U/1 viṇayasuyaṃ prathamam adhyayanam / saṃjogā vippamukkassa | aṇagārassa bhikkhuṇo / viṇayaṃ pāukarissāmi | āṇupuvviṃ suṇeha me ||1|| āṇāniddesakare | gurūṇam uvavāyakārae / iṃgiyāgārasaṃpanne | se viṇīe tti vuccaī ||2|| āṇāniddesakare | gurūṇam aṇuvavāyakārae / paḍaṇīe asaṃbuddhe | aviṇīe tti vuccaī ||3|| jahā suṇī pūikaṇṇī | nikkasijjai savvaso / evaṃ dussīlapaḍiṇīe | muharī nikkasijjaī ||4|| kaṇakuṇḍagaṃ caittāṇaṃ | viṭhaṃ bhuṃjai sūyare / evaṃ sīlaṃ caittāṇaṃ | dussīle ramaī mie ||5|| suṇiyā bhāvaṃ sāṇassa | sūyarassa narassa ya / viṇae ṭhavejja appāṇam | icchanto hiyam appaṇo ||6|| tamhā viṇayamesijjā | sīlaṃ paḍilabhejjae / buddhaputte niyāgaṭhī | na nikkasijjai kaṇhuī ||7|| nisante siyāmuharī | buddhāṇam antie sayā / aṭhajuttāṇi sikkhijjā | niraṭhāṇi u vajjae ||8|| aṇusāsio na kuppijjā | khaṃtiṃ sevijja paṇḍie / khuḍḍehiṃ saha saṃsaggiṃ | hāsaṃ kīḍaṃ ca vajjae ||9|| mā ya caṇḍāliyaṃ kāsī | bahuyaṃ mā ya ālave / kāleṇa ya ahijjittā | tao jhāijja egago ||10|| āhacca caṇḍāliyaṃ kau | na niṇhavijja kayāi vi / kaḍaṃ kaḍe tti bhāsejjā | akaḍaṃ no kaḍe tti ya ||11|| mā galiyasse va kasaṃ | vayaṇam icche puṇo puṇo / kasaṃ va daṭhum āiṇṇe | pāvagaṃ parivajjae ||12|| aṇāsavā thūlavayā kusīlā | miuṃ pi caṇḍaṃ pakarinti sīsā / cittāṇuyā lahu dakkhovaveyā | pasāyae te hu durāsayaṃ pi ||13|| nāpuṭho vāgare kiṃci | puṭho vā nāliyaṃ vae / kohaṃ asaccaṃ kuvvejjā | dhārejjā piyamappiyaṃ ||14|| appā ceva dameyavvo | appā hu khalu duddamo / appā danto suhī hoi | assiṃ loe parattha ya ||15|| vari me appā danto | saṃjameṇa taveṇa ya / māhaṃ parehi dammanto | bandhaṇehi vahehi ya ||16|| paḍaṇīyaṃ ca buddhāṇaṃ | vāyā aduva kammuṇā / āvī vā jai vā rahasse | neva kujjā kayāi vi ||17|| na pakkhao na purao | neva kiccāṇa piṭhao / na juṃje ūruṇā ūruṃ | sayaṇe no paḍissuṇe ||18|| neva palhatthiyaṃ kujjā | pakkhapiṇḍaṃ ca saṃjae / pāe pasārie vāvi | na ciṭhe guruṇantie ||19|| āyāriehiṃ vāhitto | tusiṇīo na kayāi vi / pasāyapehī niyāgaṭhī | uvaciṭhe guruṃ sayā ||20|| ālavante lavante vā | na nisīejja kayāi vi / caiūṇam āsaṇaṃ dhīro | jao jattaṃ paḍissuṇe ||21|| āsaṇagao na pucchejjā | neva sejjāgao kayā / āgammukkuḍuo santo | pucchijjā paṃjalīuḍo ||22|| evaṃ viṇayajuttassa | suttaṃ atthaṃ ca tadubhayaṃ / pucchamāṇassa sīsassa | vāgarijja jahāsuyaṃ ||23|| musaṃ parihare bhikkhū | na ya ohāriṇiṃ vae / bhāsādosaṃ parihare | māyaṃ ca vajjae sayā ||24|| na lavejja puṭho sāvajjaṃ | na niraṭhaṃ na mammayaṃ / appaṇaṭhā paraṭhā vā | ubhayassantareṇa vā ||25|| samaresu agāresu | sandhīsu ya mahāpahe / ego egatthie saddhiṃ | neva ciṭhe na saṃlave ||26|| jam me buddhāṇusāsanti | sīeṇa pharuseṇa vā / mama lābho tti pehāe | payao taṃ paḍissuṇe ||27|| aṇusāsaṇam ovāyaṃ | dukkaḍassa ya coyaṇaṃ / hiyaṃ taṃ maṇṇaī paṇṇo | besaṃ hoi asāhuṇo ||28|| hiyaṃ vigayabhayā buddhā | pharusaṃ pi aṇusāsaṇaṃ / besaṃ taṃ hoi mūḍhāṇaṃ | khantisohikaraṃ payaṃ ||29|| āsaṇe uvaciṭhejjā | aṇucce akue thire / appuṭhāī niruṭhāī | nisīejjappakukkue ||30|| kāleṇa nikkhame bhikkhū | kāleṇa ya paḍikkame / akālaṃ ca vivajjittā | kāle kālaṃ samāyare ||31|| parivāḍīe na ciṭhejjā | bhikkhū dattesaṇaṃ care / paḍirūveṇa esittā | miyaṃ kāleṇa bhakkhae ||32|| nāidūramaṇāsanne | nannesiṃ cakkhuphāsao / ego ciṭhejja bhattaṭhā | laṃghiyā taṃ naikkame ||33|| nāiucce na nīe vā | nāsanne nāidūrao / phāsuyaṃ parakaḍaṃ piṇḍaṃ | paḍigāhejja saṃjae ||34|| appapāṇe 'ppabīyaṃmi | paḍicchannaṃmi saṃvuḍe / samayaṃ saṃjae bhuṃje | jayaṃ aparisāḍiyaṃ ||35|| sukaḍi tti supakki tti | succhinne suhaḍe maḍe / suṇiṭhie suladdhi tti | sāvajjaṃ vajjae muṇī ||36|| ramae paṇḍie sāsaṃ | hayaṃ bhaddaṃ va vāhae / bālaṃ sammai sāsanto | galiyassaṃ va vāhae ||37|| khaḍḍuyā me caveḍā me | akkosā ya vahā ya me / kallāṇam aṇusāsanto | pāvadiṭhi tti mannaī ||38|| putto me bhāya nāi tti | sāhū kallāṇa mannaī / pāvadiṭhi u appāṇaṃ | sāsaṃ dāsu tti mannaī ||39|| na kovae āyariyaṃ | appāṇaṃ pi na kovae / buddhovaghāī na siyā | na siyā tottagavesae ||40|| āyariyaṃ kuviyaṃ naccā | pattieṇa pasāyae / vijjhavejja paṃjalīuḍo | vaejja na puṇu tti ya ||41|| dhammajjiyaṃ ca vavahāraṃ | buddhehāyariyaṃ sayā / tam āyaranto vavahāraṃ | garahaṃ nābhigacchaī ||42|| maṇogayaṃ vakkagayaṃ | jāṇittāyariyassa u / taṃ parigijjha vāyāe | kammuṇā uvavāyae ||43|| vitte acoie niccaṃ | khippaṃ havai sucoie / jahovaiṭhaṃ sukayaṃ | kiccāiṃ kuvvaī sayā ||44|| naccā nayai mehāvī | loe kittī se jāyae / havaī kiccāṇaṃ saraṇaṃ | bhūyāṇaṃ jagaī jahā ||45|| pujjā jassa pasīyanti | saṃbuddhā puvvasaṃthuyā / pasannā lābhaissanti | viulaṃ aṭhiyaṃ suyaṃ ||46|| sa pujjasatthe suviṇīyasaṃsae | maṇoruī ciṭhai kammasaṃpayā / tavosamāyārisamāhisaṃvuḍe | mahajjuī paṃca vayāiṃ pāliyā ||47|| sa devagandhavvamaṇussapūie | caittu dehaṃ malapaṃkapuvvayaṃ / siddhe vā havai sāsae | deve vā apparae mahiḍḍhie ||48|| tti bemi || || viṇaya-suyaṃ samattaṃ ||1|| U/2 parīsahajjhayaṇaṃ dvitīyam adhyayanam / suyaṃ me āusaṃ teṇaṃ bhagavayā evam akkhāyaṃ | iha khalu ||*74.1|| bāvīsaṃ parīsahā samaṇeṇaṃ bhagavayā mahāvīreṇaṃ kāsaveṇaṃ ||*74.2|| paveiyā, je bhikkhū soccā naccā jiccā abhibhūya bhikkhāyariyāe ||*74.3|| paricvvayanto puṭho no niṇhavejjā | kayare te ||*74.4|| khalu bāvīsaṃ parīsahā samaṇeṇaṃ bhagavayā mahāvīreṇaṃ ||*74.5|| kāsaveṇaṃ paveiyā, je bhikkhū soccā naccā jiccā abhibhūya ||*74.6|| bhikkhāyariyāe parivvayanto puṭho no niṇhavejjā | ime te ||*74.7|| khalu bāvīsaṃ parīsahā samaṇeṇaṃ bhagavayā mahāvīreṇaṃ kāsaveṇaṃ ||*74.8|| paveiyā, je bhikkhū soccā naccā jiccā abhibhūya bhikkhāyariyāe ||*74.9|| parivvayanto puṭho no niṇhavejjā | taṃ jahā ||*74.10|| digiṃchāparīsahe 1 pivāsāparīsahe 2 sīyaparīsahe 3 usiṇaparīsahe 4 ||*74.11|| daṃsamasayaparīsahe 5 acelaparīsahe 6 araiparīsahe 7 ||*74.12|| itthīparīsahe 8 cariyāparīsahe 9 nisīhiyāparīsahe 10 ||*75.1|| sejjāparīsahe 11 akkosaparīsahe 12 vahaparīsahe 13 ||*75.2|| jāyaṇāparīsahe 14 alābhaparīsahe 15 rogaparīsahe 16 ||*75.3|| taṇaphāsaparīsahe 17 jallaparīsahe 18 sakkārapurakkāraparīsahe 19 ||*75.4|| pannā-parīsahe 20 annāṇaparīsahe 21 daṃsaṇaparīsahe 22 ||*75.5|| parīsahāṇaṃ pavibhattī | kāsaveṇaṃ paveiyā / taṃ bhe udāharissāmi | āṇupuvviṃ suṇeha me ||1|| 1 digiṃchāparigae dehe | tavassī bhikkhū thāmavaṃ / na chinde na chindāvae | na pae na payāvae ||2|| kālīpavvaṃgasaṃkāse | kise dhamaṇisaṃtae / māyanne asaṇapāṇassa | adīṇamaṇaso care ||3|| 2 tao puṭho pivāsāe | doguṃchī lajjasaṃjae / sīodagaṃ na sevijjā | viyaḍassesaṇaṃ care ||4|| chinnāvāesu panthesu | āure supivāsie / parisukkhamuhadīṇe | taṃ titikkhe parīsahaṃ ||5|| 3 carantaṃ virayaṃ lūhaṃ | sīyaṃ phusai egayā / nāivelaṃ muṇī gacche | soccāṇaṃ jiṇasāsaṇaṃ ||6|| na me nivāraṇam atthi | chavittāṇaṃ na vijjaī / ahe tu aggiṃ sevāmi | ii bhikkhū na cintae ||7|| 4 usiṇaṃ pariyāveṇaṃ | paridāheṇa tajjie / ghiṃsu vā pariyāveṇaṃ | sāyaṃ no paridevae ||8|| uṇhāhitatte mehāvī | siṇāṇaṃ vi no patthae / gāyaṃ no parisiṃcejjā | na vīejjā ya appayaṃ ||9|| 5 puṭho ya daṃsamasaehiṃ | samareva mahāmuṇī / nāgo saṃgāmasīse vā | sūro abhihaṇe paraṃ ||10|| na saṃtase na vārejjā | maṇaṃ pi na paosae / uvehe na haṇe pāṇe | bhuṃjante maṃsasoṇiyaṃ ||11|| 6 parijuṇṇehi vatthehiṃ | hokkhāmi tti acelae / aduvā sacele hokkhāmi | ii bhikkhū na cintae ||12|| egayācelae hoi | sacele āvi egayā / eyaṃ dhammahiyaṃ naccā | nāṇī no paridevae ||13|| 7 gāmāṇugāmaṃ rīyantaṃ | aṇagāraṃ akiṃcaṇaṃ / araī aṇuppavesejjā | taṃ titikkhe parīsahaṃ ||14|| araiṃ piṭhao kiccā | virae āyarakkhie / dhammārāme nirārambhe | uvasante muṇī care ||15|| 8 saṃgo esa maṇūsāṇaṃ | jāo logaṃmi itthio / jassa eyā parinnāyā | sukaḍaṃ tassa sāmaṇṇaṃ ||16|| eyam ādāya mehāvī | paṃkabhūyā u itthio / no tāhiṃ viṇihammejjā | carejjattagavesae ||17|| 9 ega eva care lāḍhe | abhibhūya parīsahe / gāme vā nagare vāvi | nigame vā rāyahāṇie ||18|| asamāṇe care bhikkhū | neva kujjā pariggahaṃ / asaṃsatte gihatthehiṃ | aṇieo parivvae ||19|| 10 susāṇe sunnagāre vā | rukkhamūle va egao / akukkuo nisīejjā | na ya vittāsae paraṃ ||20|| tattha se ciṭhamāṇassa | uvasaggābhidhārae / saṃkābhīo na gacchejjā | uṭhittā annam āsaṇaṃũ||21|| 11 uccāvayāhiṃ sejjāhiṃ | tavassī bhikkhu thāmavaṃ / nāivelaṃ vihammejjā | pāvadiṭhī vihammaī ||22|| pairikkuvassayaṃ laddhuṃ | kallāṇam aduvā pāvayaṃ / kim egarāiṃ karissai | evaṃ tattha 'hiyāsae ||23|| 12 akkosejjā pare bhikkhuṃ | na tesiṃ paḍisaṃjale / sariso hoi bālāṇaṃ | tamhā bhikkhū na saṃjale ||24|| soccāṇaṃ pharusā bhāsā | dāruṇā gāmakaṇagā / tusiṇīo uvehejjā | na tāo maṇasī kare ||25|| 13 hao na saṃjale bhikkhū | maṇaṃ pi na paosae / titikkhaṃ paramaṃ naccā | bhikkhū dhammaṃ samāyare ||26|| samaṇaṃ saṃjayaṃ dantaṃ | haṇejjā koi katthaī / natthi jīvassa nāsu tti | evaṃ pehejja saṃjae ||27|| 14 dukkaraṃ khalu bho niccaṃ | aṇagārassa bhikkhuṇo / savvaṃ se jāiyaṃ hoi | natthi kiṃci ajāiyaṃ ||28|| goyaraggapaviṭhassa | pāṇī no suppasārae / seo agāravāsu tti | ii bhikkhū na cintae ||29|| 15 paresu ghāsam esejjā | bhoyaṇe pariṇiṭhie / laddhe piṇḍe aladdhe vā | nāṇutappejja paṇḍie ||30|| ajjevāhaṃ na labbhāmi | avi lābho sue siyā / jo evaṃ paḍisaṃcikkhe | alābho taṃ na tajjae ||31|| 16 naccā uppaiyaṃ dukkhaṃ | veyaṇāe duhaṭhie / adīṇo thāvae pannaṃ | puṭho tatthahiyāsae ||32|| teicchaṃ nābhinandejjā | saṃcikkhattagavesae / evaṃ khu tassa sāmaṇṇaṃ | jaṃ na kujjā na kārave ||33|| 17 acelagassa lūhassa | saṃjayassa tavassiṇo / taṇesu sayamāṇassa | hujjā gāyavirāhaṇā ||34|| āyavassa nivāeṇa | aulā havai veyaṇā / evaṃ naccā na sevanti | tantujaṃ taṇatajjiyā ||35|| 18 kilinnagāe mehāvī | paṃkeṇa va raeṇa vā / ghiṃsu vā pariyāveṇa | sāyaṃ no paridevae ||36|| veejja nijjarāpehī | āriyaṃ dhammaṇuttaraṃ / jāva sarīrabheu tti | jallaṃ kāeṇa dhārae ||37|| 19 abhivāyaṇam abbhuṭhāṇaṃ | sāmī kujjā nimantaṇaṃ / je tāiṃ paḍisevanti | na tesiṃ pīhae muṇī ||38|| aṇukkasāī appicche | annāesī alolue / rasesu nāṇugijjhejjā | nāṇutappejja pannavaṃ ||39|| 20 se nūṇaṃ mae puvvaṃ | kammāṇāṇaphalā kaḍā / jeṇāhaṃ nābhijāṇāmi | puṭho keṇai kaṇhuī ||40|| aha pacchā uijjanti | kammāṇāṇaphalā kaḍā / evam assāsi appāṇaṃ | naccā kammavivāgayaṃ ||41|| 21 niraṭhagammi virao | mehuṇāo susaṃvuḍo / jo sakkhaṃ nābhijāṇāmi | dhammaṃ kallāṇapāvagaṃ ||42|| tavovahāṇam ādāya | paḍimaṃ paḍivajjao / evaṃ pi viharao me | chaumaṃ na niyaaī ||43|| 22 natthi nūṇaṃ pare loe | iḍḍhī vāvi tavassiṇo / aduvā vaṃcio mi tti | ii bhikkhū na cintae ||44|| abhū jiṇā atthi jiṇā | aduvā vi bhavissaī / musaṃ te evam āhaṃsu | ii bhikkhū na cintae ||45|| ee parīsahā savve | kāsaveṇa niveiyā / je bhikkhū na vihammejjā | puṭho keṇai kaṇhuī ||46|| tti bemi || || parīsahajjhayaṇaṃ samattaṃ ||2|| U/3 cāuraṃgijjaṃ tṛtīyam adhyayanam / cattāri param aṃgāṇi | dullahāṇīha jantuṇo / māṇusattaṃ suī saddhā | saṃjamaṃmi ya vīriyaṃ ||1|| samāvannāṇa saṃsāre | nāṇāgottāsu jāisu / kammā nāṇāvihā kau | puḍho vissaṃbhiyā payā ||2|| egayā devaloesu | naraesu vi egayā / egayā āsuraṃ kāyaṃ | āhākammehiṃ gacchaī ||3|| egayā khattio hoi | tao caṇḍālavokkaso / tao kīḍapayaṃgo ya | tao kunthupivīliyā ||4|| evam āvaajoṇīsu | pāṇiṇo kammakivvisā / na nivijjanti saṃsāre | savvaṭhesu va khattiyā ||5|| kammasaṃgehiṃ sammūḍhā | dukkhiyā bahuveyaṇā / amāṇusāsu joṇīsu | viṇihammanti pāṇiṇo ||6|| kammāṇaṃ tu pahāṇāe | āṇupuvvī kayāi u / jīvā sohim aṇuppattā | āyayanti maṇussayaṃ ||7|| māṇussaṃ viggahaṃ laddhuṃ | suī dhammassa dullahā / jaṃ soccā paḍivajjanti | tavaṃ khantim ahiṃsayaṃ ||8|| āhacca savaṇaṃ laddhuṃ | saddhā paramadullahā / soccā neāuyaṃ maggaṃ | bahave paribhassaī ||9|| suiṃ ca laddhuṃ saddhaṃ ca | vīriyaṃ puṇa dullahaṃ / bahave royamāṇā vi | no ya -aṃ paḍivajjae ||10|| māṇusattaṃmi āyāo | jo dhammaṃ socca saddahe / tavassī vīriyaṃ laddhuṃ | saṃvuḍe niddhuṇe rayaṃ ||11|| sohī ujjuyabhūyassa | dhammo suddhassa ciṭhaī / nivvāṇaṃ paramaṃ jāi | ghayasitti vva pāvae ||12|| vigiṃca kammuṇo heuṃ | jasaṃ saṃciṇu khantie / sarīraṃ pāḍhavaṃ hiccā | uḍḍhaṃ pakkamaī disaṃ ||13|| visālisehiṃ sīlehiṃ | jakkhā uttarauttarā / mahāsukkā va dippantā | mannantā apuṇaccavaṃ ||14|| appiyā devakāmāṇaṃ | kāmarūvaviuvviṇo / uḍḍhaṃ kappesu ciṭhanti | puvvā vāsasayā bahū ||15|| tattha ṭhiccā jahāṭhāṇaṃ | jakkhā āukkhae cuyā / uventi māṇusaṃ joṇiṃ | se dasaṃge 'bhijāyaī ||16|| khettaṃ vatthuṃ hiraṇṇaṃ ca | pasavo dāsaporusaṃ / cattāri kāmakhandhāṇi | tattha se uvavajjaī ||17|| mittavaṃ nāyavaṃ hoi | uccāgoe ya vaṇṇavaṃ / appāyake mahāpanne | abhijāe jasobale ||18|| bhoccā māṇussae bhoe | appaḍirūve ahāuyaṃ / puvviṃ visuddhasaddhamme | kevalaṃ bohi bujjhiyā ||19|| cauraṃgaṃ dullahaṃ mattā | saṃjamaṃ paḍivajjiyā / tavasā dhuyakammaṃse | siddhe havai sāsae ||20|| tti bemi || || cāuraṃgijjaṃ samattaṃ ||3|| U/4 asaṃkhayaṃ catuturthaṃ adhyayanam / asaṃkhayaṃ jīviya mā pamāyae | jarovaṇīyassa hu natthi tāṇaṃ / evaṃ vijāṇāhi jaṇe pamatte | ki- -ū vihiṃsā ajayā gahinti ||1|| je pāvakammehi dhaṇaṃ maṇūsā | samāyayantī amaiṃ gahāya / pahāya te pāsapayaie nare | verāṇubaddhā narayaṃ uventi ||2|| teṇe jahā sandhimuhe gahīe | sakammuṇā kiccai pāvakārī / evaṃ payā pecca ihaṃ ca loe | kaḍāṇa kammāṇa na mukkha atthi ||3|| saṃsāram āvanna parassa aṭhā | sāhāraṇaṃ jaṃ ca karei kammaṃ / kammassa te tassa u veyakāle | na bandhavā bandhavayaṃ uventi ||4|| vitteṇa tāṇaṃ na labhe pamatte | imaṃmi loe aduvā paratthā / dīvappaṇaṭhe va aṇantamohe | neyāuyaṃ daṭhum adaṭhum eva ||5|| sattesu yāvī paḍibuddhajīvī | na vīsase paṇḍie āsupanne / ghorā muhuttā abalaṃ sarīraṃ | bhāruṇḍapakkhī va carappamatte ||6|| care payāiṃ parisaṃkamāṇo | jaṃ kiṃci pāsaṃ iha maṇṇamāṇo / lābhantare jīviya vūhaittā | pacchā parinnāya malāvadhaṃsī ||7|| chandaṃniroheṇa uvei mokkhaṃ | āse jahā sikkhiya vammadhārī / puvvāiṃ vāsāiṃ carappamatte | tamhā muṇī khippam uvei mokkhaṃ ||8|| sa puvvam evaṃ na labhejja pacchā | esovamā sāsayavāiyāṇaṃ / visīyaī siḍhile āuyaṃmi | kālovaṇīe sarīrassa bhee ||9|| khippaṃ na sakkei vivegameuṃ | tamhā samuṭhāya pahāya kāme / samicca loyaṃ samayā mahesī | āyāṇurakkhī caramappamatte ||10|| muhuṃ muhuṃ mohaguṇe jayantaṃ | aṇegarūvā samaṇaṃ carantaṃ / phāṃsā phusantī asamaṃjasaṃ ca | na tesi bhikkhū maṇasā pausse ||11|| mandā ya phāsā bahulohaṇijjā | tahappagāresu maṇaṃ na kujjā / rakkhijja kohaṃ viṇaejja māṇaṃ | māyaṃ na seve payahejja lohaṃ ||12|| je 'saṃkhayā tucchā parappavāī | te pijjadosāṇugayā parabbhā / ee ahamme tti duguṃchamāṇo | kaṃkhe guṇe jāva sarīrabheu ||13|| tti bemi || ||asaṃkhyaṃ samattaṃ ||4|| U/5 akāmamaraṇijjaṃ pañcamaṃ adhyayanam / aṇṇavaṃsi mahoghaṃsi | ege tiṇṇe duruttaraṃ / tattha ege mahāpanne | imaṃ paṇham udāhare ||1|| santime ya duve ṭhāṇā | akkhāyā māraṇantiyā / akāmamaraṇaṃ ceva | sakāmamaraṇaṃ tahā ||2|| bālāṇaṃ tu akāmaṃ tu | maraṇaṃ asaiṃ bhave / paṇḍiyāṇaṃ sakāmaṃ tu | ukkoseṇa saiṃ bhave ||3|| tatthimaṃ paḍhamaṃ ṭhāṇaṃ | mahāvīreṇa desiyaṃ / kāmagiddhe jahā bāle | bhisaṃ kūrāiṃ kuvvaī ||4|| je giddhe kāmabhogesu | ege kūḍāya gacchaī / na me diṭhe pare loe | cakkhudiṭhā imā raī ||5|| hatthāgayā ime kāmā | kāliyā je aṇāgayā / ko jāṇai pare loe | atthi vā natthi vā puṇo ||6|| jaṇeṇa saddhiṃ hokkhāmi | ii bāle pagabbhaī / kāmabhogāṇurāeṇaṃ | kesaṃ saṃpaḍivajjaī ||7|| tao se daṇḍaṃ samārabhaī | tasesu thāvaresu ya / aṭhāe ya aṇaṭhāe | bhūyagāmaṃ vihiṃsaī ||8|| hiṃse bāle musāvāī | māille pisuṇe saḍhe / bhuṃjamāṇe suraṃ maṃsaṃ | seyam eyaṃ ti mannaī ||9|| kāyasā vayasā matte | vitte giddhe ya itthisu / duhao malaṃ saṃciṇai | siṃsuṇāgu vva maiyaṃ ||10|| tao puṭho āyaṃkeṇaṃ | gilāṇo paritappaī / pabhīo paralogassa | kammāṇuppehi appaṇo ||11|| suyā me narae ṭhāṇā | asīlāṇaṃ ca jā gaī / bālāṇaṃ kūrakammāṇaṃ | pagāḍhā jattha veyaṇā ||12|| tatthovavāiyaṃ ṭhāṇaṃ | jahā meyam aṇussuyaṃ / āhākammehiṃ gacchanto | so pacchā paritappaī ||13|| jahā sāgaḍio jāṇaṃ | samaṃ hiccā mahāpahaṃ / visamaṃ maggam oiṇṇo | akkhe bhaggaṃmi soyaī ||14|| evaṃ dhammaṃ viukkammaṃ | ahammaṃ paḍivajjiyā / bāle maccumuhaṃ patte | akkhe bhagge va soyaī ||15|| tao sa maraṇantaṃmi | bāle santasaī bhayā / akāmamaraṇaṃ maraī | dhutte va kalinā jie ||16|| eyaṃ akāmamaraṇaṃ | bālāṇaṃ tu paveiyaṃ / etto sakāmamaraṇaṃ | paṇḍiyāṇaṃ suṇeha me ||17|| maraṇaṃ pi sapuṇṇāṇaṃ | jahā meyam aṇussuyaṃ / vippasaṇṇam aṇāghāyaṃ | saṃjayāṇa vusīmao ||18|| na imaṃ savvesu bhikkhūsu | na imaṃ savvesu 'gārisu / nāṇāsīlā agāratthā | visamasīlā ya bhikkhuṇo ||19|| santi egehiṃ bhikkhūhiṃ | gāratthā saṃjam uttarā / gāratthehi ya savvehiṃ | sāhavo saṃjam uttarā ||20|| cīrājiṇaṃ nagiṇiṇaṃ | jaḍī saṃghāḍimuṇḍiṇaṃ / eyāṇi vi na tāyanti | dussīlaṃ pariyāgayaṃ ||21|| piṇḍola evva dussīle | naragāo na muccaī / bhikkhāe vā gihatthe vā | suvvae kammaī divaṃ ||22|| agārisāmāiyaṃgāṇi | saḍḍhī kāeṇa phāsae / posahaṃ duhao pakkhaṃ | egarāyaṃ na hāvae ||23|| evaṃ sikkhāsamāvanne | gihivāse vi suvvae / muccaī chavipavvāo | gacche jakkhasalogayaṃ ||24|| aha je saṃvuḍe bhikkhū | doṇhaṃ annayare siyā / savvadukkhapahīṇe vā | deve vāvi mahiḍḍhie ||25|| uttarāiṃ vimohāiṃ | juīmantāṇupuvvaso / samāiṇṇāiṃ jakkhehiṃ | āvāsāiṃ jasaṃsiṇo ||26|| dīhāuyā iḍḍhimantā | samiddhā kāmarūviṇo / ahuṇovavannasaṃkāsā | bhujjo accimalippabhā ||27|| tāṇi ṭhāṇāṇi gacchanti | sikkhittā saṃjamaṃ tavaṃ / bhikkhāge vā gihitthe vā | je santi paḍinivvuḍā ||28|| tesiṃ soccā sapujjāṇaṃ | saṃjayāṇa vusīmao / na saṃtasanti maraṇante | sīlavantā bahussuyā ||29|| tuliyā visesamādāya | dayādhammassa khantie / vippasīejja mehāvī | tahābhūeṇa appaṇā ||30|| tao kāle abhippee | saḍḍhī tālisamantie / viṇaejja lomaharisaṃ | bheyaṃ dehassa kaṃkhae ||31|| aha kālaṃmi saṃpatte | āghāyāya samussayaṃ / sakāmamaraṇaṃ maraī | tiṇham annayaraṃ muṇī ||32|| tti bemi || || akāmamaraṇijjaṃ samattaṃ ||5|| U/6 khuḍḍāganiyaṇṭhijjaṃ ṣaṣṭham adhyayanam / jāvantavijjāpurisā | savve te dukkhasaṃbhavā / luppanti bahuso mūḍhā | saṃsāraṃmi aṇantae ||1|| samikkha paṃḍie tamhā | pāsajāī pahe bahū / appaṇā saccam esejjā | mettiṃ bhūesu kappae ||2|| māyā piyā nhusā bhāyā | bhajjā puttā ya orasā / nālaṃ te mama tāṇāe | luppantassa sakammuṇā ||3|| eyam aṭhaṃ sapehāe | pāse samiyadaṃsaṇe / chinda geddhiṃ siṇehaṃ ca | na kaṃkhe puvvasaṃthuyaṃ ||4|| gavāsaṃ maṇikuṃḍalaṃ | pasavo dāsaporusaṃ / savvam eyaṃ caittāṇaṃ | kāmarūvī bhavissasi ||5|| ajjhatthaṃ savvao savvaṃ | dissa pāṇe piyāyae / na haṇe pāṇiṇo pāṇe | bhayaverāo uvarae ||6|| āyāṇaṃ narayaṃ dissa | nāyaejja taṇām avi / doguṃchī appaṇo pāe | dinnaṃ bhuṃjejja bhoyaṇaṃ ||7|| iham ege u mannanti | appaccakkhāya pāvagaṃ / āyāriyaṃ vidittāṇaṃ | savvadukkhāṇa muccaī ||8|| bhaṇantā akarentā ya | bandhamokkhapaiṇṇiṇo / vāyāviriyametteṇa | samāsāsenti appayaṃ ||9|| na cittā tāyae bhāsā | kuo vijjāṇusāsaṇaṃ / visannā pāvakammehiṃ | bālā paṃḍiyamāṇiṇo ||10|| je kei sarīre sattā | vaṇṇe rūve ya savvaso / maṇasā kāyavakkeṇaṃ | savve te dukkhasanbhavā ||11|| āvannā dīham addhāṇaṃ | saṃsāraṃmi aṇantae / tamhā savvadisaṃ passaṃ | appamatto parivvae ||12|| bahiyā uḍḍham ādāya | nāvakaṃkhe kayāi vi / puvvakammakhayaṭhāe | imaṃ dehaṃ samuddhare ||13|| vivicca kammuṇo heuṃ | kālakaṃkhī parivvae / māyaṃ piṃḍassa pāṇassa | kaḍaṃ laddhūṇa bhakkhae ||14|| sannihiṃ ca na kuvvejjā | levamāyāe saṃjae / pakkhī pattaṃ samādāya | niravekkho parivvae ||15|| esaṇāsamio lajjū | gāme aṇiyao care / appamatto pamattehiṃ | piṃḍavāyaṃ gavesae ||16|| || khuḍḍāganiyaṃṭhijjaṃ samattaṃ ||6|| U/7 elayaṃ saptamam adhyayanam / jahāesaṃ samuddissa | koi posejja elayaṃ / oyaṇaṃ javasaṃ dejjā | posejjā vi sayaṃgaṇe ||1|| tao se puṭhe parivūḍhe | jāyamee mahodare / pīṇie viule dehe | āesaṃ parikaṃkhae ||2|| jāva na ei āese | tāva jīvai so duhī / aha pattaṃmi āese | sīsaṃ chettūṇa bhujjaī ||3|| jahā se khalu urabbhe | āesāe samīhie / evaṃ bāle ahammiṭhe | īhaī narayāuyaṃ ||4|| hiṃse bāle musāvāī | addhāṇaṃsi vilovae / annadattahare teṇe | māī kaṃ nu hare saḍhe ||5|| itthīvisayagiddhe ya | mahāraṃbhapariggahe / bhuṃjamāṇe suraṃ maṃsaṃ | parivūḍhe paraṃdame ||6|| ayakakkarabhoī ya | tuṃḍille ciyalohie / āuyaṃ narae kaṃkhe | jahāesaṃ va elae ||7|| āsaṇaṃ sayaṇaṃ jāṇaṃ | vittaṃ kāme ya bhuṃjiyā / dussāhaḍaṃ dhaṇaṃ hiccā | bahuṃ saṃciṇiyā rayaṃ ||8|| tao kammagurū jantū | paccuppannaparāyaṇe / aya vva āgayāese | maraṇantaṃmi soyaī ||9|| tao āuparikkhīṇe | cuyā dehā vihiṃsagā / āsurīyaṃ disaṃ bālā | gacchanti avasā tamaṃ ||10|| jahā kāgaṇie heuṃ | sahassaṃ hārae naro / apacchaṃ ambagaṃ bhoccā | rāyā rajjaṃ tu hārae ||11|| evaṃ māṇussagā kāmā | devakāmāṇa antie / sahassaguṇiyā bhujjo | āuṃ kāmā ya divviyā ||12|| aṇegavāsānauyā | jā sā pannavao ṭhiī / jāṇi jīyanti dummehā | ūṇavāsayāue ||13|| jahā ya tinni vāṇiyā | mūlaṃ ghettūṇa niggayā / ego 'ttha lahaī lābhaṃ | ego mūleṇa āgao ||14|| ego mūlaṃ pi hārittā | āgao tattha vāṇio / vavahāre uvamā esā | evaṃ dhamme viyāṇaha ||15|| māṇusattaṃ bhave mūlaṃ | lābho devagaī bhave / mūlaccheeṇa jīvāṇaṃ | naragatirikkhattaṇaṃ dhuvaṃ ||16|| duhao gaī bālassa | āvaī vahamūliyā / devattaṃ māṇusattaṃ ca | jaṃ jie lolayāsaḍhe ||17|| tao jie saī hoi | duvihaṃ doggaiṃ gae / dullahā tassa ummuggā | addhāe suirādavi ||18|| evaṃ jiyaṃ sapehāe | tuliyā bālaṃ ca paṃḍiyaṃ / mūliyaṃ te pavesanti | māṇusiṃ joṇim enti je ||19|| vemāyāhiṃ sikkhāhiṃ | je narā gihisuvvayā / uventi māṇusaṃ joṇiṃ | kammasaccā hu pāṇiṇo ||20|| jesiṃ tu viulā sikkhā | mūliyaṃ te aicchithā / sīlavantā savīsesā | adīṇā janti devayaṃ ||21|| evam addīṇavaṃ bhikkhuṃ | āgāriṃ ca viyāṇiyā / kaha- -u jiccam elikkhaṃ | jiccamāṇe na saṃvide ||22|| jahā kusagge udagaṃ | samuddeṇa samaṃ miṇe / evaṃ māṇussagā kāmā | devakāmāṇa antie ||23|| kusaggamettā ime kāmā | sanniruddhaṃmi āue / kassa heuṃ purākāuṃ | jogakkhemaṃ na saṃvide ||24|| iha kāmāṇiyaṭhassa | attaṭhe avarajjhaī / soccā neyāuyaṃ maggaṃ | jaṃ bhujjo paribhassaī ||25|| iha kāmaṇiyaṭhassa | attaṭhe nāvarajjhaī / pūidehaniroheṇaṃ | bhave devi tti me suyaṃ ||26|| iḍḍhī juī jaso vaṇṇo | āuṃ suham aṇuttaraṃ / bhujjo jattha maṇussesu | tattha se uvavajjaī ||27|| bālassa passa bālattaṃ | ahammaṃ paḍivajjiyā / ciccā dhammaṃ ahammiṭhe | narae uvavajjaī ||28|| dhīrassa passa dhīrattaṃ | saccadhammāṇuvattiṇo / ciccā adhammaṃ dhammiṭhe | devesu uvavajjaī ||29|| tuliyāṇa bālabhāvaṃ | abālaṃ ceva paṇḍie / caiūṇa bālabhāvaṃ | abālaṃ sevaī muṇi ||30|| tti bemi || || elayajjhayaṇaṃ samattaṃ ||7|| U/8 kāvilīyaṃ aṣamam adhyayanam / adhuve asāsayaṃmī | saṃsāraṃmi dukkhapaurāe / kiṃ nāma hojja taṃ kammayaṃ | jeṇāhaṃ doggaiṃ na gacchejjā ||1|| vijahittu puvvasaṃjoyaṃ | na siṇehaṃ kahiṃci kuvvejjā / asiṇehasiṇehakarehiṃ | dosapaosehi muccae bhikkhū ||2|| to nāṇadaṃsaṇasamaggo | hiyanissesāya savvajīvāṇaṃ / tesiṃ vimokkhaṇaṭhāe | bhāsaī muṇivaro vigayamoho ||3|| savvaṃ ganthaṃ kalahaṃ ca | vippajahe tahāvihaṃ bhikkhū / savvesu kāmajāesu | pāsamāṇo na lippaī tāī ||4|| bhogāmisadosavisanne | hiyanisseyasabuddhivoccatthe / bāle ya mandie mūḍhe | bajjhaī macchiyā va khelaṃmi ||5|| dupariccayā ime kāmā | no sujahā adhīrapurisehiṃ / aha santi suvvayā sāhū | je taranti ataraṃ vaṇiyā vā ||6|| samaṇā mu ege vayamāṇā | pāṇavahaṃ miyā ayāṇantā / mandā nirayaṃ gacchanti | bālā