae` vā vi | na taṃ bhāsejja pannavaṃ ||14|| ajjie pajjie vā vi | ammo māusiu tti ya / piussie bhāiṇejja tti | dhūe nattuṇie tti ya ||15|| hale hale tti anne tti | bhae sāmiṇi gomiṇi / hole gole vasule tti | itthiyaṃ nevamālave ||16|| nāmadhejjeṇa -aṃ būyā | itthī-gotteṇa vā puṇo / jahārihamabhigijjha | ālavejja lavejja vā ||17|| ajjae pajjae vā vi | bappo culla-piu tti ya / māulā bhāiṇejja tti | putte nattuṇiya tti ya ||18|| he ho hale tti anna tti | bhaā sāmiya gomiya / hola gola vasula tti | purisaṃ nevamālave ||19|| nāmadhejjeṇa -aṃ būyā | purisa-gotteṇa vā puṇo / jahārihamabhigijjha | ālavejja lavejja vā ||20|| pañcindiyāṇa pāṇāṇaṃ | `esa itthī, ayaṃ pumaṃ` / jāva -aṃ na vijāṇejjā | tāva jāi tti ālave ||21|| taheva maṇusaṃ pasuṃ | pakkhiṃ vā vi sarīsivaṃ / `thūle pameile vajjhe | pāime` tti ya no vae ||22|| parivuḍḍhe tti -aṃ būyā, | būyā uvacie tti ya / saṃjāe pīṇie vā vi | mahākāe tti ālave ||23|| taheva gāo dujjhāo, | dammā go-rahaga tti ya / vāhimā raha-jogga tti, | nevaṃ bhāsejja pannavaṃ ||24|| juvaṃ-gave tti -aṃ būyā, | dheṇuṃ rasadaya tti ya / rahasse mahallae vā vi | vae saṃvahaṇe tti ya ||25|| taheva gantumujjāṇaṃ | pavvayāṇi vaṇāṇi ya / rukkhā mahalla pehāe | nevaṃ bhāsejja pannavaṃ ||26|| alaṃ pāsāya-khambhāṇaṃ | toraṇāṇaṃ gihāṇa ya / phalihaggala-nāvāṇaṃ | alaṃ udaga-doṇiṇaṃ ||27|| pīḍhae caṅgabere ya | naṅgale maiye siyā / janta-laṭhī va nābhī vā | gaṇḍiyā va alaṃ siyā ||28|| āsaṇaṃ sayaṇaṃ jāṇaṃ | hojjā vā kiṃcuvassae / bhūovaghāiṇiṃ bhāsaṃ | nevaṃ bhāsejja pannavaṃ ||29|| taheva gantumujjāṇaṃ | pavvayāṇi vaṇāṇi ya / rukkhā mahalla pehāe | evaṃ bhāsejja pannavaṃ ||30|| jāimantā ime rukkhā | dīha-vaā mahālayā / payāya-sālā viḍimā | vae darisaṇi tti ya ||31|| tahā phalāi pakkāiṃ | pāya-khajjāi no vae / veloiyāi ālāiṃ | vehimāiṃ ti no vae ||32|| asaṃghaḍā ime ambā | bahu-nivvaimā phalā / vaejja bahu-saṃbhūyā | bhūya-rūva tti vā puṇo ||33|| tahosahīo pakkāo | nīliyāo chavī i ya / lāimā bhajjimāo tti | pihu-khajja tti no vae ||34|| rūḍhā bahu-saṃbhūyā | thirā ūsaḍhā vi ya / gabbhiyāo pasūyāo | sasārāo tti ālave ||35|| taheva saṃkhaḍiṃ naccā | kiccaṃ kajjaṃ ti no vae / teṇagaṃ vā vi vajjhe tti, | su-titthe tti ya āvagā ||36|| saṃkhaḍiṃ saṃkhaḍiṃ būyā, | paṇiyaṭhaṃ ti teṇagaṃ, / `bahu-samāṇi titthāṇi | āvagāṇaṃ` viyāgare ||37|| tahā naīo puṇṇāo | kāya-tijja tti no vae / nāvāhi tārimāo tti | pāṇi-pejja tti no vae ||38|| bahu-vāhaḍā agāhā | bahu-saliluppilodagā / bahu-vitthaḍodagā yāvi, | evaṃ bhāsejja pannavaṃ ||39|| taheva sāvajjaṃ jogaṃ | parassaṭhāe niṭhiyaṃ / kīramāṇaṃ ti vā naccā | sāvajjaṃ nālave muṇī ||40|| sukaḍe tti supakke tti | suchinne suhaḍe maḍe / suniṭhie sulaṭhe tti | sāvajjaṃ vajjae muṇī ||41|| payatta-pakke tti va pakkamālave, | payatta-chinna tti va chinnamālave, / payatta-laṭha tti va kamma-heuyaṃ, | pahāra-gāḍha tti va gāḍhamālave ||42|| savvukkasaṃ paragghaṃ vā | aulaṃ natthi erisaṃ / acakkiyamavattavvaṃ | aciyattaṃ ceva no vae ||43|| `savvameyaṃ vaissāmi, | savvameyaṃ` tti no vae / aṇuvīi savvaṃ savvattha | evaṃ bhāsejja pannavaṃ ||44|| su-kkiyaṃ vā su-vikkīyaṃ | akijjaṃ kijjameva vā / `imaṃ geṇha, imaṃ muñca | paṇiyaṃ` no viyāgare ||45|| appagghe vā mahagghe vā | kae va vikkae vi vā / paṇiyaṭhe samuppanne | aṇavajjaṃ viyāgare ||46|| tahevāsaṃjayaṃ dhīro | `āsa, ehi karehi vā / saya, ciṭha, vayāhi` tti | nevaṃ bhāsejja pannavaṃ ||47|| bahave ime asāhū | loe vuccanti sāhuṇo / na lave asāhuṃ sāhu tti, | sāhuṃ sāhu tti ālave ||48|| nāṇa-daṃsaṇa-saṃpannaṃ | saṃjame ya tave rayaṃ / evaṃ-guṇa-samāuttaṃ | saṃjayaṃ sāhumālave ||49|| devāṇaṃ maṇuyāṇaṃ ca | tiriyāṇaṃ ca vuggahe / amuyāṇaṃ jao hou | mā vā hou