I/1 nārad' ajjhayaṇaṃ samattaṃ. / soyavvam eva vadatī, soyavvam eva pavadati, jeṇa samayaṃ ||*1|| jīve savva-dukkhāṇa muccati. tamhā soyavvāto paraṃ -' atthi ||*2|| soyaṃ tī deva-nāradeṇa arahatā isiṇā buiyaṃ. ||*3|| pāṇātipātaṃ tivihaṃ tiviheṇaṃ -' eva kujjā -a kārave: paḍhamaṃ ||*4|| soyavva-lakkhaṇaṃ. musā-vādaṃ tivihaṃ tiviheṇaṃ ||*5|| -' eva būyā -a bhāsae: bitiyaṃ soyavva-lakkhaṇaṃ. adatt' ādāṇaṃ ||*6|| tivihaṃ tiviheṇaṃ -' eva kujjā -a kārave: tatiyaṃ soyavvalakkhaṇaṃ ||*7|| . abbambha-pariggahaṃ tivihaṃ tiviheṇaṃ -' eva kujjā ||*8|| -a kārave: cautthaṃ soyavva-lakkhaṇaṃ. ||*9|| savvaṃ ca savvahiṃ c' eva | savva-kālaṃ ca savvahā / nimmamattaṃ vimuttiṃ ca | viratiṃ c' eva sevate ||1|| savvato virate dante | savvato parinivvuḍe / savvato vippamukk' appā | savv' atthesu samaṃ care ||2|| savvaṃ soyavvam ādāya | aḍayaṃ uvahāṇavaṃ / savva-dukkha-ppahīṇe u | siddhe bhavati -īrae ||3|| saccaṃ c' evovasevantī, dattaṃ c' evovasevantī, bambhaṃ c' evovasevantī ||*10|| . saccaṃ c' evovahāṇavaṃ, dattaṃ c' evovahāṇavaṃ, bambhaṃ ||*11|| c' evovahāṇavaṃ. ||*12|| evaṃ se buddhe virate vipāve dante davie alaṃ tāī -o puṇar-avi ||*13|| icc-atthaṃ havvam āgacchati tti bemi. ||*14|| || paḍhamaṃ nārad' ajjhyaṇaṃ samattaṃ. ||1|| I/2 vajjiputt' ajjhayaṇaṃ. / jassa bhītā palāyanti | jīvā kammāṇugāmiṇo / tam ev' ādāya gacchanti | kiccā dinnaṃ va vāhiṇī ||1|| vajjiyaputteṇa arahatā isiṇā buitaṃ. ||*1|| dukkhā parivittasanti pāṇā | maraṇā jamma-bhayā ya savva-sattā / tassovasamaṃ gavesamāṇe | appe ārambha-bhīrue -a satte ||2|| gacchati kammehi se 'ubaddhe, | puṇar-avi āyāti se sayaṃ-kaḍeṇaṃ / jammaṇa-maraṇāi ae | puṇar-avi āyāti se sa-kamma-sitte ||3|| bīyā ankuraṇṇipphattī | ankurāto puṇo bīyaṃ / bīe saṃvujjhamāṇammi | ankurass' eva saṃpadā ||4|| bīya-bhūtāṇi kammāṇi | saṃsārammi aṇādie / moha-mohita-cittassa | tato kammāṇa saṃtatī ||5|| mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ / phal' atthī sincatī mūlaṃ, | phala-ghātī -a sincatī ||6|| moha-mūlam aṇivvāṇaṃ | saṃsāre savva-dehiṇaṃ / moha-mūlāṇi dukkhāṇi | moha-mūlaṃ ca jammaṇaṃ ||7|| dukkha-mūlaṃ ca saṃsāre | aṇṇāṇeṇa samajjitaṃ / migāri vva sar' uppattī | haṇe kammāṇi mūlato ||8|| evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2|| || ii biiyaṃ vajjiputt' ajjhayaṇaṃ. ||2|| I/3 davil' ajjhayaṇaṃ. / bhavidavvaṃ khalu bho savva-levovarateṇaṃ. levovalittā khalu bho ||*1|| jīvā aṇeka-jamma-joṇī-bhay' āvattaṃ aṇādīyaṃ aṇavadaggaṃ dīha- ||*2|| m-addhaṃ cāturantaṃ saṃsāra-sāgaraṃ [ ... ] vītīkantā sivam ||*3|| atul' amalam avvābāham apuṇabbhavam apuṇar-āvattaṃ sāsataṃ ||*4|| ṭhāṇam abbhuvagatā ciṭhanti. se bhavati savva-kāma-virate ||*5|| savva-sangātīte savva-siṇeh' atikante savva-vīriya-parinivvuḍe savva-kohovarate ||*6|| savva-māṇovarate savva-māyo'varate savva-lobhovarate savva-vās' ādāṇovarate su-savva-saṃvuḍe ||*7|| su-savva-savvovarate su-savva-savvovasante su-savva-parivuḍe, no katthaī sajjati ||*8|| jati ya, tamhā savva-levovarae bhavissāmi tti kau ||*9|| asieṇa davileṇaṃ arahatā isiṇā buitaṃ. ||*10|| suhume va bāyare vā | pāṇe jo tu vihiṃsai / rāga-dosābhibhūt' appā | lippate pāva-kammuṇā ||1|| pariggahaṃ giṇhate jo u | appaṃ vā jati vā bahuṃ / gehī-mucchāya doseṇaṃ | lippae pāva-kammuṇā ||2|| kohaṃ jo u udīrei | appaṇo vā parassa vā / taṃ-nimittāṇubandheṇaṃ | lippate pāva-kammuṇā ||3|| evaṃ jāva micchādaṃsaṇa-salle. ||*11|| pāṇātivāto levo, | levo aliya-vayaṇaṃ adattaṃ ca / mehuṇa-gamaṇaṃ levo, | levo pariggahaṃ ca ||4|| koho bahuviho levo, | levo māṇo ya bahuvidha-vidhīo / māyā ya bahuvidhā levo, | lobho vā bahuvidha-vidhīo ||5|| tamhā te taṃ vikiṃcittā | pāva-kamma-pavaḍḍhaṇaṃ / uttam' aṭha-var' aggāhī | vīriyattāe parivvae ||6|| khīre dūsiṃ jadhā pappa | viṇāsam uvagacchati / evaṃ rāgo va doso va | bambhacera-viṇāsaṇā ||7|| jadhā khīraṃ padhāṇaṃ tu | mucchaṇā' jāyate dadhiṃ / evaṃ gehi-ppadoseṇaṃ | pāva-kammaṃ pavaḍḍhatī ||8|| raṇṇe dav' aggiṇā daḍḍhā | rohante vaṇa-pādavā / koh' aggiṇā tu daḍḍhāṇaṃ | dukkhā dukkhāṇa -ivvutī ||9|| sakkā vaṇhī -ivāretuṃ | vāriṇā jalito bahiṃ / savvodahi-jaleṇāvi | moh' aggī duṇṇivārao ||10|| jassa ete parinnātā | jātī-maraṇa-bandhaṇā / se chinna-jāti-maraṇe | siddhiṃ gacchati -īrae ||11|| evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*12|| || taīyaṃ davil' ajjhayaṇaṃ. ||3|| I/4 angarisi-nām' ajjhayaṇaṃ. / āyāṇa-rakkhī purise, paraṃ kiṃci -a jāṇatī. ||*1|| asāhu-kammakārī khalu ayaṃ purise, puṇar-avi pāvehiṃ kammehiṃ ||*2|| codijjatī -iccaṃ samā pīti. angarisiṇā bhāraddāeṇaṃ ||*3|| arahatā isiṇā buitaṃ. ||*4|| -o saṃvasituṃ sakkā | sīlaṃ jāṇittu māṇavā / paramaṃ khalu paḍicchannā | māyāe duṭha-māṇasā ||1|| -iya-dose -igūhante | ciraṃ pi -ovadaṃsae / `kiha maṃ kovi -a jāṇe`, | jāṇe -' attaṇhiyaṃ sayaṃ ||2|| jeṇa jāṇāmi appāṇaṃ | āvī vā jati vā rahe / ajjayāriṃ aṇajjaṃ vā | taṃ -āṇaṃ ayalaṃ dhuvaṃ ||3|| suyāṇi bhittie cittaṃ | kaṭhe vā suṇivesitaṃ / maṇussa-hidayaṃ pu-' iṇaṃ | gahaṇaṃ duvviyāṇakaṃ ||4|| aṇṇahā sa maṇe hoi, | aṇṇaṃ kuṇanti kammuṇā / aṇṇa-m-aṇṇāṇi bhāsante, | maṇussa-gahaṇe hu se ||5|| taṇa-khāṇu-kaṇḍaka-latā | ghaṇāṇi vallī-ghaṇāṇi gahaṇāṇi / saḍhaṇṇiyaḍi-saṃkulāiṃ | maṇussa-hidayāiṃ gahaṇāṇi ||6|| bhunjitt' uccāvae bhoe | saṃkappe kaḍa-māṇase / ādāṇa-rakkhī purise | paraṃ kiṃci -a jāṇati ||7|| aduvā parisā-majjhe | aduvā vi rahe kaḍaṃ / tato -irikkha appāṇaṃ | pāva-kammā -irumbhati ||8|| duppaciṇṇaṃ sapehāe | aṇāyāraṃ ca appaṇo / aṇuvaṭhito sadā dhamme | so pacchā paritappati ||9|| suppaiṇṇaṃ sapehāe | āyāraṃ vā vi appaṇo / supatiṭhito sadā dhamme | so pacchā u -a tappati ||10|| puvvarattāvarattammi | saṃkappeṇa bahuṃ kaḍaṃ / sukaḍaṃ dukkaḍaṃ vā vi | kattāram aṇugacchai ||11|| sukaḍaṃ dukkaḍaṃ vā vi | appaṇo yāvi jāṇati / -a ya -aṃ aṇṇo vijāṇāti | sukkaḍaṃ -' eva dukkaḍaṃ ||12|| -araṃ kallāṇakāriṃ pi | pāvakāriṃ ti bāhirā / pāvakāriṃ ti -aṃ būyā | sīlamanto tti bāhirā ||13|| coraṃ pi tā pasaṃsanti, | muṇī vi garihijjatī / -a se ittāvatā core, | -a se ittāvatā muṇī ||14|| -' aṇṇassa vayaṇā 'core, | -' aṇṇassa vayaṇā 'muṇī / appaṃ appā viyāṇāti | je vā uttamaṇṇāṇiṇo ||15|| jai me paro pasaṃsāti | asādhuṃ sādhu māṇiyā / -a me sā tāyae bhāsā | appāṇaṃ asamāhitaṃ ||16|| jai me paro vigarahāti | sādhuṃ santaṃ -irangaṇaṃ / -a me s' akkosae bhāsā | appāṇaṃ susamāhitaṃ ||17|| jam ulūkā pasaṃsanti | jaṃ vā -indanti vāyasā / -indā vā sā pasaṃsā vā | vāyu jāle vva gacchatī ||18|| jaṃ ca bālā pasaṃsanti | jaṃ vā -indanti kovidā / -indā vā sā pasaṃsā vā | pappā ti kurue jage ||19|| jo jattha vijjatī bhāvo | jo vā jattha -a vijjatī / so sabhāveṇa savvo vi | lokammi tu pavattatī ||20|| visaṃ vā amataṃ vā vi | sabhāveṇa uvaṭhitaṃ / canda-sūrā maṇī jotī | tamo aggī divā khitī ||21|| vadatu jaṇe jaṃ se icchiyaṃ, | kiṃ -u kalemi udiṇṇam appaṇo? / bhāvita mama -' atthi elise | iti saṃkhāe -a saṃjalām' ahaṃ ||22|| akkhovanjaṇam ādāya | sīlavaṃ susamāhite / appaṇā c' eva-m-appāṇaṃ | codito vahate rahaṃ ||23|| sīl' akkha-raham ārūḍho | -āṇa-daṃsaṇa-sārathī / appaṇā c' eva appāṇaṃ | codittā subham ehatī ||24|| evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5|| || cautthaṃ angarisi-nām' ajjhayaṇaṃ. ||4|| I/5 pupphasāla-nām' ajjhayaṇaṃ. / māṇā paccotarittāṇaṃ viṇae appā-' uvadaṃsae. ||*1|| pupphasālaputteṇa arahatā isiṇā buiyaṃ. ||*2|| puḍhaviṃ āgamma sirasā | thale kiccāṇa anjaliṃ / pāṇa-bhojaṇa se ciccā | savvaṃ ca saya-' āsaṇaṃ ||1|| -amaṃsamāṇassa sadā | santī āgamma vaatī / kodha-māṇa-ppahīṇassa | ātā jāṇai pajjave ||2|| -a pāṇe atipātejjā | aliyādiṇṇaṃ ca vajjae / -a mehuṇaṃ ca sevejjā, | bhavejjā apariggahe ||3|| kodha-māṇa-pariṇṇassa | ātā jāṇati pajjave / kuṇimaṃ ca -a sevejjā, | samādhim abhidaṃsae ||4|| evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3|| || pancamaṃ pupphasāla-nām' ajjhayaṇaṃ. ||5|| I/6 vakkalacīri-nām' ajjhayaṇaṃ. / tam eva uvarate mātanga-saḍḍhe kāya-bhedāti āyatitam udāhare ||*1|| deva-dāṇavāṇumataṃ. teṇemaṃ khalu bho lokaṃ saṇarāmaraṃ ||*2|| vasīkatam eva maṇṇāmi, tam ahaṃ bemi. viyatta-vāgalacīriṇā ||*3|| arahatā isiṇā buitaṃ. ||*4|| -a -ārī-gaṇa-pasatte | appaṇo ya abandhave! / purisā! jatto vi vaccaha | tatto vi judhire jaṇe ||1|| -irankuse va mātange | chiṇṇa-rassī hae vi vā / -āṇa-ppaggaha-pabhaṭhe | vividhaṃ pavate -are ||2|| -āvā akaṇṇadhārā va | sāgare vāyuṇeritā / cancalā dhāvate -āvā | sabhāvāo akovitā ||3|| mukkaṃ pupphaṃ va āgāse | -irādhāre tu se -are / daḍha-sumbaṇṇibaddhe tu | vihare balavaṃ vihiṃ ||4|| sutta-metta-gatiṃ c' eva | gantukāme vi se jahā / evaṃ laddhā vi sam-maggaṃ | sabhāvāo akovite ||5|| jaṃ tu paraṃ -avaehiṃ | ambare vā vihaṃgame / daḍha-suttaṇṇibaddhe tti | ||6|| -āṇa-ppaggaha-saṃbandhe | dhitimaṃ paṇihit' indie / sutta-metta-gatī c' eva | tadhā sādhū -irangaṇe ||7|| sacchanda-gati-payārā | jīvā saṃsāra-sāgare / kamma-saṃtāṇa-saṃbaddhā | hiṇḍanti vivihaṃ bhavaṃ ||8|| itthī-'ugiddhe vasae | appaṇo ya abandhave / jatto vi vajjatī purise | tatto vi judhire jaṇe / mannatī mukkam appāṇaṃ, | paḍibaddhe palāyate ||9|| viyatte bhagavaṃ vakkalacīri ugga-tave tti. ||*5|| evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6|| || chaṭham vakkalacīri-nām' ajjhayaṇaṃ. ||6|| I/7 kummāputta-nām' ajjhayaṇaṃ. / savvaṃ dukkh' āvahaṃ dukkhaṃ, dukkhaṃ saūsuyattaṇaṃ. ||*1|| dukkhī va dukkara-cariyaṃ carittā savva-dukkhaṃ khaveti ||*2|| tavasā. tamhā adīṇa-māṇaso dukkhī savva-dukkhaṃ titikkhejjāsi ||*3|| tti kummāputteṇa arahatā isiṇā buiyaṃ. ||*4|| jaṇa-vādo -a tāejjā | acchittaṃ tava-saṃjame / samādhiṃ ca virāheti | je riṭha-cariyaṃ care ||1|| ālasseṇāvi je kei | ussuattaṃ -a gacchati / teṇāvi se suhī hoi, | kiṃ tu saddhī parakkame ||2|| ālassaṃ tu pariṇṇāe | jātī-maraṇa-bandhaṇaṃ / uttim' aṭha-var' aggāhī | vīriyāto parivvae ||3|| kāmaṃ akāmakārī | attattāe parivvae / sāvajjaṃ -iravajjeṇaṃ | pariṇṇāe parivvaejjāsi tti ||4|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5|| || sattamaṃ kummāputta-nām' ajjhayaṇaṃ. ||7|| I/8 ketali-nām' ajjhayaṇaṃ aṭhamaṃ. / āraṃ duguṇeṇaṃ, pāraṃ eka-guṇeṇaṃ. ketaliputteṇa ||*1|| isiṇā buitaṃ. ||*2|| iya uttama-gantha-cheyae | raha-samiyā luppant' iv' acchatī / samiyaṃ vocchinda pāvayaṃ | kosāra-kīḍe va jahāi bandhaṇaṃ ||1|| tamhā eyaṃ viyāṇiya gantha-jālaṃ dukkhaṃ duh' āvahaṃ ||*3|| chindiya ṭhāi saṃjame. se hu muṇī dukkhā vimuccai. ||*4|| evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5|| || ketali-nām' ajjhayaṇaṃ aṭhamaṃ. ||8|| I/9 mahākāsav' ajjhayaṇaṃ. / jāva jāva jammaṃ tāva tāva kammaṃ. kammuṇā khalu bho ||*1|| payā siyā, samiyaṃ uvanicijjai avacijjai ya. mahai-mahākāsaveṇa ||*2|| arahatā isiṇā buiyaṃ. ||*3|| kammuṇā khalu bho appahīṇeṇaṃ puṇar-avi āgacchai hattha- ||*4|| ccheyaṇāṇi pāya-ccheyaṇāṇi evaṃ kaṇṇa nakka uṭha jibbha, sīsa- ||*5|| daṇḍaṇāṇi, udiṇṇeṇa jīvo koaṇāṇi piaṇāṇi tajjaṇāṇi tālaṇāṇi, ||*6|| vahaṇāiṃ bandhaṇāiṃ parikilesaṇāiṃ, andu-bandhaṇāiṃ niyala- ||*7|| bandhaṇāṇi jāvajīva-bandhaṇāṇi niyala-juyala-saṃkoḍaṇa-moḍaṇāiṃ hiyay' ||*8|| uppāḍaṇāiṃ dasa-' uppāḍaṇāiṃ ullambaṇāiṃ olambaṇāiṃ ghaṃsaṇāiṃ ||*9|| gholaṇāiṃ pīlaṇāiṃ sīha-pucchaṇāiṃ kaḍaggi-dāhaṇāiṃ ||*10|| bhatta-pāṇa-nirohaṇāiṃ, dogaccāiṃ dobhattāiṃ domaṇassāiṃ ||*11|| bhāu-maraṇāiṃ bhaiṇi-maraṇāiṃ putta-maraṇāiṃ dhūya-maraṇāiṃ bhajja-maraṇāiṃ aṇṇāṇi ya ||*12|| sayaṇa-mitta-bandhu-vagga-maraṇāiṃ tesiṃ ca -aṃ dogaccāiṃ dobhattāiṃ domaṇassāiṃ ||*13|| appiya-saṃvāsāiṃ piya-vippaogāiṃ hīlaṇāiṃ khiṃsaṇāiṃ ||*14|| garahaṇāiṃ pavvahaṇāiṃ paribhavaṇāiṃ āgaḍḍhaṇāiṃ aṇṇayarāiṃ ||*15|| ca dukkha-domaṇassāiṃ paccaṇubhavamāṇe aṇāiyaṃ ||*16|| aṇavadaggaṃ dīha-m-addhaṃ cāuranta-saṃsāra-sāgaraṃ aṇupariyaati ||*17|| . kammuṇā pahīṇeṇaṃ khalu bho jīvo no āgacchihiti ||*18|| hattha-ccheyaṇāṇi tāiṃ c' eva bhāṇiyavvāiṃ jāva saṃsāra-kantāraṃ ||*19|| vīīvaittā sivam ayalam aruyam avakkhayam avvābāham ||*20|| apuṇar-āvattaṃ sāsayaṃ ṭhāṇam abbhuvagae ciṭhati. ||*21|| kamma-mūlam anivvāṇaṃ | saṃsāre savva-dehiṇaṃ / kamma-mūlāiṃ dukkhāiṃ | kamma-mūlaṃ ca jammaṇaṃ ||1|| saṃsāra-saṃtaī-mūlaṃ | puṇṇaṃ pāvaṃ pure-kaḍaṃ / puṇṇa-pāva-nirohāya | sammaṃ saṃparivvae ||2|| puṇṇa-pāvassa āyāṇe | paribhoge yāvi dehiṇaṃ / saṃtaī-bhoga-pāoggaṃ | puṇṇaṃ pāvaṃ sayaṃ kaḍaṃ ||3|| saṃvaro nijjarā c' eva | puṇṇa-pāva-viṇāsaṇaṃ / saṃvaram nijjaraṃ c' eva | savvahā sammam āyare ||4|| micchattaṃ aniyattī ya | pamāo yāvi -egahā / kasāyā c' eva jogā ya | kamm' ādāṇassa kāraṇaṃ ||5|| jahā aṇḍe jahā bīe | tahā kammaṃ sarīriṇaṃ / saṃtāṇe c' eva bhoge ya | nāṇā-vaṇṇattam acchai ||6|| nivvattī vīriyaṃ c' eva | saṃkappe ya aṇegahā / nāṇā-vaṇṇa-viyakkassa | dāram eyaṃ hi kammuṇo ||7|| esa eva vivaṇṇ' āso | saṃvuḍo saṃvuḍo puṇo / kamaso saṃvaro neo | desa-savva-vikappio ||8|| sopāyāṇā nirādāṇā | vipākeyara-saṃjuyā / uvakkameṇa tavasā | nijjarā jāyae sayā ||9|| saṃtataṃ bandhae kammaṃ | nijjarei ya saṃtataṃ / saṃsāra-goyaro jīvo, | viseso u tavo mao ||10|| ankurā khandhakhandhīyo | jahā bhavai vīruho / kammaṃ tahā tu jīvāṇaṃ | sārā sārataraṃ ṭhitaṃ ||11|| uvakkamo ya ukkero | saṃchobho khavaṇaṃ tathā / baddha-puṭha-nidhattāṇaṃ, | veyaṇā tu -ikāyite ||12|| ukkaḍḍhantaṃ jadhā toyaṃ | sārijjantaṃ jadhā jalaṃ / saṃkhavijjā, -idāṇe vā | pāvaṃ kammaṃ udīratī ||13|| appā ṭhitī sarīrāṇaṃ | bahuṃ pāvaṃ ca dukkaḍaṃ / puvvaṃ bajjhijjate pāvaṃ, | teṇa dukkhaṃ tavo mayaṃ ||14|| khijjante pāva-kammāṇi | jutta-jogassa dhīmato / desa-kamma-kkhaya-bbhūtā | jāyante riddhiyo bahū ||15|| vijjosahiṇṇivāṇesu | vatthu-sikkhāgatīsu ya / tava-saṃjama-payutte ya | vimadde hoti paccao ||16|| dukkhaṃ khaveti jutt' appā | pāvaṃ mīse vi bandhaṇe / jadhā mīse vi gāhammi | visa-pupphāṇa chaḍḍaṇaṃ ||17|| sammattaṃ ca dayaṃ c' eva | sammam āsajja dullahaṃ / -a ppamāejja medhāvī | mamma-gāhaṃ jahārio ||18|| -eha-vatti-kkhae dīvo | jahā cayati saṃtatiṃ / āyāṇa-bandha-rohammi | taha 'ppā bhava-saṃtaiṃ ||19|| dos' ādāṇe -iruddhammi | sammaṃ satthāṇusāriṇā / puvv' āutte ya vijjāe | khayaṃ vāhī -iyacchatī ||20|| majjaṃ dosā visaṃ vaṇhī | gah' āveso aṇaṃ arī / dhaṇaṃ dhannaṃ ca jīvāṇaṃ | viṇṇeyaṃ dhuvam eva taṃ ||21|| kamm' āyāṇe 'varuddhammi | sammaṃ maggāṇusāriṇā / puvv' āutte ya -ijjiṇṇe | khayaṃ dukkhaṃ niyacchatī ||22|| puriso raham ārūḍho | joggāe satta-saṃjuto / vipakkhaṃ -ihaṇaṃ -ei, | sammad-diṭhī tahā aṇaṃ ||23|| vahni-māruya-saṃyogā | jahā hemaṃ visujjhatī / sammatta-nāṇa-saṃjutte | tahā pāvaṃ visujjhatī ||24|| jahā ātava-saṃtattaṃ | vatthaṃ sujjhai vāriṇā / sammatta-saṃjuto appā | tahā jhāṇeṇa sujjhatī ||25|| kancaṇassa jahā dhāū | jogeṇaṃ muccae malaṃ / aṇāīe vi saṃtāṇe | tavāo kamma-saṃkaraṃ ||26|| vatth' ādiesu sujjhesu | saṃtāṇe gahaṇe tahā / diṭhantaṃ desa-dhammittaṃ, | sammam eyaṃ vibhāvae ||27|| āvajjatī samugghāto | jogāṇaṃ ca -irumbhaṇaṃ / aniyaī eva selesī | siddhī kamma-kkhao tahā ||28|| -āvā va vāri-majjhammi | khīṇa-levo aṇāulo / rogī vā rogaṇṇimmukko | siddho bhavati -īrao ||29|| puvva-jogā asaṃgattā | kāū vāyā maṇo i vā / egato āgatī c' eva | kammābhāvā -a vijjatī ||30|| paraṃ -av' aggahābhāvā | suhī āvaraṇa-kkhayā / atthi lakkhaṇa-sabbhāvā | nicco so paramo dhuvaṃ ||31|| davvato khittato c' eva | kālato bhāvato tahā / -iccāṇiccaṃ tu vinneyaṃ | saṃsāre savva-dehiṇaṃ ||32|| gambhīraṃ savvaobhaddaṃ | savva-bhāva-vibhāvaṇaṃ / dhaṇṇā ji-' āhitaṃ maggaṃ | sammaṃ vedenti bhāvao ||33|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*22|| || navamaṃ mahākāsav' ajjhayaṇaṃ. ||9|| I/10 tetaliputta-nām' ajjhayaṇaṃ. / ko kaṃ ṭhāvei -' aṇṇattha sagāiṃ kammāiṃ imāiṃ? saddheyaṃ ||*1|| khalu bho samaṇā vadantī, saddheyaṃ khalu māhaṇā, ||*2|| aham ego 'saddheyaṃ vadissāmi. tetaliputteṇa arahatā isiṇā ||*3|| buiyaṃ. ||*4|| saparijaṇaṃ pi -āma mamaṃ aparijaṇo tti ko me taṃ saddahissati? ||*5|| saputtaṃ pi -āma mamaṃ aputte tti ko me taṃ saddahissati? ||*6|| evaṃ samittaṃ pi -āma mamaṃ, savittaṃ pi -āma mamaṃ, ||*7|| sapariggahaṃ pi -āma mamaṃ. dāṇa-māṇa-sakkārovayāra- ||*8|| saṃgahite tetaliputte sasayaṇa-parijaṇe virāgaṃ gate, ko me taṃ ||*9|| saddahissatī? jāti-kula-rūva-viṇaovayāra-sāliṇī poilā mūsikāra- ||*10|| dhūtā micchaṃ vippaḍivannā, ko me taṃ saddahissati? kāla- ||*11|| kkama-nīti-visārade tetaliputte visādaṃ gate tti ko me taṃ saddahissati? tetaliputteṇa ||*12|| amacceṇaṃ gihaṃ pavisittā tālapuḍake vise khātite ||*13|| tti se vi ya paḍihate tti ko me taṃ saddahissati? tetaliputteṇa amacceṇaṃ ||*14|| mahati-mahālayaṃ rukkhaṃ duruhittā pāse chiṇṇe, tahā 'vi -a ||*15|| mae, ko me taṃ saddahissati? tetaliputteṇa mahati-mahālayaṃ pāsāṇaṃ gīvāe ||*16|| bandhittā atthāhāe pukkhariṇīe appā pakkhitte, tatth' avi ya ||*17|| -am thāhe laddhe, ko me taṃ saddahissati? tetaliputteṇa mahati-mahāliyaṃ ||*18|| kaṭha-rāsiṃ palīvettā appā pakkhitte, se vi ya se agaṇi- ||*19|| kāe vijjhāe, ko me taṃ saddahissati? ||*20|| tae -aṃ sā puilā mūsiyāradhūtā panca-vaṇṇāiṃ sakhinkhiṇitāiṃ ||*21|| pavara-vatthāiṃ parihittā antalikkha-paḍivannā evaṃ ||*22|| vayāsī: ,,āuso tetaliputtā, ehi tā āyāṇāhi: purao vitthiṇṇe giri- ||*23|| sihara-kandara-ppavāte, piṭhao kampemāṇe vva meiṇi-talaṃ, ||*24|| sākaḍḍhante vva pāyave, -ipphoḍemāṇe vva ambara-talaṃ, ||*25|| savva-tamo-rāsi vva piṇḍite, paccakkham iva sayaṃ katante ||*26|| bhīma-ravaṃ karente mahā-vāraṇe samuṭhie, ubhao-pāsaṃ ||*27|| cakkhuṇṇivāe supayaṇḍa-dhaṇu-janta-vippamukkā puṃkha-mettāvasesā ||*28|| dharaṇi-ppavesiṇo sarā -ipatanti, huyavaha-jālā-sahassa- ||*29|| saṃkulaṃ samantato palittaṃ dhagadhageti savvāraṇṇaṃ, acireṇa ||*30|| ya bāla-sūra-gunjaddha-punja-nikara-pakāsaṃ jhiyāi ingāla- ||*31|| bhūtaṃ gihaṃ. āuso tetaliputtā, katto vayāmo?" ||*32|| tate -aṃ se tetaliputte amacce poilaṃ mūsiyāradhūyaṃ ||*33|| evaṃ vayāsī: poile, ehi tā āyāṇāhi: bhīyassa khalu bho pavvajjā, ||*34|| abhiuttassa [ ... ] sa-vahaṇa-kiccaṃ, mātissa rahassa-kiccaṃ, ukkaṇṭhiyassa ||*35|| desa-gamaṇa-kiccaṃ, chuhiyassa bhoyaṇa-kiccaṃ, pivāsiyassa pāṇa- ||*36|| kiccaṃ, paraṃ abhiunjiukāmassa sattha-kiccaṃ. khantassa dantassa ||*37|| guttassa jitindiyassa etto ekkam avi -a bhavai. ||*38|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*39|| || tetaliputta-nām' ajjhayaṇaṃ. ||10|| I/11 maṃkhaliputta-nām' ajjhayaṇaṃ. / siṭhayaṇe vva āṇaccā amuṇī. saṃkhāe ya -accā ese tātite. maṃkhaliputteṇa ||*1|| arahatā isiṇā buiyaṃ. ||*2|| se ejati veyati khubbhati ghaati phandati calati udīreti, ||*3|| taṃ taṃ bhāvaṃ pariṇamati, -a se tātī. se -o ejati -o khubbhati ||*4|| no veyati -o ghaati -o phandati -o calati -o udīreti, -o taṃ taṃ ||*5|| bhāvaṃ pariṇamati, se tātī. tātīṇaṃ ca khalu -' atthi ejaṇā ||*6|| vedaṇā khobhaṇā ghaaṇā phandaṇā calaṇā udīraṇā taṃ taṃ ||*7|| bhāvaṃ pariṇāme. tātī khalu appāṇaṃ ca paraṃ ca cāurantāo ||*8|| saṃsāra-kantārāo tātīti tāī. ||*9|| asaṃmūḍho u jo -etā | magga-dosa-parakkamo / gamaṇijjaṃ gatiṃ -āuṃ | jaṇam pāveti gāmiṇaṃ ||1|| siṭha-kammo tu jo vejjo | sattha-kamme ya kovio / moyaṇijjāto so vīro | rogā moteti rogiṇaṃ ||2|| saṃjoe jo vihāṇaṃ tu | davvāṇaṃ guṇa-lāghave / so u saṃjogaṇṇipphaṇṇaṃ | savvaṃ kuṇai kāriyaṃ ||3|| vijjo' payāra-viṇṇātā | jo dhīmaṃ satta-saṃjuto / so vijjaṃ sāhaittāṇaṃ | kajjaṃ kuṇai tak-khaṇaṃ ||4|| -ivattiṃ mokkha-maggassa | sammaṃ jo tu vijāṇati / rāga-dose -irākiccā | se u siddhiṃ gamissati ||5|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*10|| || maṃkhaliputta-nām' ajjhayaṇaṃ. ||11|| I/12 jaṇṇavakkīya-nām' ajjhayaṇaṃ. / jāva tāva lo' esaṇā tāva tāva vitt' esaṇā, jāva tāva vitt' esaṇā ||*1|| tāva tāva lo' esaṇā. se lo' esaṇaṃ ca vitt' esaṇaṃ ca parinnāe go- ||*2|| paheṇaṃ gacchejjā, -o mahāpaheṇaṃ gacchejjā. jaṇṇavakkeṇa ||*3|| arahatā isiṇā buitaṃ. ||*4|| taṃ-jahā: ||*5|| jahā kavotā ya kavinjalā ya | gāo carantī iha pātarāsaṃ / evaṃ muṇī goyariya-ppaviṭhe | -o ālave -o vi ya saṃjalejjā ||1|| panca-vaṇīmaka-suddhaṃ | jo bhikkhaṃ esaṇāe esejjā / tassa suladdhā lābhā | haṇaṇāe vippamukka-dosassa ||2|| panthāṇaṃ rūva-saṃbaddhaṃ | phal' āvattiṃ ca cintae / koh' ātīṇaṃ vivākaṃ ca | appaṇo ya parassa ya ||3|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6|| || jaṇṇavakkīya-nām' ajjhayaṇaṃ. ||12|| I/13 bhayāli-nām' ajjhayaṇaṃ. / kim-atthaṃ -' atthi lāvaṇṇatāe? metejjeṇa bhayāliṇā arahatā ||*1|| isiṇā buitaṃ. ||*2|| -o 'haṃ khalu ho appaṇo vimoya-' aṭhatāe paraṃ abhibhavissāmi ||*3|| , mā -aṃ mā -aṃ se pare abhibhūyamāṇe mamaṃ c' eva ||*4|| ahitāe bhavissati. ||*5|| ātāṇāe u savvesiṃ | gihi-būhaṇatā-rae / saṃsāra-vāsa-santāṇaṃ, | kahaṃ me hantum icchasi? ||1|| santassa karaṇaṃ -' atthi, | -āsato karaṇaṃ bhave / bahudhā diṭhaṃ imaṃ suṭhu: | -āsato bhava-saṃkaro ||2|| santam etaṃ imaṃ kammaṃ | dāre-' ete-' uvaṭhiyaṃ / -imitta-mettaṃ paro ettha, | majjha me tu pure kaḍaṃ ||3|| mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ / phal' atthī sincatī mūlaṃ, | phala-ghātī -a sincatī ||4|| luppatī jassa jaṃ atthi, | -āsantaṃ kiṃci luppatī / santāto luppatī kiṃci, | -āsantaṃ kiṃci luppatī ||5|| `atthi me`, teṇa deti; | `n' atthi me` teṇa dei me / jai se hojja, -a me dejjā; | -' atthi se, teṇa dei me ||6|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6|| || bhayāli-nām' ajjhayaṇaṃ. ||13|| I/14 bāhukaṇṇām' ajjhayaṇaṃ. / juttaṃ ajutta-jogaṃ -a pamāṇam iti bāhukeṇa arahatā ||*1|| isiṇā buitaṃ. ||*2|| appaṇiyā khalu bho appāṇaṃ samukkasiya -a bhavati baddha- ||*3|| cindhe -aravatī, appaṇiyā khalu bho ya appāṇaṃ samukkasiya ||*4|| samukkasiya -a bhavati baddha-cindhe seṭhī. evaṃ c' eva ||*5|| aṇuyoye jāṇaha khalu bho samaṇā māhaṇā: gāme adu vā ||*6|| raṇṇe adu vā gāme -o vi raṇṇe ||*7|| abhiṇissae imaṃ logaṃ, para-logaṃ paṇissae, ||*8|| duhao vi loke apatiṭhite. akāmae bāhue mate ti akāmae carae ||*9|| tavaṃ akāmae kāla-gae -arakaṃ patte, akāmae pavvaie, akāmate carate tavaṃ, ||*10|| akāmae kāla-gae, siddhiṃ patte akāmae. ||*11|| sakāmae pavvaie, sakāmae carate tavaṃ, sakāmae kāla-gate -arage ||*12|| patte, sakāmae carate tavaṃ, sakāmae kāla-gateÑsiddhiṃ patte sakāmae! ||*13|| evam se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*14|| || bāhukaṇṇām' ajjhayaṇaṃ. ||14|| I/15 madhurāyaṇijjaṇṇām' ajjhayaṇaṃ. / [1.] sāyā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti, ||*1|| asātā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti? sātā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti, -o asātā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti ||*2|| [2.] sātā-dukkheṇa abhibhūtassa dukkhiṇo dukkhaṃ udīreti, ||*3|| asātā-dukkheṇa abhibhūyassa dukkhī dukkhaṃ udīreti? sātā-dukkheṇa abhibhūtassa dukkhī dukkhaṃ udīreti. ||*4|| pucchā ya vāgaraṇaṃ ca. [3.] santaṃ dukkhī dukkhaṃ udīreti, ||*5|| asantaṃ dukkhī dukkhaṃ udīreti? santaṃ dukkhī dukkhaṃ udīreti, sātā-dukkheṇa abhibhūtassa ||*6|| udīreti, -o asantaṃ dukkhī dukkhaṃ udīreti madhurāyaṇeṇa arahatā ||*7|| isiṇā buitaṃ. ||*8|| dukkheṇa khalu bho appahīṇeṇaṃ jīe āgacchanti hattha- ||*9|| ccheyaṇāiṃ pāda-ccheyaṇāiṃ evaṃ -avam' ajjhataṇa-gamaeṇaṃ ||*10|| -eyavvaṃ jāva sāsataṃ nivvāṇam abbhuvagatā ciṭhanti, -avaraṃ ||*11|| dukkhābhilāvo. ||*12|| pāva-mūlam aṇivvāṇaṃ | saṃsāre savva-dehiṇaṃ / pāva-mūlāṇi dukkhāṇi | pāva-mūlaṃ ca jammaṇaṃ ||1|| saṃsāre dukkha-mūlaṃ tu | pāvaṃ kammaṃ pure-kaḍaṃ / pāva-kammaṇṇirodhāya | sammaṃ bhikkhū parivvae ||2|| sabhāve sati kandassa | dhuvaṃ vallīya rohaṇaṃ / bīe saṃvujjhamāṇammi | ankurass' eva saṃpadā ||3|| sabhāve sati pāvassa | dhuvaṃ dukkhaṃ pasūyate / -āsato maiyā-piṇḍe | -ivvattī tu ghaḍ' ādiṇaṃ ||4|| sabhāve sati kandassa | jahā vallīya rohaṇaṃ / bīyāto ankuro c' eva, | dhuvaṃ vallīya ankurā ||5|| pāva-ghāte hataṃ dukkhaṃ | puppha-ghāe jahā phalaṃ / viddhāe muddha-sūīe | kato tālassa saṃbhave? ||6|| mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ / phal' atthī sincae mūlaṃ, | phala-ghātī na sincati ||7|| dukkhito dukkha-ghātāya | dukkhāvettā sarīriṇo / paḍiyāreṇa dukkhassa | dukkham aṇṇaṃ -ibandhaī ||8|| dukkha-mūlaṃ purā kiccā | dukkham āsajja soyatī / gahitammi aṇe puvviṃ | adaittā -a muccai ||9|| āhār' atthī jahā bālo | vaṇhiṃ sappaṃ ca geṇhatī / tahā mūḍho suh' atthī tu | pāvam aṇṇaṃ pakuvvatī ||10|| pāvaṃ parassa kuvvanto | hasatī moha-mohito / maccho galaṃ gasanto vā | viṇighātaṃ -a passatī ||11|| paccuppaṇṇa-rase giddho | moha-malla-paṇollito / dittaṃ pāvati ukkaṇṭhaṃ | vāri-majjhe va vāraṇā ||12|| parovaghāta-talliccho | dappa-moha-mal' uddhuro / sīho jaro dupāṇe vā | guṇa-dosaṃ -a vindatī ||13|| sa-vaso pāvaṃ puro-kiccā | dukkhaṃ vedeti dummatī / āsatta-kaṇṭha-pāso vā | mukka-dhāro duh' aio ||14|| pāvaṃ je u pakuvvanti | jīvā sātāṇugāmiṇo / vaḍḍhatī pāvakaṃ tesiṃ | aṇaggāhissa vā aṇaṃ ||15|| aṇubaddham apassantā | paccuppaṇṇa-gavesakā / te pacchā dukkham acchanti | gal' ucchinnā jhasā jahā ||16|| ātā-kaḍāṇa kammāṇaṃ | ātā bhunjati jaṃ phalaṃ / tamhā ātassa aṭhāe | pāvam ādāya vajjae ||17|| sante jamme pasūyanti | vāhi-soga-jar' ādao / nāsante ḍahate vaṇhī | taru-cchettā -a chindati ||18|| dukkhaṃ jarā ya maccū ya | sogo māṇāvamāṇaṇā / jamma-ghāte hatā hontī | puppha-ghāte jahā phalaṃ ||19|| patthare-' āhato kīvo | khippaṃ ḍasai pattharaṃ / migāri ūsaraṃ pappa | sar' uppattiṃ va maggati ||20|| tahā bālo duhī vatthuṃ | bāhiraṃ -indatī bhisaṃ / dukkh' uppatti-viṇāsaṃ tu | migāri vva -a pappati ||21|| vaṇaṃ vaṇhiṃ kasāe ya | aṇaṃ jaṃ vā vi duṭhitaṃ / āmagaṃ ca uvvahantā | dukkhaṃ pāvanti pīvaraṃ ||22|| vaṇhī aṇassa kammassa | āmakassa vaṇassa ya / nissesaṃ ghāiṇaṃ seyo, | chiṇṇo vi ruhatī dumo ||23|| bhāsa-cchaṇṇo jahā vaṇhī, | gūḍha-koho jahā ripū / pāva-kammaṃ tahā līṇaṃ | dukkha-saṃtāṇa-saṃkaḍaṃ ||24|| patt' indhaṇassa vaṇhissa | uddāmassa visassa ya / micchatte yāvi kammassa | dittā vuḍḍhī duh' āvahā ||25|| dhūma-hīṇo ya jo vaṇhī | chiṇṇ' ādāṇaṃ ca jaṃ aṇaṃ / mant' āhataṃ visaṃ jaṃ, ti | dhuvaṃ taṃ khayam icchatī ||26|| chiṇṇ' ādāṇaṃ dhuvaṃ kammaṃ | jhijjate taṃ tah' āhataṃ / āditta-rassi-tattaṃ va | chiṇṇ' ādāṇaṃ jahā jalaṃ ||27|| tamhā u savva-dukkhāṇaṃ | kujjā mūla-viṇāsaṇaṃ / vālaggāhi vva sappassa | visa-dosa-viṇāsaṇaṃ ||28|| evaṃ se siddhe buddhe ... -o puṇar-avi havvam āgacchati tti bemi. ||*13|| || madhurāyaṇijjaṇṇām' ajjhayaṇaṃ. ||15|| I/16 soriyāyaṇaṇṇām' ajjhayaṇaṃ. / jassa khalu bho visay' āyārā -a parissavanti indiyā vā davehiṃ, ||*1|| se khalu uttame purise tti soriyāyaṇeṇa arahatā isiṇa buitaṃ. ||*2|| taṃ kaham iti? maṇuṇṇesu saddesu soya-visaya-pattesu -o ||*3|| sajjejjā -o rajjejjā -o gijjhejjā -o mujjhejjā -o viṇighāyam āvajjejjā. ||*4|| maṇuṇṇesu saddesu sotta-visaya-pattesu sajjamāṇe rajjamāṇe ||*5|| gijjhamāṇe mujjhamāṇe āsevamāṇe vippavahato pāva-kammassa ||*6|| ādāṇāe bhavati. tamhā maṇuṇṇāṃaṇuṇṇesu saddesu soya-visaya-pattesu ||*7|| -o sajjejjā -o rajjejjā -o gijjhejjā -o mujjhejjā -o āsevamāṇe vi[ppavahato ... ||*8|| bhavejjā]. evaṃ rūvesu gandhesu rasesu phāsesu. evaṃ vivarīesu ||*9|| -o dūsejjā. ||*10|| duddantā indiyā panca | saṃsārāe sarīriṇaṃ / te cc' eva -iyamiyā santā | -ejjāṇāe bhavanti hi ||1|| duddante indie panca | rāga-dosa-paraṃgame / kummo viva saṇangāiṃ | sae dehammi sāhare ||2|| vaṇhī sarīram āhāraṃ | jahā joeṇa junjatī / indiyāṇi ya joe ya | tahā joge viyāṇasu ||3|| evaṃ se siddhe buddhe ... -o icc-atthaṃ puṇar-avi havvam āgacchati tti bemi. ||*11|| || soriyāyaṇaṇṇam' ajjhayaṇaṃ. ||16|| I/17 viduṇṇām' ajjhayaṇaṃ. / imā vijjā mahā-vijjā | savva-vijjāṇa uttamā / jaṃ vijjaṃ sāhaittāṇaṃ |savva-dukkhāṇa muccatī ||1|| jeṇa bandhaṃ ca mokkhaṃ ca | jīvāṇaṃ gati-r-āgatiṃ / āyā-bhāvaṃ ca jāṇāti | sā vijjā dukkha-moyaṇī ||2|| viduṇā arahatā isiṇā buitaṃ. ||*1|| sammaṃ roga-pariṇṇāṇaṃ, | tato tassa viṇicchitaṃ / rog' osaha-pariṇṇāṇaṃ | jogo roga-tigicchitaṃ ||3|| sammaṃ kamma-pariṇṇāṇaṃ, | tato tassa vimokkhaṇaṃ / kamma-mokkha-pariṇṇāṇaṃ | karaṇaṃ ca vimokkhaṇaṃ ||4|| mammaṃ sasalla-jīvaṃ ca | purisaṃ vā moha-ghātiṇaṃ / sall' uddharaṇa-jogaṃ ca | jo jāṇai sa sallahā ||5|| bandhaṇaṃ moyaṇaṃ c' eva | tahā phala-paraṃparaṃ / jīvāṇa jo vijāṇāti | kammāṇaṃ tu sa kammahā ||6|| sāvajja-jogaṃ -ihilaṃ vidittā | taṃ c' eva sammaṃ parijāṇiūṇaṃ / tītassa -indāe samuṭhit' appā | sāvajja-vuttiṃ tu -a saddahejjā ||7|| sajjhāya-jhāṇovagato jit' appā | saṃsāra-vāsaṃ bahudhā vidittā / sāvajja-vuttī-karaṇe 'ṭhit' appā | niravajja-vittī u samāharejjā ||8|| parakīya-savva-sāvajjaṃ jogaṃ iha ajja duccariyaṃ -' āyare ||*2|| aparisesaṃ. -iravajje ṭhitassa -o kappati puṇar-avi sāvajjaṃ ||*3|| sevittae. ||*4|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5|| || viduṇṇām' ajjhayaṇaṃ. ||17|| I/18 varisavaṇṇām' ajjhayaṇaṃ. / ayate khalu bho jīve vajjaṃ samādiyati. se kaham etaṃ? ||*1|| pāṇātivāeṇaṃ jāva pariggaheṇaṃ, arati-jāva micchā-daṃsaṇa- ||*2|| salleṇaṃ vajjaṃ samāittā hattha-ccheyaṇāiṃ pāya-ccheyaṇāiṃ ||*3|| jāva aṇupariyaanti navam' uddesa-gameṇaṃ. je khalu bho jīve ||*4|| -o vajjaṃ samādiyati, se kaham etaṃ? varisavakaṇheṇa ||*5|| arahatā isiṇā buitaṃ. pāṇātivāta-veramaṇeṇaṃ jāva micchā-daṃsaṇa ||*6|| -salla-veramaṇeṇaṃ soindiya 5ṇṇiggaheṇaṃ -o vajjaṃ samajjiṇittā ||*7|| hattha-ccheyaṇāiṃ pāya-ccheyaṇāiṃ jāva domaṇassāiṃ ||*8|| vītivatittā siva-m-acala-jāva ciṭhanti. ||*9|| sakuṇī sanku-ppaghātaṃ ca | varattaṃ rajjugaṃ tahā / vāri-pattadharo cc' eva | vibhāgammi vihāvae ||1|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*10|| || varisavaṇṇām' ajjhayaṇaṃ. || 18|| I/19 āriyāya-' ajjhayaṇaṃ. / savvam iṇaṃ purāriyam āsi. āriyāyaṇeṇaṃ arahatā isiṇā ||*1|| buitaṃ. ||*2|| vajjejj' aṇāriyaṃ bhāvaṃ | kammaṃ c' eva aṇāriyaṃ / aṇāriyāṇi ya mittāṇi | āriyattam uvaṭhie ||1|| je jaṇā `-ārie -iccaṃ | kammaṃ kuvvant` aṇāriyā / aṇāriehi ya mittehi, | sīdanti bhava-sāgare ||2|| saṃdhijjā āriyaṃ maggaṃ | kammaṃ jaṃ vā vi āriyaṃ / āriyāṇi ya mittāṇi | āriyattam uvaṭhie ||3|| je jaṇā āriyā -iccaṃ | kammaṃ kuvvanti āriyaṃ / āriehi ya mittehi, | muccanti bhava-sāgarā ||4|| āriyaṃ -āṇaṃ sāhū, | āriyaṃ sāhu daṃsaṇaṃ / āriyaṃ caraṇaṃ sāhū, | tamhā sevaya āriyaṃ ||5|| evaṃ se siddhe buddhe ... -o icc-atthaṃ puṇar-avi havvam āgacchati tti bemi. ||*3|| || āriyāya-' ajjhayaṇaṃ. || 19|| I/20 ukkal' ajjhayaṇaṃ. / panca ukkalā pannattā, taṃ-jahā: [1.] daṇḍ' ukkale [2.] rajj' ukkale ||*1|| [3.] te-' ukkale [4.] des' ukkale [5.] savv' ukkale. ||*2|| [1.] se kiṃ taṃ `daṇḍ' ukkale`? daṇḍ' ukkale nāmaṃ je -aṃ ||*3|| daṇḍa-diṭhanteṇaṃ ādilla-majjh' avasāṇāṇaṃ paṇṇavaṇāe `samudaya ||*4|| -mettā` bhidhāṇāiṃ "-' atthi sarīrāto paraṃ jīvo" tti bhava- ||*5|| gati-voccheyaṃ vadati. se taṃ daṇḍ' ukkale. ||*6|| [2.] se kiṃ taṃ `rajju' kkale`? rajj' ukkale -āmaṃ je -aṃ rajju- ||*7|| diṭhanteṇaṃ samudaya-metta-pannavaṇāe `panca-mahabbhūta- ||*8|| khandha-mettā' bhidhāṇāiṃ saṃsāra-saṃsati-voccheyaṃ vadati. se ||*9|| taṃ rajju' kkale. ||*10|| [3.] se kiṃ taṃ `te-' ukkale`? te-' ukkale -āmaṃ je -aṃ ||*11|| anna-sattha-diṭhanta-gāhehiṃ sa-pakkh' ubbhāvaṇāṇṇirae "mama ||*12|| n' etam" iti para-karuṇa-cchedaṃ vadati. se taṃ te-' ukkale. ||*13|| [4.] se kiṃ taṃ `des' ukkale`? des' ukkale -āmaṃ je -aṃ "atthi ||*14|| nn esa" iti siddhe jīvassa akatt' ādiehiṃ gāhehiṃ des' uccheyaṃ ||*15|| vadati. se taṃ des' ukkale. ||*16|| [5.] se kiṃ taṃ `savv' ukkale`? savv' ukkale -āmaṃ je -aṃ ||*17|| "savvato savva-saṃbhavābhāvā -o taccaṃ, savvato savvahā ||*18|| savva-kālaṃ ca -' atthi" tti savva-cchedaṃ vadati. se taṃ ||*19|| savv' ukkale. ||*20|| uḍḍhaṃ pāya-talā ahe kes' agga-matthakā, esa ātā-pajjave kasiṇe ||*21|| taya-pariyante jīve, esa jīve jīvati, etaṃ taṃ jīvitaṃ bhavati. ||*22|| se jahā -āmate daḍḍhesu bīesu -a puṇo ankur' uppattī bhavati, ||*23|| evām eva daḍḍhe sarīre -a puṇo sarīr' uppattī