pāviyāhiṃ diṭhīhiṃ ||7|| na hu pāṇavahaṃ aṇujāṇe | muccejja kayāi savvadukkhāṇaṃ / evāriehiṃ akkhāyaṃ | jehiṃ imo sāhudhammo pannatto ||8|| pāṇe ya nāivāejjā | se samīi tti vuccaī tāī / tao se pāvayaṃ kammaṃ | nijjāi udagaṃ va thalāo ||9|| jaganissiehiṃ bhūehiṃ | tasanāmehiṃ thāvarehiṃ ca / no tesim ārabhe daṃḍaṃ | maṇasā vayasā kāyasā ceva ||10|| suddhesaṇāo naccāṇaṃ | tattha ṭhavejja bhikkhū appāṇaṃ / jāyāe ghāsam esejjā | rasagiddhe na siyā bhikkhāe ||11|| pantāṇi ceva sevejjā | sīyapiṃḍaṃ purāṇakummāsaṃ / adu vakkasaṃ pulāgaṃ vā | javaṇaṭhāe nisevae maṃghuṃ ||12|| je lakkhaṇaṃ ca suviṇaṃ | aṃgavijjaṃ ca je pauṃjanti / na hu te samaṇā vuccanti | evaṃ āyariehiṃ akkhāyaṃ ||13|| ihajīviyaṃ aṇiyamettā | pabhaṭhā samāhijoehiṃ / te kāmabhogarasagiddhā | uvavajjanti āsure kāe ||14|| tatto vi ya uvvaittā | saṃsāraṃ bahuṃ aṇupariyaḍanti / bahukammalevalittāṇaṃ | bohī hoi sudullahā tesiṃ ||15|| kasiṇaṃ pi jo imaṃ loyaṃ | paḍipuṇṇaṃ dalejja ikkassa / teṇāvi se na saṃtusse | ii duppūrae ime āyā ||16|| jahā lāhā tahā loho | lāhā loho pavaḍḍhaī / domāsakayaṃ kajjaṃ | koḍīe vi na niṭhiyaṃ ||17|| no rakkhasīsu gijjhejjā | gaṃḍavacchāsu 'egacittāsu / jāo purisaṃ palobhittā | khellanti jahā va dāsehiṃ ||18|| nārīsu novagijjhejjā | itthī vippajahe aṇāgāre / dhammaṃ ca pesalaṃ naccā | tattha ṭhavejja bhikkhū appāṇaṃ ||19|| ii esa dhamme akkhāe | kavileṇaṃ ca visuddhapanneṇaṃ / tarihinti je u kāhinti | tehiṃ ārāhiyā duve loga ||20|| tti bemi || || kāvilīyaṃ samattaṃ ||8|| U/9 namipavvajjā navamam adhyayanam / caiūṇa devalogāo | uvavanno māṇusaṃmi logaṃmi / uvasantamohaṇijjo | saraī porāṇiyaṃ jāiṃ ||1|| jāiṃ sarittu bhayavaṃ | sahasaṃbuddho aṇuttare dhamme / puttaṃ ṭhavettu rajje | abhiṇikkhamaī namī rāyā ||2|| se devalogasarise | anteuravaragao vare bhoe / bhuṃjittu namī rāyā | budho bhoge pariccayaī ||3|| mihilaṃ sapurajaṇavayaṃ | balam orohaṃ ca pariyaṇaṃ savvaṃ / ciccā abhinikkhanto | egantam ahiḍḍhio bhayavaṃ ||4|| kolāhalagabhūyaṃ | āsī mihilāe pavvayantaṃmi / taiyā rāyarisiṃmi | namiṃmi abhiṇikkhamantaṃmi ||5|| abbhuṭhiyaṃ rāyarisiṃ | pavvajjāṭhāṇam uttamaṃ / sakko māhaṇarūveṇa | imaṃ vayaṇam abbavī ||6|| ki- -u bho ajja mihilā | kolāhalagasaṃkulā / suvvanti dāruṇā saddā | pāsāesu gihesu ya ||7|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||8|| mihilāe ceie vacche | sīyacchāe maṇorame / pattapupphaphalovee | bahūṇaṃ bahuguṇe sayā ||9|| vāeṇa hīramāṇaṃmi | ceiyaṃmi maṇorame / duhiyā asaraṇā attā | ee kandanti bho khagā ||10|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||11|| esa aggī ya vāū ya | eyaṃ ḍajjhai mandiraṃ / bhayavaṃ anteuraṃ teṇaṃ | kīsa -aṃ nāvapekkhaha ||12|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||13|| suhaṃ vasāmo jīvāmo | jesi mo natthi kiṃcaṇa / mihilāe ḍajjhamāṇīe | na me ḍajjhai kiṃcaṇa ||14|| cattaputtakalattassa | nivvāvārassa bhikkhuṇo / piyaṃ na vijjaī kiṃci | appiyaṃ pi na vijjaī ||15|| bahuṃ khu muṇiṇo bhaddaṃ | aṇagārassa bhikkhuṇo / savvao vippamukkassa | egantam aṇupassao ||16|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||17|| pāgāraṃ kāraittāṇaṃ | gopuraālagāṇi ca / ussūlagasayagghīo | tao gacchasi khattiyā ||18|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||19|| saddhaṃ nagaraṃ kiccā | tavasaṃvaram aggalaṃ / khantiṃ niuṇapāgāraṃ | tiguttaṃ duppadhaṃsayaṃ ||20|| dhaṇuṃ parakkamaṃ kiccā | jīvaṃ ca iriyaṃ sayā / dhiiṃ ca keyaṇaṃ kiccā | sacceṇa palimanthae ||21|| tavanārāyajutteṇa | bhittūṇaṃ kammakaṃcuyaṃ / muṇī vigayasaṃgāmo | bhavāo parimuccae ||22|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||23|| pāsāe kāraittāṇaṃ | vaddhamāṇagihāṇi ya / bālaggapoiyāo ya | tao gacchasi khattiyā ||24|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||25|| saṃsayaṃ khalu so kuṇaī | jo maggo kuṇaī gharaṃ / jattheva gantum icchejjā | tattha kuvvejja sāsayaṃ ||26|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||27|| āmose lomahāre ya | gaṃṭhibhee ya takkare / nagarassa khemaṃ kāūṇaṃ | tao gacchasi khattiyā ||28|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||29|| asaiṃ tu maṇussehiṃ | micchā daṃḍo pajuṃjaī / akāriṇo 'ttha bajjhanti | muccaī kārao jaṇo ||30|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||31|| je kei patthivā tujjhaṃ | nānamanti narāhivā / vase te ṭhāvaittāṇaṃ | tao gacchasi khattiyā ||32|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||33|| jo sahassaṃ sahassāṇaṃ | saṃgāme dujjae jiṇe / egaṃ jiṇejja appāṇaṃ | esa se paramo jao ||34|| appāṇam eva jujjhāhi | kiṃ te jujjheṇa bajjhao / appaṇāmevamappāṇaṃ | jaittā suham ehae ||35|| paṃcindiyāṇi kohaṃ | māṇaṃ māyaṃ taheva lohaṃ ca / dujjayaṃ ceva appāṇaṃ | savvaṃ appe jie jiyaṃ ||36|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||37|| jaittā viule janne | bhoittā samaṇamāhaṇe / dattā bhoccā ya jiṭhā ya | tao gacchasi khattiyā ||38|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||39|| jo sahassaṃ sahassāṇaṃ | māse māse gavaṃ dae / tassa vi saṃjamo seo | adintassa vi kiṃcaṇa ||40|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||41|| ghorāsamaṃ caittāṇaṃ | annaṃ patthesi āsamaṃ / iheva posaharao | bhavāhi maṇuyāhivā ||42|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||43|| māse māse tu jo bālo | kusaggeṇa tu bhuṃjae / na so sukkhāyadhammassa | kalaṃ agghai solasiṃ ||44|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||45|| hiraṇṇaṃ suvaṇṇaṃ maṇimuttaṃ | kaṃsaṃ dūsaṃ ca vāhaṇaṃ / kosaṃ vaḍḍhāvaittāṇaṃ | tao gacchasi khattiyā ||46|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||47|| suvaṇṇaruppassa u pavvayā bhave | siyā hu kelāsasamā asaṃkhayā / narassa luddhassa na tehiṃ kiṃci | icchā u āgāsasamā aṇantiyā ||48|| puḍhavī sālī javā ceva | hiraṇṇaṃ pasubhis saha / paḍipuṇṇaṃ nālam egassa | ii vijjā tavaṃ care ||49|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namiṃ rāyarisiṃ | devindo iṇam abbavī ||50|| accherayam abbhudae | bhoe cayasi patthivā / asante kāme patthesi | saṃkappeṇa vihammasi ||51|| eyam aṭhaṃ nisāmittā | heūkāraṇacoio / tao namī rāyarisī | devindaṃ iṇam abbavī ||52|| sallaṃ kāmā visaṃ kāmā | kāmā āsīvisovamā / kāme patthemāṇā | akāmā janti doggaiṃ ||53|| ahe vayanti koheṇaṃ | māṇeṇaṃ ahamā gaī / māyā gaīpaḍigghāo | lobhāo duhao bhayaṃ ||54|| avaujjhiūṇa māhaṇa | rūvaṃ viuvviūṇa indattaṃ / vandai abhitthuṇanto | imāhi mahurāhiṃ vaggūhiṃ ||55|| aho te nijjio koho | aho māṇo parājio / aho nirakkiyā māyā | aho lobho vasīkao ||56|| aho te ajjavaṃ sāhu | aho te sāhu maddavaṃ / aho te uttamā khantī | aho te mutti uttamā ||57|| ihaṃ si uttamo bhante | pacchā hohisi uttamo / loguttam uttamaṃ ṭhāṇaṃ | siddhiṃ gacchasi nīrao ||58|| evaṃ abhitthuṇanto | rāyarisiṃ uttamāe saddhāe / payāhiṇaṃ karento | puṇo puṇo vandaī sakko ||59|| to vandiūṇa pāe | cakkaṃkusalakkhaṇe muṇivarassa / āgāseṇuppaio | laliyacalakuṃḍalatirīḍī ||60|| namī namei appāṇaṃ | sakkhaṃ sakkeṇa coio / caiūṇa gehaṃ vedehī | sāmaṇṇe pajjuvaṭhio ||61|| evaṃ karenti saṃbuddhā | paṃḍiyā paviyakkhaṇā / viṇiyaanti bhogesu | jahā se namī rāyarisī ||62|| tti bemi || || namipavajjā samattā ||9|| U/10 dumapattayaṃ daśamam adhyayanam || dumapattae paṇḍuyae jahā | nivaḍai rāigaṇāṇa accae / evaṃ maṇuyāṇa jīviyaṃ | samayaṃ goyama mā pamāyae ||1|| kusagge jaha osabindue | thovaṃ ciṭhai lambamāṇae / evaṃ maṇuyāṇa jīviyaṃ | samayaṃ goyama mā pamāyae ||2|| ii ittariyammi āue | jīviyae bahupaccavāyae / vihuṇāhi rayaṃ pure kaḍaṃ | samayaṃ goyama mā pamāyae ||3|| dullahe khalu māṇuse bhave | cirakāleṇa vi savvapāṇiṇaṃ / gāḍhā ya vivāga kammuṇo | samayaṃ goyama mā pamāyae ||4|| puḍhavikkāyamaigao | ukkosaṃ jīvo u saṃvase / kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||5|| āukkāyam aigao | ukkosaṃ jīvo u saṃvase / kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||6|| teukkāyam aigao | ukkosaṃ jīvo u saṃvase / kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||7|| vāukkāyam aigao | ukkosaṃ jīvo u saṃvase / kālaṃ saṃkhāīyaṃ | samayaṃ goyama mā pamāyae ||8|| vaṇassaikāyam aigao | ukkosaṃ jīvo u saṃvase / kālam aṇantadurantayaṃ | samayaṃ goyama mā pamāyae ||9|| beindiyakāyam aigao | ukkosaṃ jīvo u saṃvase / kālaṃ saṃkhijjasanniyaṃ | samayaṃ goyama mā pamāyae ||10|| teindiyakāyam aigao | ukkosaṃ jīvo u saṃvase / kālaṃ saṃkhijjasanniyaṃ | samayaṃ goyama mā pamāyae ||11|| caurindiyakāyam aigao | ukkosaṃ jīvo u saṃvase / kālaṃ saṃkhijjasanniyaṃ | samayaṃ goyama mā pamāyae ||12|| paṃcindiyakāyam aigao | ukkosaṃ jīvo u saṃvase / sattaṭhabhavagahaṇe | samayaṃ goyama mā pamāyae ||13|| deve neraie yamaigao | ukkosaṃ jīvo u saṃvase / ikkekkabhavagahaṇe | samayaṃ goyama mā pamāyae ||14|| evaṃ bhavasaṃsāre | saṃsarai suhāsuhehi kammehiṃ / jīvo pamāyabahulo | samayaṃ goyama mā pamāyae ||15|| laddhūṇa vi māṇusattaṇaṃ | āriattaṃ puṇarāvi dullahaṃ / bahave dasuyā milakkhuyā | samayaṃ goyama mā pamāyae ||16|| laddhūṇa vi āriyattaṇaṃ | ahīṇapaṃcendiyayā hu dullahā / vigalindiyayā hu dīsaī | samayaṃ goyama mā pamāyae ||17|| ahīṇapaṃcendiyattaṃ pi se lahe | uttamadhammasuī hu dullahā / kutitthinisevae jaṇe | samayaṃ goyama mā pamāyae ||18|| laddhūṇa vi uttamaṃ suiṃ | saddahaṇā puṇarāvi dullahā / micchattanisevae jaṇe | samayaṃ goyama mā pamāyae ||19|| dhammaṃ pi hu saddahantayā | dullahayā kāeṇa phāsayā / iha kāmaguṇehi mucchiyā | samayaṃ goyama mā pamāyae ||20|| parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te / se soyabale ya hāyaī | samayaṃ goyama mā pamāyae ||21|| parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te / se cakkhubale ya hāyaī | samayaṃ goyama mā pamāyae ||22|| parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te / se ghāṇabale ya hāyaī | samayaṃ goyama mā pamāyae ||23|| parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te / se jibbhabale ya hāyaī | samayaṃ goyama mā pamāyae ||24|| parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te / se phāsabale ya hāyaī | samayaṃ goyama mā pamāyae ||25|| parijūrai te sarīrayaṃ | kesā paṇḍurayā havanti te / se savvabale ya hāyaī | samayaṃ goyama mā pamāyae ||26|| araī gaṇḍaṃ visūiyā | āyaṃkā vivihā phusanti te / vihaḍai viddhaṃsai te sarīrayaṃ | samayaṃ goyama mā pamāyae ||27|| vocchinda siṇeham appaṇo | kumuyaṃ sāraiyaṃ va pāṇiyaṃ / se savvasiṇehavajjie | samayaṃ goyama mā pamāyae ||28|| ciccāṇa dhaṇaṃ ca bhāriyaṃ | pavvaio hi si aṇagāriyaṃ / mā vantaṃ puṇo vi āie | samayaṃ goyama mā pamāyae ||29|| avaujjhiya mittabandhavaṃ | viulaṃ ceva dhaṇohasaṃcayaṃ / mā taṃ biiyaṃ gavesae | samayaṃ goyama mā pamāyae ||30|| na hu jiṇe ajja dissaī | bahumae dissai maggadesie / saṃpai neyāue pahe | samayaṃ goyama mā pamāyae ||31|| avasohiya kaṇagā pahaṃ | oiṇṇo si pahaṃ mahālayaṃ / gacchasi maggaṃ visohiyā | samayaṃ goyama mā pamāyae ||32|| abale jaha bhāravāhae | mā magge visame vagāhiyā / pacchā pacchāṇutāvae | samayaṃ goyama mā pamāyae ||33|| tiṇṇo hu si aṇṇavaṃ mahaṃ | kiṃ puṇa ciṭhasi tīram āgao / abhitura pāraṃ gamittae | samayaṃ goyama mā pamāyae ||34|| akalevaraseṇim ussiyā | siddhiṃ goyama loyaṃ gacchasi / khemaṃ ca sivaṃ aṇuttaraṃ | samayaṃ goyama mā pamāyae ||35|| buddhe parinivvuḍe care | gāmagae nagare va saṃjae / santīmaggaṃ ca vūhae | samayaṃ goyama mā pamāyae ||36|| buddhassa nisamma bhāsiyaṃ | sukahiyam aṭhapaovasohiyaṃ / rāgaṃ dosaṃ ca chindiyā | siddhigaiṃ gae goyame ||37|| tti bemi || || dumapattayaṃ samattaṃ ||10|| U/11 bahussuyapujjam ekādaśaṃ adhyayanam || saṃjogā vippamukkassa | aṇagārassa bhikkhuṇo / āyāraṃ pāukarissāmi | āṇupuvviṃ suṇeha me ||1|| je yāvi hoi nivvijje | thaddhe luddhe aṇiggahe / abhikkhaṇaṃ ullavaī | aviṇīe abahussue ||2|| aha paṃcahiṃ ṭhāṇehiṃ | jehiṃ sikkhā na labbhaī / thambhā kohā pamāeṇaṃ | rogeṇālassaeṇa ya ||3|| aha aṭhahiṃ ṭhāṇehiṃ | sikkhāsīli tti vuccaī / ahassire sayā dante | na ya mammam udāhare ||4|| nāsīle na visīle | na siyā ailolue / akohaṇe saccarae | sikkhāsīli tti vuccaī ||5|| aha coddasahiṃ ṭhāṇehiṃ | vaamāṇe u saṃjae / aviṇīe vuccaī so u | nivvāṇaṃ ca na gacchai ||6|| abhikkhaṇaṃ kohī havai | pabandhaṃ ca pakuvvaī / mettijjamāṇo vamai | suyaṃ laddhūṇa majjaī ||7|| avi pāvaparikkhevī | avi mittesu kuppaī / suppiyassāvi mittassa | rahe bhāsai pāvayaṃ ||8|| paiṇṇavāī duhile | thaddhe luddhe aṇiggahe / asaṃvibhāgī aviyatte | aviṇīe tti vuccaī ||9|| aha pannarasahiṃ ṭhāṇehiṃ | suviṇīe tti vuccaī / nīyāvattī acavale | amāī akuūhale ||10|| appaṃ ca ahikkhivaī | pabandhaṃ ca na kuvvaī / mettijjamāṇo bhayaī | suyaṃ laddhuṃ na majjaī ||11|| na ya pāvaparikkhevī | na ya mittesu kuppaī / appiyassāvi mittassa | rahe kallāṇa bhāsaī||12|| kalahaḍamaravajjie | buddhe abhijāie / hirimaṃ paḍisaṃlīṇe | suviṇīe tti vuccaī||13|| vase gurukule niccaṃ | jogavaṃ uvahāṇavaṃ / piyaṃkare piyaṃvāī | se sikkhaṃ laddhum arihaī ||14|| jahā saṃkhammi payaṃ | nihiyaṃ duhao vi virāyai / evaṃ bahussue bhikkhū | dhammo kittī tahā suyaṃ ||15|| jahā se kamboyāṇaṃ | āiṇṇe kanthae siyā / āse javeṇa pavare | evaṃ havai bahussue ||16|| jahāiṇṇasamārūḍhe | sūre daḍhaparakkame / ubhao nandighoseṇaṃ | evaṃ havai bahussue ||17|| jahā kareṇuparikiṇṇe | kuṃjare saṭhihāyaṇe / balavante appaḍihae | evaṃ havai bahussue ||18|| jahā se tikkhasiṃge | jāyakhandhe virāyaī / vasahe jūhāhivaī | evaṃ havai bahussue ||19|| jahā se tikkhadāḍhe | udagge duppahaṃsae / sīhe miyāṇa pavare | evaṃ havai bahussue ||20|| jahā se vāsudeve | saṃkhacakkagayādhare / appaḍihayabale johe | evaṃ havai bahussue ||21|| jahā se cāurante | cakkavaī mahiḍḍhie / coddasarayaṇāhivaī | evaṃ havai bahussue ||22|| jahā se sahassakkhe | vajjapāṇī purandare / sakke devāhivaī | evaṃ havai bahussue ||23|| jahā se timiraviddhaṃse | ucciṭhante divāyare / jalante iva teeṇa | evaṃ havai bahussue ||24|| jahā se uḍuvaī cande | nakkhattaparivārie / paḍipuṇṇe puṇṇamāsīe | evaṃ havai bahussue ||25|| jahā se sāmāiyāṇaṃ | koṭhāgāre surakkhie / nāṇādhannapaḍipuṇṇe | evaṃ havai bahussue ||26|| jahā sā dumāṇa pavarā | jambū nāma sudaṃsaṇā / aṇāḍhiyassa devassa | evaṃ havai bahussue ||27|| jahā sā naīṇa pavarā | salilā sāgaraṃgamā / sīyā nīlavantapavahā | evaṃ havai bahussue ||28|| jahā se nagāṇa pavare | sumahaṃ mandare girī / nāṇosahipajjalie | evaṃ havai bahussue ||29|| jahā se sayaṃbhuramaṇe | udahī akkhaodae / nāṇārayaṇapaḍipuṇṇe | evaṃ havai bahussue ||30|| samuddagambhīrasamā durāsayā | acakkiyā keṇai duppahaṃsayā / suyassa puṇṇā viulassa tāiṇo | khavittu kammaṃ gaim uttamaṃ gayā ||31|| tamhā suyamahiṭhijjā | uttamaṭhagavesae / jeṇappāṇaṃ paraṃ ceva | siddhiṃ saṃpāuṇejjāsi ||32|| tti bemi || || bahussuyapujjaṃ samattaṃ ||11|| U/12 hariesijjaṃ dvādaśam adhyayanam || sovāgakulasaṃbhūo | guṇuttaradharo muṇī / hariesabalo nāma | āsi bhikkhū jiindio ||1|| iriesaṇabhāsāe | uccārasamiīsu ya / jao āyāṇanikkheve | saṃjao susamāhio ||2|| maṇagutto vayagutto | kāyagutto jiindio / bhikkhaṭhā bambhaijjammi | jannavāḍe uvaṭhio ||3|| taṃ pāsiūṇam ejjantaṃ | taveṇa parisosiyaṃ / pantovahiuvagaraṇaṃ | uvahasanti aṇāriyā ||4|| jāīmayapaḍithaddhā | hiṃsagā ajiindiyā / abambhacāriṇo bālā | imaṃ vayaṇam abbavī ||5|| kayare āgacchai dittarūve | kāle vigarāle phokkanāse / omacelae paṃsupisāyabhūe | saṃkaradūsaṃ parivariya kaṇṭhe ||6|| ko re tuvaṃ iya adaṃsaṇijje | kāe va āsāihamāgao si / omacelayā paṃsupisāyabhūyā | gaccha kkhalāhi kim ihaṃ ṭhio si ||7|| jakkhe tahiṃ tinduyarukkhavāsī | aṇukampao tassa mahāmuṇissa / pacchāyaittā niyagaṃ sarīraṃ | imāiṃ vayaṇāim udāharitthā ||8|| samaṇo ahaṃ saṃjao bambhayārī | virao dhaṇapayaṇapariggahāo / parappavittassa u bhikkhakāle | annassa aṭhā ihamāgao mi ||9|| viyarijjai khajjai bhujjaī | annaṃ pabhūyaṃ bhavayāṇam eyaṃ / jāṇeha me jāyaṇajīviṇu tti | sesāvasesaṃ labhaū tavassī ||10|| uvakkhaḍaṃ bhoyaṇa māhaṇāṇaṃ | attaṭhiyaṃ siddham ihegapakkhaṃ / na ū vayaṃ erisam annapāṇaṃ | dāhāmu tujjhaṃ kim ihaṃ ṭhiosi ||11|| thalesu bīyāi vavanti kāsagā | taheva ninnesu ya āsasāe / eyāe saddhāe dalāha majjhaṃ | ārāhae puṇṇam iṇaṃ khu khittaṃ ||12|| khettāṇi amhaṃ viiyāṇi loe | jahiṃ pakiṇṇā viruhanti puṇṇā / je māhaṇā jāivijjovaveyā | tāiṃ tu khettāi supesalāiṃ ||13|| koho ya māṇo ya vaho ya jesiṃ | mosaṃ adattaṃ ca pariggahaṃ ca / te māhaṇā jāivijjāvihūṇā | tāiṃ tu khettāi supāvayāiṃ ||14|| tubbhettha bho bhāradharā girāṇaṃ | aṭhaṃ na jāṇeha ahijja vee / uccāvayāiṃ muṇiṇo caranti | tāiṃ tu khettāi supesalāiṃ ||15|| ajjhāvayāṇaṃ paḍikūlabhāsī | pabhāsase kiṃ tu sagāsi amhaṃ / avi eyaṃ viṇassau annapāṇaṃ | na ya -aṃ dāhāmu tumaṃ niyaṇṭhā ||16|| samiīhi majjhaṃ susamāhiyassa | guttīhi guttassa jiindiyassa / jai me na dāhittha ahesaṇijjaṃ | kim ajja jannāṇa lahittha lāhaṃ ||17|| ke ettha khattā uvajoiyā vā | ajjhāvayā vā saha khaṇḍiehiṃ / eyaṃ daṇḍeṇa phalaeṇa hantā | kaṇṭhammi ghettūṇa khalejja jo -aṃ ||18|| ajjhāvayāṇaṃ vayaṇaṃ suṇettā | uddhāiyā tattha bahū kumārā / daṇḍehi vittehi kasehi ceva | samāgayā taṃ isi tālayanti ||19|| ranno tahiṃ kosaliyassa dhūyā | bhadda tti nāmeṇa aṇindiyaṃgī / taṃ pāsiyā saṃjaya hammamāṇaṃ | kuddhe kumāre parinivvavei ||20|| devābhiogeṇa nioieṇaṃ | dinnā mu rannā maṇasā na jhāyā / narindadevindabhivandieṇaṃ | jeṇam hi vantā isiṇā sa eso ||21|| eso hu so uggatavo mahappā | jitindio saṃjao bambhayārī / jo me tayā necchai dijjamāṇiṃ | piuṇā sayaṃ kosalieṇa rannā ||22|| mahājaso eso mahāṇubhāgo | ghoravvao ghoraparakkamo ya / mā eyaṃ hīleha ahīlaṇijjaṃ | mā savve teeṇa bhe niddahejjā ||23|| eyāiṃ tīse vayaṇāi soccā | pattīi bhaddāi suhāsiyāiṃ / isissa veyāvaḍiyaṭhayāe | jakkhā kumāre viṇivārayanti ||24|| te ghorarūvā ṭhiya antalikkhe | 'surā tahiṃ taṃ jaṇa tālayanti / te bhinnadehe ruhiraṃ vamante | pāsittu bhaddā iṇam āhu bhujjo ||25|| giriṃ nahehiṃ khaṇaha | ayaṃ dantehiṃ khāyaha / jāyateyaṃ pāehi haṇaha | je bhikkhuṃ avamannaha ||26|| āsīviso uggatavo mahesī | ghoravvao ghoraparakkamo ya / agaṇiṃ va pakkhanda payaṃgaseṇā | je bhikkhuyaṃ bhattakāle vaheha ||27|| sīseṇa eyaṃ saraṇaṃ uveha | samāgayā savvajaṇeṇa tubbhe / jai icchaha jīviyaṃ vā dhaṇaṃ vā | logaṃ pi eso kuvio ḍahejjā ||28|| avaheḍiya piṭhisauttamaṃge | pasāriyā bāhu akammaceṭhe / nijjheriyacche ruhiraṃ vamante | uddhaṃ muhe niggayajīhanette ||29|| te pāsiyā khaṇḍiyakaṭhabhūe | vimaṇo visaṇṇo aha māhaṇo so / isiṃ pasāei sabhāriyāo | hīlaṃ ca nindaṃ ca khamāha bhante ||30|| bālehi mūḍhehi ayāṇaehiṃ | jaṃ hīliyā tassa khamāha bhante / mahappasāyā isiṇo havanti | na hu muṇī kovaparā havanti ||31|| puvviṃ ca iṇhiṃ ca aṇāgayaṃ ca | maṇappadoso na me atthi koi / jakkhā hu veyāvaḍiyaṃ karenti | tamhā hu ee nihayā kumārā ||32|| atthaṃ ca dhammaṃ ca viyāṇamāṇā | tubbhaṃ na vi kuppaha bhūipannā / tubbhaṃ tu pāe saraṇaṃ uvemo | samāgayā savvajaṇeṇa amhe ||33|| accemu te mahābhāga | na te kiṃci na accimo / bhuṃjāhi sālimaṃ kūraṃ | nāṇāvaṃjaṇasaṃjuyaṃ ||34|| imaṃ ca me atthi pabhūyam annaṃ | taṃ bhuṃjasū amha aṇuggahaṭhā / bāḍhaṃ ti paḍicchai bhattapāṇaṃ | māsassa ū pāraṇae mahappā ||35|| tahiyaṃ gandhodayapupphavāsaṃ | divvā tahiṃ vasuhārā ya vuṭhā / pahayāo dunduhīo surehiṃ | āgāse aho dāṇaṃ ca ghuṭhaṃ ||36|| sakkhaṃ khu dīsai tavoviseso | na dīsaī jāivisesa koī / sovāgaputtaṃ hariesasāhuṃ | jasserisā iḍḍhi mahāṇubhāgā ||37|| kiṃ māhaṇā joisamārabhantā | udaeṇa sohiṃ bahiyā vimaggaha / jaṃ maggahā bāhiriyaṃ visohiṃ | na taṃ suiṭhaṃ kusalā vayanti ||38|| kusaṃ ca jūvaṃ taṇakaṭham aggiṃ | sāyaṃ ca pāyaṃ udagaṃ phusantā / pāṇāi bhūyāi viheḍayantā | bhujjo vi mandā pagareha pāvaṃ ||39|| kahaṃ ca re bhikkhu vayaṃ jayāmo | pāvāi kammāi puṇollayāmo / akkhāhi -e saṃjaya jakkhapūiyā | kahaṃ sujaṭhaṃ kusalā vayanti ||40|| chajjīvakāe asamārabhantā | mosaṃ adattaṃ ca asevamāṇā / pariggahaṃ itthio māṇamāyaṃ | eyaṃ parinnāya caranti dantā ||41|| susaṃvuḍā paṃcahi saṃvarehiṃ | iha jīviyaṃ aṇavakaṃkhamāṇā / vosaṭhakāi suicattadehā | mahājayaṃ jayai jannasiṭhaṃ ||42|| ke te joī ke va te joiṭhāṇe | kā te suyā kiṃ va te kārisaṃgaṃ / ehā ya te kayarā santi bhikkhū | kayareṇa homeṇa huṇāsi joiṃ ||43|| tavo joī jīvo joiṭhāṇaṃ | jogā suyā sarīraṃ kārisaṃgaṃ / kammehā saṃjamajogasantī | homaṃ huṇāmi isiṇaṃ pasatthaṃ ||44|| ke te harae ke ya te santititthe | kahiṃ siṇāo va rayaṃ jahāsi / āikkha -e saṃjaya jakkhapūiyā | icchāmo nāuṃ bhavao sagāse ||45|| dhamme harae bambhe santititthe | aṇāvile attapasannalese / jahiṃ siṇāo vimalo visuddho | susīibhūo pajahāmi dosaṃ ||46|| eyaṃ siṇāṇaṃ kusalehi diṭhaṃ | mahāsiṇāṇa isiṇaṃ pasatthaṃ / jahi siṇāyā vimalā visuddhā | mahārisī uttamaṃ ṭhāṇaṃ patta ||47|| tti bemi || || hariesijjaṃ samattaṃ ||12|| U/13 cittasambhūijjaṃ trayodaśam adhyayanam / jāīparāio khalu | kāsi niyāṇaṃ tu hatthiṇapurammi / culaṇīe bambhadatto | uvavanno paumagummāo ||1|| kampille sambhūo | citto puṇa jāo purimatālammi / seṭhikulammi visāle | dhammaṃ soūṇa pavvaio ||2|| kampillammi ya nayare | samāgayā do vi cittasambhūyā / suhadukkhaphalavivāgaṃ | kahenti te ekkam ekkassa ||3|| cakkavaī mahiḍḍhīo | bambhadatto mahāyaso / bhāyaraṃ bahumāṇeṇaṃ | imaṃ vayaṇam abbavī ||4|| āsīmu bhāyaro do vi | annam annavasāṇugā / annamannam aṇūrattā | annamannahiesiṇo ||5|| dāsā dasaṇṇe āsīmu | miyā kāliṃjare nage / haṃsā mayaṃgatīre | sovāgā kāsibhūmie ||6|| devā ya devalogammi | āsi amhe mahiḍḍhiyā / imā no chaṭhiyā jāī | annamanneṇa jā viṇā ||7|| kammā niyāṇapayaḍā | tume rāya vicintiyā / tesiṃ phalavivāgeṇa | vippaogam uvāgayā ||8|| saccasoyappagaḍā | kammā mae purā kaḍā / te ajja paribhuṃjāmo | kiṃ tu citte vi se tahā ||9|| savvaṃ suciṇṇaṃ saphalaṃ narāṇaṃ | kaḍāṇa kammāṇa na mokkha atthi / atthehi kāmehi ya uttamehiṃ | āyā mamaṃ puṇṇaphalovavee ||10|| jāṇāhi saṃbhūya mahāṇubhāgaṃ | mahiḍḍhiyaṃ puṇṇaphalovaveyaṃ / cittaṃ pi jāṇāhi taheva rāyaṃ | iḍḍhī juī tassa vi ya ppabhūyā ||11|| mahattharūvā vayaṇappabhūyā | gāhāṇugīyā narasaṃghamajjhe / jaṃ bhikkhuṇo sīlaguṇovaveyā | ihaṃ jayante samaṇo mi jāo ||12|| uccoyae mahu kakke ya bambhe | paveiyā āvasahā ya rammā / imaṃ gihaṃ citta dhaṇappabhūyaṃ | pasāhi paṃcālaguṇovaveyaṃ ||13|| naehi gīehi ya vāiehiṃ | nārījaṇāhiṃ pariyārayanto / bhuṃjāhi bhogāi imāi bhikkhū | mama royaī pavvajjā hu dukkhaṃ ||14|| taṃ puvvaneheṇa kayāṇurāgaṃ | narāhivaṃ kāmaguṇesu giddhaṃ / dhammassio tassa hiyāṇupehī | citto imaṃ vayaṇam udāharitthā ||15|| savvaṃ vilaviyaṃ gīyaṃ | savvaṃ naaṃ viḍambiyaṃ / savve ābharaṇā bhārā | savve kāmā duhāvahā ||16|| bālābhirāmesu duhāvahesu | na taṃ suhaṃ kāmaguṇesu rāyaṃ / virattakāmāṇa tavohaṇāṇaṃ | jaṃ bhikkhuṇaṃ sīlaguṇe rayāṇaṃ ||17|| nariṃda jāī ahamā narāṇaṃ | sovāgajāī duhao gayāṇaṃ / jahiṃ vayaṃ savvajaṇassa vessā | vasī ya sovāganivesaṇesu ||18|| tīse ya jāīi u pāviyāe | vucchāmu sovāganivesaṇesu / savvassa logassa dugaṃchaṇijjā | ihaṃ tu kammāi pure kaḍāiṃ ||19|| so dāṇi siṃ rāya mahāṇubhāgo | mahiḍḍhio puṇṇaphalovaveo / caittu bhogāi asāsayāiṃ | ādāṇaheuṃ abhiṇikkhamāhi ||20|| iha jīvie rāya asāsayammi | dhaṇiyaṃ tu puṇṇāi akuvvamāṇo / se soyaī maccumuhovaṇīe | dhammaṃ akāūṇa paraṃsi loe ||21|| jaheha sīho va miyaṃ gahāya | maccū naraṃ nei hu antakāle / na tassa māyā va piyā va bhāyā | kālammi tammaṃsaharā bhavaṃti ||22|| na tassa dukkhaṃ vibhayanti nāio | na mittavaggā na suyā na baṃdhavā / ekko sayaṃ paccaṇuhoi dukkhaṃ | kattāram eva aṇujāi kammaṃ ||23|| ceccā dupayaṃ ca cauppayaṃ ca | khettaṃ gihaṃ dhaṇadhannaṃ ca savvaṃ / sakammabīo avaso payāi | paraṃ bhavaṃ suṃdara pāvagaṃ vā ||24|| taṃ ekkaṃ tucchasarīragaṃ se | ciīgayaṃ dahiya u pāvageṇaṃ / bhajjā ya puttāvi ya nāyao ya | dāyāram annaṃ aṇusaṃkamanti ||25|| uvaṇijjaī jīviyam appamāyaṃ | vaṇṇaṃ jarā harai narassa rāya / paṃcālarāyā vayaṇaṃ suṇāhi | mā kāsi kammāi mahālayāiṃ ||26|| ahaṃ pi jāṇāmi jaheha sāhū | jaṃ me tumaṃ sāhasi vakkam eyaṃ / bhogā ime saṃgakarā havanti | je dujjayā ajjo amhārisehiṃ ||27|| hatthiṇapurammi cittā | daṭhūṇaṃ naravaiṃ mahiḍḍhīyaṃ / kāmabhogesu giddheṇaṃ | niyāṇam asuhaṃ kaḍaṃ ||28|| tassa me apaḍikantassa | imaṃ eyārisaṃ phalaṃ / jāṇamāṇo vi jaṃ dhammaṃ | kāmabhogesu mucchio ||29|| nāgo jahā paṃkajalāvasanno | daṭhuṃ thalaṃ nābhisamei tīraṃ / evaṃ vayaṃ kāmaguṇesu giddhā | na bhikkhuṇo maggam aṇuvvayāmo ||30|| accei kālo taranti rāio | na yāvi bhogā purisāṇa niccā / uvicca bhogā purisaṃ cayanti | dumaṃ jahā khīṇaphalaṃ va pakkhī ||31|| jai taṃ si bhoge caiuṃ asatto | ajjāi kammāi karehi rāyaṃ / dhamme ṭhio savvapayāṇukampī | to hohisi devo io viuvvī ||32|| na tujjha bhoge caiūṇa buddhī | giddho si ārambhapariggahesu / mohaṃ kao ettiu vippalāvu | gacchāmi rāyaṃ āmantio si ||33|| paṃcālarāyā vi ya bambhadatto | sāhussa tassa vayaṇaṃ akāuṃ / aṇuttare bhuṃjiya kāmabhoge | aṇuttare so narae paviṭho ||34|| citto vi kāmehi virattakāmo | udaggacārittatavo mahesī / aṇuttaraṃ saṃjama pālaittā | aṇuttaraṃ siddhigaiṃ gao ||35|| tti bemi || || cittasaṃbhūijjaṃ samattaṃ ||13|| U/14 usuyārijjaṃ caturdaśam adhyayanam / devā bhavittāṇa pure bhavammī | keī cuyā egavimāṇavāsī / pure purāṇe usuyāranāme | khāe samiddhe suralogaramme ||1|| sakammaseseṇa purākaeṇaṃ | kulesudaggesu ya te pasūyā / nivviṇṇasaṃsārabhayā jahāya | jiṇiṃdamaggaṃ saraṇaṃ pavannā ||2|| pumattam āgamma kumāra do vī | purohio tassa jasā ya pattī / visālakittī ya tahosuyāro | rāyattha devī kamalāvaī ya ||3|| jāījarāmaccubhayābhibhūyā | bahiṃvihārābhiniviṭhacittā / saṃsāracakkassa vimokkhaṇatthā | datthūṇa te kāmaguṇe virattā ||4|| piyaputtagā donni vi māhaṇassa | sakammasīlassa purohiyassa / sarittu porāṇiya tattha jāiṃ | tahā suciṇṇaṃ tavasaṃjamaṃ ca ||5|| te kāmabhogesu asajjamāṇā | māṇussaesuṃ je yāvi divvā / mokkhābhikaṃkhī abhijāyasaḍḍhā | tāyaṃ uvāgamma imaṃ udāhu ||6|| asāsayaṃ datthu imaṃ vihāraṃ | bahuantarāyaṃ na ya dīham āuṃ / tamhā gihaṃsi na raiṃ lahāmo | āmantayāmo carissāmu moṇaṃ ||7|| aha tāyago tattha muṇīṇa tesiṃ | tavassa vāghāyakaraṃ vayāsī / imaṃ vayaṃ veyavio vayanti | jahā na hoī asuyāṇa logo ||8|| ahijja vee parivissa vippe | putte pariṭhappa gihaṃsi jāyā / bhoccāṇa bhoe saha itthiyāhiṃ | āraṇṇagā hoha muṇī pasatthā ||9|| soyaggiṇā āyaguṇindhaṇeṇaṃ | mohāṇilā pajjalaṇāhieṇaṃ / saṃtattabhāvaṃ paritappamāṇaṃ | lālappamāṇaṃ bahuhā bahuṃ ca ||10|| purohiyaṃ taṃ kamaso 'uṇintaṃ | nimaṃtayantaṃ ca sue dhaṇeṇaṃ ũ/ jahakkamaṃ kāmaguṇehi ceva | kumāragā te pasamikkha vakkaṃ ||11|| veyā ahīyā na bhavanti tāṇaṃ | bhuttā diyā ninti tamaṃ tameṇaṃ ũ/ jāyā ya puttā na havanti tāṇaṃ | ko -āma te aṇumannejja eyaṃ ||12|| khaṇamettasokkhā bahukāladukkhā | pagāmadukkhā aṇigāmasokkhā / saṃsāramokkhassa vipakkhabhūyā | khāṇī aṇatthāṇa u kāmabhogā ||13|| parivvayante aṇiyattakāme | aho ya rāo paritappamāṇe / annappamatte dhaṇam esamāṇe | pappoti maccuṃ purise jaraṃ ca ||14|| imaṃ ca me atthi imaṃ ca natthi | imaṃ ca me kicca imaṃ akiccaṃ / taṃ evamevaṃ lālappamāṇaṃ | harā haraṃti tti kahaṃ pamāe ||15|| dhaṇaṃ pabhūyaṃ saha itthiyāhiṃ | sayaṇā tahā kāmaguṇā pagāmā / tavaṃ kae tappai jassa logo | taṃ savvasāhīṇam iheva tubbhaṃ ||16|| dhaṇeṇa kiṃ dhammadhurāhigāre | sayaṇeṇa vā kāmaguṇehi ceva / samaṇā bhavissāmu guṇohadhārī | bahiṃvihārā abhigamma bhikkhaṃ ||17|| jahā ya aggī araṇī asanto | khīre ghayaṃ tellam ahā tilesu / emeva tāyā sarīraṃsi sattā | saṃmucchaī nāsai nāvaciṭhe ||18|| no indiyaggejjha amuttabhāvā | amuttabhāvā vi ya hoi nicco / ajjhatthaheuṃ niyayassa bandho | saṃsāraheuṃ ca vayanti bandhaṃ ||19|| jahā vayaṃ dhammam ajāṇamāṇā | pāvaṃ purā kammam akāsi mohā / orubbhamāṇā parirakkhiyantā | taṃ neva bhujjo vi samāyarāmo ||20|| abbhāhayaṃmi logaṃmi | savvao parivārie / amohāhiṃ paḍantīhiṃ | gihaṃsi na raiṃ labhe ||21|| keṇa abbhāhao logo | keṇa vā parivārio / kā vā amohā vuttā | jāyā ciṃtāvaro hume ||22|| maccuṇā 'bbhāhao logo | jarāe parivārio / amohā rayaṇī vuttā | evaṃ tāya vijāṇaha ||23|| jā jā vaccai rayaṇī | na sā paḍiniyattaī / ahammaṃ kuṇamāṇassa | aphalā janti rāio ||24|| jā jā vaccai rayaṇī | na sā paḍiniyattaī / dhammaṃ ca kuṇamāṇassa | saphalā janti rāio ||25|| egao saṃvasittāṇaṃ | duhao sammattasaṃjuyā / pacchā jāyā gamissāmo | bhikkhamāṇā kule kule ||26|| jassatthi maccuṇā sakkhaṃ | jassa catthi palāyaṇaṃ / jo jāṇe na marissāmi | so hu kaṃkhe sue siyā ||27|| ajjeva dhammaṃ paḍivajjayāmo | jahiṃ pavannā na puṇabbhavāmo / aṇāgayaṃ neva ya atthi kiṃcī | saddhākhamaṃ -e viṇaittu rāgaṃ ||28|| pahīṇaputtassa hu natthi vāso | vāsiṭhi bhikkhāyariyāi kālo / sāhāhi rukkho lahaī samāhiṃ | chinnāhi sāhāhi tam eva khāṇuṃ ||29|| paṃkhāvihūṇo vva jaheva pakkhī | bhiccavihūṇo vva raṇe narindo / vivannasāro vaṇio vva poe | pahīṇaputto mi tahā ahaṃ pi ||30|| susaṃbhiyā kāmaguṇā ime te | saṃpiṇḍiyā aggarasappabhūyā / bhuṃjāmu tā kāmaguṇe pagāmaṃ | pacchā gamissāmu pahāṇamaggaṃ ||31|| bhuttā rasā bhoi jahāi -e vao | na jīviyaṭhā pajahāmi bhoe / lābhaṃ alābhaṃ ca suhaṃ ca dukkhaṃ | saṃcikkhamāṇo carissāmi moṇaṃ ||32|| mā hū tumaṃ soyariyāṇa sambhare | juṇṇo va haṃso paḍisottagāmī / bhuṃjāhi bhogāi mae samāṇaṃ | dukkhaṃ khu bhikkhāyariyāvihāro ||33|| jahā ya bhoī taṇuyaṃ bhuyaṃgo | nimmoyaṇiṃ hicca palei mutto / em ee jāyā payahanti bhoe | te haṃ kahaṃ nāṇugamissam ekko ||34|| chindittu jālaṃ abalaṃ va rohiyā | macchā jahā kāmaguṇe pahāya / dhoreyasīlā tavasā udārā | dhīrā hu bhikkhāyariyaṃ caranti ||35|| naheva kuṃcā samaikkamantā | tayāṇi jālāṇi dalittu haṃsā / palenti puttā ya paī ya majjhaṃ | te haṃ kahaṃ nāṇugamissam ekkā ||36|| purohiyaṃ taṃ sasuyaṃ sadāraṃ | soccā 'bhinikkhamma pahāya bhoe / kuḍumbasāraṃ viuluttamaṃ ca | rāyaṃ abhikkhaṃ samuvāya devī ||37|| vantāsī puriso rāyaṃ | na so hoi pasaṃsio / māhaṇeṇa pariccattaṃ | dhaṇaṃ ādāum icchasi ||38|| savvaṃ jagaṃ jai tuhaṃ | savvaṃ vāvi dhaṇaṃ bhave / savvaṃ pi te apajjattaṃ | neva tāṇāya taṃ tava ||39|| marihisi rāyaṃ jayā tayā vā | maṇorame kāmaguṇe vihāya / ekko hu dhammo naradeva tāṇaṃ | na vijjaī annam iheha kiṃci ||40|| nāhaṃ rame pakkhiṇi paṃjare vā | saṃtāṇachinnā carissāmi moṇaṃ / akiṃcaṇā ujjukaḍā nirāmisā | pariggahārambhaniyattadosā ||41|| davaggiṇā jahā raṇṇe | ḍajjhamāṇesu jantusu / anne sattā pamoyanti | rāgaddosavasaṃ gayā ||42|| evameva vayaṃ mūḍhā | kāmabhogesu mucchiyā / ḍajjhamāṇaṃ na bujjhāmo | rāgaddosaggiṇā jagaṃ ||43|| bhoge bhoccā vamittā ya | lahubhūyavihāriṇo / āmoyamāṇā gacchanti | diyā kāmakamā iva ||44|| ime ya baddhā phandanti | mama hatthajjamāgayā / vayaṃ ca sattā kāmesu | bhavissāmo jahā ime ||45|| sāmisaṃ kulalaṃ dissa | bajjhamāṇaṃ nirāmisaṃ / āmisaṃ savvam ujjhittā | viharissāmi nirāmisā ||46|| giddhovamā u naccāṇaṃ | kāme saṃsāravaḍḍhaṇe / urago suvaṇṇapāse vva | saṃkamāṇo taṇuṃ care ||47|| nāgo vva bandhaṇaṃ chittā | appaṇo vasahiṃ vae / eyaṃ pacchaṃ mahārāyaṃ | ussuyāri tti me suyaṃ ||48|| caittā viulaṃ rajjaṃ | kāmabhoge ya duccae / nivvisayā nirāmisā | ninnehā nippariggahā ||49|| sammaṃ dhammaṃ viyāṇittā | ceccā kāmaguṇe vare / tavaṃ pagijjhahakkhāyaṃ | ghoraṃ ghoraparakkammā ||50|| evaṃ te kamaso buddhā | savve dhammaparāyaṇā / jammamaccubhauvviggā | dukkhassantagavesiṇo ||51|| sāsaṇe vigayamohāṇaṃ | puvviṃ bhāvaṇabhāviyā / acireṇeva kāleṇa | dukkhassantam uvāgayā ||52|| rāyā saha devīe | māhaṇo ya purohio / māhaṇī dāragā ceva | savve te parinivvuḍa ||53|| tti bemi || || usuyārijjaṃ samattaṃ ||14|| U/15 sabhikkhū pañcadaśm adhyayanam / moṇaṃ carissāmi samicca dhammaṃ | sahie ujjukaḍe niyāṇachinne / saṃthavaṃ jahijja akāmakāme | annāyaesī parivvae sa bhikkhū ||1|| rāovarayaṃ carejja lāḍhe | virae veyaviyāyarakkhie / panne abhibhūya savvadaṃsī | je kamhi ci na mucchie sa bhikkhū ||2|| akkosavahaṃ viittu dhīre | muṇī care lāḍhe niccam āyagutte / avvaggamaṇe asaṃpahiṭhe | je kasiṇaṃ ahiyāsae sa bhikkhū ||3|| pantaṃ sayaṇāsaṇaṃ bhaittā | sīuṇhaṃ vivihaṃ ca daṃsamasagaṃ / avvaggamaṇe asaṃpahiṭhe | je kasiṇaṃ ahiyāsae sa bhikkhū ||4|| no sakkaim icchaī na pūyaṃ | no vi ya vandaṇagaṃ kuo pasaṃsaṃ / se saṃjae suvvae tavassī | sahie āyagavesae sa bhikkhū ||5|| jeṇa puṇa jahāi jīviyaṃ | mohaṃ vā kasiṇaṃ niyacchaī / naranāriṃ pajahe sayā tavassī | na ya koūhalaṃ uvei sa bhikkhū ||6|| chinnaṃ saraṃ bhomam antalikkhaṃ | sumiṇaṃ lakkhaṇadaṇḍavatthuvijjaṃ / aṃgaviyāraṃ sarassa vijayaṃ | je vijjāhiṃ na jīvai sa bhikkhū ||7|| mantaṃ mūlaṃ vivihaṃ vejjacintaṃ | vamaṇavireyaṇadhūmaṇettasiṇāṇaṃ / āure saraṇaṃ tigicchiyaṃ ca | taṃ parinnāya parivvae sa bhikkhū ||8|| khattiyagaṇa ugga rāyaputtā | māhaṇa bhoiya vivihā ya sippiṇo / no tesiṃ vayai silogapūyaṃ | taṃ parinnāya parivvae sa bhikkhū ||9|| gihiṇo je pavvaieṇa diṭhā | appavaieṇa va saṃthuyā havijjā / tesiṃ ihaloiyaphalaṭhā | jo saṃthavaṃ na karei sa bhikkhū ||10|| sayaṇāsaṇapāṇabhoyaṇaṃ | vivihaṃ khāimasāimaṃ paresiṃ / adae paḍisehie niyaṇṭhe | je tattha na paussaī sa bhikkhū ||11|| jaṃ kiṃ ca āhārapāṇajāyaṃ | vivihaṃ khāimasāimaṃ paresiṃ laddhuṃ / jo taṃ tiviheṇa nāṇukampe | maṇavayakāyasusaṃvuḍe sa bhikkhū ||12|| āyāmagaṃ ceva javodaṇaṃ ca | sīyaṃ sovīrajavodagaṃ ca / no hīlae piṇḍaṃ nīrasaṃ tu | pantakulāiṃ parivvae sa bhikkhū ||13|| saddā vivihā bhavanti loe | divvā māṇussagā tiricchā / bhīmā bhayabheravā urālā | soccā na vihijjaī sa bhikkhū ||14|| vādaṃ vivihaṃ samicca loe | sahie kheyāṇugae ya koviyappā / panne abhibhūya savvadaṃsī | uvasante aviheḍae sa bhikkhū ||15|| asippajīvī agihe amitte | jiindie savvao vippamukke / aṇukkasāī lahuappabhakkhī | ceccā gihaṃ egacare sa bhikkhu ||16|| tti bemi || || sabhikkhuyaṃ nāma samattaṃ ||15|| U/16 bambhacerasamāhiṭhāṇā ṣoḍaśam adhyayanam / suyaṃ me āusaṃ teṇaṃ bhagavayā evam akkhāyaṃ | iha khalu ||*128.1|| therehiṃ bhagavantehiṃ dasa bambhacerasamāhiṭhāṇā pannattā je ||*128.2|| bhikkhū soccā nisamma saṃjamabahule saṃvarabahule samāhibahule ||*128.3|| gutte guttindie guttabambhayārī sayā appamatte viharejjā ||*128.4|| kayare khalu te therehiṃ bhagavantehiṃ dasa bambhacerasamāhiṭhāṇā ||*128.5|| pannattā je bhikkhū soccā nisamma saṃjamabahule saṃvarabahule ||*128.6|| samāhibahule gutte guttindie guttabambhayārī sayā appamatte ||*128.7|| viharejjā ime khalu te therehiṃ bhagavantehiṃ dasa bambhaceraṭhāṇā ||*128.8|| pannattā je bhikkhū soccā nisamma saṃjamabahule saṃvarabahule ||*128.9|| samāhibahule gutte guttindie guttabambhayārī sayā appamatte ||*128.10|| viharejjā | taṃ jahā | vivittāiṃ sayaṇāsaṇāiṃ sevittā havai ||*128.11|| se nigganthe | no itthīpasupaṇḍagasaṃsattāiṃ sayaṇāsaṇāiṃ ||*128.12|| sevittā havai se nigganthe | taṃ kaham iti ce | āyariyāha ||*128.13|| nigganthassa khalu itthipasupaṇḍagasaṃsattāiṃ sayaṇāsaṇāiṃ sevamāṇassa ||*128.14|| bambhayārissa bambhacere saṃkā vā kaṃkhā vā viigicchā ||*129.1|| vā samuppajjijjā bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā ||*129.2|| dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo ||*129.3|| bhaṃsejjā | tamhā no itthipasupaṇḍagasaṃsattāiṃ sayaṇāsaṇāiṃ ||*129.4|| sevittā havai se nigganthe 1 ||*129.5|| no itthīṇaṃ kahaṃ kahittā havai se nigganthe | taṃ kaham iti ||*129.6|| ce | āyariyāha | nigganthassa khalu itthīṇaṃ kahaṃ kahemāṇassa ||*129.7|| bambhayārissa bambhacere saṃkā vā kaṃkhā vā viigicchā vā ||*129.8|| samupajjijjā bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā ||*129.9|| dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo ||*129.10|| bhaṃsejjā | tamhā no itthīṇaṃ kahaṃ kahejjā 2 ||*129.11|| no itthīṇaṃ saddhiṃ sannisejjāgae viharettā havai se ||*129.12|| nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa khalu ||*129.13|| itthīhiṃ saddhiṃ sannisejjāgayassa bambhayārissa bambhacere saṃkā ||*129.14|| vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā labhejjā ||*129.15|| ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ havejjā ||*129.16|| kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no niggaṃthe ||*129.17|| itthīhiṃ saddhiṃ sannisejjāgae viharejjā 3 ||*129.18|| no itthīṇaṃ indiyāiṃ maṇoharāiṃ maṇoramāiṃ āloittā ||*129.19|| nijjhāittā havai se nigganthe | taṃ kaham iti ce | āyariyāha ||*129.20|| nigganthassa khalu itthīṇaṃ indiyāiṃ maṇoharāiṃ maṇoramāiṃ ||*129.21|| āloemāṇassa nijjhāyamāṇassa bambhayārissa bambhacere ||*130.1|| saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā ||*130.2|| labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ ||*130.3|| havejjā kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no ||*130.4|| nigganthe itthīṇaṃ indiyāiṃ maṇoharāiṃ maṇoramāiṃ āloejjā ||*130.5|| nijjhāejjā 4 ||*130.6|| no itthīṇaṃ kuḍḍantaraṃsi vā dūsantaraṃsi vā bhittantaraṃsi ||*130.7|| vā kūiyasaddaṃ vā ruiyasaddaṃ vā gīyasaddaṃ vā hasiyasaddaṃ vā ||*130.8|| thaṇiyasaddaṃ vā kandiyasaddaṃ vā vilaviyasaddaṃ vā suṇettā havai ||*130.9|| se nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa ||*130.10|| khalu itthīṇaṃ kuḍḍantaraṃsi vā dūsantaraṃsi vā bhittantaraṃsi vā ||*130.11|| kūiyasaddaṃ vā ruiyasaddaṃ vā gīyasaddaṃ vā hasiyasaddaṃ vā thaṇiyasaddaṃ ||*130.12|| vā kandiyasaddaṃ vā vilaviyasaddaṃ vā suṇemāṇassa bambhayārissa ||*130.13|| bambhacere saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā ||*130.14|| bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ ||*130.15|| vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo bhaṃsejjā ||*130.16|| tamhā khalu no nigganthe itthīṇaṃ kuḍḍantaraṃsi vā dūsantaraṃsi ||*130.17|| vā bhittantaraṃsi vā kūiyasaddaṃ vā ruiyasaddaṃ vā gīyasaddaṃ vā ||*130.18|| hasiyasaddaṃ vā thaṇiyasaddaṃ vā kandiyasaddaṃ vā vilaviyasaddaṃ vā ||*130.19|| suṇemāṇe viharejjā 5 ||*130.20|| no nigganthe puvvarayaṃ puvvakīliyaṃ aṇusarittā havai se ||*130.21|| nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa khalu ||*131.1|| puvvarayaṃ puvvakīliyaṃ aṇusaramāṇassa bambhayārissa bambhacere ||*131.2|| saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā ||*131.3|| labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ ||*131.4|| havejjā kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no ||*131.5|| nigganthe puvvarayaṃ puvvakīliyaṃ aṇusarejjā 6 ||*131.6|| no paṇīyaṃ āhāraṃ āharittā havai se nigganthe | taṃ ||*131.7|| kaham iti ce | āyariyāha | nigganthassa khalu paṇīyaṃ āhāraṃ ||*131.8|| āhāremāṇassa bambhayārissa bambhacere saṃkā vā kaṃkhā vā ||*131.9|| viigicchā vā samupajjijjā bhedaṃ vā labhejjā ummāyaṃ vā ||*131.10|| pāuṇijjā | dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo ||*131.11|| dhammāo bhaṃsejjā | tamhā khalu no nigganthe paṇīyaṃ ||*131.12|| āhāraṃ āhārejjā 7 ||*131.13|| no aimāyāe pāṇabhoyaṇaṃ āhārettā havai se ||*131.14|| nigganthe | taṃ kaham iti ce | āyariyāha | nigganthassa khalu ||*131.15|| aimāyāe pāṇabhoyaṇaṃ āhāremāṇassa bambhayārissa bambhacere ||*131.16|| saṃkā vā kaṃkhā vā viigicchā vā samupajjijjā bhedaṃ vā ||*131.17|| labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ ||*131.18|| havejjā kevalipannattāo dhammāo bhaṃsejjā | tamhā khalu no ||*131.19|| nigganthe aimāyāe pāṇabhoyaṇaṃ āhārejjā 8 ||*131.20|| no vibhūsāṇuvādī havai se nigganthe | taṃ kaham iti ce ||*131.21|| āyariyāha vibhūsāvattie vibhūsiyasarīre itthijaṇassa ||*132.1|| abhilasaṇijje havai | tao -aṃ itthijaṇeṇaṃ abhilasijjamāṇassa ||*132.2|| bambhacere saṃkā vā kaṃkhā vā vā viigiccā vā samupajjijjā ||*132.3|| bhedaṃ vā labhejjā ummāyaṃ vā pāuṇijjā dīhakāliyaṃ ||*132.4|| vā rogāyaṃkaṃ havejjā kevalipannattāo dhammāo bhaṃsejjā | ||*132.5|| tamhā khalu no nigganthe vibhūsāṇuvādī havijjā 9 ||*132.6|| no saddarūvarasagandhaphāsāṇuvādī havai se nigganthe | taṃ ||*132.7|| kaham iti ce | āyariyāha | nigganthassa khalu saddarūvagandhaphāsāṇuvādissa ||*132.8|| bambhayārissa bambhacere saṃkā vā kaṃkhā vā ||*132.9|| viigiccā vā samupajjijjā bhedaṃ vā labhejjā ummāyaṃ vā ||*132.10|| pāuṇijjā dīhakāliyaṃ vā rogāyaṃkaṃ havejjā kevalipannattāo ||*132.11|| dhammāo bhaṃsejjā | tamhā khalu no saddarūvarasagandhaphāsāṇuvādī ||*132.12|| bhavejjā se nigganthe | dasame bambhacerasamāhiṭhāṇe ||*132.13|| havai 10 ||*132.14|| jaṃ vivittam aṇāiṇṇaṃ | rahiyaṃ itthijaṇeṇa ya / bambhacerassa rakkhaṭhā | ālayaṃ tu nisevae ||1|| maṇapalhāyajaṇaṇī | kāmarāgavivaḍḍhaṇī / bambhacerarao bhikkhū | thīkahaṃ tu vivajjae ||2|| samaṃ ca saṃthavaṃ thīhiṃ | saṃkahaṃ ca abhikkhaṇaṃ / bambhacerarao bhikkhū | niccaso parivajjae ||3|| aṃgapaccaṃgasaṃṭhāṇaṃ | cārullaviyapehiyaṃ / bambhacerarao thīṇaṃ | cakkhugijjhaṃ vivajjae ||4|| kūiyaṃ ruiyaṃ gīyaṃ | hasiyaṃ thaṇiyakandiyaṃ / bambhacerarao thīṇaṃ | soyagejjhaṃ vivajjae ||5|| hāsaṃ kiḍḍaṃ raiṃ dappaṃ | sahasāvittāsiyāṇi ya / bambhacerarao thīṇaṃ | nāṇucinte kayāi vi ||6|| paṇīyaṃ bhattapāṇaṃ tu | khippaṃ mayavivaḍḍhaṇaṃ / bambhacerarao bhikkhū | niccaso parivajjae ||7|| dhammaladdhaṃ miyaṃ kāle | jattatthaṃ paṇihāṇavaṃ / nāimattaṃ tu bhuṃjejjā | bambhacerarao sayā ||8|| vibhūsaṃ parivajjejjā | sarīraparimaṇḍaṇaṃ / bambhacerarao bhikkhū | siṃgāratthaṃ na dhārae ||9|| sadde rūve ya gandhe ya | rase phāse taheva ya / paṃcavihe kāmaguṇe | niccaso parivajjae ||10|| ālao thījaṇāiṇṇo | thīkahā ya maṇoramā / saṃthavo ceva nārīṇaṃ | tāsiṃ indiyadarisaṇaṃ ||11|| kūiyaṃ ruiyaṃ gīyaṃ | hāsabhuttāsiyāṇi ya / paṇīyaṃ bhattapāṇaṃ ca | aimāyaṃ pāṇabhoyaṇaṃ ||12|| gattabhūsaṇam iṭhaṃ ca | kāmabhogā ya dujjayā / narassattagavesissa | visaṃ tālauḍaṃ jahā ||13|| dujjae kāmabhoge ya | niccaso parivajjae / saṃkāthāṇāṇi savvāṇi | vajjejjā paṇihāṇavaṃ ||14|| dhammārāme care bhikkhū | dhiimaṃ dhammasārahī / dhammārāmarate dante | bambhacerasamāhie ||15|| devadāṇavagandhavvā | jakkharakkhasakinnarā / bambhayāriṃ namaṃsanti | dukkaraṃ je karanti taṃ ||16|| esa dhamme dhuve nicce | sāsae jiṇadesie / siddhā sijjhanti cāṇeṇa | sijjhissanti tahāvare ||17|| tti bemi || || bambhacerasamāhiṭhāṇā samattā ||16|| U/17 pāvasamaṇijjaṃ saptadaśam adhyayanam / je kei u pavvaie niyaṇe | dhammaṃ suṇittā viṇaovavanne / sudullahaṃ lahiuṃ bohilābhaṃ | viharejja pacchā ya jahāsuhaṃ tu ||1|| sejjā daḍhā pāuraṇaṃ mi atthi | uppajjaī bhottu taheva pāuṃ / jāṇāmi jaṃ vaai āusu tti | kiṃ nāma kāhāmi sueṇa bhante ||2|| je keī pavvaie | niddāsīle pagāmaso / bhoccā peccā suhaṃ suvai | pāvasamaṇi tti vuccaī ||3|| āyariyauvajjhāehiṃ | suyaṃ viṇayaṃ ca gāhie / te ceva khiṃsaī bāle | pāvasamaṇi tti vuccaī ||4|| āyariyauvajjhāyāṇaṃ | sammaṃ na paḍitappai / appaḍipūyae thaddhe | pāvasamaṇi tti vuccaī ||5|| sammaddamāṇo pāṇāṇi | bīyāṇi hariyāṇi ya / asaṃjae sajayamannamāṇo | pāvasamaṇi tti vuccaī ||6|| saṃthāraṃ phalagaṃ pīḍhaṃ | nisejjaṃ pāyakambalaṃ / appamajjiyam āruhai | pāvasamaṇi tti vuccaī ||7|| davadavassa caraī | pamatte ya abhikkhaṇaṃ / ullaṃghaṇe ya caṇḍe ya | pāvasamaṇi tti vuccaī ||8|| paḍilehei pamatte | paujjhai pāyakambalaṃ / paḍilehā aṇāutte | pāvasamaṇi tti vuccaī ||9|| paḍilehei pamatte | se kiṃci hu nisāmiyā / gurupāribhāvae niccaṃ | pāvasamaṇi tti vuccaī ||10|| bahumāī pamuhare | thaddhe luddhe aṇiggahe / asaṃvibhāgī aviyatte | pāvasamaṇi tti vuccaī ||11|| vivādaṃ ca udīrei | ahamme attapannahā / vuggahe kalahe ratte | pāvasamaṇi tti vuccaī ||12|| athirāsaṇe kukuie | jattha tattha nisīyaī / āsaṇammi aṇāutte | pāvasamaṇi tti vuccaī ||13|| sasarakkhapāe suvaī | sejjaṃ na paḍilehai / saṃthārae aṇāutte | pāvasamaṇi tti vuccaī ||14|| duddhadahīvigaīo | āhārei abhikkhaṇaṃ / arae ya tavokamme | pāvasamaṇi tti vuccaī ||15|| atthantammi ya sūrammi | āhārei abhikkhaṇaṃ / coio paḍicoei | pāvasamaṇi tti vuccaī ||16|| āyariyapariccāī | parapāsaṇḍasevae / gāṇaṃgaṇie dubbhūe | pāvasamaṇi tti vuccaī ||17|| sayaṃ gehaṃ paricajja | paragehaṃsi vāvare / nimitteṇa ya vavaharai | pāvasamaṇi tti vuccaī ||18|| sannāi piṇḍaṃ jemei | necchaī sāmudāṇiyaṃ / gihinisejjaṃ ca vāhei | pāvasamaṇi tti vuccaī ||19|| eyārise paṃcakusīlasaṃvuḍe | rūvaṃdhare muṇipavarāṇa heṭhime / ayaṃsi loe visam eva garahie | na se ihaṃ neva paratthaloe ||20|| je vajjae ee sayā u dose | se suvvae hoi muṇīṇa majjhe / ayaṃsi loe amayaṃ va pūie | ārāhae logam iṇaṃ tahā paraṃ ||21|| tti bemi || ||pāvasamanijjaṃ samattaṃ ||17|| U/18 saṃjaijjaṃ aṣādaśam adhyayanam / kampille nayare rāyā | udiṇṇabalavāhaṇe / nāmeṇaṃ saṃjae nāmaṃ | migavvaṃ uvaṇiggae ||1|| hayāṇīe gayāṇīe | rahāṇīe taheva ya / pāyattāṇīe mahayā | savvao parivārie ||2|| mie chuhittā hayagao | kampillujjāṇa kesare / bhīe sante mie tattha | vahei rasamucchie ||3|| aha kesarammi ujjāṇe | aṇagāre tavodhaṇe / sajjhāyajjhāṇasaṃjutte | dhammajjhāṇaṃ jhiyāyai ||4|| apphovamaṇḍavammi | jhāyai kkhaviyāsave / tassāgae mige pāsaṃ | vaheī se narāhive ||5|| aha āsagao rāyā | khippam āgamma so tahiṃ / hae mie u pāsittā | aṇagāraṃ tattha pāsaī ||6|| aha rāyā tattha saṃbhanto | aṇagāro maṇā hao / mae u mandapuṇṇeṇaṃ | rasagiddheṇa ghannuṇā ||7|| āsaṃ visajjaittāṇaṃ | aṇagārassa so nivo / viṇaeṇa vandae pāe | bhagavaṃ ettha me khame ||8|| aha moṇeṇa so bhagavaṃ | aṇagāre jhāṇam assie / rāyāṇaṃ na paḍimantei | tao rāyā bhayadduo ||9|| saṃjao aham ammīti | bhagavaṃ vāharāhi me / kuddhe teeṇa aṇagāre | ḍahejja narakoḍio ||10|| abhao patthivā tubbhaṃ | abhayadāyā bhavāhi ya / aṇicce jīvalogammi | kiṃ hiṃsāe pasajjasī ||11|| jayā savvaṃ pariccajja | gantavvam avasassa te / aṇicce jīvalogammi | kiṃ rajjammi pasajjasī ||12|| jīviyaṃ ceva rūvaṃ ca | vijjusaṃpāyacaṃcalaṃ / jattha taṃ mujjhasī rāyaṃ | peccatthaṃ nāvabujjhase ||13|| dārāṇi ya suyā ceva | mittā ya taha bandhavā / jīvantam aṇujīvanti | mayaṃ nāṇuvvayanti ya ||14|| nīharanti mayaṃ puttā | pitaraṃ paramadukkhiyā / pitaro vi tahā putte | bandhū rāyaṃ tavaṃ care ||15|| tao teṇajjie davve | dāre ya parirakkhie / kīlanti 'nne narā rāyaṃ | haṭhatuṭhamalaṃkiyā ||16|| teṇāvi jaṃ kayaṃ kammaṃ | suhaṃ vā jai vā duhaṃ / kammuṇā teṇa saṃjutto | gacchaī u paraṃ bhavaṃ ||17|| soūṇa tassa so dhammaṃ | aṇagārassa antie / mahayā saṃveganivvedaṃ | samāvanno narāhivo ||18|| saṃjao caiuṃ rajjaṃ | nikkhanto jiṇasāsaṇe / gaddabhālissa bhagavao | aṇagārassa antie ||19|| ciccā raṭhaṃ pavvaie | khattie paribhāsai / jahā te dāsaī rūvaṃ | pasannaṃ te tahā maṇo ||20|| kiṃ nāme kiṃ gotte | kassa ṭhāe va māhaṇe / kahaṃ paḍiyarasī buddhe | kahaṃ viṇīe tti vuccasī ||21|| saṃjao nāma nāmeṇaṃ | tahā gotteṇa goyamo / gaddabhālī mamāyariyā | vijjācaraṇapāragā ||22|| kiriyaṃ akiriyaṃ viṇayaṃ | annāṇaṃ ca mahāmuṇī / eehiṃ cauhiṃ ṭhāṇehiṃ | meyanne kiṃ pabhāsaī ||23|| ii pāukare buddhe | nāyae parinivvue / vijjācaraṇasaṃpanne | sacce saccaparakkame ||24|| paḍanti narae ghore | je narā pāvakāriṇo / divvaṃ ca gaiṃ gacchanti | carittā dhammamāriyaṃ ||25|| māyāvuiyam eyaṃ tu | musābhāsā niratthiyā / saṃjamamāṇo vi ahaṃ | vasāmi iriyāmi ya ||26|| savvee viiyā majjhaṃ | micchādiṭhī aṇāriyā / vijjamāṇe pare loe | sammaṃ jāṇāmi appagaṃ ||27|| aham āsi mahāpāṇe | juimaṃ varisasaovame / jā sā pālīmahāpālī | divvā varisasaovamā ||28|| se cue bambhalogāo | māṇusaṃ bhavamāgae / appaṇo ya paresiṃ ca | āuṃ jāṇe jahā tahā ||29|| nāṇāruiṃ ca chandaṃ ca | parivajjejja saṃjae / aṇaṭhā je ya savvatthā | iya vijjāmaṇusaṃcare ||30|| paḍikkamāmi pasiṇāṇaṃ | paramantehiṃ vā puṇo / aho uṭhie ahorāyaṃ | ii vijjā tavaṃ care ||31|| jaṃ ca me pucchasī kāle | sammaṃ suddheṇa ceyasā / tāiṃ pāukare buddhe | taṃ nāṇaṃ jiṇasāsaṇe ||32|| kiriyaṃ ca royaī dhīre | akiriyaṃ parivajjae / diṭhīe diṭhīsaṃpanne | dhammaṃ carasu duccaraṃ ||33|| eyaṃ puṇṇapayaṃ soccā | atthadhammovasohiyaṃ / bharaho vi bhārahaṃ vāsaṃ | ceccā kāmāi pavvae ||34|| sagaro vi sāgarantaṃ | bharahavāsaṃ narāhivo / issariyaṃ kevalaṃ hiccā | dayāi parinivvuḍe ||35|| caittā bhārahaṃ vāsaṃ | cakkavaī mahiḍḍhio / pavvajjam abbhuvagao | maghavaṃ nāma mahājaso ||36|| saṇaṃkumāro maṇussindo | cakkavaī mahaḍḍhio / puttaṃ rajje ṭhaveūṇaṃ | so vi rāyā tavaṃ care ||37|| caittā bhārahaṃ vāsaṃ | cakkavaī mahaḍḍhio / santī santikare loe | patto gaim aṇuttaraṃ ||38|| ikkhāgarāyavasabho | kunthū nāma narīsaro / vikkhāyakittī bhagavaṃ | patto gaim aṇuttaraṃ ||39|| sāgarantaṃ caittāṇaṃ | bharahaṃ naravarīsaro / aro ya arayaṃ patto | patto gaim aṇuttaraṃ ||40|| caittā bhārahaṃ vāsaṃ | caittā balavāhaṇaṃ / caittā uttame bhoe | mahāpaume tavaṃ care ||41|| egacchattaṃ pasāhittā | mahiṃ māṇanisūraṇo / hariseṇo maṇussindo | patto gaim aṇuttaraṃ ||42|| annio rāyasahassehiṃ | supariccāī damaṃ care / jayanāmo jiṇakkhāyaṃ | patto gaim aṇuttaraṃ ||43|| dasaṇṇarajjaṃ mudiyaṃ | caittāṇaṃ muṇī care / dasaṇṇabhaddo nikkhanto | sakkhaṃ sakkeṇa coio ||44|| namī namei appāṇaṃ | sakkhaṃ sakkeṇa coio / caiūṇa gehaṃ vaidehī | sāmaṇṇe pajjuvaṭhio ||45|| karakaṇḍū kaliṃgesu | paṃcālesu ya dummuho / namī rāyā videhesu | gandhāresu ya naggaī ||46|| ee narindavasabhā | nikkhantā jiṇasāsaṇe / putte rajje ṭhaveūṇaṃ | sāmaṇṇe pajjuvaṭhiyā ||47|| sovīrarāyavasabho | caittāṇa muṇī care / udāyaṇo pavvaio | patto gaim aṇuttaraṃ ||48|| taheva kāsīrāyā | seosaccaparakkame / kāmabhoge pariccajja | pahaṇe kammamahāvaṇaṃ ||49|| taheva vijao rāyā | aṇaṭhākitti pavvae / rajjaṃ tu guṇasamiddhaṃ | payahittu mahājaso ||50|| tahevuggaṃ tavaṃ kiccā | avvakkhitteṇa ceyasā / mahabbalo rāyarisī | ādāya sirasā siriṃ ||51|| kahaṃ dhīro aheūhiṃ | ummatto va mahiṃ care / ee visesamādāya | sūrā daḍhaparakkamā ||52|| accantaniyāṇakhamā | saccā me bhāsiyā vaī / atariṃsu tarantege | tarissanti aṇāgayā ||53|| kahiṃ dhīre aheūhiṃ | attāṇaṃ pariyāvase / savvasaṃgavinimmukke | siddhe bhavai nīrae ||54|| tti bemi || ||saṃjaijjaṃ samattaṃ ||18|| U/19 miyāputtīyaṃ ekonaviṃśatitamam adhyayanam / suggīve nayare ramme | kāṇaṇujjāṇasohie / rāyā balabhaddi tti | miyā tassaggamāhisī ||1|| tesiṃ putte balasirī | miyāputte tti vissue / ammāpiūṇa daie | juvarāyā damīsare ||2|| nandaṇe so u pāsāe | kīlae saha itthihiṃ / deve dogundage ceva | niccaṃ muiyamāṇaso ||3|| maṇirayaṇakoimatale | pāsāyāloyaṇaṭhio / āloei nagarassa | caukkattiyacaccare ||4|| aha tattha aicchantaṃ | pāsaī samaṇasaṃjayaṃ / tavaniyamasaṃjamadharaṃ | sīlaḍḍhaṃ guṇaāgaraṃ ||5|| taṃ dehaī miyāputte | diṭhīe aṇimisāe u / kahiṃ mannerisaṃ rūvaṃ | diṭhapuvvaṃ mae purā ||6|| sāhussa darisaṇe tassa | ajjhavasāṇammi sohaṇe / mohaṃgayassa santassa | jāīsaraṇaṃ samuppannaṃ ||7|| jāīsaraṇe samuppanne | miyāputte mahiḍḍhie / saraī porāṇiyaṃ jāiṃ | sāmaṇṇaṃ ca purā kayaṃ ||8|| visaehi arajjanto | rajjanto saṃjamammi ya / ammāpiyaram uvāgamma | imaṃ vayaṇam abbavī ||9|| suyāṇi me paṃca mahavvayāṇi | naraesu dukkhaṃ ca tirikkhajoṇisu / nivviṇṇakāmo mi mahaṇṇavāu | aṇujāṇaha pavvaissāmi ammo ||10|| amma tāya mae bhogā | bhuttā visaphalovamā / pacchā kaḍuyavivāgā | aṇubandhaduhāvahā ||11|| imaṃ sarīraṃ aṇiccaṃ | asuiṃ asuisaṃbhavaṃ / asāsayāvāsam iṇaṃ | dukkhakesāṇa bhāyaṇaṃ ||12|| asāsae sarīrammi | raiṃ novalabhām ahaṃ / pacchā purā va caiyavve | pheṇabubbuyasannibhe ||13|| māṇusatte asārammi | vāhīrogāṇa ālae / jarāmaraṇaghatthammi | khaṇaṃ pi na ramām ahaṃ ||14|| jammaṃ dukkhaṃ jarā dukkhaṃ | rogāṇi maraṇāṇi ya / aho dukkho hu saṃsāro | jattha kīsanti jantavo ||15|| khettaṃ vatthuṃ hiraṇṇaṃ ca | puttadāraṃ ca bandhavā / caittāṇaṃ imaṃ dehaṃ | gantavvam avasassa me ||16|| jaha kimpāgaphalāṇa | pariṇāmo na sundaro / evaṃ bhuttāṇa bhogāṇaṃ | pariṇāmo na sundaro ||17|| addhāṇaṃ jo mahantaṃ tu | appāheo pavajjaī / gacchanto so duhī hoi | chuhātaṇhāe pīḍio ||18|| evaṃ dhammaṃ akāūṇaṃ | jo gacchai paraṃ bhavaṃ / gacchanto so duhī hoi | vāhīrogehiṃ pīḍio ||19|| addhāṇaṃ jo mahantaṃ tu | sapāheo pavajjaī / gacchanto so suhī hoi | chuhātanhāvivajjio ||20|| evaṃ dhammaṃ pi kāūṇaṃ | jo gacchai paraṃ bhavaṃ / gacchanto so suhī hoi | appakamme aveyaṇe ||21|| jahā gehe palittammi | tassa gehassa jo pahū / sārabhaṇḍāṇi nīṇei | asāraṃ avaijjhai ||22|| evaṃ loe palittammi | jarāe maraṇeṇa ya / appāṇaṃ tāraissāmi | tubbhehiṃ aṇumannio ||23|| taṃ binti ammāpiyaro | sāmaṇṇa putta duccaraṃ / guṇāṇaṃ tu sahassāiṃ | dhāreyavvāiṃ bhikkhuṇā ||24|| samayā savvabhūesu | sattumittesu vā jage / pāṇāivāyaviraī | jāvaj jīvāe dukkaraṃ ||25|| niccakālappamatteṇaṃ | musāvāyavivajjaṇaṃ / bhāsiyavvaṃ hiyaṃ saccaṃ | niccāutteṇa dukkaraṃ ||26|| dantasohaṇam āissa | adattassa vivajjaṇaṃ / aṇavajjesaṇijjassa | giṇhaṇā avi dukkaraṃ ||27|| viraī abambhacerassa | kāmabhogarasannuṇā / uggaṃ mahavvayaṃ bambhaṃ | dhāreyavvaṃ sudukkaraṃ ||28|| dhaṇadhannapesavaggesu | pariggahavivajjaṇaṃ / savvārambhapariccāo | nimmamattaṃ sudukkaraṃ ||29|| cauvvihe vi āhāre | rāībhoyaṇavajjaṇā / sannihīsaṃcao ceva | vajjeyavvo sudukkaraṃ ||30|| chuhā taṇhā ya sīuṇhaṃ | daṃsamasagaveyaṇā / akkosā dukkhasejjā ya | taṇaphāsā jallam eva ya ||31|| tālaṇā tajjaṇā ceva | vahabandhaparīsahā / dukkhaṃ bhikkhāyariyā | jāyaṇā ya alābhayā ||32|| kāvoyā jā imā vittī | kesaloo ya dāruṇo / dukkhaṃ bambhavvayaṃ ghoraṃ | dhāreu ya mahappaṇo ||33|| suhoio tumaṃ puttā | sukumālo sumajjio / na hu sī pabhū tumaṃ puttā | sāmaṇṇam aṇupāliyā ||34|| jāvaj jīvam avissāmo | guṇāṇaṃ tu mahabbharo / gurū u lohabhāru vva | jo puttā hoi duvvaho ||35|| āgāse gaṃgasou vva | paḍisou vva duttaro / bāhāhiṃ sāgaro ceva | tariyavvo guṇodahī ||36|| vāluyākavalo ceva | nirassāe u saṃjame / asidhārāgamaṇaṃ ceva | dukkaraṃ cariuṃ tavo ||37|| ahī vegantadiṭhīe | caritte putta dukkare / javā lohamayā ceva | cāveyavvā sudukkaraṃ ||38|| jahā aggisihā dittā | pāuṃ hoi sudukkarā / tahā dukkaraṃ kareuṃ je | tāruṇṇe samaṇattaṇaṃ ||39|| jahā dukkhaṃ bhareuṃ je | hoi vāyassa kotthalo / tahā dukkhaṃ kareuṃ je | kīveṇaṃ samaṇattaṇaṃ ||40|| jahā tulāe toleuṃ | dukkaro mandaro girī / tahā nihuyanīsaṃkaṃ | dukkaraṃ samaṇattaṇaṃ ||41|| jahā bhuyāhiṃ tariuṃ | dukkaraṃ rayaṇāyaro / tahā aṇuvasanteṇaṃ | dukkaraṃ damasāgaro ||42|| bhuṃja māṇussae bhoge | paṃcalakkhaṇae tumaṃ / bhuttabhogī tao jāyā | pacchā dhammaṃ carissasi ||43|| so bei ammāpiyaro | evam eyaṃ jahā phuḍaṃ / iha loe nippivāsassa | natthi kiṃcivi dukkaraṃ ||44|| sārīramāṇasā ceva | veyaṇāo aṇantaso / mae soḍhāo bhīmāo | asaiṃ dukkhabhayāṇi ya ||45|| jarāmaraṇakantāre | cāurante bhayāgare / mae soḍhāṇi bhīmāṇi | jammāṇi maraṇāṇi ya ||46|| jahā ihaṃ agaṇī uṇho | etto 'antaguṇe tahiṃ / naraesu veyaṇā uṇhā | assāyā veiyā mae ||47|| jahā imaṃ ihaṃ sīyaṃ | etto 'antaguṇe tahiṃ / naraesu veyaṇā sīyā | assāyā veiyā mae ||48|| kandanto kaṃdukumbhīsu | uḍḍhapāo ahosiro / huyāsaṇe jalantammi | pakkapuvvo aṇantaso ||49|| mahādavaggisaṃkāse | marummi vairavālue / kalambavāluyāe ya | daḍḍhapuvvo aṇantaso ||50|| rasanto kandukumbhīsu | uḍḍhaṃ baddho abandhavo / karavattakarakayāīhiṃ | chinnapuvvo aṇantaso ||51|| aitikkhakaṇagāiṇṇe | tuṃge simbalipāyave / kheviyaṃ pāsabaddheṇaṃ | kaḍḍhokaḍḍhāhiṃ dukkaraṃ ||52|| mahājantesu ucchū vā | ārasanto subheravaṃ ũ/ pīḍio mi sakammehiṃ | pāvakammo aṇantaso ||53|| kūvanto kolasuṇaehiṃ | sāmehiṃ sabalehi ya / phāḍio phālio chinno | vipphuranto aṇegaso ||54|| asīhi ayasivaṇṇāhiṃ | bhallehiṃ paisehi ya / chinno bhinno vibhinno ya | oiṇṇo pāvakammuṇā ||55|| avaso loharahe jutto | jalante samilājue / coio tottajuttehiṃ | rojjho vā jaha pāḍio ||56|| huyāsaṇe jalantammi | ciyāsu mahiso viva / daḍḍho pakko ya avaso | pāvakammehi pāvio ||57|| balā saṃḍāsatuṇḍehiṃ | lohatuṇḍehi pakkhihiṃ / vilutto vilavanto haṃ | ḍhaṃkagiddhehi 'antaso ||58|| taṇhākilanto dhāvanto | patto veyaraṇiṃ nadiṃ / jalaṃ pāhiṃ ti cintanto | khuradhārāhiṃ vivāio ||59|| uṇhābhitatto saṃpatto | asipattaṃ mahāvaṇaṃ / asipattehiṃ paḍantehiṃ | chinnapuvvo aṇegaso ||60|| muggarehiṃ musaṃṭhīhiṃ | sūlehiṃ musalehi ya / gayāsaṃ bhaggagattehiṃ | pattaṃ dukkhaṃ aṇantaso ||61|| khurehiṃ tikkhadhārehiṃ | churiyāhiṃ kappaṇīhi ya / kappio phālio chinno | ukkitto ya aṇegaso ||62|| pāsehiṃ kūḍajālehiṃ | mio vā avaso ahaṃ / vāhio baddharuddho vā | bahū ceva vivāio ||63|| galehiṃ magarajālehiṃ | maccho vā avaso ahaṃ / ullio phālio gahio | mārio ya aṇantaso ||64|| vīdaṃsaehi jālehiṃ | leppāhiṃ sauṇo viva / gahio laggo baddho ya | mārio ya aṇantaso ||65|| kuhāḍapharasumāīhiṃ | vaḍḍhaīhiṃ dumo viva / kuio phālio chinno | tacchio ya aṇantaso ||66|| caveḍamuṭhimāīhiṃ | kumārehiṃ ayaṃ piva / tāḍio kuio bhinno | cuṇṇio ya aṇantaso ||67|| tattāiṃ tambalohāiṃ | tauyāiṃ sīsayāṇi ya / pāio kalakalantāiṃ | ārasanto subheravaṃ ||68|| tuhaṃ piyāiṃ maṃsāiṃ | khaṇḍāiṃ sollagāṇi ya / khāvio misamaṃsāiṃ | aggivaṇṇāi 'egaso ||69|| tuhaṃ piyā surā sīhū | merao ya mahūṇi ya / pāio mi jalantīo | vasāo ruhirāṇi ya ||70|| niccaṃ bhīeṇa tattheṇa | duhieṇa vahieṇa ya / paramā duhasaṃbaddhā | veyaṇā veditā mae ||71|| tivvacaṇḍappagāḍhāo | ghorāo aidussahā / mahabbhayāo bhīmāo | naraesu veditā mae ||72|| jārisā māṇuse loe | tāyā dīsanti veyaṇā / etto aṇantaguṇiyā | naraesu dukkhaveyaṇā ||73|| savvabhavesu assāyā | veyaṇā veditā mae / nimesantaramittaṃ pi | jaṃ sātā natthi veyaṇā ||74|| taṃ bintammāpiyaro | chandeṇaṃ putta pavvayā / navaraṃ puṇa sāmaṇṇe | dukkhaṃ nippaḍikammayā ||75|| so bei ammāpiyaro | evam eyaṃ jahā phuḍaṃ / paḍikammaṃ ko kuṇaī | araṇṇe miyapakkhiṇaṃ ||76|| egabbhūe araṇṇe va | jahā u caraī mige / evaṃ dhammaṃ carissāmi | saṃjameṇa taveṇa ya ||77|| jayā migassa āyaṃko | mahāraṇṇammi jāyaī / accantaṃ rukkhamūlammi | ko -aṃ tāhe tigicchaī ||78|| ko vā se osahaṃ dei | ko vā se pucchaī suhaṃ / ko se bhattaṃ ca pāṇaṃ vā | āharittu paṇāmae ||79|| jayā ya se suhī hoi | tayā gacchai goyaraṃ / bhattapāṇassa aṭhāe | vallarāṇi sarāṇi ya ||80|| khāittā pāṇiyaṃ pāuṃ | vallarehiṃ sarehi ya / migacāriyaṃ carittāṇaṃ | gacchaī migacāriyaṃ ||81|| evaṃ samuṭhio bhikkhū | evameva aṇegae / migacāriyaṃ carittāṇaṃ | uḍḍhaṃ pakkamaī disaṃ ||82|| jahā mige ege aṇegacārī | aṇegavāse dhuvagoyare ya / evaṃ muṇī goyariyaṃ paviṭhe | no hīlae no vi ya khiṃsaejjā ||83|| migacāriyaṃ carissāmi | evaṃ puttā jahā suhaṃ / ammāpiīhi 'unnāo | jahāi uvahiṃ tahā ||84|| miyacāriyaṃ carissāmi | savvadukkhavimokkhaṇiṃ / tubbhehiṃ ambaṇunnāo | gaccha putta jahā suhaṃ ||85|| evaṃ so ammāpiyaro | aṇumāṇittāṇa bahuvihaṃ / mamattaṃ chindaī tāhe | mahānāgo vva kaṃcuyaṃ ||86|| iḍḍhī vittaṃ ca mitte ya | puttadāraṃ ca nāyao / reṇuyaṃ va paḍe laggaṃ | niddhuṇittāṇa niggao ||87|| paṃcamahavvayajutto | paṃcahi samio tiguttigutto ya / sabbhintarabāhirao | tavokammaṃsi ujjutto ||88|| nimmamo nirahaṃkāro | nisaṃgo cattagāravo / samo ya savvabhūesu | tasesu thāvaresu ya ||89|| lābhālābhe suhe dukkhe | jīvie maraṇe tahā / samo nindāpasaṃsāsu | tahā māṇāvamāṇao ||90|| gāravesuṃ kasāesuṃ | daṇḍasallabhaesu ya / niyatto hāsasogāo | aniyāṇo abandhaṇo ||91|| aṇissio ihaṃ loe | paraloe aṇissio / vāsīcandaṇakappo ya | asaṇe aṇasaṇe tahā ||92|| appasatthehiṃ dārehiṃ | savvao pihiyāsave / ajjhappajjhāṇajogehiṃ | pasatthadamasāsaṇe ||93|| evaṃ nāṇeṇa caraṇeṇa | daṃsaṇeṇa taveṇa ya / bhāvaṇāhi ya suddhāhiṃ | sammaṃ bhāvettu appayaṃ ||94|| bahuyāṇi u vāsāṇi | sāmaṇṇam aṇupāliyā / māsieṇa u bhatteṇa | siddhiṃ patto aṇuttaraṃ ||95|| evaṃ karanti saṃbuddhā | paṇḍiyā paviyakkhaṇā / viṇiaanti bhogesu | miyāputte jahāmisī ||96|| mahāpabhāvassa mahājasassa | miyāi puttassa nisamma bhāsiyaṃ / tavappahāṇaṃ cariyaṃ ca uttamaṃ | gaippahāṇaṃ ca tilogavissutaṃ ||97|| viyāṇiyā dukkhavivaddhaṇaṃ dhaṇaṃ | mamattabandhaṃ ca mahābhayāvahaṃ / suhāvahaṃ dhammadhuraṃ aṇuttaraṃ | dhārejja nivvāṇaguṇāvahaṃ mahaṃ ||98|| tti bemi || || miyāputtīyaṃ samattaṃ ||19|| U/20 mahāniyaṇṭhijjaṃ viṃśatitamam adhyayanam / siddhāṇa namo kiccā | saṃjayāṇaṃ ca bhāvao / atthadhammagaiṃ taccaṃ | aṇusaṭhiṃ suṇeha me ||1|| pabhūyarayaṇo rāyā | seṇio magahāhivo / vihārajattaṃ nijjāo | maṇḍikucchiṃsi ceie ||2|| nāṇādumalayāiṇṇaṃ | nāṇāpakkhiniseviyaṃ / nāṇākusumasaṃchannaṃ | ujjāṇaṃ nandaṇovamaṃ ||3|| tattha so pāsaī sāhuṃ | saṃjayaṃ susamāhiyaṃ / nisinnaṃ rukkhamūlammi | sukumālaṃ suhoiyaṃ ||4|| tassa rūvaṃ tu pāsittā | rāiṇo tammi saṃjae / accantaparamo āsī | aulo rūvavimhao ||5|| aho vaṇṇo aho rūvaṃ | aho ajjassa somayā / aho khantī aho muttī | aho bhoge asaṃgayā ||6|| tassa pāe u vandittā | kāūṇa ya payāhiṇaṃ / nāidūramaṇāsanne | paṃjalī paḍipucchaī ||7|| taruṇo si ajjo pavvaio | bhogakālammi saṃjayā / uvaṭhio si sāmaṇṇe | eyam aṭhaṃ suṇemi tā ||8|| aṇāho mi mahārāya | nāho majjha na vijjaī / anukampagaṃ suhiṃ vāvi | kaṃci nābhisamemahaṃ ||9|| tao so pahasio rāyā | seṇio magahāhivo / evaṃ te iḍḍhimantassa | kahaṃ nāho na vijjaī ||10|| homi nāho bhayantāṇaṃ | bhoge bhuṃjāhi saṃjayā / mittanāīparivuḍo | māṇussaṃ khu sudullahaṃ ||11|| appaṇā vi aṇāho si | seṇiyā magahāhivā / appaṇā aṇāho santo | kassa nāho bhavissasi ||12|| evaṃ vutto narindo so | susaṃbhanto suvimhio / vayaṇaṃ assuyapuvvaṃ | sāhuṇā vimhayannio ||13|| assā hatthī maṇussā me | puraṃ anteuraṃ ca me / bhuṃjāmi māṇuse bhoge | āṇā issariyaṃ ca me ||14|| erise sampayaggammi | savvakāmasamappie / kahaṃ aṇāho bhavai | mā hu bhante musaṃ vae ||15|| na tumaṃ jāṇe aṇāhassa | atthaṃ potthaṃ ca patthivā / jahā aṇāho bhavaī | saṇāho vā narāhivā ||16|| suṇeha me mahārāya | avvakkhitteṇa ceyasā / jahā aṇāho bhavaī | jahā meyaṃ pavattiyaṃ ||17|| kosambī nāma nayarī | purāṇa purabheyaṇī / tattha āsī piyā majjha | pabhūyadhaṇasaṃcao ||18|| paḍhame vae mahārāya | aulā me acchiveyaṇā / ahotthā viulo ḍāho | savvagattesu ya patthivā ||19|| satthaṃ jahā parasatikkhaṃ | sarīravivarantare / āvīlijja arī kuddho | evaṃ me acchiveyaṇā ||20|| tiyaṃ me antaricchaṃ ca | uttamaṃgaṃ ca pīḍaī / indāsaṇisamā ghorā | veyaṇā paramadāruṇā ||21|| uvaṭhiyā me āyariyā | vijjāmantatigicchayā / adhīyā satthakusalā | mantamūlavisārayā ||22|| te me tigicchaṃ kuvvanti | cāuppāyaṃ jahāhiyaṃ / na ya dukkhā vimoyanti | esā majjha aṇāhayā ||23|| piyā me savvasāraṃ pi | dijjā hi mama kāraṇā / na ya dukkhā vimoei | esā majjha aṇāhayā ||24|| māyā ya me mahārāya | puttasogaduhaiyā / na ya dukkhā vimoei | esā majjha aṇāhayā ||25|| bhāyaro me mahārāya | sagā jeṭhakaṇiṭhagā / na ya dukkhā vimoyanti | esā majjha aṇāhayā ||26|| bhaiṇīo me mahārāya | sagā jeṭhakaṇiṭhagā / na ya dukkhā vimoyanti | esā majjha aṇāhayā ||27|| bhāriyā me mahārāya | aṇurattā aṇuvvayā / aṃsupuṇṇehiṃ nayaṇehiṃ | uraṃ me parisiṃcaī ||28|| annaṃ pāṇaṃ ca ṇhāṇaṃ ca | gandhamallavilevaṇaṃ / mae nāyam aṇāyaṃ vā | sā bālā neva bhuṃjaī ||29|| khaṇaṃ pi me mahārāya | pāsāo me na phiaī / na ya dukkhā vimoei | esā majjha aṇāhayā ||30|| tao haṃ evam āhaṃsu | dukkhamā hu puṇo puṇo / veyaṇā aṇubhaviuṃ je | saṃsārammi aṇantae ||31|| saiṃ ca jai muccejjā | veyaṇā viulā io / khanto danto nirārambho | pavvae aṇagāriyaṃ ||32|| evaṃ ca cintaittāṇaṃ | pasutto mi narāhivā / pariyattantīe rāīe | veyaṇā me khayaṃ gayā ||33|| tao kalle pabhāyammi | āpucchittāṇa bandhave / khanto danto nirārambho | pavvaio 'agāriyaṃ ||34|| to haṃ nāho jāo | appaṇo ya parassa ya / savvesiṃ ceva bhūyāṇaṃ | tasāṇa thāvarāṇa ya ||35|| appā naī veyaraṇī | appā me kūḍasāmalī / appā kāmaduhā dheṇū | appā me nandaṇaṃ vaṇaṃ ||36|| appā kattā vikattā ya | dukkhāṇa ya suhāṇa ya / appā mittam amittaṃ ca | duppaṭhiyasupaṭhio ||37|| imā hu annā vi aṇāhayā nivā | tamegacitto nihuo suṇehi / niyaṇṭhadhammaṃ lahiyāṇa vī jahā | sīyanti ege bahukāyarā narā ||38|| jo pavvaittāṇa mahavvayāiṃ | sammaṃ ca no phāsayaī pamāyā / aniggahappā ya rasesu giddhe | na mūlao chinnai bandhaṇaṃ se ||39|| āuttayā jassa na atthi kāi | iriyāe bhāsāe tahesaṇāe / āyāṇanikkhevaduguṃchaṇāe | na dhīrajāyaṃ aṇujāi maggaṃ ||40|| ciraṃ pi se muṇḍaruī bhavittā | athiravvae tavaniyamehi bhaṭhe / ciraṃ pi appāṇa kilesaittā | na pārae hoi hu saṃparāe ||41|| polleva muṭhī jaha se asāre | ayantie kūḍakahāvaṇe vā / rāḍhāmaṇī veruliyappagāse | amahagghae hoi hu jāṇaesu ||42|| kusīlaliṃgaṃ iha dhāraittā | isijjhayaṃ jīviya būhaittā / asaṃjae saṃjayalappamāṇe | viṇigghāyam āgacchai se ciraṃ pi ||43|| visaṃ tu pīyaṃ jaha kālakūḍaṃ | haṇāi satthaṃ jaha kuggahīyaṃ / eso vi dhammo visaovavanno | haṇāi veyāla ivāvivanno ||44|| je lakkhaṇaṃ suviṇa pauṃjamāṇe | nimittakoūhalasaṃpagāḍhe / kuheḍavijjāsavadārajīvī | na gacchaī saraṇaṃ tammi kāle ||45|| tamaṃ tameṇeva u se asīle | sayā duhī vippariyāsuvei / saṃdhāvaī naragatirikkhajoṇiṃ | moṇaṃ virāhettu asāhurūve ||46|| ūddesiyaṃ kīyagaḍaṃ niyāgaṃ | na muṃcaī kiṃci aṇesaṇijjaṃ / aggī vivā savvabhakkhī bhavittā | itto cue gacchai kau pāvaṃ ||47|| na taṃ arī kaṇṭhachettā karei | jaṃ se kare appaṇiyā durappayā / se nāhaī maccumuhaṃ tu patte | pacchāṇutāveṇa dayāvihūṇo ||48|| niraṭhiyā naggaruī u tassa | je uttamaṭhaṃ vivajjāsamei / ime vi se natthi pare vi loe | duhao vi se jhijjai tattha loe ||49|| emeva hā chandakusīlarūve | maggaṃ virāhettu jiṇuttamāṇaṃ / kurarī vivā bhogarasāṇugiddhā | niraṭhasoyā pariyāvamei ||50|| soccāṇa mehāvi subhāsiyaṃ imaṃ | aṇusāsaṇaṃ nāṇaguṇovaveyaṃ / maggaṃ kusīlāṇa jahāya savvaṃ | mahāniyaṇṭhāṇa vae paheṇa ||51|| carittamāyāraguṇannie tao | aṇuttaraṃ saṃjama pāliyāṇa / nirāsave saṃkhaviyāṇa kammaṃ | uvei ṭhāṇaṃ viuluttamaṃ dhuvaṃ ||52|| evuggadante vi mahātavodhaṇe | mahāmuṇī mahāpainne mahāyase / mahāniyaṇṭhijjam iṇaṃ mahāsuyaṃ | se kāheī mahayā vitthareṇaṃ ||53|| tuṭho ya seṇio rāyā | iṇam udāhu kayaṃjalī / aṇāhattaṃ jahābhūyaṃ | suṭhu me uvadaṃsiyaṃ ||54|| tujjhaṃ suladdhaṃ khu maṇussajammaṃ | lābhā suladdhā ya tume mahesī / tubbhe saṇāhā ya sabandhavā ya | jaṃ bhe ṭhiyā magge jiṇuttamāṇa ||55|| taṃ si nāho aṇāhāṇaṃ | savvabhūyāṇa saṃjayā / khāmemi te mahābhāga | icchāmi aṇusāsiuṃ ||56|| pucchiūṇa mae tubbhaṃ | jhāṇavigghāo jo kao / nimantiyā ya bhogehiṃ | taṃ savvaṃ marisehi me ||57|| evaṃ thuṇittāṇa sa rāyasīho | aṇagārasīhaṃ paramāi bhattīe / saoroho sapariyaṇo sabandhavo | dhammāṇuratto vimaleṇa ceyasā ||58|| ūsasiyaromakūvo | kāūṇa ya payāhiṇaṃ / abhivandiūṇa sirasā | aiyāo narāhivo ||59|| iyaro vi guṇasamiddho | tiguttigutto tidaṇḍavirao ya / vihaga iva vippamukko | viharai vasuhaṃ vigayamoho ||60|| tti bemi || || mahāniyaṇṭhijjaṃ samattaṃ ||20|| U/21 samuddapālīyam ekaviṃśam adhyayanam / campāe pālie nāma | sāvae āsi vāṇie / mahāvīrassa bhagavao | sīse so u mahappaṇo ||1|| nigganthe pāvayaṇe | sāvae se vi kovie / poeṇa vavaharante | pihuṇḍaṃ nagaram āgae ||2|| pihuṇḍe vavaharantassa | vāṇio dei dhūyaraṃ / taṃ sasattaṃ paigijjha | sadesam aha patthio ||3|| aha pāliyassa gharaṇī | samuddaṃmi pasavaī / aha bālae tahiṃ jāe | samuddapāli tti nāmae ||4|| khemeṇa āgae campaṃ | sāvae vāṇie gharaṃ / saṃvaḍḍhaī tassa ghare | dārae se suhoie ||5|| bāvattarī kalāo ya | sikkhaī nīikovie / jovvaṇeṇa ya saṃpanne | surūve piyadaṃsaṇe ||6|| tassa rūvavaiṃ bhajjaṃ | piyā āṇei rūviṇiṃ / pāsāe kīlae ramme | devo dogundao jahā ||7|| aha annayā kayāī | pāsāyāloyaṇe ṭhio / vajjhamaṇḍaṇasobhāgaṃ | vajjhaṃ pāsai vajjhagaṃ ||8|| taṃ pāsiūṇa saṃvegaṃ | samuddapālo iṇam abbavī / aho 'subhāṇa kammāṇaṃ | nijjāṇaṃ pāvagaṃ imaṃ ||9|| saṃbuddho so tahiṃ bhagavaṃ | paramasaṃvegam āgao / āpucchammāpiyaro | pavvae aṇagāriyaṃ ||10|| jahittu 'sagganthamahākilesaṃ | mahantamohaṃ kasiṇaṃ bhayāvahaṃ / pariyāyadhammaṃ cabhiroyaejjā | vayāṇi sīlāṇi parīsahe ya ||11|| ahiṃsasaccaṃ ca ateṇagaṃ ca | tatto ya bambhaṃ apariggahaṃ ca / paḍivajjiyā paṃca mahavvayāṇi | carijja dhammaṃ jiṇadesiyaṃ vidū ||12|| savvehiṃ bhūehiṃ dayāṇukampī | khantikkhame saṃjayabambhayārī / sāvajjajogaṃ parivajjayanto | carijja bhikkhū susamāhiindie ||13|| kāleṇa kālaṃ viharejja raṭhe | balābalaṃ jāṇiya appaṇo ya / sīho va saddeṇa na saṃtasejjā | vayajoga succā na asaccamāhu ||14|| uvehamāṇo u parivvaejjā | piyam appiyaṃ savva titikkhaejjā / na savva savvattha 'bhiroyaejjā | na yāvi pūyaṃ garahaṃ ca saṃjae ||15|| aṇegachandām iha māṇavehiṃ | je bhāvao saṃpagarei bhikkhū / bhayabheravā tattha uinti bhīmā | divvā maṇussā aduvā tiricchā ||16|| parīsahā duvvisahā aṇege | sīyanti jatthā bahukāyarā narā / se tattha patte na vahijja bhikkhū | saṃgāmasīse iva nāgarāyā ||17|| sīosiṇā daṃsamasā ya phāsā | āyaṃkā vivihā phusanti dehaṃ / akukkuo tattha 'hiyāsaejjā | rayāi khevejja pure kayāiṃ ||18|| pahāya rāgaṃ ca taheva dosaṃ | mohaṃ ca bhikkhū satataṃ viyakkhaṇo / meru vva vāeṇa akampamāṇo | parīsahe āyagutte sahejjā ||19|| aṇunnae nāvaṇae mahesī | na yāvi pūyaṃ garahaṃ ca saṃjae / sa ujjabhāvaṃ paḍivajja saṃjae | nivvāṇamaggaṃ virae uvei ||20|| arairaisahe pahīṇasaṃthave | virae āyahie pahāṇavaṃ / paramaṭhapaehiṃ ciṭhaī | chinnasoe amame akiṃcaṇe ||21|| vivittalayaṇāi bhaejja tāī | nirovalevāi asaṃthaḍāiṃ / isīhi ciṇṇāi mahāyasehiṃ | kāeṇa phāsejja parīsahāiṃ ||22|| sannāṇanāṇovagae mahesī | aṇuttaraṃ cariuṃ dhammasaṃcayaṃ / aṇuttare nāṇadhare jasaṃsī | obhāsaī sūrie vantalikkhe ||23|| duvihaṃ khaveūṇa ya puṇṇapāvaṃ | niraṃgaṇe savvao vippamukke / tarittā samuddaṃ va mahābhavoghaṃ | samuddapāle apuṇāgamaṃ gae ||24|| tti bemi || || samuddapālīyaṃ samattaṃ ||21|| U/22 rahanemijjaṃ ddhāviṃśam adhyayanam / soriyapuraṃmi nayare | āsi rāyā mahiḍḍhie / vasudevu tti nāmeṇaṃ | rāyalakkhaṇasaṃjue ||1|| tassa bhajjā duve āsī | rohiṇī devaī tahā / tāsiṃ doṇhaṃ duve puttā | iṭhā rāmakesavā ||2|| soriyapuraṃmi nayare | āsī rāyā mahiḍḍhie / samuddavijae nāmaṃ | rāyalakkhaṇasaṃjue ||3|| tassa bhajjā sivā nāma | tīse putto mahāyaso / bhagavaṃ ariṭhanemi tti | loganāhe damīsare ||4|| so 'riṭhanemināmo u | lakkhaṇassarasaṃjuo / aṭhasahassalakkhaṇadharo | goyamo kālagacchavī ||5|| vajjarisahasaṃghayaṇo | samacauraṃso jhasoyaro / tassa rāyamaīkannaṃ | bhajjaṃ jāyai kesavo ||6|| aha sā rāyavarakannā | susīlā cārupehaṇī / savvalakkhaṇasaṃpannā | vijjusoyāmaṇippabhā ||7|| ahāha jaṇao tīse | vāsudevaṃ mahiḍḍhiyaṃ / ihāgacchaū kumāro | jā se kannaṃ dadāmi haṃ ||8|| savvosahīhiṃ ṇhavio | kayakouyamaṃgalo / divvajuyalaparihio | ābharaṇehiṃ vibhūsio ||9|| mattaṃ ca gandhahatthi | vāsudevassa jeṭhagaṃ / ārūḍho sohae ahiyaṃ | sire cūḍāmaṇī jahā ||10|| aha ūsieṇa chatteṇa | cāmarāhi ya sohie / dasāracakkeṇa