tti no vae ||50|| vāo vuṭhaṃ va sīuṇhaṃ | khemaṃ dhāyaṃ sivaṃ ti vā / kayā -u hojja eyāṇi | mā vā hou tti no vae ||51|| taheva mehaṃ va nahaṃ va māṇavaṃ | na deva deva tti giraṃ vaejjā / `sammucchie unnae vā paoe` | vaejja vā `vuṭhe balāhae` tti ||52|| antalikkha tti -aṃ būyā | gujjhāṇucariya tti ya / riddhimantaṃ naraṃ dissa | `riddhimantaṃ` ti ālave ||53|| taheva sāvajjaṇumoyaṇī girā | ohāriṇī jā ya parovaghāiṇī / se koha loha bhayasā va māṇavo | na hāsamāṇo vi giraṃ vaejjā ||54|| savvakka-suddhiṃ samupehiyā muṇī, | giraṃ ca duṭhaṃ parivajjae sayā / miyaṃ aduṭhaṃ aṇuvīi bhāsae | sayāṇa majjhe lahaī pasaṃsaṇaṃ ||55|| bhāsāe dose ya guṇe ya jāṇiyā | tīse ya duṭhe parivajjae sayā / chasu saṃjae sāmaṇie sayā jae | vaejja buddhe hiyamāṇulomiyaṃ ||56|| parikkha-bhāsī susamāhiindie | caukkasāyāvagae aṇissie / sa niddhuṇe dhutta-malaṃ pure-kaḍaṃ, | ārāhae logamiṇaṃ tahā paraṃ ||57|| ti bemi || || saptamamadhyayanam ||7|| Dasaveyāliya: 8 aṣamamadhyayanam (āyārapaṇihī.) / āyāra-paṇihiṃ laddhuṃ | jahā kāyavva bhikkhuṇā / taṃ bhe udāharissāmi | āṇupuvviṃ, suṇeha me ||1|| puḍhavi daga agaṇi māruya | taṇa rukkha sa-bīyagā / tasā ya pāṇā jīva tti | ii vuttaṃ mahesiṇā ||2|| tesiṃ acchaṇa-joeṇa | niccaṃ hoyavvayaṃ siyā / maṇasā kāya vakkeṇa, | evaṃ bhavai saṃjae ||3|| puḍhavi bhittiṃ silaṃ leluṃ | neva bhinde na saṃlihe / tiviheṇa karaṇa-joeṇa | saṃjae su-samāhie ||4|| suddha-puḍhavīe na nisie | sasarakkhammi ya āsaṇe / pamajjittu nisīejjā | jāittā jassa oggahaṃ ||5|| sīodagaṃ na sevejjā | silā-vuṭhaṃ himāṇi ya / usiṇodagaṃ tatta-phāsuyaṃ | paḍigāhejja saṃjae ||6|| udaollaṃ appaṇo kāyaṃ | neva puñche na saṃlihe / samuppeha tahā-bhūyaṃ | no -aṃ saṃghaae muṇī ||7|| iṅgālaṃ agaṇiṃ acciṃ | alāyaṃ vā sa-joiyaṃ / na uñjejjā na ghaejjā | no -aṃ nivvāvae muṇī ||8|| tāliya- eṇa patteṇa | sāhā-vihuyaṇeṇa vā / na vīejja appaṇo kāyaṃ | bāhiraṃ vā vi poggalaṃ ||9|| taṇa-rukkhaṃ na chindejjā | phalaṃ mūlaṃ va kassaī / āmagaṃ vivihaṃ bīyaṃ | maṇasā vi na patthae ||10|| gahaṇesu na ciṭhejjā | bīesu hariesu vā / udagammi tahā niccaṃ | uttiṅga-paṇagesu vā ||11|| tase pāṇe na hiṃsejjā | vāyā aduva kammuṇā / uvarao savvabhūesu | pāsejja vivihaṃ jagaṃ ||12|| aṭha suhumāi pehāe | jāiṃ jāṇittu saṃjae / dayāhigārī bhūesu | āsa ciṭha saehi vā ||13|| kayarāi aṭha suhumāiṃ | jāiṃ pucchejja saṃjae? / imāi tāi mehāvī | āikkhejja viyakkhaṇe ||14|| siṇehaṃ puppha-suhumaṃ ca | pāṇuttiṅgaṃ taheva ya / paṇagaṃ bīya hariyaṃ ca | aṇḍa-suhumaṃ ca aṭhamaṃ ||15|| evameyāṇi jāṇittā | savva-bhāveṇa saṃjae / appamatte jae niccaṃ | savvindiya-samāhie ||16|| dhuvaṃ ca paḍilehejjā | jogasā pāya-kambalaṃ / sejjamuccārabhūmiṃ ca | saṃthāraṃ aduvāsaṇaṃ ||17|| uccāraṃ pāsavaṇaṃ | khelaṃ siṅghāṇa-jalliyaṃ / phāsuyaṃ paḍilehittā | pariṭhāvejja saṃjae ||18|| pavisittu parāgāraṃ | pāṇaṭhā bhoyaṇassa vā / jayaṃ ciṭhe, miyaṃ bhāse, | na ya rūvesu maṇaṃ kare ||19|| bahuṃ suṇei kaṇṇehiṃ, | bahuṃ acchīhi pecchaī, / na ya diṭhaṃ suyaṃ savvaṃ | bhikkhū akkhāumarihaī ||20|| suyaṃ vā jai vā diṭhaṃ | na lavejjovaghāiyaṃ / na ya keṇai uvāeṇaṃ | gihi-jogaṃ samāyare ||21|| niṭhāṇaṃ rasa-nijjūḍhaṃ | bhaddagaṃ pāvagaṃ ti vā / puṭho vā vi apuṭho vā | lābhālābhaṃ na niddise ||22|| na ya bhoyaṇammi giddho | care uñchaṃ ayampiro / aphāsuyaṃ na bhuñjejjā | kīyamuddesiyāhaḍaṃ ||23|| sannihiṃ ca na kuvvejjā | aṇu-māyaṃ pi saṃjae / muhā-jīvī asaṃbuddhe | havejja jaga-nissie ||24|| lūha-vittī su-saṃtuṭhe | appicche suhare siyā / āsurattaṃ na gacchejjā | soccāṇaṃ jiṇa-sāsaṇaṃ ||25|| kaṇṇa-sokkhehi saddehiṃ | pemaṃ nābhinivesae / dāruṇaṃ kakkasaṃ phāsaṃ | kāeṇa ahiyāsae ||26|| khuhaṃ pivāsa dussejjaṃ | sīuṇhaṃ araī bhayaṃ / ahiyāse avvahio, | dehe dukkhaṃ mahā-phalaṃ ||27|| atthaṃgayammi āicce | puratthā ya aṇuggae / āhāramaiyaṃ savvaṃ | maṇasā vi na patthae ||28|| atintiṇe acavale | appa-bhāsī miyāsaṇe / havejja uyare dante, | thovaṃ laddhuṃ na khiṃsae ||29|| na bāhiraṃ paribhave, | attāṇaṃ na samukkase, / suya-lābhe na majjejjā | jaccā tavasi buddhie ||30|| se jāṇaṃ ajāṇaṃ vā | kau āhammiyaṃ payaṃ / saṃvare khippamappāṇaṃ, | bīyaṃ taṃ na samāyare ||31|| aṇāyāraṃ parakkamma | neva gūhe, na niṇhave / suī sayā viyaḍa-bhāve | asaṃsatte jiindie ||32|| amohaṃ vayaṇaṃ kujjā | āyariyassa mahappaṇo, / taṃ parigijjha vāyāe | kammuṇā uvavāyae ||33|| adhuvaṃ jīviyaṃ naccā | siddhi-maggaṃ viyāṇiyā / viṇiyaejja bhogesu | āuṃ parimiyamappaṇo ||34|| (balaṃ thāmaṃ ca pehāe | saddhāmārogamappaṇo /) (khettaṃ kālaṃ ca vinnāya | tahappāṇaṃ na juñjae || ||) jarā jāva na pīlei | vāhī jāva na vaḍḍhaī / jāvindiyā na hāyanti | tāva dhammaṃ samāyare ||35|| kohaṃ māṇaṃ ca māyaṃ ca | lobhaṃ ca pāva-vaḍḍhaṇaṃ / vame cattāri dose u | icchanto hiyamappaṇo ||36|| koho pīiṃ paṇāsei, | māṇo viṇaya-nāsaṇo / māyā mittāṇi nāsei, | lobho savva-viṇāsaṇo ||37|| uvasameṇa haṇe kohaṃ, | māṇaṃ maddavayā jiṇe / māyaṃ cajjava-bhāveṇa, | lobhaṃ saṃtosao jiṇe ||38|| koho ya māṇo ya aṇiggahīyā | māyā ya lobho ya pavaḍḍhamāṇā / cattāri ee kasiṇā kasāyā | siñcanti mūlāi puṇabbhavassa ||39|| rāiṇiesu viṇayaṃ pauñje, | dhuva-sīlayaṃ sayayaṃ hāvaejjā / kummo vva allīṇa-palīṇa-gutto | parakkamejjā tava-saṃjamammi ||40|| niddaṃ ca na bahu-mannejjā, | sa-ppahāsaṃ vivajjae / miho-kahāhiṃ na rame | sajjhāyammi rao sayā ||41|| jogaṃ ca samaṇa-dhammammi | juñje aṇalaso dhuvaṃ / jutto ya samaṇa-dhammammi | aṭhaṃ lahai aṇuttaraṃ ||42|| ihaloga-pāratta-hiyaṃ | jeṇaṃ gacchai soggaiṃ / bahu-suyaṃ pajjuvāsejjā, | pucchejjattha-viṇicchayaṃ ||43|| hatthaṃ pāyaṃ ca kāyaṃ ca | paṇihāya jiindie / allīṇa-gutto nisie | sagāse guruṇo muṇī ||44|| na pakkhao na purao | neva kiccāṇa piṭhao / na ya ūruṃ samāsejjā | ciṭhejjā guruṇantie ||45|| apucchio na bhāsejjā | bhāsamāṇassa antarā / piṭhi-maṃsaṃ na khāejjā, | māyā-mosaṃ vivajjae ||46|| appattiyaṃ jeṇa siyā | āsu kuppejja vā paro / savvaso taṃ na bhāsejjā | bhāsaṃ ahiya-gāmiṇiṃ ||47|| diṭhaṃ miyaṃ asaṃdiddhaṃ | paḍipuṇṇaṃ viyañjiyaṃ / ayampiramaṇuvviggaṃ | bhāsaṃ nisira attavaṃ ||48|| āyāra-pannatti-dharaṃ | diṭhivāyamahijjagaṃ / vai-vikkhaliyaṃ naccā | na taṃ uvahase muṇī ||49|| nakkhattaṃ sumiṇaṃ jogaṃ | nimittaṃ manta-bhesajaṃ / gihiṇo taṃ na āikkhe | bhūyāhigaraṇaṃ payaṃ ||50|| annaṭhaṃ pagaḍaṃ layaṇaṃ | bhaejja sayaṇāsaṇaṃ / uccāra-bhūmi-saṃpannaṃ | itthī-pasu-vivajjiyaṃ ||51|| vivittā ya bhave sejjā, | nārīṇaṃ na lave kahaṃ / gihi-saṃthavaṃ na kujjā, | kujjā sāhūhi saṃthavaṃ ||52|| jahā kukkuḍa-poyassa | niccaṃ kulalao bhayaṃ / evaṃ khu bambhayārissa | itthī-viggahao bhayaṃ ||53|| citta-bhittiṃ na nijjhāe | nāriṃ vā suṇalaṃkiyaṃ, / bhakkharaṃ piva daṭhūṇaṃ | diṭhiṃ paḍisamāhare ||54|| hattha-pāya-paḍicchinnaṃ | kaṇṇa-nāsa-vigappiyaṃ / avi vāsasaiṃ nāriṃ | bambhayārī vivajjae ||55|| vibhūsā itthi-saṃsaggī | paṇīya-rasa-bhoyaṇaṃ / narassatta-gavesissa | visaṃ tālauḍaṃ jahā ||56|| aṅga-paccaṅga-saṃṭhāṇaṃ | cārullaviya-pehiyaṃ / itthīṇaṃ taṃ na nijjhāe | kāma-rāga-vivaḍḍhaṇaṃ ||57|| visaesu maṇunnesuṃ | pemaṃ nābhinivesae / aṇiccaṃ tesi vinnāya | pariṇāmaṃ poggalāṇa u ||58|| poggalāṇa parīṇāmaṃ | tesiṃ naccā jahā tahāũ/ viṇīya-taṇho vihare | sīībhūeṇa appaṇā ||59|| jāe saddhāe nikkhanto | pariyāyaṇṭhāṇamuttamaṃ / tameva aṇupālejjā | guṇe āyariya-sammae ||60|| tavaṃ cimaṃ saṃjama-jogayaṃ ca | sajjhāya-jogaṃ ca sayā ahiṭhae / sūre va seṇāe samatta-māuhe | alamappaṇo hoi alaṃ paresiṃ ||61|| sajjhāya-sajjhāṇa-rayassa tāiṇo | apāva-bhāvassa tave rayassa / visujjhaī jaṃ se malaṃ pure-kaḍaṃ | samīriyaṃ ruppa-malaṃ va joiṇā ||62|| se tārise dukkha-sahe jiindie | sueṇa jutte amame akiṃcaṇe / virāyaī kamma-ghaṇammi avagae | kasiṇabbha-puḍāvagame va candima ||63|| tti bemi || || aṣamamadhyayanam ||8|| Dasaveyāliya: 9-1 navamamadhyayanam || prathama uddeśakaḥ (viṇayasamāhī.) / thambhā va kohā va maya-ppamāyā | gurussagāse viṇayaṃ na sikkhe / so ceva o tassa abhūi-bhāvo, | phalaṃ va kīyassa vahāya hoi ||1|| je yāvi manda tti guruṃ viittā | ḍahare ime appa-sue tti naccā / hīlanti micchaṃ paḍivajjamāṇā | karenti āsāyaṇa te gurūṇaṃ ||2|| pagaīe mandā vi bhavanti ege | ḍaharā vi ya je suya-buddhovaveyā / āyāramantā guṇa suṭhiyappā | je hīliyā sihiriva bhāsa kujjā ||3|| je yāvi nāgaṃ ḍaharaṃ ti naccā | āsāyae se ahiyāya hoi / evāyariyaṃ pi hu hīlayanto | niyacchaī jāi-pahaṃ khu mande ||4|| āsīviso yāvi paraṃ su-ruṭho | kiṃ jīva-nāsāo paraṃ nu kujjā? / āyariya-pāyā puṇa appasannā, | abohiṇāsāyaṇa natthi mokkho ||5|| jo pāvagaṃ jaliyamavakkamejjā | āsīvisaṃ vā vi hu kovaejjā / jo vā visaṃ khāyai jīviyaṭhī | esovamāsāyaṇayā gurūṇaṃ ||6|| siyā hu se pāvaya no ḍahejjā, | āsīviso vā kuvio na bhakkhe / siyā visaṃ hālahalaṃ na māre, | na yāvi mokkho guru-hīlaṇāe ||7|| jo pavvayaṃ sirasā bhettumicche | suttaṃ va sīhaṃ paḍibohaejjā / jo vā dae sattiṇagge pahāraṃ | esovamāsāyaṇayā gurūṇaṃ ||8|| siyā hu sīseṇa giriṃ pi bhinde | siyā hu sīho kuvio na bhakkhe / siyā na bhindejja va sattiṇaggaṃ | na yāvi mokkho guru-hīlaṇāe ||9|| āyariya pāyā puṇa appasannā, | ābohiṇāsāsaṇa natthi mokkho / tamhā aṇābāha-suhābhikaṅkhī | guru-ppasāyābhimuho ramejjā ||10|| jahāhiyaggī jalaṇaṃ namaṃse | nāṇāhuī-manta-payābhisittaṃ / evāyariyaṃ uvaciṭhaejjā | aṇanta-nāṇovagao vi santo ||11|| jassantie dhamma-payāi sikkhe | tassantie viṇaiyaṃ pauñje / sakkārae sirasā pañjalīo | kāya-ggirā "bho" maṇasā ya niccaṃ ||12|| lajjā dayā saṃjama bambhaceraṃ | kallāṇa-bhāgissa visohiṇṭhāṇaṃ / je me gurū sayayamaṇusāsayanti | te haṃ gurū sayayaṃ pūyayāmi ||13|| jahā nisante tavaṇaccimālī | pabhāsaī kevala-bhārahaṃ tu / evāyario suya-sīla-buddhie | virāyaī sura-majjhe va indo ||14|| jahā sasī komui-joga-jutte | nakkhatta-tārā-gaṇa-parivuḍappā / khe sohaī vimale abbha-mukke, | evaṃ gaṇī sohai bhikkhu-majjhe ||15|| mahāgarā āyariyā mahesī | samāhi-joge suya-sīla-buddhie / saṃpāviu-kāme aṇuttarāiṃ | ārāhae, tosae dhamma-kāmī ||16|| soccāṇa mehāvi-subhāsiyāiṃ | sussūsae āyariyappamatto / ārāhaittāṇa guṇe aṇege | se pāvaī siddhimaṇuttaraṃ ti ||17|| bemi || || navamamadhyayanam ||9-1|| Dasaveyāliya: 9-2 navamamadhyayanam || dvitīya uddeśakaḥ / mūlāo khandha-ppabhavo dumassa, | khandhāo pacchā samuventi sāhā / sāha-ppasāhā viruhanti pattā, | tao se pupphaṃ ca phalaṃ raso ya ||1|| evaṃ dhammassa viṇao | mūlaṃ, paramo se mokkho / jeṇa kittiṃ suyaṃ sagghaṃ | nissesaṃ cābhigacchaī ||2|| je ya caṇḍe mie thaddhe | duvvāī niyaḍī saḍhe / vujjhaī se aviṇīyappā | kaṭhaṃ soya-gayaṃ jahā ||3|| viṇayaṃ pi jo uvāeṇa | coio kuppaī naro / divvaṃ so sirimejjantiṃ | daṇḍeṇa paḍisehae ||4|| taheva aviṇīyappā | uvavajjhā hayā gayā / dīsanti duhamehantā | ābhiogamuvaṭhiyā ||5|| taheva suviṇīyappā | uvavajjhā hayā gayā / dīsanti suhamehantā | iḍḍhiṃ pattā mahāyasā ||6|| taheva aviṇīyappā | logaṃsi nara-nārio / dīsanti duhamehantā | chāyā te vigalindiyā ||7|| daṇḍa-sattha-parijuṇṇā | asabbha-vayaṇehi ya / kaluṇā vivanna-chandā | khuppivāsāe parigayā ||8|| taheva suviṇīyappā | logaṃsi nara-nārio / dīsanti suhamehantā | iḍḍhiṃ pattā mahāyasā ||9|| taheva aviṇīyappā | devā jakkhā ya gujjhagā / dīsanti