bhavati. tamhā ||*24|| iṇam eva jīvitaṃ, -' atthi para-loe, -' atthi sukaḍa-dukkaḍāṇaṃ ||*25|| kammāṇaṃ phala-vitti-visese. -o paccāyanti jīvā, -o phusanti ||*26|| puṇṇa-pāvā, aphale kallāṇa-pāvae. tamhā etaṃ sammaṃ ti bemi: ||*27|| uḍḍhaṃ pāya-talā ahe kes' agga-matthakā esa āyā-pa[jjave] ||*28|| ka[siṇe] taya-paritante esa jīve. esa maḍe, -o etaṃ taṃ[jīvetaṃ ||*29|| bhavati]. se jahā -āmate daḍḍhesu bīesu [ ... ] evām eva daḍḍhe ||*30|| sarīre [ ... ]. tamhā puṇṇa-pāv' aggahaṇā suha-dukkha-saṃbhavābhāvā ||*31|| sarīra-dāhe pāva-kammābhāvā sarīraṃ ḍahettā -o ||*32|| puṇo sarīr' uppattī bhavati. ||*33|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*34|| || ukkal' ajjhayaṇaṃ. ||20|| I/21 gāhāvaijjaṃ nām' ajjhayaṇaṃ. / -āhaṃ purā kiṃci jāṇāmi savva-lokaṃsi. gāhāvatiputteṇa ||*1|| taruṇeṇa arahatā isiṇā buitaṃ. ||*2|| aṇṇāṇa-mūlakaṃ khalu bho puvvaṃ na jāṇāmi na pāsāmi no ||*3|| 'bhisamāvemi no 'bhisaṃbujjhāmi, nāṇa-mūlākaṃ khalu bho ||*4|| iyāṇiṃ jāṇāmi pāsāmi abhisamāvemi abhisaṃbujjhāmi. aṇṇāṇa- ||*5|| mūlayaṃ khalu mama kāmehiṃ kiccaṃ karaṇijjaṃ, -āṇa-mūlayaṃ ||*6|| khalu mama kāmehiṃ akiccaṃ akaraṇijjaṃ. aṇṇāṇa-mūlayaṃ ||*7|| jīvā cāurantaṃ saṃsāraṃ jāva pariyaanti, -āṇa-mūlayaṃ jīvā ||*8|| cāurantaṃ jāva vīyīvayanti. tamhā aṇṇāṇaṃ parivajja -āṇa- ||*9|| mūlakaṃ savva-dukkhāṇaṃ antaṃ karissāmi, savva-dukkhāṇaṃ ||*10|| antaṃ kiccā sivam acala-jāva sāsataṃ abbhuvagate ciṭhissāmi. ||*11|| aṇṇāṇaṃ paramaṃ dukkhaṃ, | aṇṇāṇā jāyate bhayaṃ / aṇṇāṇa-mūlo saṃsāro | viviho savva-dehiṇaṃ ||1|| migā bajjhanti pāsehiṃ | vihaṃgā matta-vāraṇā / macchā galehi sāsanti, | aṇṇāṇaṃ sumahab-bhayaṃ ||2|| jammaṃ jarā ya maccū ya | soko māṇo 'vamāṇaṇā / aṇṇāṇa-mūlaṃ jīvāṇaṃ | saṃsārassa ya saṃtatī ||3|| aṇṇāṇeṇa ahaṃ puvvaṃ | dīhaṃ saṃsāra-sāgaraṃ / jamma-joṇi-bhay' āvattaṃ | saranto dukkha-jālakaṃ ||4|| dīve pāto payangassa, | kosiyārissa bandhaṇaṃ / kiṃpāka-bhakkhaṇaṃ c' eva | aṇṇāṇassa -idaṃsaṇaṃ ||5|| bitiyaṃ jaro dupāṇatthaṃ | diṭho aṇṇāṇa-mohito / sambhagga-gāta-laṭhī u | migārī -idhaṇaṃ gao ||6|| migārī ya bhuyango ya | aṇṇāṇeṇa vimohitā / gāhā-daṃsaṇṇivāteṇaṃ | viṇāsaṃ do vi te gatā ||7|| suppiyaṃ taṇayaṃ bhaddā | aṇṇāṇeṇa vimohitā / mātā tass' eva sogeṇa | kuddhā taṃ c' eva khādati ||8|| viṇṇāso osahīṇaṃ tu | saṃjogāṇaṃ va joyaṇaṃ / sāhaṇaṃ vā vi vijjāṇaṃ | aṇṇāṇeṇa -a sijjhati ||9|| viṇṇāso osahīṇaṃ tu | saṃjogāṇaṃ va joyaṇaṃ / sāhaṇaṃ vā vi vijjāṇaṃ | -āṇa-jogeṇa sijjhati ||10|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*12|| || gāhāvaijjaṃ nām' ajjhayaṇaṃ. ||21|| I/22 gaddabhīya-nām' ajjhayaṇaṃ. / parisāḍī kamme, aparisāḍiṇo buddhā, tamhā khalu aparisāḍiṇo ||*1|| buddhā -ovalippanti raeṇaṃ pukkhara-pattaṃ va vāriṇā. dagabhāleṇa ||*2|| arahatā isiṇā buitaṃ. ||*3|| puris' ādīyā dhammā purisa-pavarā purisa-jeṭhā purisa-kappiyā ||*4|| purisa-pajjovitā purisa-samannāgatā purisam eva abhiunjiyāṇaṃ ||*5|| ciṭhanti. se jahā nāmate aratī siyā sarīraṃsi jātā sarīraṃsi ||*6|| vaḍḍhiyā sarīra-samannāgatā sarīraṃ c' eva abhiunjiyāṇa ||*7|| ciṭhati, evām eva dhammā vi puris' ādīyā jāva ciṭhanti. ||*8|| evaṃ gaṇḍe vammīke thūbhe rukkhe vaṇasaṇḍe pukkhariṇī -avaraṃ ||*9|| puḍhavīya jātā bhāṇiyavvā, udaga pukkhale udagaṃ -etavvaṃ. ||*10|| se jahā -āmate agaṇi-kāe siyā araṇīya jāte jāva araṇiṃ c' eva ||*11|| abhibhūya ciṭhati, evām eva dhammā vi puris' ādīyā taṃ c eva. ||*12|| dhit tesiṃ gāmaṇṇagarāṇaṃ | jesiṃ mahilā paṇāyikā / te yāvi dhik-kiyā purisā | je itthīṇaṃ vasaṃ gatā ||1|| gāh' ākulā sudivvā va | bhāvakā madhurodakā / phullā va paumiṇī rammā | vāl' akkantā va mālavī ||2|| hemā guhā sasīhā vā | mālā vā vajjha-kappitā / savisā gandha-juttī vā | anto-duṭhā va vāhiṇī ||3|| gar' antā madirā vā vi | joga-kaṇṇā va sāliṇī / -ārī logammi viṇṇeyā | jā hojjā sa-guṇodayā ||4|| ucchāyaṇaṃ kulāṇaṃ tu, | davva-hīṇāṇa lāghavo / patiṭhā savva-dukkhāṇaṃ, | -iṭhāṇaṃ ajjiyāṇa ya ||5|| gehaṃ verāṇa gambhīraṃ, | viggho sad-dhammacāriṇaṃ / duṭhāso akhalīṇaṃ va | loke sutā kimangaṇā ||6|| itthī u balavaṃ jattha | gāmesu -agaresu vā / aṇassayassa hesaṃ taṃ | apavvesu ya muṇḍaṇaṃ ||7|| | / dhit tesiṃ gāmaṇṇagarāṇaṃ | silogo ||8|| ḍāho bhayaṃ hutāsāto, | visāto maraṇaṃ bhayaṃ / chedo bhayaṃ ca satthāto, | vālāto dasaṇaṃ bhayaṃ ||9|| sankaṇīyaṃ ca jaṃ vatthuṃ | appaḍīkāram eva ya / taṃ vatthuṃ suṭhu jāṇejjā | jujjante je 'ujoitā ||10|| jatth' atthī je samārambhā | je vā je sāṇubandhiṇo / te vatthu suṭhu jāṇejjā | -' eva savva-viṇicchaye ||11|| jesiṃ jahiṃ suh' uppattī | je vā je sāṇugāmiṇo / viṇāsī aviṇāsī vā | jāṇejjā kāla-veyavī ||12|| sīsa-cchede dhuvo maccū, | mūla-cchede hato dumo / mūlaṃ phalaṃ ca savvaṃ ca | jāṇejjā savva-vatthusu ||13|| sīsaṃ jahā sarīrassa, | jahā mūlaṃ dumassa ya / savvassa sādhu-dhammassa | tahā jhāṇaṃ vidhīyate ||14|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13|| || gaddabhīya-nām' ajjhayaṇaṃ. ||22|| I/23 rāmaputtīy' ajjhayaṇaṃ. / duve maraṇā assiṃ loe evam āhijjanti, taṃ-jahā: suha-mataṃ ||*1|| c' eva duha-mataṃ c' eva. rāmaputteṇa arahatā isiṇā buitaṃ. ||*2|| etthaṃ viṇṇattiṃ bemi imassa khalu mamāissa asamāhiya- ||*3|| lesassa gaṇḍa-palighāiyassa. gaṇḍa-bandhaṇa-paliyassa gaṇḍa- ||*4|| bandhaṇa-paḍighātaṃ karessāmi. alaṃ pure-maeṇaṃ. tamhā ||*5|| gaṇḍa-bandhaṇa-paḍighātaṃ karettā -āṇa-daṃsaṇa-carittāiṃ ||*6|| paḍisevissāmi. -āṇeṇaṃ jāṇiya daṃsaṇeṇaṃ pāsittā saṃjameṇaṃ ||*7|| saṃjamiya taveṇa aṭhaviha-kamma-raya-malaṃ vidhuṇita ||*8|| visohiya aṇādīyaṃ aṇavadaggaṃ dīha-m-addhaṃ cāuranta- ||*9|| saṃsāra-kantāraṃ vītivatittā sivam ayalam aruyam akkhayam ||*10|| avvābāham apuṇar-āvattiyaṃ siddhi-gatiṇṇāmadhijjaṃ ṭhāṇaṃ ||*11|| saṃpatte aṇāgat' addhaṃ sāsataṃ kālaṃ ciṭhissāmi tti. ||*12|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13|| || rāmaputtīy' ajjhayaṇaṃ. ||23|| I/24 harigiriṇṇām' ajjhayaṇaṃ. / savvam iṇaṃ purā bhavvaṃ, idāṇiṃ puṇa abhavvaṃ. harigiriṇā ||*1|| arahatā isiṇā buitaṃ. ||*2|| cayanti khalu bho ya -eraiyā -eratiyattā tirikkhā tirikkhattā ||*3|| maṇussā maṇussattā devā devattā, aṇupariyaanti jīvā cāurantaṃ ||*4|| saṃsāra-kantāraṃ kammānugāmiṇo. tadhā vi me jīve idha-loke ||*5|| suh' uppāyake, para-loke duh' uppādae aṇie adhuve aṇitie aṇicce ||*6|| asāsate sajjati rajjati gijjhati mujjhati ajjhovavajjati viṇighātam ||*7|| āvajjati. imaṃ ca -aṃ puṇo saḍaṇa-paḍaṇa-vikiraṇa-viddhaṃsaṇa ||*8|| -dhammaṃ aṇega-joga-kkhema-samāyuttaṃ jīvass' atārelukiṃ ||*9|| saṃsāraṇṇivveḍhiṃ kareti, saṃsāraṇṇivveḍhiṃ karettā aṇāiyaṃ ||*10|| anavadaggaṃ dīha-m-addhaṃ cāuranta-saṃsāra-sāgaraṃ ||*11|| aṇupariyaai. tamhā 'dhuvaṃ asāsatam iṇaṃ saṃsāre savva- ||*12|| jīvāṇaṃ saṃsatī-kāraṇam iti -accā -āṇa-daṃsaṇa-carittāṇi sevissāmi ||*13|| , -āṇa-daṃsaṇa-carittāṇi sevittā aṇādīyaṃ jāva kantāraṃ ||*14|| vītivatittā sivam acala jāva ṭhāṇaṃ abbhuvagate ciṭhissāmi. ||*15|| kantāre vāri-majjhe vā | ditte vā aggi-saṃbhame / tamaṃsi vā jadhā -etā | tadhā dhammo ji-' āhito ||1|| dhāraṇī susahā c' eva | gurū bhesajjam eva vā / sad-dhammo savva-jīvāṇaṃ | -iccaṃ loe hitaṃkaro ||2|| siggha-vai-samāuttā | radha-cakke jahā arā / phaḍantā valli-ccheyā vā | suha-dukkhe sarīriṇo ||3|| saṃsāre savva-jīvāṇaṃ | gehī saṃpariyattate / udumbaka-tarūṇaṃ vā | vasa-' ussava-kāraṇaṃ ||4|| vaṇhiṃ raviṃ sasankaṃ vā | sāgaraṃ sariyaṃ tahā / indajjhayaṃ aṇīyaṃ ca | sajjaṃ mehaṃ va cintae ||5|| jovvaṇaṃ rūva-saṃpattiṃ | sobhāgaṃ dhaṇa-saṃpadaṃ / jīvitaṃ vā vi jīvāṇaṃ | jala-bubbuya-saṃ-ibhaṃ ||6|| dev' indā sumahiḍḍhīyā | dāṇav' indā ya vissutā / -arindā je ya vikkantā | saṃkhayaṃ vivasā gatā ||7|| savvattha -iraṇukkosā | -ivvisesa-ppahāriṇo / sutta-matta-pamattāṇaṃ | ekā jagati 'iccatā ||8|| dev' indā dāṇav' indā ya | -arindā je ya vissutā / puṇṇa-kammodaya-bbhūtaṃ | pītiṃ pāvanti pīvaraṃ ||9|| āū dhaṇaṃ balaṃ rūvaṃ | sobhāgaṃ saralattaṇaṃ / -irāmayaṃ ca kantaṃ ca | dissate vivihaṃ jage ||10|| sadevoraga-gandhavve | satirikkhe samāṇuse / -ibbhayā -ivvisesā ya | jage vattey aṇiccatā ||11|| dāṇa-māṇovayārehiṃ | sāma-bheya-kkiyāhi ya / -a sakkā saṃ-ivāreuṃ | telokkeṇāvi 'iccatā ||12|| uccaṃ vā jati vā -īyaṃ | dehiṇaṃ vā -amassitaṃ / jāgarantaṃ pamattaṃ vā | savva-tthānā 'bhiluppati ||13|| "evam etaṃ karissāmi, | tato evaṃ bhavissati" / saṃkappo dehiṇaṃ jo ya | -a taṃ kālo paḍicchatī ||14|| jā jayā sahajā jā vā | savv' atth' evāṇugāmiṇī / chāya vva dehiṇo gūḍhā | savvam anneti 'iccatā ||15|| kamma-bhāve 'uvattantī | dīsantī ya tadhā tadhā / dehiṇaṃ pakatiṃ c' eva | līṇā vattey aṇiccatā ||16|| jaṃ kaḍaṃ dehiṇā jeṇaṃ | -āṇā-vaṇṇaṃ suhāsuhaṃ / -āṇa 'vatthantarovetaṃ, | savvam aṇṇeti taṃ tahā ||17|| kantī jā vā vayovatthā | jujjante jeṇa kammuṇā / -ivvattī tārisī tīse | vāyāe va paḍiṃsukā ||18|| tāhaṃ kaḍoday' ubbhūyā | -āṇā-goya-vikappiyā / bhangoday' aṇuvattante | saṃsāre savva-dehiṇaṃ ||19|| kamma-mūlā jahā vallī, | vallī-mūlaṃ jahā phalaṃ / moha-mūlaṃ tahā kammaṃ, | kamma-mūlā aṇiccayā ||20|| bujjhae bujjhae c' eva | heu-juttaṃ subhāsubhaṃ / kanda-saṃdāṇa-saṃbaddhaṃ | vallīṇaṃ va phalāphalaṃ ||21|| chiṇṇ' ādāṇaṃ sayaṃ kammaṃ | bhujjae taṃ na vajjae / chinna-mūlaṃ va vallīṇaṃ | puvv' uppaṇṇaṃ phalāphalaṃ ||22|| chinna-mūlā jahā vallī | sukka-mūlo jahā dumo / naṭha-mohaṃ tahā kammaṃ | siṇṇaṃ vā hayaṇṇāyakaṃ ||23|| appārohī jahā bīyaṃ | dhūma-hīṇo jahā 'nalo / chinna-mūlaṃ tahā kammaṃ | naṭha-saṇṇo va desao ||24|| jujjae kammuṇā jeṇaṃ | vesaṃ dhārei tārisaṃ / vitta-kanti-samattho vā | ranga-majjhe jahā naḍo ||25|| saṃsāra-saṃtaī cittā | dehiṇaṃ vivihodayā / savve dum' ālayā c' eva | savva-puppha-phalodayā ||26|| pāvaṃ parassa kuvvanto | hasae moha-mohio / maccho galaṃ gasanto vā | viṇigghāyaṃ na passaī ||27|| parovaghāya-talliccho | dappa-moha-bal' uddhuro / sīho jaro dupāṇe vā | guṇa-dosaṃ na vindaī ||28|| paccuppaṇṇa-rase giddho | moha-malla-paṇollio / dittaṃ pāvai ukkaṇṭhaṃ | vāri-majjhe va vāraṇo ||29|| sa-vaso pāvaṃ purā kiccā | dukkhaṃ veei dummaī / āsatta-kaṇṭha-pāso vā | mukka-ghāo duh' aio ||30|| cancalaṃ suham ādāya | sattā mohammi māṇavā / āicca-rassi-tattā vā | macchā jhijjanta-pāṇiyā ||31|| adhuvaṃ saṃsiyā rajjaṃ | avasā pāvanti saṃkhayaṃ / chijjaṃ va tarum ārūḍhā | phal' atthī va jahā narā ||32|| mohodaye sayaṃ jantū | mohantaṃ c' eva khiṃsaī / chiṇṇa-kaṇṇo jahā koī | hasijja chinna-nāsiyaṃ ||33|| mohodaī sayaṃ jantū | manda-mohaṃ tu khiṃsaī / hema-bhūsaṇa-dhāri vvā | jahā 'lakkha-vibhūsaṇaṃ ||34|| mohī mohīṇa majjhammi | kīlae moha-mohio / gahīṇaṃ va gahī majjhe | jah' atthaṃ gaha-mohio ||35|| bandhantā