ya so | savvao parivārio ||11|| cauraṃgiṇīe senāe | raiyāe jahakkamaṃ / turiyāṇa sannināeṇa | divveṇa gagaṇaṃ phuse ||12|| eyārisāe iḍḍhīe | jutīe uttamāi ya / niyagāo bhavaṇāo | nijjāo vaṇhipuṃgavo ||13|| aha so tattha nijjanto | dissa pāṇe bhayaddue / vāḍehiṃ paṃjarehiṃ ca | sanniruddhe sudukkhie ||14|| jīviyantaṃ tu saṃpatte | maṃsaṭhā bhakkhiyavvae / pāsettā se mahāpanne | sārahiṃ iṇam abbavī ||15|| kassa aṭhā ime pāṇā | ee savve suhesiṇo / vāḍehiṃ paṃjarehiṃ ca | sanniruddhā ya acchahiṃ ||16|| aha sārahī tao bhaṇai | ee bhaddā u pāṇiṇo / tujjhaṃ vivāhakajjaṃmi | bhoyāveuṃ bahuṃ jaṇaṃ ||17|| soūṇa tassa vayaṇaṃ | bahupāṇiviṇāsaṇaṃ / cintei se mahāpanno | sāṇukkose jiehiu ||18|| jai majjha kāraṇā ee | hammanti subahū jiyā / na me eyaṃ tu nissesaṃ | paraloge bhavissaī ||19|| so kuṇḍalāṇa juyalaṃ | suttagaṃ ca mahāyaso / ābharaṇāṇi ya savvāṇi | sārahissa paṇāmae ||20|| maṇapariṇāme ya kae | devā ya jahoiyaṃ samoiṇṇā / savviḍḍhīi saparisā | nikkhamaṇaṃ tassa kāuṃ je ||21|| devamaṇussaparivuḍo | sīyārayaṇaṃ tao samārūḍho / nikkhamiya bāragāo | revayayaṃmi ṭhio bhagavaṃ ||22|| ujjāṇaṃ saṃpatto | oiṇṇo uttimāu sīyāo / sāhassīi parivuḍo | aha nikkhamaī u cittāhiṃ ||23|| aha se sugandhagandhie | turiyaṃ maukuṃcie / sayam eva luṃcaī kese | paṃcamuṭhīhiṃ samāhio ||24|| vāsudevo ya -aṃ bhaṇai | luttakesaṃ jiindiyaṃ / icchiyamaṇorahaṃ turiyaṃ | pāvasū taṃ damīsarā ||25|| nāṇeṇaṃ daṃsaṇeṇaṃ ya | caritteṇa taheva ya / khantīe muttīe | vaḍḍhamāṇo bhavāhi ya ||26|| evaṃ te rāmakesavā | dasārā ya bahū jaṇā / ariṭhaṇemiṃ vandittā | abhigayā bāragāpuriṃ ||27|| soūṇa rāyakannā | pavvajjaṃ sā jiṇassa u / nīhāsā ya nirāṇandā | sogeṇa u samutthiyā ||28|| rāīmaī vicintei | dhiratthu mama jīviyaṃ / jā haṃ teṇa pariccattā | seyaṃ pavvaiuṃ mama ||29|| aha sā bhamarasannibhe | kuccaphaṇagasāhie / sayameva luṃcaī kese | dhiimantā vavassiyā ||30|| vāsudevo ya -aṃ bhaṇai | luttakesaṃ jiindiyaṃ / saṃsārasāgaraṃ ghoraṃ | tara kanne lahuṃ lahuṃ ||31|| sā pavvaiyā santī | pavvāvesī tahiṃ bahuṃ / sayaṇaṃ pariyaṇaṃ ceva | sīlavantā bahussuyā ||32|| giriṃ revatayaṃ jantī | vāseṇullā u antarā / vāsante andhayāraṃmi | anto layaṇassa sā ṭhiyā ||33|| cīvarāiṃ visārantī | jahā jāya tti pāsiyā / rahanemī bhaggacitto | pacchā diṭho ya tīi vi ||34|| bhīyā ya sā tahiṃ daṭhuṃ | egante saṃjayaṃ tayaṃ / bāhāhiṃ kāu saṃgopphaṃ | vevamāṇī nisīyaī ||35|| aha so vi rāyaputto | samuddavijayaṃgao / bhīyaṃ paveviyaṃ daṭhuṃ | imaṃ vakkaṃ udāhare ||36|| rahanemī ahaṃ bhadde | surūve cārubhāsiṇi / mamaṃ bhayāhi suyaṇu | na te pīlā bhavissaī ||37|| ehi tā bhuṃjimo bhoe | māṇussaṃ khu sudullahaṃ / bhuttabhogī puṇo pacchā | jiṇamaggaṃ carissamo ||38|| daṭhūṇa rahanemiṃ taṃ | bhaggujjoyaparājiyaṃ / rāīmaī asambhantā | appāṇaṃ saṃvare tahiṃ ||39|| aha sā rāyavarakannā | suṭhiyā niyamavvae / jāī kulaṃ ca sīlaṃ ca | rakkhamāṇī tayaṃ vae ||40|| jai si rūveṇa vesamaṇo | lalieṇa nalakuvvaro / tahā vi te na icchāmi | jai si sakkhaṃ purandaro ||41|| dhiratthu te jasokāmī | jo taṃ jīviyakāraṇā / vantaṃ icchasi āvāuṃ | seyaṃ te maraṇaṃ bhave ||42|| ahaṃ ca bhogarāyassa | taṃ ca si andhagavaṇhiṇo / mā kule gandhaṇā homo | saṃjamaṃ nihuo cara ||43|| jai taṃ kāhisi bhāvaṃ | jā jā dacchasi nārio / vāyāiddho vva haḍho | aṭhiappā bhavissasi ||44|| govālo bhaṇḍavālo vā | jahā tad davvaṇissaro / evaṃ aṇissaro taṃ pi | sāmaṇṇassa bhavissasi ||45|| tīse so vayaṇaṃ soccā | saṃjayāe subhāsiyaṃ / aṃkuseṇa jahā nāgo | dhamme saṃpaḍivāio ||46|| maṇagutto vayagutto | kāyagutto jiindio / sāmaṇṇaṃ niccalaṃ phāse | jāvaj jīvaṃ daḍhavvao ||47|| uggaṃ tavaṃ carittāṇaṃ | jāyā doṇṇi vi kevalī / savvaṃ kammaṃ khavittāṇaṃ | siddhiṃ pattā aṇuttaraṃ ||48|| evaṃ karenti saṃbuddhā | paṇḍiyā paviyakkhaṇā / viṇiyaanti bhogesu | jahā so purisottamo ||49|| tti bemi || || rahanemijjaṃ samattaṃ ||22|| U/23 kesigoyamijjaṃ trayoviṃśam adhyayanam / jiṇe pāsi tti nāmeṇa | arahā logapūio / saṃbuddhappā ya savvannū | dhammatitthayare jiṇe ||1|| tassa logapadīvassa | āsi sīse mahāyase / kesīkumārasamaṇe | vijjācaraṇapārage ||2|| ohināṇasue buddhe | sīsasaṃghasamāule / gāmāṇugāmaṃ rīyante | sāvatthiṃ puram āgae ||3|| tinduyaṃ nāma ujjāṇaṃ | tammī nagaramaṇḍale / phāsue sijjasaṃthāre | tattha vāsam uvāgae ||4|| aha teṇeva kāleṇaṃ | dhammatitthayare jiṇe / bhagavaṃ vaddhamāṇi tti | savvalogammi vissue ||5|| tassa logapadīvassa | āsi sīse mahāyase / bhagavaṃ goyame nāmaṃ | vijjācaraṇapārae ||6|| bārasaṃgaviū buddhe | sīsasaṃghasamāule / gāmāṇugāmaṃ rīyante | se vi sāvatthim āgae ||7|| koṭhagaṃ nāma ujjāṇaṃ | tammī nagaramaṇḍale / phāsue sijjasaṃthāre | tattha vāsam uvāgae||8|| kesīkumārasamaṇe | goyame ya mahāyase / ubhao vi tattha vihariṃsu | allīṇā susamāhiyā ||9|| ubhao sīsasaṃghāṇaṃ | saṃjayāṇaṃ tavassiṇaṃ / tattha cintā samuppannā | guṇavantāṇa tāiṇaṃ ||10|| keriso vā imo dhammo | imo dhammo va keriso / āyāradhammapaṇihī | imā vā sā va kerisī ||11|| cāujjāmo ya jo dhammo | jo imo paṃcasikkhio / desio vaddhamāṇeṇa | pāseṇa ya mahāmuṇī ||12|| acelao ya jo dhammo | jo imo santaruttaro / egakajjapavannāṇaṃ | visese kiṃ nu kāraṇaṃ ||13|| aha te tattha sīsāṇaṃ | vinnāya pavitakkiyaṃ / samāgame kayamaī | ubhao kesigoyamā ||14|| goyame paḍirūvannū | sīsasaṃghasamāule / jeṭhaṃ kulam avekkhanto | tinduyaṃ vaṇam āgao ||15|| kesī kumārasamaṇe | goyamaṃ dissamāgayaṃ / paḍirūvaṃ paḍivattiṃ | sammaṃ saṃpaḍivajjaī ||16|| palālaṃ phāsuyaṃ tattha | paṃcamaṃ kusataṇāṇi ya / goyamassa nisejjāe | khippaṃ saṃpaṇāmae ||17|| kesīkumārasamaṇe | goyame ya mahāyase / ubhao nisaṇṇā sohanti | candasūrasamappabhā ||18|| samāgayā bahū tattha | pāsaṇḍā kougā miyā / gihatthāṇaṃ caṇegāo | sāhassīo samāgayā ||19|| devadāṇavagandhavvā | jakkharakkhasakinnarā / adissāṇaṃ ca bhūyāṇaṃ | āsī tattha samāgamo ||20|| pucchāmi te mahābhāga | kesī goyamam abbavī / tao kesiṃ buvantaṃ tu | goyamo iṇam abbavī ||21|| puccha bhante jahicchaṃ te | kesiṃ goyamam abbavī / tao kesī aṇunnāe | goyamaṃ iṇam abbavī ||22|| cāujjāmo ya jo dhammo | jo imo paṃcasikkhio / desio vaddhamāṇeṇa | pāseṇa ya mahāmuṇī ||23|| egakajjapavannāṇaṃ | visese kiṃ nu kāraṇaṃ / dhamme duvihe mehāvi | kahaṃ vippaccao na te ||24|| tao kesiṃ buvantaṃ tu | goyamo iṇam abbavī / pannā samikkhae dhamma | tattaṃ tattaviṇicchiyaṃ ||25|| purimā ujjujaḍā u | vaṃkajaḍā ya pacchimā / majjhimā ujjupannā u | teṇa dhamme duhā kae ||26|| purimāṇaṃ duvvisojjho u | carimāṇaṃ duraṇupālao / kappo majjhimagāṇaṃ tu | suvisojjho supālao ||27|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||28|| acelago ya jo dhammo | jo imo santaruttaro / desio vaddhamāṇeṇa | pāseṇa ya mahājasā ||29|| egakajjapavannāṇaṃ | visese kiṃ nu kāraṇaṃ / liṃge duvihe mehāvī | kahaṃ vippaccao na te ||30|| kesim evaṃ buvāṇaṃ tu | goyamo iṇam abbavī / vinnāṇeṇa samāgamma | dhammasāhaṇam icchiyaṃ ||31|| paccayatthaṃ ca logassa | nāṇāvihavigappaṇaṃ / jattatthaṃ gahaṇatthaṃ ca | loge liṃgapaoyaṇaṃ ||32|| aha bhave painnā u | mokkhasabbhūyasāhaṇā / nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ceva nicchae ||33|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||34|| aṇegāṇaṃ sahassāṇaṃ | majjhe ciṭhasi goyamā / te ya te ahigacchanti | kahaṃ te nijjiyā tume ||35|| ege jie jiyā paṃca | paṃca jie jiyā dasa / dasahā u jiṇittāṇaṃ | savvasattū jiṇāmahaṃ ||36|| sattū ya ii ke vutte | kesī goyamam abbavī / tao kesiṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||37|| egappā ajie sattū | kasāyā indiyāṇi ya / te jiṇittu jahānāyaṃ | viharāmi ahaṃ muṇī ||38|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||39|| dīsanti bahave loe | pāsabaddhā sarīriṇo / mukkapāso lahubbhūo | kahaṃ viharasī muṇī ||40|| te pāse savvaso chittā | nihantūṇa uvāyao / mukkapāso lahubbhūo | viharāmi ahaṃ muṇī ||41|| pāsā ya ii ke vuttā | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||42|| rāgaddosādao tivvā | nehapāsā bhayaṃkarā / te chindittā jahānāyaṃ | viharāmi jahakkammaṃ ||43|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||44|| antohiyayasaṃbhūyā | layā ciṭhai goyamā / phalei visabhakkhīṇi | sā u uddhariyā kahaṃ ||45|| taṃ layaṃ savvaso chittā | uddharittā samūliyaṃ / viharāmi jahānāyaṃ | mukko mi visabhakkhaṇaṃ ||46|| layā ya ii kā vuttā | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||47|| bhavataṇhā layā vuttā | bhīmā bhīmaphalodayā / tam uddhiccā jahānāyaṃ | viharāmi jahāsuhaṃ ||48|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||49|| saṃpajjaliyā ghorā | aggī ciṭhai goyamā / je ḍahanti sarīratthe | kahaṃ vijjhāviyā tume ||50|| mahāmehappasūyāo | gijjha vāri jaluttamaṃ / siṃcāmi sayayaṃ dehaṃ | sittā no va ḍahanti me ||51|| aggī ya ii ke vuttā | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||52|| kasāyā aggiṇo vuttā | suyasīlatavo jalaṃ / suyadhārābhihayā santā | bhinnā hu na ḍahanti me ||53|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||54|| ayaṃ sāhasio bhīmo | duṭhasso paridhāvaī / jaṃsi goyamamārūḍho | kahaṃ teṇa na hīrasi ||55|| padhāvantaṃ nigiṇhāmi | suyarassīsamāhiyaṃ / na me gacchai ummaggaṃ | maggaṃ ca paḍivajjaī ||56|| āse ya ii ke vutte | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||57|| maṇo sāhasio bhīmo | duṭhasso paridhāvaī / taṃ sammaṃ tu nigiṇhāmi | dhammasikkhāi kanthagaṃ ||58|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||59|| kuppahā bahavo loe | jehiṃ nāsanti jantuṇo / addhāṇe kaha vaante | taṃ na nāsasi goyamā ||60|| je ya maggeṇa gacchanti | je ya ummaggapaṭhiyā / te savve veiyā majjhaṃ | to na nassāmahaṃ muṇī ||61|| magge ya ii ke vutte | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||62|| kuppavayaṇapāsaṇḍī | savve ummaggapaṭhiyā / sammaggaṃ tu jiṇakkhāyaṃ | esa magge hi uttame ||63|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||64|| mahāudagavegeṇa | vujjhamāṇāṇa pāṇiṇaṃ / saraṇaṃ gaī paiṭhā ya | dīvaṃ kaṃ mannasī muṇī ||65|| atthi ego mahādīvo | vārimajjhe mahālao / mahāudagavegassa | gaī tattha na vijjaī ||66|| dīve ya ii ke vutte | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||67|| jarāmaraṇavegeṇaṃ | vujjhamāṇāṇa pāṇiṇaṃ / dhammo dīvo paiṭhā ya | gaī saraṇam uttamaṃ ||68|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||69|| aṇṇavaṃsi mahohaṃsi | nāvā viparidhāvaī / jaṃsi goyamamārūḍho | kahaṃ pāraṃ gamissasi ||70|| jā u sassāviṇī nāvā | na sā pārassa gāmiṇī / jā nirassāviṇī nāvā | sā u pārassa gāmiṇī ||71|| nāvā ya ii kā vuttā | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||72|| sarīram āhu nāva tti | jīve vuccai nāvio / saṃsāro aṇṇavo vutto | jaṃ taranti mahesiṇo ||73|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||74|| andhayāre tame ghore | ciṭhanti pāṇiṇo bahū / ko karissai ujjoyaṃ | savvalogaṃmi pāṇiṇaṃ ||75|| uggao vimalo bhāṇū | savvaloyapabhaṃkaro / so karissai ujjoyaṃ | savvaloyaṃmi pāṇiṇaṃ ||76|| bhāṇū ya ii ke vutte | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||77|| uggao khīṇasaṃsāro | savvannū jiṇabhakkharo / so karissai ujjoyaṃ | savvaloyaṃmi pāṇiṇaṃ ||78|| sāhu goyama pannā te | chinno me saṃsao imo / anno vi saṃsao majjhaṃ | taṃ me kahasu goyamā ||79|| sārīramāṇase dukkhe | bajjhamāṇāṇa pāṇiṇaṃ / khemaṃ sivam aṇābāhaṃ | ṭhāṇaṃ kiṃ mannasī muṇī ||80|| atthi egaṃ dhuvaṃ ṭhāṇaṃ | logaggaṃmi durāruhaṃ / jattha natthi jarā maccū | vāhiṇo veyaṇā tahā ||81|| ṭhāṇe ya ii ke vutte | kesī goyamam abbavī / kesim evaṃ buvaṃtaṃ tu | goyamo iṇam abbavī ||82|| nivvāṇaṃ ti abāhaṃ ti | siddhī logaggam eva ya / khemaṃ sivaṃ aṇābāhaṃ | jaṃ caranti mahesiṇo ||83|| taṃ ṭhāṇaṃ sāsayaṃ vāsaṃ | loyaggaṃmi durāruhaṃ / jaṃ saṃpattā na soyanti | bhavohantakarā muṇī ||84|| sāhu goyama pannā te | chinno me saṃsao imo / namo te saṃsayātīta | savvasuttamahoyahī ||85|| evaṃ tu saṃsae chinne | kesī ghoraparakkame / abhivandittā sirasā | goyamaṃ tu mahāyasaṃ ||86|| paṃcamahavvayadhammaṃ | paḍivajjai bhāvao / purimassa pacchimaṃmi | magge tattha suhāvahe ||87|| kesīgoyamao niccaṃ | tammi āsi samāgame / suyasīlasamukkaṃso | mahatthatthaviṇicchao ||88|| tosiyā parisā savvā | sammaggaṃ samuvaṭhiyā / saṃthuyā te pasīyantu | bhayavaṃ kesigoyame ||89|| tti bemi || || kesigoyamijjaṃ samattaṃ ||23|| U/24 samiīo catuviṃśaṃ adhyayanam / aṭha pavayaṇamāyāo | samiī guttī taheva ya / paṃceva ya samiīo | tao guttīo āhiyā ||1|| iriyābhāsesaṇādāṇe | uccāre samiī iya / maṇaguttī vayaguttī | kāyaguttī ya aṭhamā ||2|| eyāo aṭha samiīo | samāseṇa viyāhiyā / duvālasaṃgaṃ jiṇakkhāyaṃ | māyaṃ jattha u pavayaṇaṃ ||3|| ālambaṇeṇa kāleṇa | maggeṇa jayaṇāya ya / caukāraṇaparisuddhaṃ | saṃjae iriyaṃ rie ||4|| tattha ālambaṇaṃ nāṇaṃ | daṃsaṇaṃ caraṇaṃ tahā / kāle ya divase vutte | magge uppahavajjie ||5|| davvao khettao ceva | kālao bhāvao tahā / jāyaṇā cauvvihā vuttā | taṃ me kittayao suṇa ||6|| davvao cakkhusā pehe | jugamittaṃ ca khettao / kālao jāva rīijjā | uvautte ya bhāvao ||7|| indiyatthe vivajjittā | sajjhāyaṃ ceva paṃcahā / tam muttī tap purakkāre | uvautte riyaṃ rie ||8|| kohe māṇe ya māyāe | lobhe ya uvauttayā / hāse bhae moharie | vikahāsu taheva ca ||9|| eyāiṃ aṭha ṭhāṇāiṃ | parivajjittu saṃjae / asāvajjaṃ miyaṃ kāle | bhāsaṃ bhāsijja pannavaṃ ||10|| gavesaṇāe gahaṇe ya | paribhogesaṇāya ya / āhārovahisejjāe | ee tinni visohae ||11|| uggamuppāyaṇaṃ paḍhame | bīe sohejja esaṇaṃ / paribhoyaṃmi caukkaṃ | visohejja jayaṃ jaī ||12|| ohovahovaggahiyaṃ | bhaṇḍagaṃ duvihaṃ muṇī / giṇhanto nikkhivanto vā | pauṃjejja imaṃ vihiṃ ||13|| cakkhusā paḍilehittā | pamajjejja jayaṃ jaī / āie nikkhivejjā vā | duhao vī samie sayā ||14|| uccāraṃ pāsavaṇaṃ | khelaṃ siṃghāṇajalliyaṃ / āhāraṃ uvahiṃ dehaṃ | annaṃ vāvi tahāvihaṃ ||15|| aṇāvāyam asaṃloe | aṇovāe ceva hoi saṃloe / āvāyam asaṃloe | āvāe ceva saṃloe ||16|| aṇāvāyam asaṃloe | parassaṇuvaghāie / same ajjhusire yāvi | acirakālakayaṃmi ya ||17|| vitthiṇṇe dūram ogāḍhe | nāsanne vilavajjie / tasapāṇabīyarahie | uccārāīṇi vosire ||18|| eyāo paṃca samiīo | samāseṇa viyāhiyā / etto ya tatto guttīo | vocchāmi aṇupuvvaso ||19|| saccā taheva mosā ya | saccamosā taheva ya / cautthī asaccamosā ya | maṇaguttīo cauvvihā ||20|| saṃrambhasamārambhe | ārambhe ya taheva ya / maṇaṃ pavattamāṇaṃ tu | niyattejja jayaṃ jaī ||21|| saccā taheva mosā ya | saccamosā taheva ya / cautthī asaccamosā ya | vaiguttī cauvvihā ||22|| saṃrambhasamārambhe | ārambhe ya taheva ya / vayaṃ pavattamāṇaṃ tu | niyattejja jayaṃ jaī ||23|| ṭhāṇe nisīyaṇe ceva | taheva ya tuyaaṇe / ullaṃghaṇapallaṃghaṇe | indiyāṇa ya juṃjaṇe ||24|| saṃrambhasamārambhe | ārambhaṃmi taheva ya / kāyaṃ pavattamāṇaṃ tu | niyattejja jayaṃ jaī ||25|| eyāo paṃca samiīo | caraṇassa ya pavattaṇe / guttī niyattaṇe vuttā | asubhatthesu savvaso ||26|| esā pavayaṇamāyā | je sammaṃ āyare muṇī / se khippaṃ savvasaṃsārā | vippamuccai paṇḍie ||27|| tti bemi || || samiīo samattāu ||24|| U/25 jannaijjaṃ paṃcaviṃśam adhyayanam/ māhaṇakulasaṃbhūo | āsi vippo mahāyaso / jāyāī jamajannaṃmi | jayaghosi tti nāmao ||1|| indiyaggāmaniggāhī | maggagāmī mahāmuṇī / gāmāṇuggāmaṃ rīyaṃte | patte vāṇārasiṃ puriṃ ||2|| vāṇārasīe bahiyā | ujjāṇaṃmi maṇorame / phāsue sejjasaṃthāre | tattha vāsam uvāgae ||3|| aha teṇeva kāleṇaṃ | purīe tattha māhaṇe / vijayaghosi tti nāmeṇa | jannaṃ jayai veyavī ||4|| aha se tattha aṇagāre | māsakkhamaṇapāraṇe / vijayaghosassa jannaṃmi | bhikkhamaṭhā uvaṭhie ||5|| samuvaṭhiyaṃ tahiṃ santaṃ | jāyago paḍisehae / na hu dāhāmi te bhikkhaṃ | bhikkhū jāyāhi annao ||6|| je ya veyaviū vippā | jannaṭhā ya je diyā / joisaṃgaviū je ya | je ya dhammāṇa pāragā ||7|| je samatthā samuddhattuṃ | param appāṇam eva ya / tesiṃ annamiṇaṃ deyaṃ | bho bhikkhū savvakāmiyaṃ ||8|| so tattha eva paḍisiddho | jāyageṇa mahāmuṇī / na vi ruṭho na vi tuṭho | uttimaṭhagavesao ||9|| nannaṭhaṃ pāṇaheuṃ vā | na vi nivvāhaṇāya vā / tesiṃ vimokkhaṇaṭhāe | iṇaṃ vayaṇam abbavī ||10|| navi jāṇasi veyamuhaṃ | navi jannāṇa jaṃ muhaṃ / nakkhattāṇa muhaṃ jaṃ ca | jaṃ ca dhammāṇa vā muhaṃ ||11|| je samatthā samuddhattuṃ | param appāṇam eva ya / na te tumaṃ viyāṇāsi | aha jāṇāsi to bhaṇa ||12|| tassakkhevapamokkhaṃ tu | avayanto tahiṃ dio / sapariso paṃjalī houṃ | pucchaī taṃ mahāmuṇiṃ ||13|| veyāṇaṃ ca muhaṃ būhi | būhi jannāṇa jaṃ muhaṃ / nakkhattāṇa muhaṃ būhi | būhi dhammāṇa vā muhaṃ ||14|| je samatthā samuddhattuṃ | param appāṇam eva ya / eyaṃ me saṃsayaṃ savvaṃ | sāhū kahasu pucchio ||15|| aggihuttamuhā veyā | jannaṭhī veyasā muhaṃ / nakkhattāṇa muhaṃ cando | dhammāṇa kāsavo muhaṃ ||16|| jahā candaṃ gahāīyā | ciṭhantī paṃjalīuḍā / vandamāṇā namaṃsantā | uttamaṃ maṇahāriṇo ||17|| ajāṇagā jannavāī | vijjāmāhaṇasaṃpayā / gūḍhā sajjhāyatavasā | bhāsacchannā ivaggiṇo ||18|| jo loe bambhaṇo vutto | aggīva mahio jahā / sayā kusalasaṃdiṭhaṃ | taṃ vayaṃ būma māhaṇaṃ ||19|| jo na sajjai āgantuṃ | pavvayanto na soyaī / ramai ajjavayaṇaṃmi | taṃ vayaṃ būma māhaṇaṃ ||20|| jāyarūvaṃ jahāmaṭhaṃ | niddhantamalapāvagaṃ / rāgadosabhayāīyaṃ | taṃ vayaṃ būma māhaṇaṃ ||21|| tavassiyaṃ kisaṃ dantaṃ | avaciyamaṃsasoṇiyaṃ / suvvayaṃ pattanivvāṇaṃ | taṃ vayaṃ būma māhaṇaṃ ||22|| tasapāṇe viyāṇettā | saṃgaheṇa ya thāvare / jo na hiṃsai tiviheṇa | taṃ vayaṃ būma māhaṇaṃ ||23|| kohā vā jai vā hāsā | lohā vā jai vā bhayā / musaṃ na vayaī jo u | taṃ vayaṃ būma māhaṇaṃ ||24|| cittamantam acittaṃ vā | appaṃ vā jai vā bahuṃ / na giṇhāi adattaṃ je | taṃ vayaṃ būma māhaṇaṃ ||25|| divvamāṇusatericchaṃ | jo na sevai mehuṇaṃ / maṇasā kāyavakkeṇaṃ | taṃ vayaṃ būma māhaṇaṃ ||26|| jahā pomaṃ jale jāyaṃ | novalippai vāriṇā / evaṃ alittaṃ kāmehiṃ | taṃ vayaṃ būma māhaṇaṃ ||27|| aloluyaṃ muhājīviṃ | aṇagāraṃ akiṃcanaṃ / asaṃsattaṃ gihatthesu | taṃ vayaṃ būma māhaṇaṃ ||28|| jahittā puvvasaṃjogaṃ | nāisaṃge ya bandhave / jo na sajjai bhogesuṃ | taṃ vayaṃ būma māhaṇaṃ ||29|| pasubandhā savvaveyā ya | jaṭhaṃ ca pāvakammuṇā / na taṃ tāyanti dussīlaṃ | kammāṇi balavanti hi ||30|| na vi muṇḍieṇa samaṇo | na oṃkāreṇa bambhaṇo / na muṇī raṇṇavāseṇaṃ | kusacīreṇa tāvaso ||31|| samayāe samaṇo hoi | bambhacereṇa bambhaṇo / nāṇeṇa u muṇī hoi | taveṇa hoi tāvaso ||32|| kammuṇā bambhaṇo hoi | kammuṇā hoi khattio / vaiso kammuṇā hoi | suddo havai kammuṇā ||33|| ee pāukare buddhe | jehiṃ hoi siṇāyao / savvakammavinimmukkaṃ | taṃ vayaṃ būma māhaṇaṃ ||34|| evaṃ guṇasamāuttā | je bhavanti diuttamā / te samatthā u uddhattuṃ | param appāṇam eva ya ||35|| evaṃ tu saṃsae chinne | vijayaghose ya māhaṇe / samudāya tayaṃ taṃ tu | jayaghosaṃ mahāmuṇiṃ ||36|| tuṭhe ya vijayaghose | iṇam udāhu kayaṃjalī / māhaṇattaṃ jahābhūyaṃ | suṭhu me uvadaṃsiyaṃ ||37|| tubbhe jaiyā jannāṇaṃ | tubbhe veyaviūviū / joisaṃgaviū tubbhe | tubbhe dhammāṇa pāragā ||38|| tubbhe samatthā uddhattuṃ | param appāṇam eva ya / tam aṇuggahaṃ karehamhaṃ | bhikkheṇaṃ bhikkhu uttamā ||39|| na kajjaṃ majjha bhikkheṇa | khippaṃ nikkhamasū diyā / mā bhamihisi bhayāvae | ghore saṃsārasāgare ||40|| uvalevo hoi bhogesu | abhogī novalippaī / bhogī bhamai saṃsāre | abhogī vippamuccaī ||41|| ullo sukkho ya do chūḍhā | golayā maiyāmayā / do vi āvaḍiyā kuḍḍe | jo ullo so 'ttha laggaī ||42|| evaṃ lagganti dummehā | je narā kāmalālasā / virattā u na lagganti | jahā se sukkhagolae ||43|| evaṃ se vijayaghose | jayaghosassa antie / aṇagārassa nikkhanto | dhammaṃ soccā aṇuttaraṃ ||44|| khavittā puvvakammāiṃ | saṃjameṇa taveṇa ya / jayaghosavijayaghosā | siddhiṃ pattā aṇuttaraṃ ||45|| || tti bemi || || jannaijjaṃ samattaṃ ||25|| U/26 sāmāyārī ṣaḍviṃśatitamam adhyayanam / sāmāyāriṃ pavakkhāmi | savvadukkhavimokkhaṇiṃ / jaṃ carittāṇa nigganthā | tiṇṇā saṃsārasāgaraṃ ||1|| paḍhamā āvassiyā nāma | biiyā ya nisīhiyā ũ/ āpucchaṇā ya taiyā | cautthī paḍipucchaṇā ||2|| paṃcamī chandaṇā nāma | icchākāro ya chaṭhao / sattamo micchakāro u | tahakkāro ya aṭhamo ||3|| abbhuṭhāṇaṃ ca navamaṃ | dasamī uvasaṃpadā / esā dasaṃgā sāhūṇaṃ | sāmāyarī paveiyā ||4|| gamaṇe āvassiyaṃ kujjā | ṭhāṇe kujja nisīhiyaṃũ/ āpucchaṇaṃ sayaṃkaraṇe | parakaraṇe paḍipucchaṇaṃ ||5|| chandaṇā davvajāeṇaṃ | icchākāro ya sāraṇe / micchākāro ya nindāe | tahakkāro paḍissue ||6|| abbhuṭhāṇaṃ gurūpūyā | acchaṇe uvasaṃpadā / evaṃ dupaṃcasaṃjuttā | sāmāyārī paveiyāũ||7|| puvvillaṃmi caubbhāe | āiccaṃmi samuṭhie / bhaṇḍayaṃ paḍilehittā | vandittā ya tao guruṃ ||8|| pucchijja paṃjaliuḍo | kiṃ kāyavvaṃ mae iha / icchaṃ nioiuṃ bhante | veyāvacce va sajjhāe ||9|| veyāvacce niutteṇa | kāyavvaṃ agilāyao / sajjhāe vā niutteṇa | savvadukkhavimokkhaṇe ||10|| divasassa cauro bhāge | bhikkhū kujjā viyakkhaṇo / tao uttaraguṇe kujjā | diṇabhāgesu causu vi ||11|| paḍhamaṃ porisi sajjhāyaṃ | bīyaṃ jhāṇaṃ jhiyāyaī / taiyāe bhikkhāyariyaṃ | puṇo cautthīi sajjhāyaṃ ||12|| āsāḍhe māse dupayā | pose māse cauppayā / cittāsoesu māsesu | tippayā havai porisī ||13|| aṃgulaṃ sattaratteṇaṃ | pakkheṇaṃ ca duraṃgulaṃ / vaḍḍhae hāyae vāvi | māseṇaṃ cauraṃgulaṃ ||14|| āsāḍhabahulapakkhe | bhaddavae kattie ya pose ya / phagguṇavāisāhesu ya | boddhavvā omarattāo ||15|| jeṭhāmūle āsāḍhasāvaṇe | chahiṃ aṃgulehiṃ paḍilehā / aṭhahiṃ bīyatayaṃmi | taie dasa aṭhahiṃ cautthe ||16|| rattiṃ pi cauro bhāge | bhikkhū kujjā viyakkhaṇo / tao uttaraguṇe kujjā | rāibhāesu causu vi ||17|| paḍhamaṃ porisi sajjhāyaṃ | bīyaṃ jhāṇaṃ jhiyāyaī / taiyāe niddamokkhaṃ tu | cautthī bhujjo vi sajjhāyaṃ ||18|| jaṃ nei jayā rattiṃ | nakkhattaṃ taṃmi nahacaubbhāe / saṃpatte viramejjā | sajjhāyaṃ paosakālammi ||19|| tammeva ya nakkhatte | gayaṇacaubbhāgasāvasesaṃmi / verattiyaṃ pi kālaṃ | paḍilehittā muṇī kujjā ||20|| puvvillaṃmi caubbhāe | paḍilehittāṇa bhaṇḍayaṃ / guruṃ vandittu sajjhāyaṃ | kujjā dukkhavimokkhaṇaṃ ||21|| porisīe caubbhāe | vandittāṇa tao guruṃ / apaḍikkamittā kālassa | bhāyaṇaṃ paḍilehae ||22|| muhapottiṃ paḍilehittā | paḍilehijja gocchagaṃ / gocchagalaiyaṃgulio | vatthāiṃ paḍilehae ||23|| uḍḍhaṃ thiraṃ aturiyaṃ | puvvaṃ tā vattham eva paḍilehe / to biiyaṃ papphoḍe | taiyaṃ ca puṇo pamajjijja ||24|| aṇaccāviyaṃ avaliyaṃ | aṇāṇubandhim amosaliṃ ceva / chappurimā nava khoḍā | pāṇīpāṇivisohaṇaṃ ||25|| ārabhaḍā sammaddā | vajjeyavvā ya mosalī taiyā / papphoḍaṇā cautthī | vikkhittā veiyā chaṭhī ||26|| pasiḍhilapalambalolā | egā mosā aṇegarūvadhuṇā / kuṇai pamāṇipamāyaṃ | saṃkiyagaṇaṇovagaṃ kujjā ||27|| aṇūṇāirittapaḍilehā | avivaccāsā taheva ya / paḍhamaṃ payaṃ pasatthaṃ | sesāṇi ya appasatthāiṃ ||28|| paḍilehaṇaṃ kuṇanto | mihokahaṃ kuṇai jaṇavayakahaṃ vā / dei va paccakkhāṇaṃ | vāei sayaṃ paḍicchai vā ||29|| puḍhavīṇāukkāe | teū-vāū-vaṇassai-tasāṇaṃ / paḍilehaṇāpamatto | chaṇhaṃ pi virāhao hoi ||30|| puḍhavīṇāukkāe | teū-vāū-vaṇassai-tasāṇaṃ / paḍilehaṇāāutto | chaṇhaṃ saṃrakkhao hoi ||31|| taiyāe porisīe | bhattaṃ pāṇaṃ gavesae / chaṇhaṃ annayarāe | kāraṇaṃmi samuṭhie ||32|| veyaṇa-veyāvacce | iriyaṭhāe ya saṃjamaṭhāe / taha pāṇavattiyāe | chaṭhaṃ puṇa dhammacintāe ||33|| niggantho dhiimanto | nigganthī vi na karejja chahiṃ ceva / thāṇehi u imehiṃ | aṇaikkamaṇāi se hoi ||34|| āyaṃke uvasagge | titikkhayā bambhaceraguttīsu / pāṇidayā tavaheuṃ | sarīravoccheyaṇaṭhāe ||35|| avasesaṃ bhaṇḍagaṃ gijjha | cakkhusā paḍilehae / param addhajoyaṇāo | vihāraṃ viharae muṇī ||36|| cautthīe porisīe | nikkhivittāṇa bhāyaṇaṃ / sajjhāyaṃ tao kujjā | savvabhāvavibhāvaṇaṃ ||37|| porisīe caubbhāe | vandittāṇa tao guruṃ / paḍikkamittā kālassa | sejjaṃ tu paḍilehae ||38|| pāsavaṇuccārabhūmiṃ ca | paḍilehijja jayaṃ jaī / kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||39|| devasiyaṃ ca aīyāraṃ | cintijjā aṇupuvvaso / nāṇe ya daṃsaṇe ceva | carittammi taheva ya ||40|| pāriyakāussaggo | vandittāṇa tao guruṃ / desiyaṃ tu aīyāraṃ | āloejja jahakkamaṃ ||41|| paḍikkamittu nissallo | vandittāṇa tao guruṃ / kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||42|| pāriyakāussaggo | vandittāṇa tao guruṃ / thuimaṃgalaṃ ca kāūṇa | kālaṃ saṃpaḍilehae ||43|| paḍhamaṃ porisi sajjhāyaṃ | bitiyaṃ jhāṇaṃ jhiyāyaī / taiyāe niddamokkhaṃ tu | sajjhāyaṃ tu cautthie ||44|| porisīe cautthīe | kālaṃ tu paḍilehiyā / sajjhāyaṃ tu tao kujjā | abohento asaṃjae ||45|| porisīe caubbhāe | vandiūṇa tao guruṃ / paḍikkamittu kālassa | kālaṃ tu paḍilehae ||46|| āgae kāyavossagge | savvadukkhavimokkhaṇe / kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||47|| rāiyaṃ ca aīyāraṃ | cintijja aṇupuvvaso / nāṇaṃmi daṃsaṇaṃmi ya | carittaṃmi tavaṃmi ya ||48|| pāriyakāussaggo | vandittāṇa tao guruṃ / rāiyaṃ tu aīyāraṃ | āloejja jahakkamaṃ ||49|| paḍikkamittu nissalo | vandittāṇa tao guruṃ / kāussaggaṃ tao kujjā | savvadukkhavimokkhaṇaṃ ||50|| kiṃ tavaṃ paḍivajjāmi | evaṃ tattha vicintae / kāussaggaṃ tu pārittā | vandaī ya tao guruṃ ||51|| pāriyakāussaggo | vandittāṇa tao guruṃ / tavaṃ tu paḍivajjejjā | kujjā siddhāṇa saṃthavaṃ ||52|| esā sāmāyārī | samāseṇa viyāhiyā / jaṃ carittā bahū jīvā | tiṇṇā saṃsārasāgaraṃ ||53|| tti bemi || || sāmāyārī samattā ||26|| U/27 khaluṃkijjaṃ saptaviṃśatitamam adhyayanam / there gaṇahare gagge | muṇī āsi visārae / āiṇṇe gaṇibhāvammi | samāhiṃ paḍisaṃdhae ||1|| vahaṇe vahamāṇassa | kantāraṃ aivattaī / joge vahamāṇassa | saṃsāro aivattaī ||2|| khaluṃke jo u joei | vihammāṇo kilissaī / asamāhiṃ ca veei | tottao se ya bhajjaī ||3|| egaṃ ḍasai pucchaṃmi | egaṃ vindhai 'bhikkhaṇaṃ / ego bhaṃjai samilaṃ | ego uppahapaṭhio ||4|| ego paḍai pāseṇaṃ | nivesai nivajjaī / ukkuddai upphiḍai | saḍhe bālagavī vae ||5|| māī muddheṇa paḍai | kuddhe gacche paḍippahaṃ / mayalakkheṇa ciṭhaī | vegeṇa ya pahāvaī ||6|| chinnāle chindai selliṃ | duddanto bhaṃjae jugaṃ / se vi ya sussuyāittā | ujjahittā palāyae ||7|| khaluṃkā jārisā jojjā | dussīsā vi hu tārisā / joiyā dhammajāṇammi | bhajjantī dhiidubbalā ||8|| iḍḍhīgāravie ege | ege 'ttha rasagārave / sāyāgāravie ege | ege sucirakohaṇe ||9|| bhikkhālasie ege | ege omāṇabhīrue / thaddhe ege aṇusasammī | heūhiṃ kāraṇehi ya ||10|| so vi antarabhāsillo | dosam eva pakuvvaī / āyariyāṇaṃ tu vayaṇaṃ | paḍikūlei 'bhikkhaṇaṃ ||11|| na sā mamaṃ viyāṇāi | na ya sā majjha dāhiī / niggayā hohiī manne | sāhū anno 'ttha vaccau ||12|| pesiyā paliuṃcanti te | pariyanti samantao / rāyaveṭhiṃ ca mannantā | karenti bhiuḍiṃ muhe ||13|| vāiyā saṃgahiyā ceva | bhattapāṇeṇa posiyā / jāyapakkhā jahā haṃsā | pakkamanti diso disiṃ ||14|| aha sārahī vicintei | khaluṃkehiṃ samāgao / kiṃ majjha duṭhasīsehiṃ | appā me avasīyaī ||15|| jārisā mama sīsāo | tārisā galigaddahā / galigaddahe jahittāṇaṃ | daḍhaṃ pagiṇhaī tavaṃ ||16|| miumaddavasaṃpanno | gambhīro susamāhio / viharai mahiṃ mahappā | sīlabhūeṇa appaṇā ||17|| tti bemi || || khaluṃkijjaṃ samattaṃ ||27|| U/28 mokkhamaggagaī aṣāviṃśatitamam adhyayanam / mokkhamaggagaiṃ taccaṃ | suṇeha jiṇabhāsiyaṃ / caukāraṇasaṃjuttaṃ | nāṇadaṃsaṇalakkhaṇaṃ ||1|| nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ca tavo tahā / esa maggu tti pannatto | jiṇehiṃ varadaṃsihiṃ ||2|| nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ca tavo tahā / eyamaggam aṇuppattā | jīvā gacchanti soggaiṃ ||3|| tattha paṃcavihaṃ nāṇaṃ | suyaṃ ābhinibohiyaṃ / ohināṇaṃ tu taiyaṃ | maṇanāṇaṃ ca kevalaṃ ||4|| eyaṃ paṃcavihaṃ nāṇaṃ | davvāṇa ya guṇāṇa ya / pajjavāṇa ya savvesiṃ | nāṇaṃ nāṇīhi daṃsiyaṃ ||5|| guṇāṇam āsao davvaṃ | egadavvassiyā guṇā / lakkhaṇaṃ pajjavāṇaṃ tu | ubhao assiyā bhave ||6|| dhammo ahammo āgāsaṃ | kālo puggala-jantavo / esa logo tti pannatto | jiṇehiṃ varadaṃsihiṃ ||7|| dhammo ahammo āgāsaṃ | davvaṃ ikkikkam āhiyaṃ / aṇantāṇi ya davvāṇi | kālo puggala-jantavo ||8|| gailakkhaṇo u dhammo | ahammo ṭhāṇalakkhaṇo / bhāyaṇaṃ savvadavvāṇaṃ | nahaṃ ogāhalakkhaṇaṃ ||9|| vattaṇālakkhaṇo kālo | jīvo uvaogalakkhaṇo / nāṇeṇaṃ daṃsaṇeṇaṃ ca | suheṇa ya duheṇa ya ||10|| nāṇaṃ ca daṃsaṇaṃ ceva | carittaṃ ca tavo tahā / vīriyaṃ uvaogo ya | eyaṃ jīvassa lakkhaṇaṃ ||11|| saddandhayāraṇujjoo | pahā chāyā tave i vā / vaṇṇarasagandhaphāsā | puggalāṇaṃ tu lakkhaṇaṃ ||12|| egattaṃ ca puhattaṃ ca | saṃkhā saṃṭhāṇam eva ya / saṃjogā ya vibhāgā ya | pajjavāṇaṃ tu lakkhaṇaṃ ||13|| jīvājīvā ya bandho ya | puṇṇaṃ pāvāsavā tahā / saṃvaro nijjarā mokkho | santee tahiyā nava ||14|| tahiyāṇaṃ tu bhāvāṇaṃ | sabbhāve uvaesaṇaṃ / bhāveṇaṃ saddahantassa | sammattaṃ taṃ viyāhiyaṃ ||15|| nisagguvaesaruī | āṇaruī sutta-bīyaruim eva / abhigama-vitthāraruī | kiriyā-saṃkheva-dhammaruī ||16|| bhūyattheṇāhigayā | jīvājīvā ya puṇṇapāvaṃ ca / sahasammuiyāsavasaṃvaro ya | roei u nisaggo ||17|| jo jiṇadiṭhe bhāve | cauvvihe saddahāi sayam eva / emeva nannaha ttiya | sa nisaggarui tti nāyavvo ||18|| ee ceva u bhāve | uvaiṭhe jo pareṇa saddahaī / chaumattheṇa jiṇeṇa va | uvaesarui tti nāyavvo ||19|| rāgo doso moho | annāṇaṃ jassa avagayaṃ hoi / āṇāe roeṃto | so khalu āṇāruī nāmaṃ ||20|| jo suttam ahijjanto | sueṇa ogāhaī u sammattaṃ / aṃgeṇa bahireṇa va | so suttarui tti nāyavvo ||21|| egeṇa aṇegāiṃ | payāiṃ jo pasaraī u sammattaṃ / udae vva tellabindū | so bīyarui tti nāyavvo ||22|| so hoi abhigamaruī | suyanāṇaṃ jeṇa atthao diṭhaṃũ/ ekkārasa aṃgāiṃ | paiṇṇagaṃ diṭhivāo ya ||23|| davvāṇa savvabhāvā | savvapamāṇehi jassa uvaladdhā / savvāhi nayavihīhiṃ | vitthārarui tti nāyavvo ||24|| daṃsaṇanāṇacaritte | tavaviṇae savvasamiiguttīsu / jo kiriyābhāvaruī | so khalu kiriyāruī nāma ||25|| aṇabhiggahiyakudiṭhī | saṃkhevarui tti hoi nāyavvo / avisārao pavayaṇe | aṇabhiggahio ya sesesu ||26|| jo atthikāyadhammaṃ | suyadhammaṃ khalu carittadhammaṃ ca / saddahai jiṇābhihiyaṃ | so dhammarui tti nāyavvo ||27|| paramatthasaṃthavo vā | sudiṭhaparamatthasevaṇaṃ vā vi / vāvannakudaṃsaṇavajjaṇā ya | sammattasaddahaṇā ||28|| natthi carittaṃ sammatta | vihūṇaṃ daṃsaṇe u bhaiyavvaṃ / sammattacarittāiṃ | jugavaṃ puvvaṃ va sammattaṃ ||29|| nādaṃsaṇissa nāṇaṃ | nāṇeṇa viṇā na hunti caraṇaguṇā / aguṇissa natthi mokkho | natthi amokkhassa nivvāṇaṃ ||30|| nissaṃkiya-nikkaṃkhi | nivvitigicchā amūḍhadiṭhī ya / uvavūha-thirīkaraṇe | vacchalla-pabhāvaṇe aṭha ||31|| sāmāiyattha paḍhamaṃ | cheovaṭhāvaṇaṃ bhave bīyaṃ / parihāravisuddhīyaṃ | suhumaṃ taha saṃparāyaṃ ca ||32|| akasāyam ahakkhāyaṃ | chaumatthassa jiṇassa vā / eyaṃ cayarittakaraṃ | cārittaṃ hoi āhiyaṃ ||33|| tavo ya duviho vutto | bāhirabbhantaro tahā / bāhiro chavviho vutto | emevabbhantaro tavo ||34|| nāṇeṇa jāṇaī bhāve | daṃsaṇeṇa ya saddahe / caritteṇa nigiṇhāi | taveṇa parisujjhaī ||35|| khavettā puvvakammāiṃ | saṃjameṇa taveṇa ya / savvadukkhapahīṇaṭhā | pakkamanti mahesiṇo ||36|| tti bemi || || mokkhamaggagaī samattā ||28|| U/29 sammattaparakkame ekonatriṃśam adhyayanam / suyaṃ me āusaṃ teṇaṃ bhagavayā evam akkhāyaṃ | iha khalu ||*197.1|| sammattaparakkame nāma ajjhayaṇe samaṇeṇa bhagavayā mahāvīreṇaṃ ||*197.2|| kāsaveṇaṃ eveie jaṃ sammaṃ saddahittā pattiyāittā royaittā ||*197.3|| phāsittā pālaittā tīrittā kittaittā sohaittā ārāhittā ||*197.4|| āṇāe aṇupālaittā bahave jīvā sijjhanti bujjhanti ||*197.5|| muccanti parinivvāyanti savvadukkhāṇamantaṃ karenti | tassa -aṃ ||*197.6|| ayamaṭhe evamāhijjai taṃ jahā | saṃvege 1 nivvee 2 dhammasaddhā 3 ||*197.7|| gurusāhammiyasurasūsa-yā 4 āloyaṇayā 5 nindaṇayā 6 ||*197.8|| garihaṇayā 7 sāmāie 8 cauvvīsatthave 9 vandaṇe 10 ||*197.9|| paḍikkamaṇe 11 kāussagge 12 paccakkhāṇe 13 thavathuīmaṃgale 14 ||*197.10|| kālapaḍilehaṇayā 15 pāyacchittakaraṇe 16 khamāvayaṇayā 17 ||*197.11|| sajjhāe 18 vāyaṇayā 19 paḍipucchaṇayā 20 ||*197.12|| paḍiyaaṇayā 21 aṇuppehā 22 dhammakahā 23 suyassa ||*197.13|| ārāhaṇayā 24 egaggamaṇasaṃnivesaṇayā 25 saṃjame 26 ||*198.1|| tave 27 vodāṇe 28 suhasāe 29 appaḍibaddhayā 30 vicittasayaṇāsaṇasevaṇayā 31 ||*198.2|| viṇiyaaṇayā 32 saṃbhogapaccakkhāṇe 33 ||*198.3|| uvahipaccakkhāṇe 34 āhārapaccakkhāṇe 35 ||*198.4|| kasāyapaccakkhāṇe 36 jogapaccakkhāṇe 37 sarīrapaccakkhāṇe 38 ||*198.5|| sahāyapaccakkhāṇe 39 bhattapaccakkhāṇe 40 sabbhāvapaccakkhāṇe 41 ||*198.6|| paḍirūvaṇayā 42 veyāvacce 43 ||savvaguṇasaṃpuṇṇayā 44 ||*198.7|| vīyarāgayā 45 khantī 46 muttī 47 maddave 48 ajjave 49 ||*198.8|| bhāvasacce 50 karaṇasacce 51 jogasacce 52 maṇaguttayā 53 ||*198.9|| vayaguttayā 54 kāyaguttayā 55 maṇasamādhāraṇayā 56 vayasamādhāraṇayā 57 ||*198.10|| kāyasamādhāraṇayā 58 nāṇasaṃpannayā 59 ||*198.11|| daṃsaṇasaṃpannayā 60 carittasaṃpannayā 61 soindiyaniggahe 62 ||*198.12|| cakkhindiyaniggahe 63 ghāṇindiyaniggahe 64 jibbhindiyaniggahe 65 ||*198.13|| phāsindiyaniggahe 66 kohavijae 67 māṇavijae 68 ||*198.14|| māyāvijae 69 lohavijae 70 pejjadosamicchādaṃsaṇavijae 71 ||*198.15|| selesī 72 akammayā 73 ||*198.16|| 1 saṃvegeṇaṃ bhante jīve kiṃ jaṇayai | saṃvegeṇaṃ aṇuttaraṃ ||*198.17|| dhammasaddhaṃ jaṇayai | aṇuttarāe dhammasaddhāe saṃvegaṃ havvamāgacchai ||*198.18|| aṇantāṇubandhikohamāṇamāyālobhe khavei | kammaṃ na ||*198.19|| bandhai | tappaccaiyaṃ ca -aṃ micchattavisohiṃ kāūṇa daṃsaṇārāhae ||*198.20|| bhavai | daṃsaṇavisohīe ya -aṃ visuddhāe atthegaie teṇeva ||*198.21|| bhavaggahaṇeṇaṃ sijjhaī | sohīe ya -aṃ visuddhāe taccaṃ puṇo ||*199.1|| bhavaggahaṇaṃ nāikkamai 1 ||*199.2|| 2 nivvedeṇaṃ bhante jīve kiṃ jaṇayai | nivveeṇaṃ divvamāṇusatericchiesu ||*199.3|| kāmabhogesu nivveyaṃ havvamāgacchai | savvavisaesu ||*199.4|| virajjai savvavisaesu virajjamāṇe ārambhapariccāyaṃ karei | ||*199.5|| ārambhapariccāyaṃ karemāṇe saṃsāramaggaṃ vocchindai siddhimaggaṃ ||*199.6|| paḍivanne ya bhavai 2 ||*199.7|| 3 dhammasaddhāe -aṃ bhante jīve kiṃ jaṇayai | dhammasaḍdhāe ||*199.8|| -aṃ sāyāsokkhesu rajjamāṇe virajjai | āgāradhammaṃ ca -aṃ ||*199.9|| cayai aṇagārie -aṃ jīve sārīramāṇasāṇaṃ dukkhāṇaṃ ||*199.10|| cheyaṇabheyaṇasaṃjogāīṇaṃ voccheyaṃ karei avvābāhaṃ ca suhaṃ ||*199.11|| nivvattei 3 ||*199.12|| 4 gurusāhammiyasussūsaṇāe -aṃ bhante jīve kiṃ jaṇayai | ||*199.13|| gurusāhammiyasussūsaṇāe -aṃ viṇayapaḍivattiṃ jaṇayai | viṇayapaḍivanne ||*199.14|| ya -aṃ jīve aṇaccāsāyaṇasīle neraiyatirikkhajoṇiyamaṇussadevaduggaīo ||*199.15|| nirumbhai vaṇṇasaṃjalaṇabhattibahumāṇayāe ||*199.16|| maṇussadevagaīo nibandhai siddhiṃ soggaiṃ ca visohei ||*199.17|| pasatthāiṃ ca -aṃ viṇayamūlāiṃ savvakajjāiṃ sāhei ||*199.18|| anne ya bahave jīve viṇiittā bhavai 4 ||*199.19|| 5 āloyaṇāe -aṃ bhante jīve kiṃ jaṇayai | āloyaṇāe ||*199.20|| -aṃ māyāniyāṇamicchādaṃsaṇasallāṇaṃ mokkhamaggavigghāṇaṃ ||*199.21|| aṇantasaṃsārabandhaṇāṇaṃ uddharaṇaṃ karei | ujjubhāvaṃ ca ||*200.1|| jaṇayai | ujjubhāvapaḍivanne ya -aṃ jīve amāī itthīveyanapuṃsagaveyaṃ ||*200.2|| ca na bandhai | puvvabaddhaṃ ca -aṃ nijjarei 5 ||*200.3|| 6 nindaṇayāe -aṃ bhante jīve kiṃ jaṇayai | nindaṇayāe ||*200.4|| -aṃ pacchāṇutāvaṃ jaṇayai | pacchāṇutāveṇaṃ virajjamāṇe karaṇaguṇaseḍhiṃ ||*200.5|| paḍivajjai karaṇaguṇaseḍhīpaḍivanne ya -aṃ aṇagāre ||*200.6|| mohaṇijjaṃ kammaṃ ugghāei 6 ||*200.7|| 7 garahaṇayāe -aṃ bhante jīve kiṃ jaṇayai | garahaṇayāe ||*200.8|| apurekkāraṃ jaṇayai | apurekkāragae -aṃ jīve appasatthehiṃto ||*200.9|| jogehiṃto niyattei pasatthe ya paḍivajjai pasatthajogapaḍivanne ||*200.10|| ya -aṃ aṇagāre aṇantaghāipajjave khavei 7 ||*200.11|| 8 sāmāieṇaṃ bhante jīve kiṃ jaṇayai | sāmāieṇaṃ ||*200.12|| sāvajjajogaviraiṃ jaṇayai 8 ||*200.13|| 9 cauvvīsatthaeṇaṃ bhante jīve kiṃ jaṇayai | cauvvīsatthaeṇaṃ daṃsaṇavisohiṃ ||*200.14|| jaṇayai 9 ||*200.15|| 10 vandaṇaeṇaṃ bhante jīve kiṃ jaṇayai | vandaṇaeṇaṃ nīyāgoyaṃ ||*200.16|| kammaṃ khavei | uccāgoyaṃ kammaṃ nibandhai | sohaggaṃ ca -aṃ apaḍihayaṃ ||*200.17|| āṇāphalaṃ nivvattei dāhiṇabhāvaṃ ca -aṃ jaṇayai 10 ||*200.18|| 11 paḍikkamaṇeṇaṃ bhante jīve kiṃ jaṇayai | paḍikkamaṇeṇaṃ vayachiddāṇi ||*200.19|| pihei pihiyavayachidde puṇa jīve niruddhāsave ||*200.20|| asabalacaritte aṭhasu pavayaṇamāyāsu uvautte apuhatte suppaṇihiṃdie ||*201.1|| viharai 11 ||*201.2|| 12 kāussaggeṇaṃ bhante jīve kiṃ jaṇayai | kāussaggeṇaṃ tīyapaḍuppannaṃ ||*201.3|| pāyacchittaṃ visohei | visuddhapāyacchitte ya jīve nivvuyahiyae ||*201.4|| ohariyabharu vva bhāravahe pasatthajjhāṇovagae suhaṃ ||*201.5|| suheṇaṃ viharai 12 ||*201.6|| 13 paccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | paccakkhāṇeṇaṃ āsavadārāīiṃ ||*201.7|| nirumbhai | paccakkhāṇeṇaṃ icchānirohaṃ jaṇayai | icchānirohaṃ ||*201.8|| gae ya -aṃ jīve savvadavvesu viṇīyataṇhe sīibhūe ||*201.9|| viharai 13 ||*201.10|| 14 thavathuimaṃgaleṇaṃ bhante jīve kiṃ jaṇayai | thavathuimaṃgaleṇaṃ ||*201.11|| nāṇadaṃsaṇacarittabohilābhaṃ jaṇayai | nāṇadaṃsaṇacarittabohilābhasaṃpanne ||*201.12|| ya -aṃ jīve antakiriyaṃ kappavimāṇovavattigaṃ ||*201.13|| ārāhaṇaṃ ārāhei 14 ||*201.14|| 15 kālapaḍilehaṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*201.15|| kālapaḍilehaṇayāe nāṇāvaraṇijjaṃ kammaṃ khavei 15 ||*201.16|| 16 pāyacchittakaraṇeṇaṃ bhante jīve kiṃ jaṇayai | pāyacchittakaraṇeṇaṃ ||*201.17|| pāvavisohiṃ jaṇayai niraiyāre vāvi bhavai | sammaṃ ca -aṃ ||*201.18|| pāyacchittaṃ paḍivajjamāṇe maggaṃ ca maggaphalaṃ ca visohei ||*201.19|| āyāraṃ ca āyāraphalaṃ ca ārāhei 16 ||*201.20|| 17 khamāvaṇayāe -aṃ bhante jīve kiṃ jaṇayai | khamāvaṇayāe ||*202.1|| palhāyaṇabhāvaṃ jaṇayai | palhāyaṇabhāvam uvagae ya savvapāṇabhūyajīvasattesu ||*202.2|| mettībhāvam uppāei | mettībhāvam uvagae yāvi ||*202.3|| jīve bhāvavisohiṃ kāūṇa nibbhae bhavai 17 ||*202.4|| 18 sajjhāeṇa bhante jīve kiṃ jaṇayai | sajjhāeṇa nāṇāvaraṇijjaṃ ||*202.5|| kammaṃ khavei 18 ||*202.6|| 19 vāyaṇāe -aṃ bhante jīve kiṃ jaṇayai | vāyaṇāe nijjaraṃ ||*202.7|| jaṇayai suyassa ya aṇāsāyaṇāe vaae | suyassa ||*202.8|| aṇāsāyaṇāe vaamāṇe titthadhammaṃ avalambai | titthadhammaṃ ||*202.9|| avalambamāṇe mahānijjare mahāpajjavasāṇe bhavai 19 ||*202.10|| 20 paḍipucchaṇayāe -aṃ bhante jīve kiṃ jaṇayai | paḍipucchaṇayāe ||*202.11|| suttatthatadubhayāiṃ visohei | kaṃkhāmohaṇijjaṃ kammaṃ vocchindai 20 ||*202.12|| 21 pariyaaṇāe -aṃ bhante jīve kiṃ jaṇayai | pariyaaṇāe vaṃjaṇāiṃ ||*202.14|| jaṇayai vaṃjaṇaladdhiṃ ca uppāei 21 ||*202.15|| 22 aṇuppehāe -aṃ bhante jīve kiṃ jaṇayai | aṇuppehāe ||*202.16|| āuyavajjāo sattakammappagaḍīo ghaṇiyabandhaṇabaddhāo siḍhilabandhaṇabaddhāo ||*202.17|| pakarei dīhakālaṭhiiyāo hassakālaṭhiiyāo ||*202.18|| pakarei tivvāṇubhāvāo mandāṇubhāvāo ||*202.19|| pakarei [ bahupaesaggāo appapaesaggāo pakarei ] āuyaṃ ca -aṃ ||*202.20|| kammaṃ siyā bandhai siyā no bandhai | asāyāveyaṇijjaṃ ca -aṃ ||*203.1|| kammaṃ no bhujjo bhujjo uvaciṇāi aṇāiyaṃ ca -aṃ aṇavadaggaṃ ||*203.2|| dīhamaddhaṃ cāurantaṃ saṃsārakantāraṃ khippām eva vīivayai 22 ||*203.3|| 23 dhammakahāe -aṃ bhante jīve kiṃ jaṇayai | dhammakahāe nijjaraṃ ||*203.4|| jaṇayai dhammakahāe -aṃ pavayaṇaṃ pabhāvei | pavayaṇapabhāveṇaṃ ||*203.5|| jīve āgamesassa bhaddattāe kammaṃ nibandhai 23 ||*203.6|| 24 suyassa ārāhaṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*203.7|| suyassa annāṇaṃ khavei na ya saṃkilissai 24 ||*203.8|| 25 egaggamaṇasaṃnivesaṇayāe -aṃ bhante jīve kiṃ ja-yai ||*203.9|| egaggamaṇasaṃnivesaṇayāe cittanirohaṃ karei 25 ||*203.10|| 26 saṃjamaeṇaṃ bhante jīve kiṃ jaṇayai | saṃjamaeṇaṃ aṇaṇhayattaṃ ||*203.11|| jaṇayai 26 ||*203.12|| 27 taveṇaṃ bhante jīve kiṃ jaṇayai | taveṇaṃ vodāṇaṃ ||*203.13|| jaṇayai 27 ||*203.14|| 28 vodāṇeṇaṃ bhante jīve kiṃ jaṇayai | vodāṇeṇaṃ akiriyaṃ ||*203.15|| jaṇayai akiriyāe bhavittā tao pacchā sijjhai bujjhai ||*203.16|| muccai parinivvāyai savvadukkhāṇam antaṃ karei 28 ||*203.17|| 29 suhasāeṇaṃ bhante jīve kiṃ jaṇayai | suhasāeṇaṃ aṇussuyattaṃ ||*203.18|| jaṇayai aṇussuyāe -aṃ jīve aṇukampae aṇubbhaḍe ||*203.19|| vigayasoge carittamohaṇijjaṃ kammaṃ khavei 29 ||*203.20|| 30 appaḍibaddhayāe -aṃ bhante jīve kiṃ jaṇayai | appaḍibaddhayāe ||*203.21|| nissaṃgattaṃ jaṇayai | nissaṃgateṇaṃ jīve ege egaggacitte diyā ||*204.1|| ya rāo ya asajjamāṇe appaḍibaddhe yāvi viharai 30 ||*204.2|| 31 vivittasayaṇāsaṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*204.3|| vivittasayaṇāsaṇayāe carittaguttiṃ jaṇayai | carittagutte ya -aṃ jīve vivittāhāre ||*204.4|| daḍhacaritte egantarae mokkhabhāvapaḍivanne aṭhavihakammagaṇṭhiṃ ||*204.5|| nijjarei 31 ||*204.6|| 32 viniyaayāe -aṃ bhante jīve kiṃ jaṇayai | viniyaayāe ||*204.7|| pāvakammāṇaṃ akaraṇayāe abbhuṭhei | puvvabaddhāṇa ya nijjaraṇayāe ||*204.8|| taṃ niyattei tao pacchā cāurantaṃ saṃsārakantāraṃ ||*204.9|| vīivayai 32 ||*204.10|| 33 saṃbhogapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | saṃbhogapaccakkhāṇeṇaṃ ||*204.11|| ālambaṇāiṃ khavei | nirālambaṇassa ya āyayaṭhiyā jogā ||*204.12|| bhavanti | saeṇaṃ lābheṇaṃ saṃtussai paralābhaṃ no āsādei ||*204.13|| paralābhaṃ no takkei no pīhei no patthei no abhilasai ||*204.14|| paralābhaṃ aṇassāyamāṇe atakkemāṇe apīhamāṇe apatthemāṇe ||*204.15|| aṇabhilasamāṇe duccaṃ suhasejjaṃ uvasaṃpajjittā -aṃ ||*204.16|| viharai 33 ||*204.17|| 34 uvahipaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | uvahipaccakkhāṇeṇaṃ ||*204.18|| apalimanthaṃ jaṇayai | niruvahie -aṃ jīve nikkaṃkhī uvahimantareṇa ||*204.19|| ya na saṃkilissaī 34 ||*204.20|| 35 āhārapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | āhārapaccakkhāṇeṇaṃ ||*205.1|| jīviyāsaṃsappaogaṃ vocchindai | jīviyāsaṃsappaogaṃ vocchindittā ||*205.2|| jīve āhāram antareṇaṃ na saṃkilissai 35 ||*205.3|| 36 kasāyapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | kasāyapaccakkhāṇeṇaṃ ||*205.4|| vīyarāgabhāvaṃ jaṇayai | vīyarāgabhāvapaḍivanne vi ya -aṃ jīve ||*205.5|| samasuhadukkhe bhavai 36 ||*205.6|| 37 jogapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | jogapaccakkhāṇeṇaṃ ||*205.7|| ajogattaṃ jaṇayai | ajogī -aṃ jīve navaṃ kammaṃ na bandhai ||*205.8|| puvvabaddhaṃ nijjarei 37 ||*205.9|| 38 sarīrapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | sarīrapaccakkhāṇeṇaṃ ||*205.10|| siddhāisayaguṇakittaṇaṃ nivvattei | siddhāisayaguṇasaṃpanne ya -aṃ ||*205.11|| jīve logaggam uvagae paramasuhī bhavai 38 ||*205.12|| 39 sahāyapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | sahāyapaccakkhāṇeṇaṃ ||*205.13|| egībhāvaṃ jaṇayai | egībhāvabhūe vi ya -aṃ jīve egattaṃ ||*205.14|| bhāvemāṇe appajhaṃjhe appakalahe appakasāe appatumaṃtume ||*205.15|| saṃjamabahule saṃvarabahule samāhie yāvi bhavai 39 ||*205.16|| 40 bhattapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai | bhattapaccakkhāṇeṇaṃ aṇegāiṃ ||*205.17|| bhavasayāiṃ nirumbhai 40 ||*205.18|| 41 sabbhāvapaccakkhāṇeṇaṃ bhante jīve kiṃ jaṇayai sabbhāvapaccakkhāṇeṇaṃ ||*205.19|| aniyaiṃ jaṇayai | aniyaipaḍivanne ya aṇagāre cattāri ||*205.20|| kevalikammaṃse khavei taṃ jahā veyaṇijjaṃ āuyaṃ nāmaṃ goyaṃ ||*206.1|| tao pacchā sijjhai bujjhai muccai savvadukkhāṇam antaṃ karei 41 ||*206.2|| 42 paḍirūvayāe -aṃ bhante jīve kiṃ jaṇayai | paḍirūvayāe lāghaviyaṃ ||*206.3|| jaṇayai laghubhūe -aṃ jīve appamatte pāgaḍaliṃge pasatthaliṃge ||*206.4|| visuddhasammatte sattasamiisamatte savvapāṇabhūyajīvasattesu ||*206.5|| vīsasaṇijjarūve appaḍilehe jiindie viulatavasamiisamannāgae ||*206.6|| yāvi bhavai 42 ||*206.7|| 43 veyāvacceṇaṃ bhante jīve kiṃ jaṇayai | veyāvacceṇaṃ titthayaranāmagottaṃ ||*206.8|| kammaṃ nibandhai 43 ||*206.9|| 44 savvaguṇasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | savvaguṇasaṃpannayāe ||*206.10|| apuṇarāvattiṃ jaṇayai | apuṇarāvattiṃ pattae ya -aṃ jīve ||*206.11|| sārīramāṇasāṇaṃ dukkhāṇaṃ no bhāgī bhavai 44 ||*206.12|| 45 vīyarāgayāeṇaṃ bhante jīve kiṃ jaṇayai | vīyarāgayāeṇaṃ nehāṇubandhaṇāṇi ||*206.13|| taṇhāṇubandhaṇāṇi ya vocchindai maṇunnāmaṇunnesu ||*206.14|| saddapharisarūvarasagandhesu ceva virajjai 45 ||*206.15|| 46 khantīe -aṃ bhante jīve kiṃ jaṇayai | khantīe parīsahe ||*206.16|| jiṇai 46 ||*206.17|| 47 muttīe -aṃ bhante jīve kiṃ jaṇayai | muttīe akiṃcaṇaṃ ||*206.18|| jaṇayai akiṃcaṇe ya jīve atthalolāṇaṃ apatthaṇijjo ||*206.19|| bhavai 47 ||*206.20|| 48 ajjavayāe -aṃ bhante jīve kiṃ jaṇayai | ajjavayāe kāujjuyayaṃ ||*207.1|| bhāvujjuyayaṃ bhāsujjuyayaṃ avisaṃvāyaṇaṃ jaṇayai | avisaṃvāyaṇasaṃpannayāe ||*207.2|| -aṃ jīve dhammassa ārāhae bhavai 48 ||*207.3|| 49 maddavayāeṇa bhante jīve kiṃ jaṇayai | maddavayāe aṇussiyattaṃ ||*207.4|| jaṇayai aṇussiyatteṇa jīve miumaddavasaṃpanne aṭha ||*207.5|| mayaṭhāṇāiṃ niṭhāvei 49 ||*207.6|| 50 bhāvasacceṇaṃ bhante jīve kiṃ jaṇayai | bhāvasacceṇaṃ bhāvavisohiṃ ||*207.7|| jaṇayai bhāvavisohīe vaamāṇe jīve arahantapannattassa ||*207.8|| dhammassa ārāhaṇayāe abbhuṭhei | arahantapannattassa dhammassa ||*207.9|| ārāhaṇayāe abbhuṭhittā paralogadhammassa ārāhae havai 50 ||*207.10|| 51 karaṇasacceṇaṃ bhante jīve kiṃ jaṇayai | karaṇasacceṇaṃ karaṇasattiṃ ||*207.11|| jaṇayai | karaṇasacce vaamāṇe jīve jahā vāī tahā kārī ||*207.12|| yāvi bhavai 52 ||*207.13|| 52 jogasacceṇaṃ bhante jīve kiṃ jaṇayai | jogasacceṇaṃ jogaṃ ||*207.14|| visohei 52 ||*207.15|| 53 maṇaguttayāe -aṃ bhante jīve kiṃ jaṇayai | maṇaguttayāe jīve ||*207.16|| egaggaṃ jaṇayai | egaggacitte -aṃ jīve maṇagutte saṃjamārāhae ||*207.17|| bhavai 53 ||*207.18|| 54 vayaguttayāe -aṃ bhante jīve kiṃ jaṇayai | vayaguttayāe nivviyāraṃ ||*207.19|| ja-yai nivviyāre -aṃ jīve vaigutte ajjhappajogasāhaṇajutte ||*207.20|| yāvi bhavai 54 ||*207.21|| 55 kāyaguttayāe -aṃ bhante jīve kiṃ jaṇayai | kāyaguttayāe ||*208.1|| saṃvaraṃ jaṇayai saṃvareṇaṃ kāyagutte puṇo pāvāsavanirohaṃ ||*208.2|| karei 55 ||*208.3|| 56 maṇasamāhāraṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*208.4|| maṇasamāhāraṇayāe egaggaṃ jaṇayai | egaggaṃ jaṇaittā nāṇapajjave jaṇayai ||*208.5|| nāṇapajjave jaṇaittā sammattaṃ visohei micchattaṃ ca nijjarei 56 ||*208.6|| 57 vayasamāhāraṇayāe bhante jīve kiṃ jaṇayai | vayasamāhāraṇayāe ||*208.8|| vayasāhāraṇadaṃsaṇapajjave visohei | vayasāhāraṇadaṃsaṇapajjave ||*208.9|| visohittā sulahabohiyattaṃ nivvattei dullahabohiyattaṃ nijjarei 57 ||*208.10|| 58 kāyasamāhāraṇayāe -aṃ bhante jīve kiṃ jaṇayai ||*208.12|| kāyasamāhāraṇayāe carittapajjave visohei | carittapajjave visohittā ahakkhāyacarittaṃ ||*208.13|| visohei ahakkhāyacarittaṃ visohettā cattāri ||*208.14|| kevalikammaṃse khavei | tao pacchā sijjhai bujjhai muccai ||*208.15|| parinivvāyai savvadukkhāṇam antaṃ karei 58 ||*208.16|| 59 nāṇasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | nāṇasaṃpannayāe ||*208.17|| jīve saddabhāvāhigamaṃ jaṇayai | nāṇasaṃpanne -aṃ jīve cāurante ||*208.18|| saṃsārakantāre na viṇassai jahā sūī sasuttā na viṇassai ||*208.19|| tahā jīve sasutte saṃsāre na viṇassai | nāṇaviṇayatavacarittajoge ||*208.20|| saṃpāuṇai