duhamehantā | ābhiogamuvaṭhiyā ||10|| taheva suviṇīyappā | devā jakkhā ya gujjhagā / dīsanti suhamehantā | iḍḍhiṃ pattā mahāyasā ||11|| je āyariyaṇuvajjhāyāṇaṃ | sussūsā-vayaṇaṃ-karā / tesiṃ sikkhā pavaḍḍhanti | jala-sittā iva pāyavā ||12|| appaṇaṭhā paraṭhā vā | sippā neuṇiyāṇi ya / gihiṇo uvabhogaṭhā | ihalogassa kāraṇā ||13|| jeṇa bandhaṃ vahaṃ ghoraṃ | pariyāvaṃ ca dāruṇaṃ / sikkhamāṇā niyacchanti | juttā te laliindiyā ||14|| te vi taṃ guruṃ pūyanti | tassa sippassa kāraṇā / sakkārenti namaṃsanti | tuṭhā niddesa-vattiṇo ||15|| kiṃ puṇa je suya-ggāhī | aṇanta-hiya-kāmae! / āyariyā jaṃ vae bhikkhū | tamhā taṃ nāivattae ||16|| nīyaṃ sejjaṃ gaiṃ ṭhāṇaṃ, | nīyaṃ ca āsaṇāṇi ya, / nīyaṃ ca pāe vandejjā, | nīyaṃ kujjā ya añjaliṃ ||17|| saṃghaaittā kāeṇaṃ | tahā uvahiṇā-mavi / "khameha avarāhaṃ me" | vaejja "na puṇo" tti ya ||18|| duggao vā paoeṇaṃ | coio vahaī rahaṃ, / evaṃ dubuddhi kiccāṇaṃ | vutto vutto pakuvvaī ||19|| (ālavante lavante vā | na nisejjāe paḍissuṇe /) (mottūṇaṃ āsaṇaṃ dhīro | sussūsāe paḍissuṇe ||) kālaṃ chandovayāraṃ ca | paḍilehittāṇa heuhiṃ / teṇaṃ teṇaṃ uvāehiṃ | taṃ taṃ saṃpaḍivāyae ||20|| vivattī aviṇīyassa, | saṃpattī viṇiyassa ya / jasseyaṃ duhao nāyaṃ | sikkhaṃ se abhigacchaī ||21|| je yāvi caṇḍe maiṇiḍḍhi-gārave | pisuṇe nare sāhasa hīṇa-pesaṇe / adiṭha-dhamme viṇae akovie | asaṃvibhāgī na hu tassa mokkho ||22|| niddesa-vattī puṇa je gurūṇaṃ | suyattha-dhammā viṇayammi koviyā / tarittu te ohamiṇaṃ duruttaraṃ | khavittu kammaṃ gaimuttamaṃ gaya ||23|| tti bemi || || navamamadhyayanam ||9-2|| Dasaveyāliya: 9-3 navamamadhyayanam || tṛtīya uddeśakaḥ || āyariyaggimivāhiyaggī | sussūsamāṇo paḍijāgarejjā / āloiyaṃ iṅgiyameva naccā | jo chandamārāhayaī sa pujjo ||1|| āyāra-maṭhā viṇayaṃ pauñje | sussūsamāṇo parigijjha vakkaṃ / jahovaiṭhaṃ abhikaṅkhamāṇo | guruṃ tu nāsāyayaī, sa pujjo ||2|| rāiṇiesu viṇayaṃ pauñje | ḍaharā vi ya je pariyāya-jeṭhā / niyattaṇe vaai sacca-vāī | ovāyavaṃ vakka-kare, sa pujjo ||3|| annāyaṇuñchaṃ caraī visuddhaṃ | javaṇaṭhayā samuyāṇaṃ ca niccaṃ / aladdhuyaṃ no paridevaejjā, | laddhuṃ na vikaṃthayaī, sa pujjo ||4|| saṃthāra-sejjāsaṇa-bhattapāṇe | appicchayā ailābhe vi sante / jo evamappāṇabhitosaejjā | saṃtosa-pāhanna rae sa pujjo ||5|| sakkā saheuṃ āsāe ka- ayā | aomayā ucchahayā nareṇaṃ / aṇāsae jo u sahejja ka- e | vaīmae kaṇṇa-sare sa pujjo ||6|| muhutta-dukkhā u havanti ka- ayā | aomayā, te vi tao suṇuddharā / vāyā-duruttāṇi duruddharāṇi | berāṇubandhīṇi mahabbhayāṇi ||7|| samāvayantā vayaṇābhighāyā | kaṇṇaṃ-gayā dummaṇiyaṃ jaṇanti / dhammo tti kiccā paramagga-sūre | jiindie jo sahaī sa pujjo ||8|| avaṇṇa-vāyaṃ ca parammuhassa | paccakkhao paḍiṇīyaṃ ca bhāsaṃ / ohāriṇiṃ appiyakāriṇiṃ ca | bhāsaṃ na bhāsejja sayā, sa pujjo ||9|| alolue akkuhae amāī | apisuṇe yāvi adīṇa-vittī / no bhāvae no vi ya bhāviyappā | akouhalle ya sayā sa pujjo ||10|| guṇehi sāhū, aguṇehi 'sāhū, | geṇhāhi sāhū-guṇa, muñcasāhū / viyāṇiyā appagamappaeṇaṃ | jo rāga-dosehi samo sa pujjo ||11|| taheva ḍaharaṃ va mahallagaṃ vā | itthī pumaṃ pavvaiyaṃ gihiṃ vā / no hīlae no vi ya khiṃsaejjā, | thambhaṃ ca kohaṃ ca cae, sa pujjo ||12|| je māṇiyā sayayaṃ māṇayanti | jatteṇa kannaṃ va nivesayanti / te māṇae māṇarihe tavassī | jiindie sacca-rae, sa pujjo ||13|| tesiṃ gurūṇaṃ guṇasāgarāṇaṃ | soccāṇa mehāvi subhāsiyāiṃ / care muṇī pañcarae tigutto | caukkasāyāvagae, sa pujjo ||14|| gurumiha sayayaṃ paḍiyariya muṇī | jiṇa-vaya-niuṇe abhigama-kusale / dhuṇiya raya-malaṃ pure-kaḍaṃ | bhāsuramaulaṃ gaiṃ gaya ||15|| tti bemi || || navamamadhyayanam ||9-3|| Dasaveyāliya: 9-4 navamamadhyayanam || caturtha uddeśakaḥ || suyaṃ me āusaṃ teṇaṃ bhagavayā evamakkhāyaṃ | iha ||*1.1|| khalu therehiṃ bhagavantehiṃ cattāri viṇaya-samāhiṭhāṇā ||*1.2|| pannattā || kayare khalu te therehiṃ bhagavantehiṃ cattāri ||*1.3|| viṇaya-samāhiṭhāṇā pannattā? ime khalu te therehiṃ bhagavantehiṃ ||*1.4|| cattāri viṇaya-samāhiṭhāṇā pannattā, taṃ ||*1.5|| jahā | viṇaya-samāhī suya-samāhī tava-samāhī āyāra-samāhī ||*1.6|| ||1|| ||*1.7|| viṇae sue tave ya | āyāre niccaṃ paṇḍiyā / abhirāmayanti appāṇaṃ | je bhavanti jiindiyā ||2|| ||1|| cauvvihā khalu viṇaya-samāhī bhavai, taṃ jahā | aṇusāsijjanto ||*3.1|| sussūsai, sammaṃ saṃpaḍivajjai, veyamārāhayai, ||*3.2|| na ya bhavai atta-saṃpaggahie cautthaṃ payaṃ ||*3.3|| bhavai ||3|| bhavai ya ettha silogo ||*3.4|| pehei hiyāṇusāsaṇaṃ, | sussūsaī, taṃ ca puṇo ahiṭhae / na ya māṇa-maeṇa majjai | viṇaya-samāhī āyayaṭhie ||4|| ||2|| cauvvihā khalu suya-samāhī bhavai, taṃ jahā ||*5.1|| suyaṃ me bhavissai tti ajjhāiyavvaṃ bhavai, egaggacitto ||*5.2|| bhavissāmi tti ajjhāiyavvaṃ bhavai, appāṇaṃ ||*5.3|| ṭhāvaissāmi tti ajjhāiyavvaṃ bhavai, ṭhio paraṃ ||*5.4|| ṭhāvaissāmi tti ajjhāiyavvaṃ bhavai cautthaṃ payaṃ ||*5.5|| bhavai ||5|| bhavai ya ettha silogo ||*5.6|| nāṇamegagga-citto ya | ṭhio ṭhāvayaī paraṃ / suyāṇi ya ahijjittā | rao suya-samāhie ||6|| ||3|| cauvvihā khalu tava-samāhī bhavai, taṃ jahā | no ||*7.1|| ihalogaṭhayāe tavamahiṭhejjā, no paralogaṭhayāe tavamahiṭhejjā, ||*7.2|| no kitti-vaṇṇa-sadda-silogaṭhayāe tavamahiṭhejjā, ||*7.3|| nannattha nijjaraṭhayāe tavamahiṭhejjā cautthaṃ ||*7.4|| payaṃ bhavai ||7|| bhavai ya ettha silogo ||*7.5|| viviha-guṇa-tavo-rae ya niccaṃ | bhavai nirāsae nijjaraṭhie / tavasā dhuṇai purāṇa-pāvagaṃ | jutto sayā tava-samāhie ||8|| ||4|| cauvvihā khalu āyāra-samāhī bhavai, taṃ jahā ||*9.1|| no ihalogaṭhayāe āyāramahiṭhejjā, nā paralogaṭhayāe ||*9.2|| āyāramahiṭhejjā, no kitti-vaṇṇa-sadda-silogaṭhayāe ||*9.3|| āyāramahiṭhejjā, nannattha ārahantehiṃ heūhiṃ ||*9.4|| āyāramahiṭhejjā cautthaṃ payaṃ bhavai ||9|| ||*9.5|| bhavai ya ettha silogo ||*10.1|| jiṇa-vayaṇa-rae atintaṇe | paḍipuṇṇāyayamāyayaṭhie / āyāra-samāhi-saṃvuḍe | bhavai ya dante bhāva-saṃdhae ||10|| ||5|| abhigama cauro samāhio | suvisuddho susamāhiyappao / viula-hiya-suhāvahaṃ puṇo | kuvvai so paya-khemamappaṇo ||11|| ||6|| jāi-maraṇāo muccaī | itthatthaṃ ca cayai savvaso / siddhe vā bhavai sāsae | devo vā appa-rae mahiḍḍhie ||12|| ||7|| tti bemi || || navamamadhyayanam ||9-4|| Dasaveyāliya: 10 daśamamadhyayanam (sa-bhikkhuṇajjhayaṇaṃ.) / nikkhamma-māṇāya buddha-vayaṇe | niccaṃ citta-samāhio havejjā / itthīṇa vasaṃ na yāvi gacche | vantaṃ no paḍiyāyaī je sa bhikkhū ||1|| puḍhaviṃ na khaṇe na khaṇāvae, | sīodagaṃ na pie na piyāvae / agaṇi satthaṃ jahā su-nisiyaṃ | taṃ na jale na jalāvae je sa bhikkhū ||2|| anileṇa na vīe na vīyāvae, | hariyāṇi na chinde na chindāvae / bīyāṇi sayā vivajjayanto | saccittaṃ nāhārae je sa bhikkhū ||3|| vahaṇaṃ tasa-thāvarāṇa hoi | puḍhavi-taṇa-kaṭha-nissiyāṇaṃ / tamhā uddesiyaṃ na bhuñje, | no vi pae na payāvae je sa bhikkhū ||4|| roiya-nāyaputta-vayaṇe | appa-same mannejja chappi kāe / pañca ya phāse mahavvayāiṃ | pañcāsava-saṃvarae je sa bhikkhū ||5|| cattāri vame sayā kasāe | dhuva-jogī ya havejja buddha-vayaṇe / ahaṇe nijjāya-rūva-rayae | gihi-jogaṃ parivajjae je sa bhikkhū ||6|| sammaddiṭhī sayā amūḍhe | "atthi hu nāṇe tave saṃjame ya" / tavasā dhuṇai purāṇa-pāvagaṃ | maṇa-vaya-kāya-susaṃvuḍe je sa bhikkhū ||7|| taheva asaṇaṃ pāṇagaṃ vā | vivihaṃ khāima-sāimaṃ labhittā / "hohī aṭho sue pare vā" | taṃ na nihe na nihāvae je sa bhikkhū ||8|| taheva asaṇaṃ pāṇagaṃ vā | vivihaṃ khāima-sāimaṃ labhittā / chandiya sāhammiyāṇa bhuñje | bhoccā sajjhāya-rae ya je sa bhikkhū ||9|| na ya vuggahiyaṃ kahaṃ kahejjā | na ya kuppe nihuindie pasante / saṃjama-dhuva-joga-jutte | uvasante aviheḍae je sa bhikkhū ||10|| jo sahai hu gāma-ka- ae | akkosa-pahāra-tajjaṇāo ya / bhaya-bherava-sadda sa-ppahāse | sama-suha-dukkha-sahe ya je sa bhikkhū ||11|| paḍimaṃ paḍivajjiyā masāṇe | no bhāe bhaya-bheravāi dissa / viviha-guṇa-tavo-rae ya niccaṃ | na sarīraṃ cābhikaṅkhaī je sa bhikkhū ||12|| asaiṃ vosaṭha-catta-dehe | akkuṭhe va hae va lūsie vā / puḍhavi-same muṇī havejjā | aniyāṇe akohalle ya je sa bhikkhū ||13|| abhibhūya kāeṇa parīsahāiṃ | samuddhare jāi-pahāo appayaṃ / viittu jāī-maraṇaṃ mahabbhayaṃ | tave rae sāmaṇie je sa bhikkhū ||14|| hattha-saṃjae pāya-saṃjae | vāya-saṃjae saṃjaindie / ajjhappa-rae susamāhiyappā | suttatthaṃ ca viyāṇaī je sa bhikkhū ||15|| uvahimmi amucchie agiddhe | annāyaṇuñchaṃ pula-nippulāe / kaya-vikkaya-sannihiā virae | savva-saṅgāvagae ya je sa bhikkhū ||16|| alolo bhikkhū na rasesu giddhe | uñchaṃ care jīviya-nābhikaṅkhī / iḍḍhiṃ ca sakkāraṇa pūyaṇaṃ ca | cae ṭhiyappā aṇihe je sa bhikkhū ||17|| na paraṃ vaejjāsi "ayaṃ kusīle" | jeṇanno kuppejja na taṃ vaejjā / jāṇiya patteya puṇṇa-pāvaṃ | attāṇaṃ na samukkase je sa bhikkhū ||18|| na jāi-matte na ya rūva-matte | na lābha-matte na sueṇa matte / mayāṇi savvāṇi vivajjayanto | dhamma-jjhāṇa-rae ya je sa bhikkhū ||19|| paveyae ajja-payaṃ mahā-muṇī, | dhamme ṭhio ṭhāvayaī paraṃ pi / nikkhamma vajjejja kusīla-liṅgaṃ | na yāvi hāsaṃ kahae je sa bhikkhū ||20|| taṃ deha-vāsaṃ asuiṃ asāsayaṃ | sayā cae nicca-hiyaṇṭhiyappā / chindittu jāī-maraṇassa bandhaṇaṃ | uvei bhikkhū apuṇāgamaṃ gaiṃ ||21|| ti bemi || || daśamamadhyayanam ||10|| Dasaveyāliya: 11 ekādaśamadhyayanam (raivakka-cūliyā paḍhamā.)/ iha khalu bho pavvaieṇaṃ uppanna-dukkheṇaṃ saṃjame ||*0.1|| arai-samāvanna-citteṇaṃ ohāṇuppehiṇā aṇohāieṇaṃ ||*0.2|| ceva hayarassi-gayaṅkusa-poyapaḍāgā-bhūyāiṃ imāiṃ ||*0.3|| aṭhārasa ṭhāṇāiṃ sammaṃ saṃpaḍilehiyavvāiṃ bhavanti, taṃ ||*0.4|| jahā | ||*0.5|| haṃ bho dussamāe duppajīvī ||1|| ||*1|| lahussagā ittariyā gihīṇaṃ kāma-bhogā ||2|| ||*2|| bhujjo ya sāya-bahulā maṇussā ||3|| ||*3|| imaṃ ca me dukkhaṃ na cirakālovaṭhāi bhavissai ||4|| ||*4|| oma-jaṇa-purakkāre ||5|| ||*5|| vantassa ya paḍiyāiyaṇaṃ gihīṇaṃ ||6|| ||*6|| aharagai-vāsovasaṃpayā ||7|| ||*7|| dullabhe khalu bho gihīṇaṃ dhamme gihi-vāsa-majjhe vasantāṇaṃ ||8|| ||*8|| āyaṅke se vahāya hoi ||9|| ||*9|| saṃkappe se vahāya hoi ||10|| ||*10|| sovakkese gihi-vāse, niruvakkese pariyāe ||11|| ||*11|| bandhe gihi-vāse, mokkhe pariyāe ||12|| ||*12|| sāvajje gihi-vāse, aṇavajje pariyāe ||13|| ||*13|| bahu-sāhāraṇā gihīṇaṃ kāma-bhogā ||14|| ||*14|| patteyaṃ puṇṇa-pāvaṃ ||15|| ||*15|| aṇicce khalu bho maṇuyāṇa jīvie kusaggajala-bindu-cañcale ||*16.1|| ||16|| ||*16.2|| bahuṃ ca khalu pāvaṃ kammaṃ pagaḍaṃ ||17|| ||*17|| pāvāṇaṃ ca khalu bho kaḍāṇaṃ kammāṇaṃ puvviṃ ||*18.1|| ducciṇṇāṇaṃ duppaḍikkantāṇaṃ veyaittā mokkho, natthi ||*18.2|| aveyaittā, tavasā vā jhosaittā | aṭhārasamaṃ payaṃ ||*18.3|| bhavai ||18|| bhavai ya ettha silogo ||*18.4|| jayā ya cayaī dhammaṃ | aṇajjo bhoga-kāraṇā / se tattha mucchie bāle | āyaiṃ nāvabujjhaī ||1|| jayā ohāvio hoi | indo vā paḍio chamaṃ / savva-dhamma-paribbhaṭho | sa pacchā paritappaī ||2|| jayā ya vandimo hoi | pacchā hoi avandimo / devayā va ccuyā ṭhāṇā | sa pacchā paritappaī ||3|| jayā ya pūimo hoi | pacchā hoi apūimo / rāyā va rajja-pabbhaṭho | sa pacchā paritappaī ||4|| jayā ya māṇimo hoi | pacchā hoi amāṇimo / seṭhi vva kabbaḍe chūḍho | sa pacchā paritappaī ||5|| jayā ya therao hoi | samaikkanta-jovvaṇo / maccho vva galiṃ gilittā | sa pacchā paritappaī ||6|| (jayā ya kukuḍaṃbassa | kutattīhiṃ vihammaī /) (hatthī va bandhaṇe baddho | sa pacchā paritappaī ||) putta-dāra-parikiṇṇo | moha-saṃtāṇa-saṃtao / paṅkosanno jahā nāgo | sa pacchā paritappaī ||7|| "ajja yāhaṃ gaṇī honto | bhāviyappā bahussuo / jai haṃ ramanto pariyāe | sāmaṇṇe jiṇa-desie" ||8|| devaloga-samāṇo u | pariyāo mahesiṇaṃ / rayāṇaṃ, arayāṇaṃ ca | mahānaraya-sāliso ||9|| amarovamaṃ jāṇiya sokkhamuttamaṃ | rayāṇa pariyāe, tahārayāṇaṃ / niraovamaṃ jāṇiya dukkhamuttamaṃ | ramejja tamhā pariyāya paṇḍie ||10|| dhammāo bhaṭhaṃ siriovaveyaṃ | jannāggi vijjhāyamivappa-teyaṃ / hīlanti -aṃ duvvihiyaṃ kusīlā | dāḍhuddhiyaṃ ghora-visaṃ va nāgaṃ ||11|| ihevadhammo ayaso akittī | dunnāmadhejjaṃ ca pihujjaṇammi / cuyassa dhammāo ahamma-seviṇo | saṃbhinna-vittassa ya heṭhao gaī ||12|| bhuñjittu bhogāi pasajjha ceyasā | tahāvihaṃ kau asaṃjamaṃ bahuṃ / gaiṃ ca gacche aṇabhijjhiyaṃ duhaṃ, | bohī ya se no sulabhā puṇo puṇo ||13|| "imassa tā neraiyassa jantuṇo | duhovaṇīyassa kilesa-vattiṇo / paliovamaṃ jhijjai sāgarovamaṃ, | kimaṅga puṇa majjha imaṃ maṇo-duhaṃ! ||14|| na me ciraṃ dukkhamiṇaṃ bhavissaī, | asāsayā bhoga-pivāsa jantuṇo / na ce sarīreṇa imeṇavessaī, | avesaī jīviya-pajjaveṇa me" ||15|| jassevamappā u havejja nicchio | caejja dehaṃ, na u dhamma-sāsaṇaṃ / taṃ tārisaṃ no payalenti indiyā | uvanta-vāyā va sudaṃsaṇaṃ giriṃ ||16|| icceva saṃpassiya buddhimaṃ naro | āyaṃ uvāyaṃ vivihaṃ viyāṇiyā / kāeṇa vāyā adu māṇaseṇaṃ | tigutti-gutto jiṇa-vayaṇamahiṭhejjāsi ||17|| tti bemi || || ekādaśamadhyayanam ||11|| Dasaveyāliya: 12 dvādaśamadhyayanam (cūliyā.) / cūliyaṃ tu pavakkhāmi | suyaṃ kevali-bhāsiyaṃ / jaṃ suṇittu sa-puṇṇāṇaṃ | dhamme uppajjae maī ||1|| aṇusoya-paṭhie bahu-jaṇammi | paḍisoya-laddha-lakkheṇaṃ / paḍisoyameva appā | dāyavvo hou-kāmeṇaṃ ||2|| aṇusoya-suho logo, | paḍisoo āsavo suvihiyāṇaṃ / aṇusoo saṃsāro, | paḍisoo tassa uttāro ||3|| tamhā āyāra-parakkameṇa | saṃvara-samāhi-bahuleṇaṃ / cariyā guṇā ya niyamā ya | honti sāhūṇa daṭhavvā ||4|| aṇieya-vāso samuyāṇa-cariyā | annāyaṇuñchaṃ pairikkayā ya / appovahī kalaha-vivajjaṇā ya | vihāra-cariyā isiṇaṃ pasatthā ||5|| āiṇṇaṇomāṇa-vivajjaṇā ya | osanna-diṭhāhaḍa-bhatta-pāṇe / saṃsaṭha-kappeṇa carejja bhikkhū | tajjāya-saṃsaṭha jaī jaejjā ||6|| a-majja-maṃsāsi amaccharīyā | abhikkhaṇaṃ nivvigaīgayā ya / abhikkhaṇaṃ kāussagga-kārī, | sajjhāya-joge payao havejjā ||7|| na paḍinnavejjā sayaṇāsaṇāiṃ | sejjaṃ nisejjaṃ taha bhatta-pāṇaṃ / gāme kule vā nagare va dese | mamatta-bhāvaṃ na kahiṃci kujjā ||8|| gihiṇo veyāvaḍiyaṃ na kujjā | abhivāyaṇaṃ vandaṇa pūyaṇaṃ vā / asaṃkiliṭhehi samaṃ vasejjā | muṇī carittassa jao na hāṇī ||9|| na yā labhejjā niuṇaṃ sahāyaṃ | guṇāhiyaṃ vā guṇao samaṃ vā / ekko vi pāvāi vivajjayanto | viharejja kāmesu asajjamāṇo ||10|| saṃvaccharaṃ cāvi paraṃ pamāṇaṃ, | bīyaṃ ca vāsaṃ na tahiṃ vasejjā / suttassa maggeṇa carejja bhikkhū | suttassa attho jaha āṇavei ||11|| jo puvvarattāvararatta-kāle | saṃpehaī appagamappaeṇaṃ / "kiṃ me kaḍaṃ? kiṃ ca me kicca-sesaṃ? | kiṃ sakkaṇijjaṃ na samāyarāmi? ||12|| kiṃ me paro pāsai? kiṃ ca appā? | kiṃ cāhaṃ khaliyaṃ na vivajjayāmi?" / icceva sammaṃ aṇupāsamāṇo | aṇāgayaṃ no paḍibandha kujjā ||13|| jattheva pāse kai duppauttaṃ | kāeṇa vāyā adu māṇaseṇaṃ / tattheva dhīro paḍisāharejjā | āinno khippamiva kkhalīṇaṃ ||14|| jasserisā joga jiindiyassa | dhiīmao sappurisassa niccaṃ / tamāhu loe "paḍibuddha-jīvī", | so jīvaī saṃjama-jīvieṇa ||15|| appā hu khalu sayayaṃ rakkhiyavvo | savvindiehiṃ susamāhiehiṃ / arakkhio jāi-pahaṃ uvei, | surakkhio savva-duhāṇa muccai ||16|| tti bemi || || dvādaśamadhyayanam ||12||