nijjarantā ya | kammaṃ n' aṇṇaṃ ti dehiṇo / vāri-ggāha ghaḍīu vva | ghaḍijjanta-nibandhaṇā ||36|| bajjhae muccae c' eva | jīvo citteṇa kammuṇā / baddho vā rajju-pāsehiṃ | īriyanto paogaso ||37|| kammassa saṃtaiṃ cittaṃ | sammaṃ naccā ji' indie / kamma-saṃtāṇa-mokkhāya | samāhim abhisaṃdhae ||38|| davvao khettao c' eva | kālao bhāvao tahā / niccāniccaṃ tu viṇṇāya | saṃsāre savva-dehiṇaṃ ||39|| niccalaṃ kaya-m-āroggaṃ | thānaṃ telokka-sakkayaṃ / savvaṇṇu-maggāṇugayā | jīvā pāvanti uttamaṃ ||40|| evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*16|| || harigiriṇṇām' ajjhayaṇaṃ. || 24|| I/25 ambaḍ' ajjhayaṇaṃ. / [1.] tae -aṃ ambaḍe parivvāyae jogaṃdharāyaṇaṃ ||*1|| evaṃ vayāsī: "maṇe me viraī, bho devāṇuppio, gabbha-vāsāhi, ||*2|| kahaṃ na tumaṃ bambhayārī?" tae -aṃ jogaṃdharāyaṇe ||*3|| ambaḍaṃ parivvāyagaṃ evaṃ vayāsī: "āriyā ehi yā ehi tā ||*4|| āyāṇāhi. je khalu hāritā pāvehiṃ kammehiṃ, avippamukkā te ||*5|| khalu, gabbha-vāsāhi sajjanti. te sayam eva pāṇe ativātenti aṇṇe ||*6|| vi pāṇe ativātāventi aṇṇe vi pāṇe ativātāvente vā sātijjanti ||*7|| samaṇujāṇanti; te sayam eva musaṃ bhāsanti ... sātijjanti ||*8|| samaṇujāṇanti; aviratā appaḍihatāpaccakkhāta-pāva-kammā ||*9|| maṇujā adattaṃ ādiyanti ... sātijjanti samaṇujāṇanti; te sayam ||*10|| eva abbambha-pariggahaṃ giṇhanti mīsiyaṃ bhaṇiyavvaṃ jāva ||*11|| samaṇujāṇanti. evām eva te assaṃjatā aviratā appaḍihatāpaccakkhāta ||*12|| -pāva-kammā sakiriyā asaṃvutā ekanta-daṇḍā ekanta- ||*13|| bālā bahuṃ pāvaṃ kammaṃ kali-kalusaṃ samajjiṇittā ito cutā ||*14|| duggati-gāmiṇo bhavanti. ehi hāritā āyāṇāhiṃ. ||*15|| [2.] je khalu, āriyā, pāvehiṃ kammehiṃ vippamukkā te khalu ||*16|| gabbha-vāsāhi -o sajjanti. te -o sayam eva pāṇe ativātinti evaṃ ||*17|| tadheva viparītaṃ jāva akiriyā saṃvuḍā ekanta-paṇḍitā vavagata ||*18|| -rāga-dosā tigutti-guttā tidaṇḍovaratā -īsallā āya-rakkhī ||*19|| vavagaya-cauk-kasāyā ||*20|| cau-vikaha-vivajjitā panca-mahavvayā ti-guttā pancindiya-saṃvuḍā ||*21|| ||*22|| chaj-jīvaṇṇikāya-suṭhu-niratā ||*23|| satta-bhaya-vippamukkā ||*24|| aṭha-mayaṇṭhāṇa-jaḍhā ||*25|| nava-bambhacera-juttā ||*26|| dasa-samāhiṇṭhāṇa-saṃpayuttā bahuṃ pāvaṃ kammaṃ kali- ||*27|| kalusaṃ khavaittā ito cuyā soggati-gāmiṇo bhavanti. ||*28|| [3.] te -aṃ, bhagavaṃ, sutta-maggāṇusārī khīṇa-kasāyā dantendiyā ||*29|| sarīra-sādhāra-' aṭhā joga-saṃdhāṇatāe -ava-koḍī-parisuddhaṃ ||*30|| dasa-dosa-vippamukkaṃ uggam' uppāyaṇā-suddhaṃ itarāṇitarehiṃ ||*31|| kulehiṃ para-kaḍaṃ paraṇṇiṭhitaṃ vigat' ingālaṃ vigata- ||*32|| dhūmaṃ piṇḍaṃ sejjaṃ uvadhiṃ ca gavesamāṇā saṃgata-viṇayovagāra ||*33|| -sāliṇīo kala-madhura-ribhita-bhāsiṇīo saṃgata-gata- ||*34|| hasita-bhaṇita-sundara-thaṇa-jahaṇa-paḍirūvāo itthiyāo pāsittā ||*35|| -o maṇasā vi pāubbhāvaṃ gacchanti." ||*36|| [4.] se kadham etaṃ? vigatarāgatā sarāgass' avi ya -aṃ ||*37|| avikkha-hata-mohassa. tattha tattha itarāṇitaresu kulesu para- ||*38|| kaḍaṃ jāva paḍirūvāo pāsittā -o maṇasā vi pādubbhāvo bhavati. ||*39|| [5.] taṃ kaham iti? ||*40|| mūla-ghāte hato rukkho, | puppha-ghāte hataṃ phalaṃ / chiṇṇāe muddha-sūīe | kato tālassa rohaṇaṃ? ||1|| [6.] se kadham etaṃ? hatthi-mahārukkhaṇṇidarisaṇaṃ tellā- ||*41|| pāu-dhammaṃ kiṃpāga-phalaṇṇidarisaṇaṃ. se jadhā -āmate ||*42|| sākaḍie akkhaṃ makkhejjā `esa me -o bhajissati bhāraṃ ca me ||*43|| vahissati`, evām evovamāe samaṇe -igganthe chahiṃ ṭhāṇehiṃ ||*44|| āhāraṃ āhāremāṇe -o atikkameti: vedaṇā veyāvacce taṃ c' eva. ||*45|| se jadhā -āmate jatukārae ingālesu agaṇi-kāyaṃ -isirejjā `esa ||*46|| me agaṇi-kāe -o vijjhāhiti jatuṃ ca tāvessāmi`, evām evovamāe ||*47|| samaṇe -igganthe chahiṃ ṭhāṇehiṃ āhāraṃ āhāremāṇe -o ||*48|| atikkameti: vedaṇā veyāvacce taṃ c' eva. se jadhā -āmate usu- ||*49|| kārae tusehiṃ agaṇi-kāyaṃ -isirejjā `esa me agaṇi-kāe -o vijjhāhiti ||*50|| usuṃ ca tāvessāmi`, evām evovamāe samaṇe -igganthe sesaṃ ||*51|| taṃ c' eva. ||*52|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*53|| || ambaḍ' ajjhayaṇaṃ. ||25|| I/26 māyangijj' ajjhayaṇaṃ. / katare dhamme paṇṇatte? | savv' āuso suṇedha me / kiṇā bambhaṇa-vaṇṇ' ābhā | yuddhaṃ sikkhanti māhaṇā ||1|| rāyāṇo vaṇiyā? jāge | māhaṇā sattha-jīviṇo / andheṇa juge-' addhe | vipallatthe uttarādhare ||2|| ārūḍho rāya-rahaṃ | aḍaṇīe yuddham ārabhe / sa-dhāmāiṃ piṇiddhanti | vivetā bambha-pālaṇā ||3|| -a māhaṇe dhaṇu-rahe, | sattha-pāṇī -a māhaṇe / -a māhaṇe musaṃ būyā, | cojjaṃ kujjā -a māhaṇe ||4|| mehuṇaṃ tu -a gacchejjā, | -' eva geṇhe pariggahaṃ / dhamm' angehiṃ -ijuttehiṃ | jhā-' ajjhayaṇa-parāyaṇo ||5|| savv' indiehiṃ guttehiṃ | sacca-ppehī sa māhaṇe / sīl' angehiṃ -iuttehiṃ | sīla-ppehī sa māhaṇe ||6|| chaj-jīva-kāya-hitae | savva-satta-dayā-vare / sa māhaṇe tti vattavve | ātā jassa visujjhatī ||7|| divvaṃ so kisiṃ kisejjā, -' ev' appiṇejjā. mātangeṇaṃ arahatā ||*1|| isiṇā buitaṃ. ||*2|| ātā chettaṃ, tavo bīyaṃ, | saṃjamo juaṇṇangalaṃ / jhāṇaṃ phālo nisitto ya, | saṃvaro ya bīyaṃ daḍhaṃ ||8|| akūḍattaṃ ca kūḍesu, | viṇae niyamaṇe ṭhite / titikkhā ya halīsā tu, | dayā guttī ya paggahā ||9|| sammattaṃ gotthaṇavo, | samitī u samilā tahā / dhiti-jotta-susaṃbaddhā | savvaṇṇu-vayaṇe rayā ||10|| panc' eva indiyāṇi tu | khantā dantā ya -ijjitā / māhaṇesu tu te goṇā | gambhīraṃ kasate kisiṃ ||11|| tavo bīyam avanjhaṃ se, | ahiṃsā -ihaṇaṃ paraṃ / vavasāto dhaṇaṃ tassa, | juttā goṇā ya saṃgaho ||12|| dhitī khalaṃ vasuyikaṃ, | saddhā meḍhī ya -iccalā / bhāvaṇā u vatī tassa, | iriyā dāraṃ susaṃvuḍaṃ ||13|| kasāyā malaṇaṃ tassa, | kitti-vāto ya tak-khamā / -ijjarā tu `lavām' īsā | iti dukkhāṇa -ikkhati` ||14|| etaṃ kisiṃ kasittāṇaṃ | savva-satta-dayāvahaṃ / māhaṇe khattie vesse | sudde vā 'pi visujjhatī ||15|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3|| || māyangijj' ajjhayaṇaṃ. ||26|| I/27 vārattaya-nām' ajjhayaṇaṃ. / sādhu-sucaritaṃ avvāhatā samaṇa-saṃpayā. vārattaeṇaṃ ||*1|| arahatā isiṇā buitaṃ. ||*2|| na ciraṃ jaṇe saṃvase muṇī, | saṃvāseṇa siṇehu vaddhatī / bhikkhussa aṇicca-cāriṇo | att' aṭhe kammā duhāyatī ||1|| payahittu siṇeha-bandhaṇaṃ | jhā-' ajjhayaṇa-parāyaṇe muṇī / -iddhatteṇa sayā vi cetasā | -evvāṇāya matiṃ tu saṃdadhe ||2|| je bhikkhu sakheyam āgate | vayaṇaṃ kaṇṇa-suhaṃ parassa būyā / se 'uppiya-bhāsae hu muddhe | āt' aṭhe -iyamā tu hāyatī ||3|| je lakkhaṇa-sumiṇa-paheliyāu | akkhāīyai ya kutūhalāo / bhadda-dāṇāiṃ -are paunjae | sāmaṇṇassa mah' antaraṃ khu se ||4|| je celakaṇuvaṇayaṇesu vā vi | āvāha-vivāha-vadhū-varesu ya / junjei jujjhesu ya patthivāṇaṃ | sāmaṇṇassa mah' antaraṃ khu se ||5|| je jīvaṇa-hetu pūya-' aṭhā | kiṃcī iha-loka-suhaṃ paunje / aṭhi-visaesu payāhiṇe se | sāmaṇṇassa mah' antaraṃ khu se ||6|| vavagaya-kusale saṃchiṇṇa-sote | pejjeṇa doseṇa ya vippa-mukko / piya-m-appiya-sahe akiṃcaṇe ya | āt' aṭhaṃ -a jahejja dhamma-jīvī ||7|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3|| || vārattaya-nām' ajjhayaṇaṃ. ||27|| I/28 addaijj' ajjhayaṇaṃ. / chiṇṇa-sote bhisaṃ savve | kāme kuṇaha savvaso / kāmā rogā maṇussāṇaṃ, | kāmā duggati-vaḍḍhaṇā ||1|| -' āsevejjā muṇi gehī | ekantam aṇupassato / kāme kāmemāṇā | akāmā janti doggatiṃ ||2|| je lubbhanti kāmesu | tivihaṃ havati tuccha se / ajjhovavaṇṇā kāmesu | bahave jīvā kilissanti ||3|| sallaṃ kāmā, visaṃ kāmā, | kāmā āsīvisovamā / bahu-sādhāraṇā kāmā, | kāmā saṃsāra-vaḍḍhaṇā ||4|| patthanti bhāvao kāme | je jīvā moha-mohiyā / duggame bhaya-saṃsāre | te dhuvaṃ dukkha-bhāgiṇo ||5|| kāma-sallam aṇuddhittā | jantavo kāma-mucchiyā / jarā-maraṇa-kantāre | pariyattant' avukkamaṃ ||6|| sadeva-māṇusā kāmā | mae pattā sahassaso / -a yāham kāma-bhogesu | titta-puvvo kayāi vi ||7|| tittiṃ kāmesu -' āsajja | patta-puvvaṃ aṇantaso / dukkhaṃ bahuvih' ākāraṃ | kakkasaṃ paramāsubhaṃ ||8|| kāmāṇa maggaṇaṃ dukkhaṃ, | tittī kāmesu dullabhā / pijj' ujjogo paraṃ dukkhaṃ, | taṇha-kkhaya paraṃ suhaṃ ||9|| kāma-bhogābhibhūt' appā | vitthiṇṇā vi -arāhivā / phītiṃ kittiṃ imaṃ bhoccā | doggatiṃ vivasā gayā ||10|| kāma-mohita-citteṇaṃ | vihār' āhāra-kankhiṇā / duggame bhaya-saṃsare | parītaṃ kesa-bhāgiṇā ||11|| appa-kkatāvarāho 'yaṃ | jīvāṇaṃ bhava-sāgaro / seo jaraggavāṇaṃ vā | avasāṇammi duttaro ||12|| appa-kkatāvarāhehiṃ | jīvā pāvanti vedaṇaṃ / appa-kkatehi sallehiṃ | sallakārī va vedaṇaṃ ||13|| jīvo appovaghātāya | paḍate moha-mohito / bandha-moggara-māle vā | -accanto bahuvārio ||14|| asabbhāvaṃ pavattenti, | dīṇaṃ bhāsanti vīkavaṃ / kāma-ggahābhibhūt' appā | jīvitaṃ payahanti ya ||15|| hiṃsādāṇaṃ pavattenti | kāmaso keti māṇavā / vittaṃ -āṇaṃ saviṇṇāṇaṃ | keyī -enti hi saṃkhayaṃ ||16|| sadevoraga-gandhavvaṃ | satirikkhaṃ samāṇusaṃ / kāma-panjara-saṃbaddhaṃ | kissate vivihaṃ jagaṃ ||17|| kāma-ggaha-viṇimmukkā | dhaṇṇā dhīrā jit' indiyā / vitaranti meiṇiṃ rammaṃ | suddh' appā suddha-vādiṇo ||18|| je giddhe kāma-bhogesu | pāvāiṃ kurute -are / se saṃsarati saṃsāraṃ | cāurantaṃ mahab-bhayaṃ ||19|| jahā nissāviṇiṃ nāvaṃ | jātiṇandho durūhiyā / icchate pāram āgantuṃ | antare cciya sīdati ||20|| addaeṇa arahatā isiṇā buitaṃ. ||*1|| kāle kāle ya mehāvī | paṇḍie ya khaṇe khaṇe / kālāto kancaṇasseva | uddhare malam appaṇo ||21|| anjaṇassa khayaṃ dissa | vammīyassa ya saṃcayaṃ / madhussa ya samāhāraṃ | ujjamo saṃjame varo ||22|| ucc' ādīyaṃ vikappaṃ tu | bhāvaṇāe vibhāvae / -a hemaṃ danta-kaṭhaṃ tu | cakkavaī vi khādae ||23|| khaṇa-thova-muhuttam antaraṃ, | suvihita, pāūṇam appa-kāliyaṃ / tass' avi vipule phal' āgame, | kiṃ puṇa je siddhiṃ parakkame? ||24|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2|| || addaijj' ajjhayaṇaṃ. ||28|| I/29 ii vaddhamāṇa-nām' ajjhayaṇaṃ. / savanti savvato sotā, | kiṃ -a sotoṇṇivāraṇaṃ? / puṭhe muṇī āikkhe: | kahaṃ soto pihijjati? ||1|| vaddhamāṇeṇa arahatā isiṇā buitam. ||*1|| panca jāgarao suttā, | panca suttassa jāgarā / pancahiṃ rayam ādiyati, | pancahiṃ ca rayaṃ ṭhae ||2|| saddaṃ sotam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ / maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||3|| maṇuṇṇammi arajjante | aduṭhe iyarammi ya / asutte avirodhīṇaṃ | evaṃ soe pihijjati ||4|| rūvaṃ cakkhum uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ / maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||5|| maṇuṇṇammi arajjante | aduṭhe iyarammi ya / asutte avirodhīṇaṃ | evaṃ soe pihijjati ||6|| gandhaṃ ghāṇam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ / maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||7|| maṇuṇṇammi arajjante | aduṭhe iyarammi ya / asutte