sasamayaparasamayavisārae ya asaṃghāyaṇijje ||*209.1|| bhavai 59 ||*209.2|| 60 daṃsaṇasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | daṃsaṇasaṃpannayāe ||*209.3|| bhavamicchattacheyaṇaṃ karei paraṃ na vijjhāyai | paraṃ avijjhāemāṇe ||*209.4|| aṇuttareṇaṃ nāṇadaṃsaṇeṇaṃ appāṇaṃ saṃjoemāṇe sammaṃ ||*209.5|| bhāvemāṇe viharai 60 ||*209.6|| 61 carittasaṃpannayāe -aṃ bhante jīve kiṃ jaṇayai | carittasaṃpannayāe ||*209.7|| selesībhāvaṃ jaṇayai | selesiṃ paḍivanne ya aṇagāre cattāri ||*209.8|| kevalikammaṃse khavei | tao pacchā sijjhai bujjhai muccai ||*209.9|| savvadukkhāṇam antaṃ karei 61 ||*209.10|| 62 soindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | soindiyaniggaheṇaṃ ||*209.11|| maṇunnāmaṇunnesu saddesu rāgadosaniggahaṃ jaṇayai tappaccaiyaṃ kammaṃ ||*209.12|| na bandhai puvvabaddhaṃ ca nijjarei 62 ||*209.13|| 63 cakkhindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | cakkhindiyaniggaheṇaṃ ||*209.14|| maṇunnāmaṇunnesu rūvesu rāgadosaniggahaṃ jaṇayai tappacaiyaṃ ||*209.15|| kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 63 ||*209.16|| 64 ghāṇindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | ghāṇindiyaniggaheṇaṃ ||*209.17|| maṇunnāmaṇunnesu gandhesu rāga dosaniggahaṃ jaṇayai tappaccaiyaṃ ||*209.18|| kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 64 ||*209.19|| 65 jibbhindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | jibbhindiyaniggaheṇaṃ ||*209.20|| maṇunnāmaṇunnesu rasesu rāgadosaniggahaṃ jaṇayai tappaccaiyaṃ ||*210.1|| kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 65 ||*210.2|| 66 phāsindiyaniggaheṇaṃ bhante jīve kiṃ jaṇayai | phāsindiyaniggaheṇaṃ ||*210.3|| maṇunnāmaṇunnesu phāsesu rāgadosaniggahaṃ jaṇayai tappaccaiyaṃ ||*210.4|| kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 66 ||*210.5|| 67 kohavijaeṇaṃ bhante jīve kiṃ jaṇayai | kohavijaeṇaṃ khantiṃ ||*210.6|| jaṇayai kohaveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 67 ||*210.7|| 68 māṇavijaeṇaṃ bhante jīve kiṃ jaṇayai | māṇavijaeṇaṃ maddavaṃ ||*210.9|| jaṇayai māṇaveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 68 ||*210.10|| 69 māyāvijaeṇaṃ bhante jīve kiṃ jaṇayai | māyāvijaeṇaṃ ||*210.12|| ajjavaṃ jaṇayai māyāveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca ||*210.13|| nijjarei 69 ||*210.14|| 70 lobhavijaeṇaṃ bhante jīve kiṃ jaṇayai | lobhavijaeṇaṃ saṃtosaṃ ||*210.15|| jaṇayai lobhaveyaṇijjaṃ kammaṃ na bandhai puvvabaddhaṃ ca nijjarei 70 ||*210.16|| 71 pijjadosamicchādaṃsaṇavijaeṇaṃ bhante jīve kiṃ ||*210.18|| jaṇayai | pijjadosamicchādaṃsaṇavijaeṇaṃ nāṇadaṃsaṇacarittārāhaṇayāe abbhuṭhei | aṭhavihassa ||*210.19|| kammassa kammagaṇṭhivimoyaṇayāe tappaḍhamayāe jahāṇupuvvīe ||*210.20|| aṭhavīsaivihaṃ mohaṇijjaṃ kammaṃ ugghāei paṃcavihaṃ ||*210.21|| nāṇāvaraṇijjaṃ navavihaṃ daṃsaṇāvaraṇijjaṃ paṃcavihaṃ antarāiyaṃ ||*211.1|| ee tinni vi kammaṃse jugavaṃ khavei | tao pacchā aṇuttaraṃ ||*211.2|| kasiṇaṃ paḍipuṇṇaṃ nirāvaraṇaṃ vitimiraṃ visuddhaṃ logālogappabhāvaṃ ||*211.3|| kevalavaranāṇadaṃsaṇaṃ samuppāḍei | jāva sajogī bhavai ||*211.4|| tāva iriyāvahiyaṃ kammaṃ nibandhai suhapharisaṃ dusamayaṭhiiyaṃ | taṃ ||*211.5|| paḍhamasamae baddhaṃ biiyasamae veiyaṃ taiyasamae nijjiṇṇaṃ taṃ ||*211.6|| baddhaṃ puṭhaṃ udīriyaṃ veiyaṃ nijjiṇṇaṃ seyāle ya akammaṃ cāvi ||*211.7|| bhavai 71 ||*211.8|| 72 aha āuyaṃ pālaittā antomuhuttaddhāvasesāe joganirohaṃ ||*211.9|| karemāṇe suhumakiriyaṃ appaḍivāiṃ sukkajjhāṇaṃ jhāyamāṇe ||*211.10|| tappaḍhamayāe maṇajogaṃ nirumbhai vaijogaṃ nirumbhai kāyajogaṃ ||*211.11|| nirumbhai āṇapāṇunirohaṃ karei īsi paṃcarahassakkharuccāraṇaṭhāe ||*211.12|| ya -aṃ aṇagāre samucchinnakiriyaṃ aniyaisukkajjhāṇaṃ ||*211.13|| jhiyāyamāṇe veyaṇijjaṃ āuyaṃ nāmaṃ gottaṃ ca ee cattāri ||*211.14|| kammaṃse jugavaṃ khavei 72 ||*211.15|| 73 tao orāliyateyakammāiṃ savvāhiṃ vippajahaṇāhiṃ ||*211.16|| vippajahittā ujjuseḍhipatte aphusamāṇagaī uḍḍhaṃ egasamaeṇaṃ ||*211.17|| aviggaheṇaṃ tattha gantā sāgārovautte sijjhai bujjhai jāva ||*211.18|| antaṃ karei 73 ||*211.19|| 74 esa khalu sammattaparakkamassa ajjhayaṇassa aṭhe samaṇeṇaṃ ||*211.20|| bhagavayā mahāvīreṇaṃ āghavie pannavie parūvie daṃsie ||*211.21|| uvadaṃsie 74 ||*211.22|| tti bemi || || sammattaparakkame samatte ||29|| U/30 tavamaggaṃ triṃśam adhyayanam / jahā u pāvagaṃ kammaṃ | rāgadosasamajjiyaṃ / khavei tavasā bhikkhū | tam egaggamaṇo suṇa ||1|| pāṇivahamusāvāyā | adattamehuṇapariggahā virao / rāībhoyaṇavirao | jīvo bhavai aṇāsavo ||2|| paṃcasamio tigutto | akasāo jiindio / agāravo ya nissallo | jīvo hoi aṇāsavo ||3|| eesiṃ tu vivaccāse | rāgadosasamajjiyaṃ / khavei u jahā bhikkhū | tam egaggamaṇo suṇa ||4|| jahā mahātalāyassa | sanniruddhe jalāgame / ussiṃcaṇāe tavaṇāe | kameṇaṃ sosaṇā bhave ||5|| evaṃ tu saṃjayassāvi | pāvakammanirāsave / bhavakoḍīsaṃciyaṃ kammaṃ | tavasā nijjarijjai ||6|| so tavo duviho vutto | bāhirabbhantaro tahā / bāhiro chavviho vutto | evam abbhantaro tavo ||7|| aṇasaṇam ūṇoyariyā | bhikkhāyariyā ya rasapariccāo / kāyakileso saṃlīṇayā ya | bajjho tavo hoi ||8|| ittariya maraṇakālā ya | aṇasaṇā duvihā bhave / ittariya sāvakaṃkhā | niravakaṃkhā u biijjiyā ||9|| jo so ittariyatavo | so samāseṇa chavviho / seḍhitavo payaratavo | ghaṇo ya taha hoi vaggo ya ||10|| tatto ya vaggavaggo | paṃcamo chaṭhao paiṇṇatavo / maṇaicchiyacittattho | nāyavvo hoi ittario ||11|| jā sā aṇasaṇā maraṇe | duvihā sā viyāhiyā / saviyāramaviyārā | kāyaciṭhaṃ paī bhave ||12|| ahavā saparikammā | aparikammā ya āhiyā / nīhārimaṇīhārī | āhāraccheo dosu vi ||13|| omoyaraṇaṃ paṃcahā | samāseṇa viyāhiyaṃ / davvao khettakāleṇaṃ | bhāveṇaṃ pajjavehi ya ||14|| jo jassa u āhāro | tatto omaṃ tu jo kare / jahanneṇegasitthāī | evaṃ davveṇa ū bhave ||15|| gāme nagare taha rāyahāṇi | nigame ya āgare pallī / kheḍe kabbaḍadoṇamuha | paaṇamaḍambasaṃbāhe ||16|| āsamapae vihāre | sannivese samāyaghose ya / thaliseṇākhandhāre | satthe saṃvaakoe ya ||17|| vāḍesu va racchāsu va | gharesu vā evam ittiyaṃ khettaṃ / kappai u evamāī | evaṃ khetteṇa ū bhave ||18|| peḍā ya addhapeḍā | gomuttipayaṃgavīhiyā ceva / sambukkāvaāyaya | gantuṃpaccāgayā chaṭhā ||19|| divasassa porusīṇaṃ | cauṇhaṃ pi u jattio bhave kālo / evaṃ caramāṇo khalu | kālomāṇaṃ muṇeyavvaṃ ||20|| ahavā taiyāe porisīe | ūṇāi ghāsam esanto / caubhāgūṇāe vā | evaṃ kāleṇa ū bhave ||21|| itthī vā puriso vā | alaṃkio vā nalaṃkio vā vi / annayaravayattho vā | annayareṇaṃ va vattheṇaṃ ||22|| anneṇa viseseṇaṃ | vaṇṇeṇaṃ bhāvam aṇumuyante u / evaṃ caramāṇo khalu | bhāvomāṇaṃ muṇeyavvaṃ ||23|| davve khette kāle | bhāvammi ya āhiyā u je bhāvā / eehi omacarao | pajjavacarao bhave bhikkhū ||24|| aṭhavihagoyaraggaṃ tu | tahā satteva esaṇā / abhiggahā ya je anne | bhikkhāyariyam āhiyā ||25|| khīradahisappimāī | paṇīyaṃ pāṇabhoyaṇaṃ / parivajjaṇaṃ rasāṇaṃ tu | bhaṇiyaṃ rasavivajjaṇaṃ ||26|| ṭhāṇā vīrāsaṇāīyā | jīvassa u suhāvahā / uggā jahā dharijjanti | kāyakilesaṃ tam āhiyaṃ ||27|| egantam aṇāvāe | itthīpasuvivajjie / sayaṇāsaṇasevaṇayā | vivittasayaṇāsaṇaṃ ||28|| eso bāhiragatavo | samāseṇa viyāhio / abbhintaraṃ tavaṃ etto | vucchāmi aṇupuvvaso ||29|| pāyacchittaṃ viṇao | veyāvaccaṃ taheva sajjhāo / jhāṇaṃ ca viossaggo | eso abbhintaro tavo ||30|| āloyaṇārihāīyaṃ | pāyacchittaṃ tu dasavihaṃ / jaṃ bhikkhū vahaī sammaṃ | pāyacchittaṃ tam āhiyaṃ ||31|| abbhuṭhāṇaṃ aṃjalikaraṇaṃ | tahevāsaṇadāyaṇaṃ ũ/ gurubhattibhāvasussūsā | viṇao esa viyāhio ||32|| āyariyamāīe | veyāvaccammi dasavihe / āsevaṇaṃ jahāthāmaṃ | veyāvaccaṃ tam āhiyaṃ ||33|| vāyaṇā pucchaṇā ceva | taheva pariyaaṇā / aṇuppehā dhammakahā | sajjhāo paṃcahā bhave ||34|| aṭharuddāṇi vajjittā | jhāejjā susamāhie / dhammasukkāiṃ jhāṇāiṃ | jhāṇaṃ taṃ tu buhāvae ||35|| sayaṇāsaṇaṭhāṇe vā | je u bhikkhū na vāvare / kāyassa viussaggo | chaṭho so parikittio ||36|| evaṃ tavaṃ tu duvihaṃ | je sammaṃ āyare muṇī / se khippaṃ savvasaṃsārā | vippamuccai paṇḍio ||37|| tti bemi || || tavamaggaṃ samattaṃ ||30|| U/31 caraṇavihī ekatriṃśam adhyayanam / caraṇavihiṃ pavakkhāmi | jīvassa u suhāvahaṃ / jaṃ carittā bahū jīvā | tiṇṇā saṃsārasāgaraṃ ||1|| egao viraiṃ kujjā | egao ya pavattaṇaṃ / asaṃjame niyattiṃ ca | saṃjame ya pavattaṇaṃ ||2|| rāgadose ya do pāve | pāvakammapavattaṇe / je bhikkhū rumbhaī niccaṃ | se na acchai maṇḍale ||3|| daṇḍaṇaṃ gāravāṇaṃ ca | sallāṇaṃ ca tiyaṃ tiyaṃ / je bhikkhū cayaī niccaṃ | se na acchai maṇḍale ||4|| divve ya je uvasagge | tahā tericchamāṇuse / je bhikkhū sahaī jayaī | se na acchai maṇḍale ||5|| vigahākasāyasannāṇaṃ | jhāṇāṇaṃ ca duyaṃ tahā / je bhikkhū vajjaī niccaṃ | se na acchai maṇḍale ||6|| vaesu indiyatthesu | samiīsu kiriyāsu ya / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||7|| lesāsu chasu kāesu | chakke āhārakāraṇe / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||8|| piṇḍoggahapaḍimāsu | bhayaṭhāṇesu sattasu / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||9|| madesu bambhaguttīsu | bhikkhudhammaṃmi dasavihe / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||10|| uvāsagāṇaṃ paḍimāsu | bhikkhūṇaṃ paḍimāsu ya / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||11|| kiriyāsu bhūyagāmesu | paramāhammiesu ya / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||12|| gāhāsolasaehiṃ | tahā asaṃjamammi ya / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||13|| bambhammi nāyajjhayaṇesu | ṭhāṇesu ya samāhie / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||14|| egavīsāe sabale | bāvīsāe parīsahe / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||15|| tevīsāi sūyagaḍe | rūvāhiesu suresu a / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||16|| paṇuvīsabhāvaṇāsu | uddesesu dasāiṇaṃ / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||17|| aṇagāraguṇehiṃ ca | pagappammi taheva ya / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||18|| pāvasuyapasaṃgesu | mohaṭhāṇesu ceva ya / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||19|| siddhāiguṇajogesu | tettīsāsāyaṇāsu ya / je bhikkhū jayaī niccaṃ | se na acchai maṇḍale ||20|| īi eesu ṭhāṇesu | je bhikkhū jayaī sayā / khippaṃ so savvasaṃsārā | vippamuccai paṇḍio ||21|| tti bemi || || caraṇavihī samattā ||31|| U/32 pamāyaṭhāṇaṃ dvātriṃśam adhyayanam / accantakālassa samūlagassa | savvassa dukkhassa u jo pamokkho / taṃ bhāsao me paḍipuṇṇacittā | suṇeha egantahiyaṃ hiyatthaṃ ||1|| nāṇassa savvassa pagāsaṇāe | annāṇamohassa vivajjaṇāe / rāgassa dosassa ya saṃkhaeṇaṃ | egantasokkhaṃ samuvei mokkhaṃ ||2|| tassesa maggo guruviddhasevā | vivajjaṇā bālajaṇassa dūrā / sajjhāyaegantanisevaṇā ya | suttatthasaṃcintaṇayā dhiī ya ||3|| āhāram icche miyam esaṇijjaṃ | sahāyam icche niuṇatthabuddhiṃ / nikeyam icchejja vivegajoggaṃ | samāhikāme samaṇe tavassī ||4|| na ya labhejjā niuṇaṃ sahāyaṃ | guṇāhiyaṃ vā guṇao samaṃ vā / ekko vi pāvāi vivajjayanto | viharejja kāmesu asajjamāṇo ||5|| jahā ya aṇḍappabhavā balāgā | aṇḍaṃ balāgappabhavaṃ jahā ya / emeva mohāyayaṇaṃ khu taṇhā | mohaṃ ca taṇhāyayaṇaṃ vayanti ||6|| rāgo ya doso vi ya kammabīyaṃ | kammaṃ ca mohappabhavaṃ vayanti / kammaṃ ca jāimaraṇassa mūlaṃ | dukkhaṃ ca jāīmaraṇaṃ vayanti ||7|| dukkhaṃ hayaṃ jassa na hoi moho | moho hao jassa na hoi taṇhā / taṇhā hayā jassa na hoi loho | loho hao jassa na kiṃcaṇāiṃ ||8|| rāgaṃ ca dosaṃ ca taheva mohaṃ | uddhattukāmeṇa samūlajālaṃ / je je uvāyā paḍivajjiyavvā | te kittaissāmi ahāṇupuvviṃ ||9|| rasā pagāmaṃ na niseviyavvā | pāyaṃ rasā dittikarā narāṇaṃ / dittaṃ ca kāmā samabhiddavanti | dumaṃ jahā sāuphalaṃ va pakkhī ||10|| jahā davaggī paurindhaṇe vaṇe | samāruo novasamaṃ uvei / evindiyaggī vi pagāmabhoiṇo | na bambhayārissa hiyāya kassaī ||11|| vivittasejjāsaṇajantiyāṇaṃ | omāsaṇāṇaṃ damiindiyāṇaṃ / na rāgasattū dharisei cittaṃ | parāio vāhirivosahehiṃ ||12|| jahā birālāvasahassa mūle | na mūsagāṇaṃ vasahī pasatthā / emeva itthīnilayassa majjhe | na bambhayārissa khamo nivāso ||13|| na rūvalāvaṇṇavilāsahāsaṃ | na jaṃpiyaṃ iṃgiyapehiyaṃ vā / itthīṇa cittaṃsi nivesaittā | daṭhuṃ vavasse samaṇe tavassī ||14|| adaṃsaṇaṃ ceva apatthaṇaṃ ca | acintaṇaṃ ceva akittaṇaṃ ca / itthījaṇassāriyajhāṇajuggaṃ | hiyaṃ sayā bambhavae rayāṇaṃ ||15|| kāmaṃ tu devīhi vibhūsiyāhiṃ | na cāiyā khobhaiuṃ tiguttā / tahā vi egantahiyaṃ ti naccā | vivittavāso muṇiṇaṃ pasattho ||16|| mokkhābhikaṃkhissa u māṇavassa | saṃsārabhīrussa ṭhiyassa dhamme / neyārisaṃ duttaram atthi loe | jahitthio bālamaṇoharāo ||17|| ee ya saṃge samaikkamittā | suduttarā ceva bhavanti sesā / jahā mahāsāgaram uttarittā | naī bhave avi gaṃgāsamāṇā ||18|| kāmāṇugiddhippabhavaṃ khu dukkhaṃ | savvassa logassa sadevagassa / jaṃ kāiyaṃ māṇasiyaṃ ca kiṃci | tassantagaṃ gacchai vīyarāgo ||19|| jahā ya kiṃpāgaphalā maṇoramā | raseṇa vaṇṇeṇa ya bhujjamāṇā / te khuḍḍae jīviya paccamāṇā | eovamā kāmaguṇā vivāge ||20|| je indiyāṇaṃ visayā maṇunnā | na tesu bhāvaṃ nisire kayāi / na yāmaṇunnesu maṇaṃ pi kujjā | samāhikāme samaṇe tavassī ||21|| cakkhussa rūvaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu / taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||22|| rūvassa cakkhuṃ gahaṇaṃ vayanti | cakkhussa rūvaṃ gahaṇaṃ vayanti / rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||23|| rūvesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ / rāgāure se jaha vā payaṃge | āloyalole samuvei maccuṃ ||24|| je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ / duddantadoseṇa saeṇa jantū | na kiṃci rūvaṃ avarujjhaī se ||25|| egantaratte ruiraṃsi rūve | atālise se kuṇaī paosaṃ / dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgā ||26|| rūvāṇugāsāṇugae ya jīve | carācare hiṃsai -egarūve / cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||27|| rūvāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge / vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||28|| rūve atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ / atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||29|| taṇhābhibhūyassa adattahāriṇo | rūve atittassa pariggahe ya / māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||30|| mosassa pacchā ya puratthao ya | paogakāle ya duhī durante / evaṃ adattāṇi samāyayanto | rūve atitto duhio aṇisso ||31|| rūvāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci / tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||32|| emeva rūvammi gao paosaṃ | uvei dukkhohaparaṃparāo / paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||33|| rūve viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa / na lippae bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||34|| soyassa saddaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu / taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||35|| saddassa soyaṃ gahaṇaṃ vayanti | soyassa saddaṃ gahaṇaṃ vayanti / rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||36|| saddesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ / rāgāure hariṇamige va muddhe | sadde atitte samuvei maccuṃ ||37|| je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ / duddantadoseṇa saeṇa jantū | na kiṃci saddaṃ avarujjhaī se ||38|| egantaratte ruiraṃsi sadde | atālise se kuṇaī paosaṃ / dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||39|| saddāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve / cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||40|| saddāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge / vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||41|| sadde atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ / atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||42|| taṇhābhibhūyassa adattahāriṇo | sadde atittassa pariggahe ya / māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||43|| mosassa pacchā ya puratthao ya | paogakāle ya duhī durante / evaṃ adattāṇi samāyayanto | sadde atitto duhio aṇisso ||44|| saddāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci / tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||45|| emeva saddammi gao paosaṃ | uvei dukkhohaparaṃparāo / paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||46|| sadde viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa / na lippae bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||47|| ghāṇassa gandhaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu / taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||48|| gandhassa ghāṇaṃ gahaṇaṃ vayanti | ghāṇassa gandhaṃ gahaṇaṃ vayanti / rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||49|| gandhesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ / rāgāure osahagandhagiddhe | sappe bilāo viva nikkhamante ||50|| je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ / duddantadoseṇa saeṇa jantū | na kiṃci gandhaṃ avarujjhaī se ||51|| egantaratte ruiraṃsi gandhe | atālise se kuṇaī paosaṃ / dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||52|| gandhāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve / cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||53|| gandhāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge / vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||54|| gandhe atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ / atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||55|| taṇhābhibhūyassa adattahāriṇo | gandhe atittassa pariggahe ya / māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||56|| mosassa pacchā ya puratthao ya | paogakāle ya duhī durante / evaṃ adattāṇi samāyayanto | gandhe atitto duhio aṇisso ||57|| gandhāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci / tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||58|| emeva gandhammi gao paosaṃ | uvei dukkhohaparaṃparāo / paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||59|| gandhe viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa / na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||60|| jibbhāe rasaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu / taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||61|| rasassa jibbhaṃ gahaṇaṃ vayanti | jibbhāe rasaṃ gahaṇaṃ vayanti / rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||62|| rasesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ / rāgāure vaḍisavibhinnakāe | macche jahā āmisabhogagiddhe ||63|| je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ / duddantadoseṇa saeṇa jantū | na kiṃci rasaṃ avarujjhaī se ||64|| egantaratte ruiraṃsi rase | atālise se kuṇaī paosaṃ / dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||65|| rasāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve / cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||66|| rasāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge / vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||67|| rase atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ / atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||68|| taṇhābhibhūyassa adattahāriṇo | rase atittassa pariggahe ya / māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||69|| mosassa pacchā ya puratthao ya | paogakāle ya duhī durante / evaṃ adattāṇi samāyayanto | rase atitto duhio aṇisso ||70|| rasāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci / tatthovabhoge vi kilesadukkha | nivvattaī jassa kaeṇa dukkhaṃ ||71|| emeva rasammi gao paosaṃ | uvei dukkhohaparaṃparāo / paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||72|| rase viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa / na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||73|| kāyassa phāsaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu / taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||74|| phāsassa kāyaṃ gahaṇaṃ vayanti | kāyassa phāsaṃ gahaṇaṃ vayanti / rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||75|| phāsesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ / rāgāure sīyajalāvasanne | gāhaggahīe mahise vivanne ||76|| je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ / duddantadoseṇa saeṇa jantū | na kiṃci phāsaṃ avarujjhaī se ||77|| egantaratte ruiraṃsi phāse | atālise se kuṇaī paosaṃ / dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||78|| phāsāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve / cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||79|| phāsāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge / vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||80|| phāse atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ / atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||81|| taṇhābhibhūyassa adattahāriṇo | phāse atittassa pariggahe ya / māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||82|| mosassa pacchā ya puratthao ya | paogakāle ya duhī durante / evaṃ adattāṇi samāyayanto | phāse atitto duhio aṇisso ||83|| phāsāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci / tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||84|| emeva phāsammi gao paosaṃ | uvei dukkhohaparaṃparāo / paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||85|| phāse viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa / na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||86|| maṇassa bhāvaṃ gahaṇaṃ vayanti | taṃ rāgaheuṃ tu maṇunnam āhu / taṃ dosaheuṃ amaṇunnam āhu | samo ya jo tesu sa vīyarāgo ||87|| bhāvassa maṇaṃ gahaṇaṃ vayanti | maṇassa bhāvaṃ gahaṇaṃ vayanti / rāgassa heuṃ samaṇunnam āhu | dosassa heuṃ amaṇunnam āhu ||88|| bhāvesu jo gehim uvei tivvaṃ | akāliyaṃ pāvai se viṇāsaṃ / rāgāure kāmaguṇesu giddhe | kareṇumaggāvahie gaje vā ||89|| je yāvi dosaṃ samuvei tivvaṃ | taṃsi kkhaṇe se u uvei dukkhaṃ / duddantadoseṇa saeṇa jantū | na kiṃci bhāvaṃ avarujjhaī se ||90|| egantaratte ruiraṃsi bhāve | atālise se kuṇaī paosaṃ / dukkhassa saṃpīlam uvei bāle | na lippaī teṇa muṇī virāgo ||91|| bhāvāṇugāsāṇugae ya jīve | carācare hiṃsai 'egarūve / cittehi te paritāvei bāle | pīlei attaṭhagurū kiliṭhe ||92|| bhāvāṇuvāeṇa pariggaheṇa | uppāyaṇe rakkhaṇasannioge / vae vioge ya kahaṃ suhaṃ se | saṃbhogakāle ya atittalābhe ||93|| bhāve atitte ya pariggahaṃmi | sattovasatto na uvei tuṭhiṃ / atuṭhidoseṇa duhī parassa | lobhāvile āyayaī adattaṃ ||94|| taṇhābhibhūyassa adattahāriṇo | bhāve atittassa pariggahe ya / māyāmusaṃ vaḍḍhai lobhadosā | tatthāvi dukkhā na vimuccaī se ||95|| mosassa pacchā ya puratthao ya | paogakāle ya duhī durante / evaṃ adattāṇi samāyayanto | bhāve atitto duhio aṇisso ||96|| bhāvāṇurattassa narassa evaṃ | katto suhaṃ hojja kayāi kiṃci / tatthovabhoge vi kilesadukkhaṃ | nivvattaī jassa kaeṇa dukkhaṃ ||97|| emeva bhāvammi gao paosaṃ | uvei dukkhohaparaṃparāo / paduṭhacitto ya ciṇāi kammaṃ | jaṃ se puṇo hoi duhaṃ vivāge ||98|| bhāve viratto maṇuo visogo | eeṇa dukkhohaparaṃpareṇa / na lippaī bhavamajjhe vi santo | jaleṇa vā pokkhariṇīpalāsaṃ ||99|| evindiyatthā ya maṇassa atthā | dukkhassa heuṃ maṇuyassa rāgiṇo / te ceva thovaṃ pi kayāi dukkhaṃ | na vīyarāgassa karenti kiṃci ||100|| na kāmabhogā samayaṃ uventi | na yāvi