avirodhīṇaṃ | evaṃ soe pihijjati ||8|| rasaṃ jibbham uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ / maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||9|| maṇuṇṇammi arajjante | aduṭhe iyarammi ya / asutte avirodhīṇaṃ | evaṃ soe pihijjati ||10|| phāsaṃ tayam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ / maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||11|| maṇuṇṇammi arajjante | aduṭhe iyarammi ya / asutte avirodhīṇaṃ | evaṃ soe pihijjati ||12|| duddantā indiyā panca | saṃsārāya sarīriṇaṃ / te c' eva -iyamiyā sammaṃ | -evvāṇāya bhavanti hi ||13|| duddanteh' indieh' appā | duppahaṃ hīrae balā / duddantehiṃ turaṃgehiṃ | sārahī vā mahā-pahe ||14|| indiehiṃ sudantehiṃ | -a saṃcarati goyaraṃ / vidheyehiṃ turaṃgehiṃ | sārahi vvāva saṃjue ||15|| puvvaṃ maṇaṃ jiṇittāṇaṃ | vāre visaya-goyaraṃ / vidheyaṃ gayam ārūḍho | sūro vā gahit' āyudho ||16|| jittā maṇaṃ kasāe yā | jo sammaṃ kurute tavaṃ / saṃdippate sa suddh' appā | aggī vā havisāhute ||17|| sammattaṇṇirataṃ dhīraṃ | danta-kohaṃ jitindiyaṃ / devā vi taṃ -amaṃsanti | mokkhe c' eva parāyaṇaṃ ||18|| savvattha viraye dante | savva-vārīhiṃ vārie / savva-dukkha-ppahīṇe ya | siddhe bhavati -īraye ||19|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2|| || ii vaddhamāṇa-nām' ajjhayaṇaṃ. ||29|| I/30 ii vāuṇṇāmaṃ tīsaimam ajjhayaṇaṃ. / adhā-saccam iṇaṃ savvṃ. ||*1|| vāyuṇā sacca-saṃjutteṇaṃ arahatā isiṇā buitaṃ. ||*2|| idha jaṃ kīrate kammaṃ | taṃ parato 'vabhujjai / mūla-sekesu rukkhesu | phalaṃ sāhāsu dissati ||1|| jārisaṃ vuppate bīyaṃ | tārisaṃ bhujjae phalaṃ / -āṇā-saṃṭhāṇa-saṃbaddhaṃ | -āṇā-saṇṇā' bhisaṇṇitaṃ ||2|| jārisaṃ kijjate kammaṃ | tārisaṃ bhujjate phalaṃ / -āṇā-payogaṇṇivvattaṃ | dukkhaṃ vā jai vā suhaṃ ||3|| kallāṇā labhati kallāṇam, | pāvaṃ pāvā tu pāvati / hiṃsaṃ labhati hantāraṃ | jaittā ya parājayaṃ ||4|| sūdaṇaṃ sūdaittāṇaṃ, | -indittā vi ya -indaṇaṃ / akkosaittā akkosaṃ, | -' atthi kammaṃ -iratthakaṃ ||5|| maṇṇanti bhaddakā bhaddakā i, | madhuraṃ madhuraṃ ti māṇati / kaḍuyaṃ kaḍuyaṃ bhaṇiyaṃ ti, | pharusaṃ pharusaṃ ti māṇati ||6|| kallāṇaṃ ti bhaṇantassa | kallāṇā e-paḍissuyā / pāvakaṃ ti bhaṇantassa | pāvayā e-paḍissuyā ||7|| paḍissuyā-sarisaṃ kammaṃ | -accā bhikkhū subhāsubhaṃ / taṃ kammaṃ na sevejjā | jeṇaṃ bhavati -ārae ||8|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3|| || ii vāuṇṇāmaṃ tīsaimam ajjhayaṇaṃ. ||30|| I/31 pāsijja-nām' ajjhayaṇaṃ. / [1.] ke `yaṃ loe? [2.] kaividhe loe? [3.] kassa vā loe? ||*1|| [4.] ke vā loya-bhāve? [5.] keṇa vā aṭheṇa loe pavuccaī? ||*2|| [6.] kā gatī? [7.] kassa vā gatī? [8.] ke vā gati-bhāve? ||*3|| [9.] keṇa vā aṭheṇa gatī pavuccati? pāseṇa arahatā isiṇā ||*4|| buitaṃ. ||*5|| [1.] jīvā c' eva ajīvā c' eva. [2.] cauvvihe loe viyāhite: davvato loe, ||*6|| khettao loe, kālao loe, bhāvao loe. [3.] atta-bhāve loe sāmittaṃ ||*7|| paḍucca jīvāṇaṃ loe, nivvattiṃ paḍucca jīvāṇaṃ c' eva ajīvāṇaṃ ||*8|| c' eva. [4.] aṇādīe aṇihaṇe pariṇāmie loka-bhāve. [5.] lokatīti loko. ||*9|| [6.] jīvāṇa ya puggalāṇa ya gatī 'ti āhitā. [7.] jīvāṇaṃ c' eva ||*10|| puggalāṇaṃ c' eva gatī davvato gatī, khettao gatī, kālao gatī, ||*11|| bhāvao gatī. [8.] aṇādīe aṇidhaṇe gati-bhāve. [9.] gammatīti ||*12|| gatī. ||*13|| [ .] uddha-gāmī jīvā, ahe-gāmī poggalā. [ .] kamma-ppabhavā ||*14|| jīvā, pariṇāma-ppabhavā poggalā. [ .] kammaṃ pappa ||*15|| phala-vivāko jīvāṇaṃ, pariṇāmaṃ pappa phala-vivāko poggalāṇaṃ ||*16|| . [ .] n' ev' imā payā kayāī avvābāha-suham esiyā kasaṃ ||*17|| kasāvaittā. [ .] jīvā duvihaṃ vedaṇaṃ vedenti pāṇātivāta- [ ... ] ||*18|| veramaṇeṇam jāva micchā-daṃsaṇa-veramaṇeṇaṃ. kiccā jīvā, ||*19|| sātaṇaṃ veyaṇaṃ vedenti. jass' aṭhāe biheti, samucchijjissati ||*20|| aṭhā samucciṭhissati. niṭhita-karaṇijje sante saṃsāra-maggā ||*21|| maḍ' āi -iyaṇṭhe -iruddha-pavance vocchiṇṇa-saṃsāre vocchiṇṇa- ||*22|| saṃsāra-vedaṇijje pahīṇa-saṃsāre pahīṇa-saṃsāra-veyaṇijje -o ||*23|| puṇar-avi itthattaṃ havvam āgacchati. ||*24|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam ||*25|| āgacchati tti bemi. ||*26|| pāsijja-nām' ajjhayaṇaṃ. ||*27|| gati-vāgaraṇa-ganthāo pabhiti jāva sāmittaṃ imaṃ ajjhayaṇaṃ ||*28|| tāva imo bīo pāḍho dissati, taṃ-jahā: ||*29|| [6.] jīvā c' eva gamaṇa-pariṇatā poggalā c' eva gamaṇa-pariṇatā. ||*30|| duvidhā gatī: payoga-gatī ya vīsasā-gatī ya [7.] jīvāṇaṃ c' eva ||*31|| poggalāṇaṃ c' eva. [8.] udaiya-pāriṇāmie gati-bhāve. [9.] gammamāṇā ||*32|| iti gatī. ||*33|| [ .] uḍḍhaṃ-gāmī jīvā, adha-gāṃī poggalā. [ . .] pāva- ||*34|| kamma-kaḍe naṃ jīvāṇaṃ pariṇāme, pāva-kamma-kaḍe -am puggalāṇaṃ ||*35|| . [ .] -a kayāti payā adukkhaṃ pakāsī`ti. [ .] atta-kaḍā ||*36|| jīvā, kiccā kiccā vedenti, taṃ-jahā: pāṇātivāeṇaṃ jāva pariggaheṇaṃ ||*37|| . ||*38|| esa khalu asaṃbuddhe asaṃvuḍa-kammante cāujjāme -iyaṇṭhe ||*39|| aṭhavihaṃ kamma-gaṇṭhiṃ pagareti, se ya cauhiṃ ṭhāṇehiṃ ||*40|| vivāgam āgacchati, taṃ-jahā: -eraiehiṃ tirikkha-joṇiehiṃ ||*41|| maṇussehiṃ devehiṃ. atta-kaḍā jīvā, -o para-kaḍā, kiccā kiccā ||*42|| vedinti, taṃ-jahā: pāṇātivāta-veramaṇeṇaṃ jāvā pariggaha- ||*43|| veramaṇeṇaṃ. esa khalu saṃbuddhe saṃvuḍa-kammante cāujjāme ||*44|| -iyaṇṭhe aṭhavihaṃ kamma-gaṇṭhiṃ -o pakareti, se ya cauhiṃ ||*45|| ṭhāṇehiṃ -o vipākam āgacchati, taṃ-jahā: -eraiehiṃ tirikkha- ||*46|| joṇiehiṃ maṇussehiṃ devehiṃ. loe -a katāi -' āsī -a katāi ||*47|| -a bhavati -a katāi -a bhavissati, bhuviṃ ca bhavati ya bhavissati ||*48|| ya, dhuve -itie sāsae akkhae avvae avaṭhie nicce. se jahā ||*49|| nāmate panca atthikāyā -a kayāti -' āsī jāva -iccā evām eva ||*50|| loke vi -a kayāti -' āsī jāva -icce. ||*51|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*52|| || pāsijja-nām' ajjhayaṇaṃ. ||31|| I/32 ping' ajjhayaṇaṃ. / divvaṃ bho kisiṃ kisejjā, -o appiṇejjā. pingeṇa māhaṇa-parivvāyaeṇaṃ ||*1|| arahatā isiṇā buitaṃ. ||*2|| kato chettaṃ, kato bīyaṃ, | kato te jugaṇṇangalaṃ? / goṇā vi te -a passāmi, | ajjo, kā -āma te kisī? ||1|| ātā chettaṃ, tavo bīyaṃ | saṃjamo jugaṇṇangalaṃ / ahiṃsā samitī jojjā, | esā dhamm' antarā kisī ||2|| esā kisī sobhatarā | aluddhassa viyāhitā / esā bahu-saī hoi | para-loka-suh' āvahā ||3|| eyaṃ kisiṃ kasittāṇaṃ | savva-satta-dayāvahaṃ / māhaṇe khattie vesse | sudde vā vi ya sijjhatī ||4|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3|| || ping' ajjhayaṇaṃ. ||32|| I/33 aruṇijja-nāmam ajjhayaṇaṃ tettīsaimaṃ. / dohiṃ ṭhāṇehiṃ bālaṃ jāṇejjā, dohiṃ thāṇehiṃ paṇḍitaṃ jāṇejjā: ||*1|| sammā-micchā-paoteṇaṃ | kammuṇā bhāsaṇeṇa ya / dubhāsiyāe bhāsāe | dukkaḍeṇa ya kammuṇā / bālam etaṃ viyāṇejjā | kajjākajja-viṇicchae ||1|| subhāsiyāe bhāsāe | sukaḍeṇa ya kammuṇā / paṇḍitaṃ taṃ viyāṇejjā | dhammādhamma-viṇicchae ||2|| dubhāsiyāe bhāsāe | dukkaḍeṇa ya kammuṇā / joga-kkhemaṃ vahantaṃ tu | usu-vāyo va sincati ||3|| subhāsiyāe bhāsāe | sukaḍeṇa ya kammuṇā / pajjaṇṇe kāla-vāsī vā | jasaṃ tu abhigacchati ||4|| -' eva bālehi saṃsaggiṃ | -' eva bālehi saṃthavaṃ / dhammādhammaṃ ca bālehiṃ | -' eva kujjā kadāyi vi ||5|| ih' evākitti pāvehiṃ, | peccā gacchei dogatiṃ / tamhā bālehi saṃsaggiṃ | -' eva kujjā kadāyi vi ||6|| sāhūhiṃ saṃgamaṃ kujjā | sāhūhiṃ c' eva saṃthavaṃ / dhammādhammaṃ ca sāhūhiṃ | sadā kuvvejja paṇḍie ||7|| ih' eva kittiṃ pāuṇati, | peccā gacchai sogatiṃ / tamhā sādhūhi saṃsaggiṃ | sadā kuvvejja paṇḍie ||8|| khaiṇaṃ pamāṇaṃ vattaṃ ca | dejjā ajjati jo dhaṇaṃ / sad-dhamma-vakka-dāṇaṃ tu | akkhayaṃ amataṃ mataṃ ||9|| puṇṇaṃ tittham uvāgamma | peccā bhojjāhi taṃ phalaṃ / sad-dhamma-vāri-dāṇeṇaṃ | khippaṃ sujjhati māṇasaṃ ||10|| sab-bhāva-vakka-vivasaṃ | sāvajj' ārambha-kārakaṃ / dummittaṃ taṃ vijāṇejjā | ubhayo loga-viṇāsaṇaṃ ||11|| sammattaṇṇirayaṃ dhīraṃ | sāvajj' ārambha-vajjakaṃ / taṃ mittaṃ suṭhu sevejjā | ubhao loka-suh' āvahaṃ ||12|| saṃsaggito pasūyanti | dosā vā jai vā guṇā / vātato mārutasseva | te te gandhā suh' āvahā ||13|| saṃpuṇṇa-vāhiṇīo vi | āvannā lavaṇodadhiṃ / pappā khippaṃ tu savvā vi | pāvanti lavaṇattaṇaṃ ||14|| samassitā giriṃ meruṃ | -āṇā-vaṇṇā vi pakkhiṇo / savve hema-ppabhā honti, | tassa selassa so guṇo ||15|| kallāṇa-mitta-saṃsaggiṃ | saṃjao mihilāhivo / phītaṃ mahi-talaṃ bhoccā | taṃ-mūlākaṃ divaṃ gato ||16|| aruṇeṇa mahāsālaputteṇa arahatā isiṇā buitaṃ. ||*2|| sammattaṃ ca ahiṃsaṃ ca | sammaṃ -accā jitindie / kallāṇa-mitta-saṃsaggiṃ | sadā kuvvejja paṇḍie ||17|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3|| || aruṇijja-nāmam ajjhayaṇaṃ tettīsaimaṃ. ||33|| I/34 isigiriṇṇām' ajjhayaṇaṃ cautīsaimaṃ. / pancahiṃ ṭhāṇehiṃ paṇḍite bāleṇaṃ parīsahovasagge udīrijjamāṇe ||*1|| sammaṃ sahejjā khamejjā titikkhejjā adhiyāsejjā: ||*2|| [1.] bāle khalu paṇḍitaṃ parokkhaṃ pharusaṃ vadejjā. taṃ ||*3|| paṇḍite bahu maṇṇejjā: `diṭhā me esa bāle parokkhaṃ pharusaṃ ||*4|| vadati, -o paccakkhaṃ. mukkha-sabhāvā hi bālā, -a kiṃci ||*5|| bālehiṃto -a vijjati.` taṃ paṇḍite sammaṃ sahejjā khamejjā ||*6|| titikkhejjā adhiyāsejjā. ||*7|| [2.] bāle khalu paṇḍitaṃ paccakkham eva pharusaṃ vadejjā. ||*8|| taṃ paṇḍie bahu maṇṇejjā: `diṭhā me esa bāle paccakkhaṃ ||*9|| pharusaṃ vadati, -o daṇḍeṇa vā laṭhiṇā vā leṭhuṇā vā ||*10|| muṭhiṇā vā bāle kavāleṇa vā abhihaṇati tajjeti tāleti paritāleti ||*11|| paritāveti uddaveti. mukkha-sabhāvā hu bālā, -a kiṃci bālehiṃto ||*12|| -a vijjati.` taṃ paṇḍite sammaṃ sahejjā khamejjā titikkhejjā ||*13|| ahiyāsejjā. ||*14|| [3.] bāle ya paṇḍitaṃ daṇḍena vā laṭhiṇā vā leṭhuṇā vā muṭhiṇā ||*15|| vā kavāleṇa vā abhihaṇejjā ... uddavejjā, taṃ paṇḍie bahu ||*16|| maṇṇejjā: diṭhā me esa bāle daṇḍeṇa vā laṭhiṇā vā leṭhuṇā ||*17|| vā muṭhiṇā vā kavāleṇa vā abhihaṇati tajjeti tāleti paritāleti paritāveti ||*18|| uddaveti, -o aṇṇatareṇaṃ sattha-jāteṇaṃ aṇṇayaraṃ sarīrajāyaṃ ||*19|| acchindai vā vicchindai vā. mukkha-sabhāvā hi bālā, -a ||*20|| kiṃci bālehiṃto -a vijjati.` taṃ paṇḍie sammaṃ sahejjā khamejjā ||*21|| titikkhejjā ahiyāsejja. ||*22|| [4.] bāle ya paṇḍiyaṃ aṇṇatareṇaṃ sattha-jāteṇaṃ aṇṇataraṃ ||*23|| sarīra-jāyaṃ acchindejja vā vicchindejja vā, taṃ paṇḍie bahu ||*24|| maṇṇejjā: `diṭhā me esa bāle aṇṇatareṇaṃ sattha-jāteṇaṃ acchindati ||*25|| vā vicchindati vā, -o jīvitāto vavaroveti. mukkha-sabhāvā ||*26|| hi bālā, -a kiṃci bālehiṃto -a vijjati.` taṃ paṇḍie sammaṃ ||*27|| sahejjā khamejjā titikkhejjā ahiyāsejjā. ||*28|| [5.] bāle ya paṇḍitaṃ jīviyāo vavarovejjā, taṃ paṇḍite bahu ||*29|| maṇṇejjā: `diṭhā me esa bāle jīvitāo vavaroveti, -o dhammāo ||*30|| bhaṃseti. mukkha-sabhāvā hi bālā, -a kiṃci bālehiṃto -a vijjati.` ||*31|| taṃ paṇḍite sammaṃ sahejjā khamejjā titikkhejjā ahiyāsejjā. ||*32|| isigiriṇā māhaṇa-parivvāyaeṇaṃ arahatā isiṇā buitaṃ. ||*33|| jeṇa keṇai uvāeṇaṃ | pa-dio moijja appakaṃ / bāle-' udīritā dosā, | taṃ pi tassa hitaṃ bhave ||1|| apaḍinna-bhāvāo | uttaraṃ tu -a vijjatī / saiṃ kuvvai vese -o, | apaḍiṇṇe iha māhaṇe ||2|| kiṃ kajjate u dīṇassa | -' aṇṇattha deha-kankhaṇaṃ / kālassa kankhaṇaṃ vā vi | -aṇṇattaṃ vā vi hāyatī ||3|| -accāṇa āturaṃ lokaṃ | -āṇā-vāhīhi pīlitaṃ / -immame -irahaṃkāre | bhave bhikkhū jitindie ||4|| panca-mahavvaya-jutte | akasāe jitindie / se hu dante suhaṃ suyatī | -iruvasagge ya jīvati ||5|| je -a lubbhati kāmehiṃ | chiṇṇa-sote aṇāsave / savva-dukkha-pahīṇo u | siddhe bhavati -īrae ||6|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*34|| || isigiriṇṇām' ajjhayaṇaṃ cautīsaimaṃ. ||34|| I/35 addālaijj' ajjhayaṇaṃ. / cauhiṃ ṭhāṇehiṃ khalu bho jīvā kuppantā majjantā gūhantā ||*1|| lubbhantā vajjaṃ samādiyanti, vajjaṃ samādiittā cāuranta-saṃsāra ||*2|| -kantāre puṇo puṇo attāṇaṃ parividdhaṃsanti, taṃ-jahā: ||*3|| koheṇaṃ māṇeṇāṃ māyāe lobheṇam. tesiṃ ca -aṃ ahaṃ parighāta ||*4|| -heuṃ akuppante amajjante agūhante alubbhante ti-gutte ||*5|| tidaṇḍa-virate -issalle agārave cau-vikaha-vivajjie panca-samite ||*6|| pancendiya-saṃvuḍe sarīra-sādhāra-' aṭhā joga-saṃdha-' aṭhā ||*7|| -ava-koḍī-parisuddhaṃ dasa-dosa-vippamukkaṃ uggam' uppayaṇā ||*8|| -suddhaṃ tattha tattha itarāṇitara-kulehiṃ para-kaḍaṃ para- ||*9|| -iṭhitaṃ vigat' ingālaṃ vigata-dhūmaṃ satthātītaṃ sattha-pariṇataṃ ||*10|| piṇḍaṃ sejjaṃ uvahiṃ ca ese bhāvemi tti addālaeṇaṃ ||*11|| arahatā isiṇā buitaṃ. ||*12|| aṇṇāṇa-vippamūḍh' appā | paccuppaṇṇābhidhārae / kovaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||1|| maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati / kodha-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatiṃ ||2|| aṇṇāṇa-vippamūḍh' appā | paccuppaṇṇābhidhārae / māṇaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||3|| maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati / māṇa-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||4|| aṇṇāna-vippamūḍh' appā | paccuppaṇṇābhidhārae / māyaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||5|| maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati / māya-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||6|| aṇṇāna-vippamūḍh' appā | paccuppaṇṇābhidhārae / lobhaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||7|| maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati / lobha-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||8|| tamhā tesiṃ viṇāsāya | sammam āgamma saṃmatiṃ / appaṃ paraṃ ca jāṇittā | care 'visaya-goyaraṃ ||9|| jesu jāyante kodh' ātī | kamma-bandhā mahā-bhayā / te vatthū savva-bhāveṇaṃ | savvahā parivajjae ||10|| satthaṃ sallaṃ visaṃ jantaṃ | majjam vālaṃ dubhāsaṇaṃ / vajjento taṃṇṇimitteṇaṃ | doseṇaṃ -a vi luppati ||11|| ātaṃ paraṃ ca jāṇejjā | savva-bhāveṇa savvadhā / āy' aṭhaṃ ca par' aṭhaṃ ca | piyaṃ jāṇe taheva ya ||12|| sae gehe palittammi | kiṃ dhāvasi parātakaṃ? / sayaṃ gehaṃ -irittāṇaṃ | tato gacche parātakaṃ ||13|| āt' aṭhe jāgaro hohi, | mā par' aṭhāhidhārae / āt' aṭho hāvae tassa | jo par' aṭhāhidhārae ||14|| jai paro paḍisevejja | pāviyaṃ paḍisevaṇaṃ / tujjha moṇaṃ karentassa | ke aṭhe parihāyati? ||15|| att' aṭho -ijjarāyanto, | par' aṭho kamma-bandhaṇaṃ / attā samāhi-karaṇaṃ | appaṇo ya parassa ya ||16|| aṇṇātayammi aālakammi | kiṃ jaggieṇa vīrassa? / -iyagammi jaggiyavvaṃ, | imo hu bahu-corato gāmo ||17|| jaggāhi, mā suvāhī, | mā te dhamma-caraṇe pamattassa / kāhinti bahuṃ corā | saṃjama-joge hiḍā-kammaṃ ||18|| panc' indiyāi saṇṇā | daṇḍā sallāi gāravā tiṇṇi / bāvīsaṃ ca parīsaha | corā cattāri ya kasāyā ||19|| jāgaraha -arā niccaṃ, | mā bhe dhamma-caraṇe pamattāṇaṃ / kāhinti bahū corā | doggati-gamaṇe hiḍā-kammaṃ ||20|| aṇṇāyakammi aālakammi | jagganta soyaṇijjo si / -āhisi vaṇito santo | osaha-mullaṃ avindanto ||21|| jāgaraha -arā -iccaṃ, | jāgaramāṇassa jāgarati suttaṃ / je suvati -a se suhite, | jāgaramāṇe suhī hoti ||22|| jāgarantaṃ muṇiṃ vīraṃ | dosā vajjenti dūrao / jalantaṃ jātaveyaṃ vā | cakkhusā dāha-bhīruṇo ||23|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13|| || addālaijj' ajjhayaṇaṃ. ||35|| I/36 iti tārāyaṇijjam ajjhayaṇaṃ. / uppatatā uppatatā uppayantaṃ piteṇa vocchāmi. kiṃ santaṃ ||*1|| vocchāmi? -a santaṃ vocchāmi: `kukkusayā!` vitteṇa tārāyaṇeṇa ||*2|| arahatā isiṇā buitaṃ. ||*3|| pattassa mama ya annesiṃ mukko kovo duh' āvaho ||*4|| tamhā khalu uppatantaṃ sahasā kovaṃ nigiṇhitavvaṃ. ||*5|| kovo aggī tamo maccū | visaṃ vādhī arī rayo / jarā hāṇī bhayaṃ sogo | mohaṃ sallaṃ parājayo ||1|| vaṇhiṇo -o balaṃ chittaṃ, | koh' aggissa paraṃ balaṃ / appā gatī tu vaṇhissa, | kov' aggiss' amitā gatī ||2|| sakkā vaṇhī -ivāretuṃ | vāriṇā jalito bahi / savvodahi-jaleṇāvi | kov' aggī duṇṇivārao ||3|| ekaṃ bhavaṃ dahe vaṇhī, | daḍḍhass' avi suhaṃ bhave / imaṃ paraṃ ca kov' aggī | -issankaṃ dahate bhavaṃ ||4|| aggiṇā tu ihaṃ daḍḍhā | santim icchanti māṇavā / koh' aggiṇā tu daḍḍhāṇaṃ | dukkhaṃ santī puṇo vi hi ||5|| sakkā tamo -ivāretuṃ | maṇiṇā jotiṇā vi vā / kova-tamo tu dujjeyo | saṃsāre savva-dehiṇaṃ ||6|| sattaṃ buddhī matī medhā | gambhīraṃ saralattaṇaṃ / koha-ggah' abhibhūyassa | savvaṃ bhavati -ippabhaṃ ||7|| gambhīra-meru-sāre vi | puvvaṃ hoūṇa saṃjame / kov' uggama-rayo-dhūte | asārattam aticchati ||8|| mahā-vise v' ahī ditte | care 'datt' ankurodaye / ciṭhe ciṭhe sa rūsante | -ivvisattam upāgate ||9|| evaṃ tavo-balatthe vi | -iccaṃ koha-parāyaṇe / acire-' avi kāleṇaṃ | tavo-rittattam icchati ||10|| gambhīro vi tavo-rāsī | jīvāṇaṃ dukkha-saṃcito / akkheviṇaṃ dav' aggī vā | kov' aggī dahate khaṇā ||11|| koheṇa appaṃ ḍahatī paraṃ ca | atthaṃ ca dhammaṃ ca taheva kāmaṃ / tivvaṃ ca veraṃ pi karenti kodhā | adharaṃ gatiṃ vā vi uvinti kohā ||12|| koh' āviddhā -a yāṇanti | mātaraṃ pitaraṃ guruṃ / adhikkhivanti sādhū ya | rāyāṇo devayāṇi ya ||13|| kova-mūlaṃ -iyacchanti | dhaṇa-hāṇiṃ bandhaṇāṇi ya / piya-vippaoge ya bahū | jammāiṃ maraṇāṇi ya ||14|| jeṇābhibhūto jahatī tu dhammaṃ | viddhaṃsatī jeṇa kataṃ ca puṇṇaṃ / sa tivva-jotī parama-ppamādo | kodho, mahārāja, -irujjhiyavvo ||15|| haṭhaṃ karetīha -irujjhamāṇo | bhāsaṃ karetīha vimuccamāṇo / haṭhaṃ ca bhāsaṃ ca samikkha paṇṇe | kovaṃ -irumbhejja sadā jit' appā ||16|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6|| || iti tārāyaṇijjam ajjhayaṇaṃ. ||36|| I/37 sirigirijjaṇṇām' ajjhayaṇaṃ. / [1.] savvam iṇaṃ purā udagam āsi tti sirigiriṇā māhaṇa- ||*1|| parivvāyageṇa arahatā isiṇā buiyaṃ. ||*2|| ettha aṇḍe saṃtatte, ettha loe saṃbhūte, etthaṃ sāsāse, iyaṃ ||*3|| -e varuṇa-vihāṇe. [2.] ubhayo-kālaṃ ubhayo-saṃjhaṃ khīraṃ ||*4|| -avaṇīyaṃ madhu samidhā-samāhāraṃ khāraṃ sankhaṃ ca ||*5|| piṇḍettā aggihotta-kuṇḍaṃ paḍijāgaremāṇe viharissāmīti tamhā ||*6|| eyaṃ savvaṃ ti bemi. [3.] -avi māyā, -a kadāti -' āsi -a kadāti ||*7|| -a bhavati -a kadāti -a bhavissati ya. ||*8|| paḍuppaṇṇam iṇaṃ soccā ||*9|| sūra-sahagato gacche: jatth' eva sūriye. ||*10|| atthamejjā khettaṃsi vā -iṇṇaṃmsi vā tatth' eva -aṃ pāduppabhāyāe ||*11|| rayaṇīye jāva tejasā jalante evaṃ khalu me kappati ||*12|| pātīṇaṃ vā paḍīṇaṃ vā dāhiṇaṃ vā udīṇaṃ vā purato juga- ||*13|| mettaṃ pehamāṇe ahārīyam eva rītittae. ||*14|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*15|| || sirigirijjaṇṇām' ajjhayaṇaṃ. ||37|| I/38 sāiputtijjaṃ -ām' ajjhayaṇaṃ. / jaṃ suheṇa suhaṃ laddhaṃ | accanta-sukham eva taṃ / jaṃ sukheṇa duhaṃ laddhaṃ, | mā me teṇa samāgamo ||1|| sātiputteṇa buddheṇa arahatā isiṇā buitaṃ. ||*1|| maṇuṇṇaṃ bhoyaṇaṃ bhoccā | maṇuṇṇaṃ saya-' āsaṇaṃ / maṇuṇṇaṃsi agāraṃsi | jhāti bhikkhū samāhie ||2|| amaṇuṇṇaṃ bhoyaṇaṃ bhoccā | amaṇuṇṇaṃ saya-' āsaṇaṃ / amaṇuṇṇaṃsi gehaṃsi | dukkhaṃ bhikkhū jhiyāyatī ||3|| evaṃ aṇega-vaṇṇāgaṃ | taṃ pariccajja paṇḍite / -' aṇṇattha lubbhaī paṇṇe, | eyaṃ buddhāṇa sāsaṇaṃ ||4|| -āṇā-vaṇṇesu saddesu | soya-pattesu buddhimaṃ / gehiṃ vāya-padosaṃ vā | sammaṃ vajjejja paṇḍie ||5|| evaṃ rūvesu gandhesu rasesu phāsesu app' appaṇā' bhilāveṇaṃ. ||*2|| panca jāgarao suttā | appa-dukkhassa kāraṇā / tass' eva tu viṇāsāya | paṇṇe vaijja saṃtayaṃ ||6|| vāhi-kkhayāya dukkhaṃ vā | suhaṃ vā -āṇa-desiyaṃ / moha-kkhayāya em eva | duhaṃ vā jai vā suhaṃ ||7|| -a dukkaṃ -a suhaṃ vā vi | jahā-hetu tigicchati / tigicchie sujuttassa | dukkhaṃ vā jai vā suhaṃ ||8|| moha-kkhae u juttassa | dukkhaṃ vā jai vā suhaṃ / moha-kkhae jahā-heū | na dukkhaṃ na vi vā suhaṃ ||9|| tucche jaṇammi saṃvego, | nivvedo uttame jaṇe / atthi tā dīṇa-bhāvāṇaṃ | viseso uvadesaṇaṃ ||10|| sāmaṇṇe gītaṇṇīmāṇā, | visese mamma-vedhiṇī / savvaṇṇu-bhāsiyā vāṇī | -āṇā 'vattho 'day' antare ||11|| savva-satta-dayo veso | -ārambho -apariggaho / sattaṃ tavaṃ dayaṃ c' eva | bhāsanti jiṇa-sattamā ||12|| dant' indiyassa vīrassa | kiṃ raṇṇe-' assameṇa vā? / jattha jatth' eva modejjā | taṃ raṇṇaṃ so ya assamo ||13|| kim u dantassa raṇṇeṇaṃ | dantassa vā kim assame? / -ātikkantassa bhesajjaṃ | -a vā satthass' abhejjatā ||14|| subhāva-bhāvit' appāṇo | suṇṇaṃ raṇṇaṃ vaṇaṃ pi vā / savvam etaṃ hi jhāṇāya | salla-citte va salliṇo ||15|| duha-rūvā durantassa | -āṇā' vatthā vasuṃdharā / kamm' ādāṇāya savvaṃ pi | kāma-citte va kāmiṇo ||16|| sammattaṃ ca dayaṃ c' eva | -iṇṇidāṇo ya jo damo / tavo jogo ya savvo vi | savva-kamma-kkhayaṃkaro ||17|| satthakaṃ vā vi ārambhaṃ | jāṇejjā ya -iratthakaṃ / paḍihatthiṃ sa joento | taḍaṃ ghāteti vāraṇo ||18|| jassa kajjassa jo jogo | sāhetuṃ-je -a paccalo / kajjaṃ vajjeti taṃ savvaṃ | kāmī vā -agga-muṇḍaṇaṃ ||19|| jāṇejjā saraṇaṃ dhīro, | -a koḍiṃ eti duggato / -a sīhaṃ dappiyaṃ cheyaṃ | -ebhaṃ bhojjāhi jambuo ||20|| vesa-pacchāṇa-saṃbaddhe | 'saṃbaddhaṃ vārae sadā / -āṇāṇarati-pāyoggaṃ | -ālaṃ dhāretu buddhimaṃ ||21|| bambhacārī jati kuddho | vajjejja moha-dīvaṇaṃ / -a mūḍhassa tu vāhassa | mige appeti sāyakaṃ ||22|| pacchāṇaṃ c' eva rūvaṃ ca | -icchayammi vibhāvae / kim atthaṃ gāyate vāho | tuṇhikkā vā vi pakkhitā? ||23|| kajjaṇṇivvatti-pāoggaṃ | ādeyaṃ kajja-kāraṇaṃ / mokkhaṇṇivvatti-pāoggaṃ | viṇṇeyaṃ tu visesao ||24|| parivāre c' eva vese ya | bhāvitaṃ tu vibhāvae / parivāre vi gambhīre | -a rāyā -īla-jambuo ||25|| atth' ādāiṃ jaṇaṃ jāṇe | -āṇā-cittāṇubhāsakaṃ / atth' ādāīṇa vīsango | pāsantass' attha-saṃtatī ||26|| ḍambha-kappaṃ katti-samaṃ | -icchayammi vibhāvae / -ikhil' āmosa kārittu | uvacārammi paricchatī ||27|| sabbhāve dubbalaṃ jāṇe | -āṇā-vaṇṇāṇubhāsakaṃ / pupph' ādāṇe suṇandā vā | pavakāra-gharaṃ gatā ||28|| davve khette ya kāle ya | savva-bhāve ya savvadhā / savvesiṃ linga-jīvāṇaṃ | bhāvaṇaṃ tu vihāvae ||29|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3|| || sāiputtijjaṃ -ām' ajjhayaṇaṃ. ||38|| I/39 saṃjaijjaṃ nām' ajjhayaṇaṃ. / je imaṃ pāvakaṃ kammaṃ | n' eva kujjā -a kārave / devā vi taṃ -amaṃsanti | dhitimaṃ ditta-tejasaṃ ||1|| je -are kuvvatī pāvaṃ | andhakāraṃ mahaṃ kare / aṇavajjaṃ paṇḍite kiccā | ādicce va pabhāsatī ||2|| siyā pāvaṃ saiṃ kujjā, | taṃ -a kujjā puṇo puṇo / -āṇi kammaṃ ca -aṃ kujjā | sādhu kammaṃ viyāṇiyā ||3|| | kujjā taṃ tu puṇo puṇo / se nikāyaṃ ca -aṃ kujjā, | sāhu bhojjo vi jāyati ||4|| rahasse khalu bho pāvaṃ kammaṃ samajjiṇittā davvao khettao ||*1|| kālao bhāvao kammao ajjhavasāyao sammaṃ apaliuncamāṇe ||*2|| jah' atthaṃ āloejjā. saṃjaeṇaṃ arahatā isiṇā buitaṃ. ||*3|| -avi atthi rasehiṃ bhaddaehiṃ | saṃvāseṇa ya bhaddaeṇa ya / jattha mie kāṇaṇosite | uvaṇāmeti vahāe sanjae ||5|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4|| || saṃjaijjaṃ nām' ajjhayaṇaṃ. ||39|| I/40 ii dīvāyaṇijjam ajjhayaṇaṃ. / iccham aṇicchaṃ purā karejjā. dīvāyaṇeṇa arahatā isiṇā ||*1|| buitaṃ. ||*2|| icchā bahuvidhā loe | jāe baddho kilissati / tamhā iccham aṇicchāe | jiṇittā suham edhatī ||1|| icchā' bhibhūyā -a jāṇanti | mātaraṃ pitaraṃ guruṃ / adhikkhivanti sādhū ya | rāyāṇo devayāṇi ya ||2|| icchā-mūlaṃ niyacchanti | dhaṇa-hāṇiṃ bandhaṇāṇi ya / piya-vippaoge ya bahū | jammāiṃ maraṇāṇi ya ||3|| icchante-' icchate icchā, | aṇicchaṃ taṃ pi icchati / tamhā iccham aṇicchāe | jiṇittā suham ehatī ||4|| davvao khettao kālao bhāvao jahā-thāmaṃ jahā-balaṃ jadhā- ||*3|| viriyaṃ anigūhanto āloejjāsi tti. ||*4|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5|| || ii dīvāyaṇijjam ajjhayaṇaṃ. ||40|| I/41 ii indaṇāgijj' ajjhayaṇaṃ. / jesiṃ ājīvato appā | -arāṇaṃ bala-daṃsaṇaṃ / tavaṃ te āmisaṃ kiccā | jaṇā saṃ-icate jaṇaṃ ||1|| vikītaṃ tesi sukaḍaṃ tu | taṃ ca -issāe jīviyaṃ / kamma-ceṭhā ajātā vā | jāṇijjā mamakā saḍhā ||2|| gal' ucchinnā asote vā | macchā pāvanti veyaṇaṃ / aṇāgatam apassantā | pacchā soyanti dummatī ||3|| macchā va jhīṇa-pāṇīyā | kankāṇaṃ ghāsam āgatā / paccuppaṇṇa-rase giddhā | moha-malla-paṇolliyā ||4|| dittaṃ pāvanti ukkaṇṭhaṃ | vāri-majjhe va vāraṇā / āhāra-metta-saṃbaddhā | kajjākajjaṇṇimillitā ||5|| pakkhiṇo ghata-kumbhe vā | avasā pāventi saṃkhayaṃ / madhu pāsyati durbuddhī, | pavātaṃ se -a passati ||6|| āmis' atthī jhaso c' eva | maggate appaṇā galaṃ / āmis' atthī carittaṃ tu | jīve hiṃsati dummatī ||7|| aṇaggheyaṃ maṇiṃ mottuṃ | sutta-mattā 'bhinandatī / savvannu-sāsaṇaṃ mottuṃ | moh' ādiehiṃ hiṃsatī / soa-matteṇa visaṃ gejjhaṃ | jāṇaṃ tatth' eva junjatī ||8|| ājīv' atthaṃ tavo mottuṃ | tappate vivihaṃ bahuṃ / tava-nissāe jīvanto | tav' ājīvaṃ tu jīvatī ||9|| -āṇam evovajīvanto | carittaṃ karaṇaṃ tahā / lingaṃ ca jīva-' aṭhāe | avisuddhaṃ ti jīvatī ||10|| vijjā-mantopadesehiṃ | dūtī-saṃpesaṇehiṃ vā / bhāvī-bhavovadesehiṃ | avisuddhaṃ ti jīvati ||11|| mūla-kouya-kammehiṃ | bhāsā-paṇaiehi yā / akkhāiovadesehiṃ | avisuddhaṃ tu jīvati ||12|| indaṇāgeṇa arahatā isiṇā buitaṃ. ||*1|| māse māse ya jo bālo | kus' aggeṇa āhārae / -a se sukkhāya-dhammassa | agghatī satimaṃ kalaṃ ||13|| mā mamaṃ jāṇaū koyī | mā 'haṃ jāṇāmi kaṃci vi / aṇṇāte-' attha aṇṇātaṃ | carejjā samudāṇiyaṃ ||14|| panca-vaṇīmaga-suddhaṃ | jo bhikkhaṃ esaṇāe esejjā / tassa suladdhā lābhā | haṇa-' ādī-vippamukka-dosassa ||15|| jahā kavotā ya kavinjalā ya | gāvo carantī iha pātaḍāo / evaṃ muṇī goyariyaṃ carejjā, | -o vīlave -o vi ya saṃjalejjā ||16|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2|| || ii indaṇāgijj' ajjhayaṇaṃ. ||41|| I/42 ii somijjaṃ -ām' ajjhayaṇaṃ. / appeṇa bahum esejjā jeṭha-majjhima-kaṇṇasaṃ. ||*1|| -iravajje ṭhitassa tu -o kappati puṇar-avi sāvajjaṃ sevittae. ||*2|| someṇa arahatā isiṇā buitaṃ. ||*3|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4|| || ii somijjaṃ -ām' ajjhayaṇaṃ. ||42|| I/43 ii jamaṇṇāṃ' ajjhayaṇaṃ. / lābhammi je -a sumaṇo | alābhe -' eva dummaṇo / se hu seṭhe maṇussāṇaṃ | devāṇaṃ va sayakkaū ||1|| jameṇa arahatā isiṇā buitaṃ. ||*1|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2|| || ii jamaṇṇāṃ' ajjhayaṇaṃ. ||43|| I/44 ii varuṇaṇṇām' ajjhayaṇaṃ. / dohiṃ angehiṃ uppīlantehiṃ ātā jassa -a uppīlati ||*1|| rāg' ange ya vidose ya se hu sammaṃ -iyacchatī. ||*2|| varuṇeṇaṃ arahatā isiṇā buitaṃ. ||*3|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4|| || ii varuṇaṇṇām' ajjhayaṇaṃ. ||44|| I/45 vesamaṇijjaṃ nāma ajjhayaṇaṃ. isibhāsiyāiṃ samattāiṃ. / appaṃ ca āuṃ iha māṇavāṇaṃ | suciraṃ ca kālaṃ naraesu vāso / savve ya kāmā -irayāṇa mūlaṃ | ko -āma kāmesu buho ramejjā? ||1|| pāvaṃ -a kujjā, -a haṇejja pāṇe | atīrase, -' eva rame kadāyī / uccāvaehiṃ saya-' āsaṇehiṃ | vāyu vva jālaṃ samatikkamejjā ||2|| vesamaṇeṇaṃ arahatā isiṇā buitaṃ. ||*1|| je pumaṃ kurute pāvaṃ | -a tass' appā dhuvaṃ pio / appaṇā hi kaḍaṃ kammaṃ | appaṇā c' eva bhujjatī ||3|| pāvaṃ parassa kuvvanto | hasate moha-mohito / maccho galaṃ gasanto vā | viṇighāyaṃ -a passati ||4|| paccuppaṇṇa-rase giddho | moha-malla-paṇollito / dittaṃ pāvati ukkaṇṭhaṃ | vāri-majjhe va vāraṇo ||5|| parovaghāta-talliccho | dappa-moha-bal' uddhuro / sīho jaro dupāṇe vā | guṇa-dosaṃ -a vindatī ||6|| savaso pāvaṃ purā kiccā | dukkhaṃ vedeti dummatī / āsatta-kaṇṭha-pāso vā | mukka-dhāro duh' aio ||7|| pāvaṃ je u pakuvvanti | jīvā sotāṇugāmiṇo / vaḍḍhate pāvakaṃ tesiṃ | aṇaggāhissa vā aṇaṃ ||8|| aṇubaddham apassantā | paccuppaṇṇa-gavesakā / te pacchā dukkham acchanti | gal' ucchittā jadhā jhasā ||9|| ātā-kaḍāṇa kammāṇaṃ | ātā bhunjati jaṃ phalaṃ / tamhā āyassa aṭhāe | pāvam ādāya vajjae ||10|| je hutāsaṃ vivajjeti | jaṃ-visaṃ vā -a bhunjati / jaṃ -aṃ geṇhati vā vālaṃ | -ūṇam atthi tato 'bhayaṃ ||11|| dhāvantaṃ sarasaṃ nīraṃ | sacchaṃ dāḍhiṃ singiṇaṃ / dosa-bhīrū vivajjentī, | pāvam evaṃ vivajjae ||12|| pāva-kammodayaṃ pappa | dukkhato dukkha-bhāyaṇaṃ / dosā dosodaī c' eva | pāva-kajjā pasūyati ||13|| uvvi-vārā jal' oh' antā | tetaṇīe matoṭhitaṃ / jīvitaṃ vā vi jīvāṇaṃ, | jīvaṃ ti phala-mandiraṃ ||14|| dejjāhi jo marantassa | sāgar' antaṃ vasuṃdharaṃ / jīviyaṃ vā vi jo dejjā, | jīvitaṃ tu sa icchatī ||15|| putta-dāraṃ dhaṇaṃ rajjaṃ | vijjā sippaṃ kalā guṇā / jīvite sati jīvāṇaṃ | jīvitāya ratī ayaṃ ||16|| āhār' ādī tu jīvāṇaṃ | loe jīvāṇa dijjatī / pāṇa-saṃdhāra-' aṭhāya | dukkhaṇṇiggahaṇā tahā ||17|| sattheṇa vaṇhiṇā vā vi | khate daḍḍhe va vedaṇā / sae dehe jahā hoti | evaṃ savvesi dehiṇaṃ ||18|| pāṇī ya pāṇi-ghātaṃ ca | pāṇiṇaṃ ca piyā dayā / savvam etaṃ vijāṇittā | pāṇi-ghātaṃ vivajjae ||19|| ahiṃsā savva-sattāṇaṃ | sadā -ivveyakārikā / ahiṃsā savva-sattesu | paraṃ bambham aṇindiyaṃ ||20|| dev' indā dāṇav' indā ya | -ar' indā je vi vissutā / savva-satta-dayo' vetaṃ | mu-' īsaṃ paṇamanti te ||21|| tamhā pāṇa-day' aṭhāe | tella-patta-dharo jadhā / egaggayamaṇībhūto | day' atthī vihare munī ||22|| āṇaṃ ji-' inda-bhaṇitaṃ | savva-sattāṇugāmiṇiṃ / sama-cittā 'bhiṇandittā | muccantī savva-bandhaṇā ||23|| vīta-mohassa dantassa | dhīmantassa bhāsitaṃ jae / je -arā -ābhiṇandanti | te dhuvaṃ dukkha-bhāyiṇo ||24|| je 'bhiṇandanti bhāveṇa | ji-' āṇaṃ, tesi savvadhā / kallāṇāiṃ suhāiṃ ca | riddhīo ya -a dullahā ||25|| maṇaṃ tadhā rammamāṇaṃ | -āṇā-bhāva-guṇodayaṃ / phullaṃ va paumiṇī-saṇḍaṃ | sutitthaṃ gāha-vajjitaṃ ||26|| rammaṃ mantaṃ ji-' indāṇaṃ | -āṇā-bhāva-guṇodayaṃ / kass' eyaṃ -a ppiyaṃ hojjā | icchiyaṃ va rasāyaṇaṃ? ||27|| naṇhāto va saraṃ rammaṃ | vāhito vā ruyāharaṃ / chuhito va jahāhāraṃ | raṇe mūḍho va bandiyaṃ ||28|| vaṇhiṃ sīt' āhato vā vi | -ivāyaṃ vā 'il' āhato / tātāraṃ vā bha' uvviggo | a-' atto vā dha-' āgamaṃ ||29|| gambhīraṃ savvatobhaddaṃ | hetu-bhangaṇṇay' ujjalaṃ / saraṇaṃ payato maṇṇe | ji-' inda-vayaṇaṃ tahā ||30|| sāradaṃ va jalaṃ suddhaṃ | puṇṇaṃ vā sasi-maṇḍalaṃ / jacca-maṇiṃ aghaaṃ vā | thiraṃ vā metiṇī-talaṃ ||31|| sābhāviya-guṇovetaṃ | bhāsate jiṇa-sāsaṇaṃ / sasī-tārā-paḍicchaṇṇaṃ | sāradaṃ vā -abh' angaṇaṃ ||32|| savvaṇṇu-sāsaṇaṃ pappa | viṇṇāṇaṃ paviyambhate / himavantaṃ giriṃ pappā | tarūṇaṃ cāru v' āgamo ||33|| sattaṃ buddhī matī medhā | gambhīrattaṃ ca vaḍḍhatī / osadhaṃ vā su-y-akkantaṃ | jujjae bala-vīriyaṃ ||34|| payaṇḍassa -arindassa | kantāre desiyassa ya / ārogga-kāraṇo c' eva | āṇā-koho duh' āvaho ||35|| sāsaṇaṃ jaṃ -arindāo | kantāre je ya desagā / rog' ugghāto ya vejjāto | savvam etaṃ hie hiyaṃ ||36|| āṇā-kovo ji-' indassa | saraṇṇassa jutīmato / saṃsāre dukkha-saṃbāhe | duttāro savva-dehiṇaṃ ||37|| telokka-sāra-garuyaṃ | dhīmato bhāsitaṃ imaṃ / sammaṃ kāeṇa phāsettā | puṇo -a virame tato ||38|| baddha-cindho jadhā jodho | vamm' ārūḍho thir' āyudho / sīhaṇṇāyaṃ vimucittā | palāyanto -a sobhatī ||39|| agandhaṇe kule jāto | jadhā -āgo mahā-viso / muncittā sa-visaṃ bhūto | piyanto jāti lāghavaṃ ||40|| jadhā ruppi-kul' ubbhūto | ramaṇijjaṃ pi bhoyaṇaṃ / vantaṃ puṇo sa bhunjanto | dhid-dhi-kārassa bhāyaṇaṃ ||41|| evaṃ ji-' indaṇāṇāe | sall' uddharaṇam eva ya / -iggamo ya palittāo | suhio, suham eva taṃ ||42|| indāsaṇī -a taṃ kujjā, | ditto vaṇhī, aṇaṃ, arī / āsādijjanta-saṃbandho | jaṃ kujjā riddhi-gāravo ||43|| sagāhaṃ sara-buddhaṃ | visaṃ vām' aṇujojitaṃ / sāmisaṃ vā -adī-soyaṃ | sātā-kammaṃ duhaṃkaraṃ ||44|| kosīkite vv' asī tikkho | bhāsa-cchaṇṇo va pāvao / linga-vesa-palicchaṇṇo | ajiy' appā tahā pumaṃ ||45|| kāmā musā-muhī tikkhā, | sātā-kāmmāṇusāriṇī / taṇhā 'sātaṃ ca, sigghaṃ ca | taṇhā chindati dehiṇaṃ ||46|| sadevoraga-gandhavvaṃ | satirikkhaṃ samāṇusaṃ / vattaṃ tehiṃ jagaṃ kicchaṃ | taṇhā-pāsaṇṇibandhaṇaṃ ||47|| akkhovango, vaṇe levo, | tāvaṇaṃ jaṃ jaussa ya / -āmaṇam usuṇo jaṃ ca | juttito kajja-kāraṇaṃ ||48|| āhār' ādī-paḍīkāro | savvaṇṇu-vaya-' āhito / appāhu tivva-vaṇhissa | saṃjam' aṭhāe saṃjamo ||49|| hemaṃ vā āyasaṃ vā vi | bandhaṇaṃ dukkha-kāraṇaṃ / maha' gghassāvi daṇḍassa | -ivāe dukkha-saṃpadā ||50|| āsajjamāṇe divvammi | dhīmatā kajja-kāraṇaṃ / kattāre abhicārittā | viṇīyaṃ deha-dhāraṇaṃ ||51|| sāgareṇāvaṇi-joko, | āturo vā turaṃgame / bhoyaṇaṃ bhijjaehiṃ vā | jāṇejjā deha-rakkhaṇaṃ ||52|| jātaṃ jātaṃ tu viriyaṃ | sammaṃ jujjejja saṃjame / pupph' ādīhi pupphāṇaṃ | rakkhanto ādi-kāraṇaṃ ||53|| evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2|| || vesamaṇijjaṃ nāma ajjhayaṇaṃ. isibhāsiyāiṃ samattāiṃ. ||45||