bhogā vigaiṃ uventi / je tappaosī ya pariggahī ya | so tesu mohā vigaiṃ uvei ||101|| kohaṃ ca māṇaṃ ca taheva māyaṃ | lohaṃ dugucchaṃ araiṃ raiṃ ca / hāsaṃ bhayaṃ sogapumitthiveyaṃ | napuṃsaveyaṃ vivihe ya bhāve ||102|| āvajjaī evam aṇegarūve | evaṃvihe kāmaguṇesu satto / anne ya eyappabhave visese | kāruṇṇadīṇe hirime baisse ||103|| kappaṃ na icchijja sahāyalicchū | pacchāṇutāve na tavappabhāvaṃ / evaṃ viyāre amiyappayāre | āvajjaī indiyacoravasse ||104|| tao se jāyanti paoyaṇāiṃ | nimajjiuṃ mohamahaṇṇavammi / suhesiṇo dukkhaviṇoyaṇaṭhā | tappaccayaṃ ujjamae ya rāgī ||105|| virajjamāṇassa ya indiyatthā | saddāiyā tāvaiyappagārā / na tassa savve vi maṇunnayaṃ vā | nivvattayantī amaṇunnayaṃ vā ||106|| evaṃ sasaṃkappavikappaṇāsuṃ | saṃjāyaī samayam uvaṭhiyassa / atthe asaṃkappayao tao se | pahīyae kāmaguṇesu taṇhā ||107|| sa vīyarāgo kayasavvakicco | khavei nāṇāvaraṇaṃ khaṇeṇaṃ / taheva jaṃ daṃsaṇam āvarei | jaṃ cantarāyaṃ pakarei kammaṃ ||108|| savvaṃ tao jāṇai pāsae ya | amohaṇe hoi nirantarāe / aṇāsave jhāṇasamāhijutte | āukkhae mokkham uvei suddhe ||109|| so tassa savvassa duhassa mukko | jaṃ bāhaī sayayaṃ jantum eyaṃ / dīhāmayaṃ vippamukko pasattho | to hoi accantasuhī kayattho ||110|| aṇāikālappabhavassa eso | savvassa dukkhassa pamokkhamaggo / viyāhio jaṃ samuvicca sattā | kameṇa accantasuhī bhavanti ||111|| || pamāyaṭhānaṃ samattaṃ ||32|| U/33 kammapayaḍī trayatriṃśam adhyayanam / aṭha kammāiṃ vocchāmi | āṇupuvviṃ jahākamaṃ / jehiṃ baddho ayaṃ jīvo | saṃsāre parivaaī ||1|| nāṇassāvaraṇijjaṃ | daṃsaṇāvaraṇaṃ tahā / veyaṇijjaṃ tahā mohaṃ | āukammaṃ taheva ya ||2|| nāmakammaṃ ca goyaṃ ca | antarāyaṃ taheva ya / evam eyāi kammāiṃ | aṭheva u samāsao ||3|| nāṇāvaraṇaṃ paṃcavihaṃ | suyaṃ ābhiṇibohiyaṃ / ohināṇaṃ ca taiyaṃ | maṇanāṇaṃ ca kevalaṃ ||4|| niddā taheva payalā | niddāniddā payalapayalā ya / tatto ya thīṇagiddhī u | paṃcamā hoi nāyavvā ||5|| cakkhumacakkhūohissa | daṃsaṇe kevale ya āvaraṇe / evaṃ tu navavigappaṃ | nāyavvaṃ daṃsaṇāvaraṇaṃ ||6|| veyaṇīyaṃ pi ya duvihaṃ | sāyam asāyaṃ ca āhiyaṃ / sāyassa u bahū bheyā | emeva asāyassa vi ||7|| mohaṇijjaṃ pi duvihaṃ | daṃsaṇe caraṇe tahā / daṃsaṇe tivihaṃ vuttaṃ | caraṇe duvihaṃ bhave ||8|| sammattaṃ ceva micchattaṃ | sammāmicchattam eva ya / eyāo tinni payaḍīo | mohaṇijjassa daṃsaṇe ||9|| carittamohaṇaṃ kammaṃ | duvihaṃ taṃ viyāhiyaṃ / kasāyamohaṇijjaṃ tu | nokasāyaṃ taheva ya ||10|| solasavihabheeṇaṃ | kammaṃ tu kasāyajaṃ / sattavihaṃ navavihaṃ vā | kammaṃ ca nokasāyajaṃ ||11|| neraiyatirikkhāuṃ | maṇussāuṃ taheva ya / devāuyaṃ cautthaṃ tu | āuṃ kammaṃ cauvvihaṃ ||12|| nāmaṃ kammaṃ tu duvihaṃ | suhamasuhaṃ ca āhiyaṃ / subhassa u bahū bheyā | emeva asuhassa vi ||13|| goyaṃ kammaṃ duvihaṃ | uccaṃ nīyaṃ ca āhiyaṃ / uccaṃ aṭhavihaṃ hoi | evaṃ nīyaṃ pi āhiyaṃ ||14|| dāṇe lābhe ya bhoge ya | uvabhoge vīrie tahā / paṃcaviham antarāyaṃ | samāseṇa viyāhiyaṃ ||15|| eyāo mūlapayaḍīo | uttarāo ya āhiyā / paesaggaṃ khettakāle ya | bhāvaṃ ca uttaraṃ suṇa ||16|| savvesiṃ ceva kammāṇaṃ | paesaggam aṇantagaṃ / gaṇṭhiyasattāīyaṃ | anto siddhāṇa āhiyaṃ ||17|| savvajīvāṇa kammaṃ tu | saṃgahe chaddisāgayaṃ / savvesu vi paesesu | savvaṃ savveṇa baddhagaṃ ||18|| udahīsarisanāmāṇa | tīsaī koḍikoḍīo / ukkosiyā ṭhiī hoi | antomuhuttaṃ jahanniyā ||19|| āvaraṇijjāṇa duṇhaṃ pi | veyaṇijje taheva ya / antarāe ya kammammi | ṭhiī esā viyāhiyā ||20|| udahīsarisanāmāṇa | sattariṃ koḍikoḍīo / mohaṇijjassa ukkosā | antomuhuttaṃ jahanniyā ||21|| tettīsa sāgarovamā | ukkoseṇa viyāhiyā / ṭhiī u āukammassa | antomuhuttaṃ jahanniyā ||22|| udahīsarisanāmāṇa | vīsaī koḍikoḍīo / nāmagottāṇaṃ ukkosā | aṭha muhuttā jahanniyā ||23|| siddhāṇaṇantabhāgo ya | aṇubhāgā havanti u / savvesu vi paesaggaṃ | savvajīve aicchiyaṃ ||24|| tamhā eesi kammāṇaṃ | aṇubhāgā viyāṇiyā / eesi saṃvare ceva | khavaṇe ya jae buho ||25|| tti bemi || || kammapayaḍī samattā ||33|| U/34 lesajjhayaṇaṃ catustriṃśam adhyayanam / lesajjhayaṇaṃ pavakkhāmi | āṇupuvviṃ jahakkamaṃ / chaṇhaṃ pi kammalesāṇaṃ | aṇubhāve suṇeha me ||1|| nāmāiṃ vaṇṇarasagandha | phāsapariṇāmalakkhaṇaṃ / ṭhāṇaṃ ṭhiiṃ gaiṃ cāuṃ | lesāṇaṃ tu suṇeha me ||2|| kiṇhā nīlā ya kāū ya | teū pamhā taheva ya / sukkalesā ya chaṭhā ya | nāmāiṃ tu jahakkamaṃ ||3|| jīmūyaniddhasaṃkāsā | gavalariṭhagasannibhā / khaṃjaṇanayaṇanibhā | kiṇhalesā u vaṇṇao ||4|| nīlāsogasaṃkāsā | cāsapicchasamappabhā / veruliyaniddhasaṃkāsā | nīlalesā u vaṇṇao ||5|| ayasīpupphasaṃkāsā | koilacchadasannibhā / pārevayagīvanibhā | kāūlesā u vaṇṇao ||6|| hiṃguladhāusaṃkāsā | taruṇāiccasannibhā / suyatuṇḍapaīvanibhā | teūlesā u vaṇṇao ||7|| hariyālabheyasaṃkāsā | haliddābheyasamappabhā / saṇāsaṇakusumanibhā | pamhalesā u vaṇṇao ||8|| saṃkhaṃkakundasaṃkāsā | khīrapūrasamappabhā / rayayahārasaṃkāsā | sukkalesā u vaṇṇao ||9|| jaha kaḍuyatumbagaraso | nimbaraso kaḍuyarohiṇiraso vā / etto vi aṇantaguṇo | raso ya kiṇhāe nāyavvo ||10|| jaha tigaḍuyassa ya raso | tikkho jaha hatthipippalīe vā / etto vi aṇantaguṇo | raso u nīlāe nāyavvo ||11|| jaha taruṇaambagaraso | tuvarakaviṭhassa vāvi jārisao / etto vi aṇantaguṇo | raso u kāūe nāyavvo ||12|| jaha pariṇiyambagaraso | pakkakaviṭhassa vāvi jārisao / etto vi aṇantaguṇo | raso u teūe nāyavvo ||13|| varavāruṇīe va raso | vivihāṇa va āsavāṇa jārisao / mahumerayassa va raso | etto pamhāe paraeṇaṃ ||14|| khajjūramuddiyaraso | khīraraso khaṇḍasakkararaso vā / etto vi aṇantaguṇo | raso u sukkāe nāyavvo ||15|| jaha gomaḍassa gandho | suṇagamaḍassa va jahā ahimaḍassa / etto vi aṇantaguṇo | lesāṇaṃ appasatthāṇaṃ ||16|| jaha surahikusumagandho | gandhavāsāṇa pissamāṇāṇaṃ / etto vi aṇantaguṇo | pasatthalesāṇa tiṇhaṃ pi ||17|| jaha karagayassa phāso | gojibbhāe ya sāgapattāṇaṃ / etto vi aṇantaguṇo | lesāṇaṃ appasatthāṇaṃ ||18|| jaha būrassa va phāso | navaṇīyassa va sirīsakusumāṇaṃ / etto vi aṇantaguṇo | pasatthalesāṇa tiṇhaṃ pi ||19|| tiviho va navaviho vā | sattāvīsaivihekkasīo vā / dusao teyālo vā | lesāṇaṃ hoi pariṇāmo ||20|| paṃcāsavappavatto | tīhiṃ agutto chasuṃ avirao ya / tivvārambhapariṇao | khuḍḍo sāhasio naro ||21|| niddhandhasapariṇāmo | nissaṃso ajiindio / eyajogasamāutto | kiṇhalesaṃ tu pariṇame ||22|| issā amarisa atavo | avijjamāyā ahīriyā / gehī paose ya saḍhe | pamatte rasalolue ||23|| sāyagavesae ya ārambhāo avirao | khuḍḍo sāhassio naro / eyajogasamāutto | nīlalesaṃ tu pariṇame ||24|| vaṃke vaṃkasamāyāre | niyaḍille aṇujjue / paliuṃcagaovahie | micchadiṭhī aṇārie ||25|| upphāsagaduṭhavāī ya | teṇe yāvi ya maccharī / eyajogasamāutto | kāūlesaṃ tu pariṇame ||26|| nīyāvattī acavale | amāī akuūhale / viṇīyaviṇae dante | jogavaṃ uvahāṇavaṃ ||27|| piyadhamme daḍhadhamme | vajjabhīrū hiesae / eyajogasamāutto | teūlesaṃ tu pariṇame ||28|| payaṇukohamāṇe ya | māyālobhe ya payaṇue / pasantacitte dantappā | jogavaṃ uvahāṇavaṃ ||29|| tahā payaṇuvāī ya | uvasante jiindie / eyajogasamāutto | pamhalesaṃ tu pariṇame ||30|| aaruddāṇi vajjittā | dhammasukkāṇi jhāyae / pasantacitte dantappā | samie gutte ya guttisu ||31|| sarāge vīyarāge vā | uvasante jiindie / eyajogasamāutto | sukkalesaṃ tu pariṇame ||32|| asaṃkhijjāṇosappiṇīṇa | ussappiṇīṇa je samayā / saṃkhāīyā logā | lesāṇa havanti ṭhāṇāiṃ ||33|| muhuttaddhaṃ tu jahannā | tettīsā sāgarā muhuttahiyā / ukkosā hoi ṭhiī | nāyavvā kiṇhalesāe ||34|| muhuttaddhaṃ tu jahannā | dasa udahī paliyam asaṃkhabhāgam abbhahiyā / ukkosā hoi ṭhiī | nāyavvā nīlalesāe ||35|| muhutaddhaṃ tu jahannā | tiṇṇudahī paliyam asaṃkhabhāgam abbhahiyā / ukkosā hoi ṭhiī | nāyavvā kāulesāe ||36|| muhutaddhaṃ tu jahannā | doṇṇudahī paliyam asaṃkhabhāgam abbhahiyāũ/ ukkosā hoi ṭhiī | nāyavvā teulesāe ||37|| muhuttaddhaṃ tu jahannā | dasa honti ya sāgarā muhuttahiyā / ukkosā hoi ṭhiī | nāyavvā pamhalesāe ||38|| muhuttaddhaṃ tu jahannā | tettīsaṃ sāgarā muhuttahiyā / ukkosā hoi ṭhiī | nāyavvā sukkalesāe ||39|| esā khalu lesāṇaṃ | oheṇa ṭhiī vaṇṇiyā hoi / causu vi gaīsu etto | lesāṇa ṭhiiṃ tu vocchāmi ||40|| dasa vāsasahassāiṃ | kāūe ṭhiī jahanniyā hoi / tiṇṇudahī paliovama | asaṃkhabhāgaṃ ca ukkosā ||41|| tiṇṇudahī paliovama | saṃkhabhāgo jahanneṇa nīlaṭhiī / dasaudahī paliovama | asaṃkhabhāgaṃ ca ukkosā ||42|| dasaudahī paliovama | asaṃkhabhāgaṃ jahanniyā hoi / tettīsasāgarāiṃ | ukkosā hoi kiṇhāe lesāe ||43|| esā neraiyāṇaṃ | lesāṇa ṭhiī u vaṇṇiyā hoi / teṇa paraṃ vocchāmi | tiriyamaṇussāṇa devāṇaṃ ||44|| antomuhuttam addhaṃ | lesāṇa jahiṃ jahiṃ jāu / tiriyāṇa narāṇaṃ vā | vajjittā kevalaṃ lesaṃ ||45|| muhuttaddhaṃ tu jahannā | ukkosā hoi puvvakoḍīo / navahi varisehi ūṇā | nāyavvā sukkalesāe ||46|| esā tiriyanarāṇaṃ | lesāṇa ṭhiī u vaṇṇiyā hoi / teṇa paraṃ vocchāmi | lesāṇa ṭhiīu devāṇaṃ ||47|| dasa vāsasahassāiṃ | kiṇhāe ṭhiī jahanniyā hoi / paliyam asaṃkhijja imo | ukkoso hoi kiṇhāe ||48|| jā kiṇhāe ṭhiī khalu | ukkosā sā u samayam abbhahiyā / jahanneṇaṃ nīlāe | paliyam asaṃkhaṃ ca ukkosā ||49|| jā nīlāe ṭhiī khalu | ukkosā sā u samayam abbhahiyā / jahanneṇaṃ kāūe | paliyam asaṃkhaṃ ca ukkosā ||50|| teṇa paraṃ vocchāmi | teūlesā jahā suragāṇaṃ / bhavaṇavaivāṇamantara | joisavemāṇiyāṇaṃ ca ||51|| paliovamaṃ jahannaṃ | ukkosā sāgarāo dunnahiyā / paliyam asaṃkhejjeṇaṃ | hoi bhāgeṇa teūe ||52|| dasa vāsasahassāiṃ | teūe ṭhiī jahanniyā hoi / dunnudahī paliovama | asaṃkhabhāga ca ukkosā ||53|| jā teūe ṭhiī khalu | ukkosā sā u samayam abbhahiyā / jahanneṇaṃ pamhāe | dasa u muhuttāhiyāi ukkosā ||54|| jā pamhāe ṭhiī khalu | ukkosā sā u samayam abbhahiyā / jahanneṇaṃ sukkāe | tettīsa muhuttam abbhahiyā ||55|| kiṇhā nīlā kāū | tinni vi eyāo ahammalesāo / eyāhi tihi vi jīvo | duggaiṃ uvavajjaī ||56|| teū pamhā sukkā | tinni vi eyāo dhammalesāo / eyāhi tihi vi jīvo | suggaiṃ uvavajjaī ||57|| lesāhiṃ savvāhiṃ | paḍhame samayammi pariṇayāhiṃ tu / na hu kassai uvavāo | pare bhave atthi jīvassa ||58|| lesāhiṃ savvāhiṃ | carime samayammi pariṇayāhiṃ tu / na hu kassai uvavāo | pare bhave hoi jīvassa ||59|| antamuhuttammi gae | antamuhuttammi sesae ceva / lesāhi pariṇayāhiṃ | jīvā gacchanti paraloyaṃ ||60|| tamhā eyāsi lesāṇaṃ | āṇubhāve viyāṇiyā / appasatthāo vajjittā | pasatthāo 'hiṭhie muṇi ||61|| tti bemi || || lesajjhayaṇaṃ samattaṃ ||34|| U/35 aṇagārajjhayaṇaṃ pañcatriṃśam adhyayanam / suṇeha me egaggamaṇā | maggaṃ buddhehi desiyaṃ / jamāyaranto bhikkhū | dukkhāṇantakare bhave ||1|| gihavāsaṃ pariccajja | pavajjām assie muṇī / ime saṃge viyāṇijjā | jehiṃ sajjanti māṇavā ||2|| taheva hiṃsaṃ aliyaṃ | cojjaṃ abambhasevaṇaṃ / icchākāmaṃ ca lobhaṃ ca | saṃjao parivajjae ||3|| maṇoharaṃ cittagharaṃ | malladhūveṇa vāsiyaṃ / sakavāḍaṃ paṇḍurullovaṃ | maṇasā vi na patthae ||4|| indiyāṇi u bhikkhussa | tārisammi uvassae / dukkarāiṃ nivāreuṃ | kāmarāgavivaḍḍhaṇe ||5|| susāṇe sunnagāre vā | rukkhamūle va ikkao / pairikke parakaḍe vā | vāsaṃ tatthābhiroyae ||6|| phāsuyammi aṇābāhe | itthīhiṃ aṇabhiddue / tattha saṃkappae vāsaṃ | bhikkhū paramasaṃjae ||7|| na sayaṃ gihāiṃ kuvvijjā | -eva annehiṃ kārae / gihakammasamārambhe | bhūyāṇaṃ dissae vaho ||8|| tasāṇaṃ thāvarāṇaṃ ca | suhumāṇaṃ bādarāṇa ya / tamhā gihasamārambhaṃ | saṃjao parivajjae ||9|| taheva bhattapāṇesu | payaṇe payāvaṇesu ya / pāṇabhūyadayaṭhāe | na paye na payāvae ||10|| jaladhannanissiyā jīvā | puḍhavīkaṭhanissiyā / hammanti bhattapāṇesu | tamhā bhikkhū na payāvae ||11|| visappe savvao-dhāre | bahū pāṇaviṇāsaṇe / natthi joisame satthe | tamhā joiṃ na dīvae ||12|| hiraṇṇaṃ jāyarūvaṃ ca | maṇasā vi na patthae / samaleukaṃcaṇe bhikkhū | virae kayavikkae ||13|| kiṇanto kaio hoi | vikkiṇanto ya vāṇio / kayavikkayammi vaanto | bhikkhū na bhavai tāriso ||14|| bhikkhiyavvaṃ na keyavvaṃ | bhikkhuṇā bhikkhavattiṇā / kayavikkao mahādoso | bhikkhavattī suhāvahā ||15|| samuyāṇaṃ uṃcham esijjā | jahāsuttam aṇindiyaṃ / lābhālābhammi saṃtuṭhe | piṇḍavāyaṃ care muṇī ||16|| alole na rase giddhe | jibbhādante amucchie / na rasaṭhāe bhuṃjijjā | javaṇaṭhāe mahāmuṇī ||17|| accaṇaṃ rayaṇaṃ ceva | vandaṇaṃ pūyaṇaṃ tahā / iḍḍhīsakkārasammāṇaṃ | maṇasā vi na patthae ||18|| sukkajhāṇaṃ jhiyāejjā | aṇiyāṇe akiṃcaṇe / vosaṭhakāe viharejjā | jāva kālassa pajjao ||19|| nijjūhiūṇa āhāraṃ | kāladhamme uvaṭhie / jahiūṇa māṇusaṃ bondiṃ | pahū dukkhe vimuccaī ||20|| nimmame nirahaṃkāre | vīyarāgo aṇāsavo / saṃpatto kevalaṃ nāṇaṃ | sāsayaṃ pariṇivvue ||21|| tti bemi || || aṇagārajjhayaṇaṃ samattaṃ ||35|| U/36 jīvājīvavibhattī ṣatriṃśam adhyayanam / jīvājīvavibhattiṃ | suṇeha me egamaṇā io / jaṃ jāṇiūṇa bhikkhū | sammaṃ jayai saṃjame ||1|| jīvā ceva ajīvā ya | esa loe viyāhie / ajīvadesam āgāse | aloge se viyāhie ||2|| davvao khettao ceva | kālao bhāvao tahā / parūvaṇā tesi bhave | jīvāṇam ajīvāṇa ya ||3|| rūviṇo cevarūvī ya | ajīvā duvihā bhave / arūvī dasahā vuttā | rūviṇo ya cauvvihā ||4|| dhammatthikāe tad dese | tap paese ya āhie / ahamme tassa dese ya | tap paese ya āhie ||5|| āgāse tassa dese ya | tap paese ya āhie / addhāsamae ceva | arūvī dasahā bhave ||6|| dhammādhamme ya do ceva | logamittā viyāhiyā / logāloge ya āgāse | samae samayakhettie ||7|| dhammādhammāgāsā | tinni vi ee aṇāiyā / apajjavasiyā ceva | savvaddhaṃ tu viyāhiyā ||8|| samae vi santaiṃ pappa | evameva viyāhie / āesaṃ pappa sāīe | sapajjavasie vi ya ||9|| khandhā ya khandhadesā ya | tappaesā taheva ya / paramāṇuṇo ya boddhavvā | rūviṇo ya cauvvihā ||10|| egatteṇa puhatteṇa | khandhā ya paramāṇuṇo / loegadese loe ya | bhaiyavvā te u khettao ||11|| itto kālavibhāgaṃ tu | tesiṃ vucchaṃ cauvvihaṃ ||12|| saṃtaiṃ pappa te 'āī | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||13|| asaṃkhakālam ukkosaṃ | ekko samao jahannayaṃ / ajīvāṇa ya rūvīṇa | ṭhiī esā viyāhiyā ||14|| aṇantakālam ukkosam | ekko samao jahannayaṃ / ajīvāṇa ya rūvīṇa | antareyaṃ viyāhiyaṃ ||15|| vaṇṇao gandhao ceva | rasao phāsao tahā / saṃṭhāṇao ya vinneo | pariṇāmo tesi paṃcahā ||16|| vaṇṇao pariṇayā je u | paṃcahā te pakittiyā / kiṇhā nīlā ya lohiyā | haliddā sukkilā tahā ||17|| gandhao pariṇayā je u | duvihā te viyāhiyā / subbhigandhapariṇāmā | dubbhigandhā taheva ya ||18|| rasao pariṇayā je u | paṃcahā te pakittiyā / tittakaḍuyakasāyā | ambilā mahurā tahā ||19|| phāsao pariṇayā je u | aṭhahā te pakittiyā / kakkhaḍā mauyā ceva | garuyā lahuyā tahā ||20|| sīyā uṇhā ya niddhā ya | tahā lukkhā ya āhiyā / iya phāsapariṇayā ee | puggalā samudāhiyā ||21|| saṃṭhāṇao pariṇayā je u | paṃcahā te pakittiyā / parimaṇḍalā ya vaā ya | taṃsā cauraṃsamāyayā ||22|| vaṇṇao je bhave kiṇhe | bhaie se u gandhao / rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||23|| vaṇṇao je bhave nīle | bhaie se u gandhao / rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||24|| vaṇṇao lohie je u | bhaie se u gandhao / rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||25|| vaṇṇao pīyae je u | bhaie se u gandhao / rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||26|| vaṇṇao sukkile je u | bhaie se u gandhao / rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||27|| gandhao je bhave subbhī | bhaie se u vaṇṇao / rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||28|| gandhao je bhave dubbhī | bhaie se u vaṇṇao / rasao phāsao ceva | bhaie saṃṭhāṇao vi ya ||29|| rasao tittae je u | bhaie se u vaṇṇao / gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||30|| rasao kaḍue je u | bhaie se u vaṇṇao / gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||31|| rasao kasāe je u | bhaie se u vaṇṇao / gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||32|| rasao ambile je u | bhaie se u vaṇṇao / gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||33|| rasao mahurae je u | bhaie se u vaṇṇao / gandhao phāsao ceva | bhaie saṃṭhāṇao vi ya ||34|| phāsao kakkhaḍe je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||35|| phāsao maue je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||36|| phāsao gurue je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||37|| phāsao lahue je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||38|| phāsao sīyae je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||39|| phāsao uṇhae je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||40|| phāsao niddhae je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||41|| phāsao lukkhae je u | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie saṃṭhāṇao vi ya ||42|| parimaṇḍalasaṃṭhāṇe | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie se phāsao vi ya ||43|| saṃṭhāṇao bhave vae | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie se phāsao vi ya ||44|| saṃṭhāṇao bhave taṃse | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie se phāsao vi ya ||45|| saṃṭhāṇao je cauraṃse | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie se phāsao vi ya ||46|| je āyayasaṃṭhāṇe | bhaie se u vaṇṇao / gandhao rasao ceva | bhaie se phāsao vi ya ||47|| esā ajīvavibhattī | samāseṇa viyāhiyā / itto jīvavibhattiṃ | vucchāmi aṇupuvvaso ||48|| saṃsāratthā ya siddhā ya | duvihā jīvā viyāhiyā / siddhāṇegavihā vuttā | taṃ me kittayao suṇa ||49|| itthī purisasiddhā ya | taheva ya napuṃsagā / saliṃge annaliṃge ya | gihiliṃge taheva ya ||50|| ukkosogāhaṇāe ya | jahannamajjhimāi ya / uḍḍhaṃ ahe ya tiriyaṃ ca | samuddammi jalammi ya ||51|| dasa ya napuṃsaesu | vīsaṃ itthiyāsu ya / purisesu ya aṭhasayaṃ | samaeṇegeṇa sijjhaī ||52|| cattāri ya gihiliṃge | annaliṃge daseva ya / saliṃgeṇa aṭhasayaṃ | samaeṇegeṇa sijjhaī ||53|| ukkosogāhaṇāe ya | sijjhante jugavaṃ duve / cattāri jahannāe | majjhe aṭhuttaraṃ sayaṃ ||54|| cauruḍḍhaloe ya duve samudde | tao jale vīsamahe taheva ya / sayaṃ ca aṭhuttaraṃ tiriyaloe | samaeṇegeṇa sijjhaī dhuvam ||55|| kahiṃ paḍihayā siddhā | kahiṃ siddhā paiṭhiyā / kahiṃ bhondiṃ caittāṇaṃ | kattha gantūṇa sijjhaī ||56|| aloe paḍihayā siddhā | loyagge ya paiṭhiyā / ihaṃ bondiṃ caittāṇaṃ | tattha gantūṇa sijjhaī ||57|| bārasahiṃ joyaṇehiṃ | savvaṭhassuvariṃ bhave / īsipabbhāranāmā | puḍhavī chattasaṃṭhiyā ||58|| paṇayālasayasahassā | joyaṇāṇaṃ tu āyayā / tāvaiyaṃ ceva vitthiṇṇā | tiguṇo tasseva parirao ||59|| aṭhajoyaṇabāhullā | sā majjhammi viyāhiyā / parihāyantī carimante | macchipattāu taṇuyarī ||60|| ajjuṇasuvaṇṇagamaī | sā puḍhavī nimmalā sahāveṇa / uttāṇagachattagasaṃṭhiyā ya | bhaṇiyā jiṇavarehiṃ ||61|| saṃkhaṃkakundasaṃkāsā | paṇḍarā nimmalā suhā / sīyāe joyaṇe tatto | loyanto u viyāhio ||62|| joyaṇassa u jo tattha | koso uvarimo bhave / tassa kosassa chabbhāe | siddhāṇogāhaṇā bhave ||63|| tattha siddhā mahābhāgā | logaggammi paiṭhiyā / bhavapapaṃcao mukkā | siddhiṃ varagaiṃ gayā ||64|| usseho jesi jo hoi | bhavammi carimammi u / tibhāgahīṇo tatto ya | siddhāṇogāhaṇā bhave ||65|| egatteṇa sāīyā | apajjavasiyā vi ya / puhatteṇa aṇāiyā | apajjavasiyā vi ya ||66|| arūviṇo jīvaghaṇā | nāṇadaṃsaṇasanniyā / aulaṃ suhaṃ saṃpannā | uvamā jassa natthi u ||67|| logegadese te savve | nāṇadaṃsaṇasanniyā / saṃsārapāranitthiṇṇā | siddhiṃ varagaiṃ gayā ||68|| saṃsāratthā u je jīvā | duvihā te viyāhiyā / tasā ya thāvarā ceva | thāvarā tivihā tahiṃ ||69|| puḍhavī āujīvā ya | taheva ya vaṇassaī / iccee thāvarā tivihā | tesiṃ bhee suṇeha me ||70|| duvihā puḍhavījīvā ya | suhumā bāyarā tahā / pajjattamapajjattā | evamee duhā puṇo ||71|| bāyarā je u pajjattā | duvihā te viyāhiyā / saṇhā kharā ya bodhavvā | saṇhā sattavihā tahiṃ ||72|| kiṇhā nīlā ya ruhirā ya | haliddā sukkilā tahā / paṇḍupaṇagamaiyā | kharā chattīsaīvihā ||73|| puḍhavī ya sakkarā vāluyā ya | uvale silā ya loṇūse / aya-tamba-tauya-sīsaga | ruppa-suvaṇṇe ya vaire ya ||74|| hariyāle hiṃgulue | maṇosilā sāsagaṃjaṇa-pavāle / abbhapaḍalabbhavāluya | bāyarakāe maṇivihāṇe ||75|| gomejjae ya ruyage | aṃke phalihe ya lohiyakkhe ya / maragaya-masāragalle | bhuyamoyagaṇindanīle ya ||76|| candaṇa-geruya-haṃsagabbhe | pulae sogandhie ya bodhavve / candappahaverulie | jalakante sūrakante ya ||77|| ee kharapuḍhavīe | bheyā chattīsamāhiyā / egavihamaṇāṇattā | suhumā tattha viyāhiyā ||78|| suhumā savvalogammi | logadese ya bāyarā / itto kālavibhāgaṃ tu | vucchaṃ tesiṃ cauvvihaṃ ||79|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||80|| bāvīsasahassāiṃ | vāsāṇukkosiyā bhave / āuṭhiī puḍhavīṇaṃ | antomuhuttaṃ jahannayaṃ ||81|| asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / kāyaṭhiī puḍhavīṇaṃ | taṃ kāyaṃ tu amuṃcao ||82|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | puḍhavijīvāṇa antaraṃ ||83|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||84|| duvihā āūjīvā u | suhumā bāyarā tahā / pajjattamapajjattā | evamee duhā puṇo ||85|| bāyarā je u pajjattā | paṃcahā te pakittiyā / suddhodae ya usse | harataṇū mahiyā hime ||86|| egavihamaṇāṇattā | suhumā tattha viyāhiyā / suhumā savvalogammi | logadese ya bāyarā ||87|| santaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||88|| satteva sahassāiṃ | vāsāṇukkosiyā bhave / āuṭhiī āūṇaṃ | antomuhuttaṃ jahanniyā ||89|| asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / kāyaṭhiī āūṇaṃ | taṃ kāyaṃ tu amuṃcao ||90|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | āūjīvāṇa antaraṃ ||91|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassao ||92|| duvihā vaṇassaījīvā | suhumā bāyarā tahā / pajjattamapajjattā | evamee duhā puṇo ||93|| bāyarā je u pajjattā | duvihā te viyāhiyā / sāhāraṇasarīrā ya | pattegā ya taheva ya ||94|| pattegasarīrāo | 'egahā te pakittiyā / rukkhā gucchā ya gummā ya | layā vallī taṇā tahā ||95|| valayā pavvagā kuhuṇā | jalaruhā osahī tahā / hariyakāyā bodhavvā | pattegāi viyāhiyā ||96|| sāhāraṇasarīrāo | 'egahā te pakittiyā / ālue mūlae ceva | siṃgabere taheva ya ||97|| harilī sirilī sassirilī | jāvaī keyakandalī / palaṇḍulasaṇakande ya | kandalī ya kuḍuṃvae ||98|| lohiṇīhū ya thīhū ya | kuhagā ya taheva ya / kande ya vajjakande ya | kande sūraṇae tahā ||99|| assakaṇṇī ya bodhavvā | sīhakaṇṇī taheva ya / musuṇḍhī ya haliddā ya | -egahā evamāyao ||100|| egavihamaṇāṇattā | sahumā tattha viyāhiyā / suhumā savvalogammi | logadese ya bāyarā ||101|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||102|| dasa ceva sahassāiṃ | vāsāṇukkosiyā paṇagāṇaṃ / vaṇapphaīṇa āuṃ | antomuhuttaṃ jahanniyā ||103|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / kāyaṭhiī paṇagāṇaṃ | taṃ kāyaṃ tu amuṃcao ||104|| asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | paṇagajīvāṇa antaraṃ ||105|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||106|| iccee thāvarā tivihā | samāseṇa viyāhiyā / itto u tase tivihe | vucchāmi aṇupuvvaso ||107|| teū vāū ya bodhavvā | urālā ya tasā tahā / iccee tasā tivihā | tesiṃ bhee suṇeha me ||108|| duvihā teūjīvā u | suhumā bāyarā tahā / pajjattamapajjattā | evamee duhā puṇo ||109|| bāyarā je u pajjattā | -egahā te viyāhiyā / iṃgāle mummure agaṇī | accijālā taheva ya ||110|| ukkā vijjū ya bodhavvā | -egahā evamāyao / egavihamaṇāṇattā | suhumā te viyāhiyā ||111|| suhumā savvalogammi | logadese ya bāyarā / itto kālavibhāgaṃ tu | tesiṃ vucchaṃ cauvvihaṃ ||112|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||113|| tiṇṇeva ahorattā | ukkoseṇa viyāhiyā / āuṭhiī teūṇaṃ | antomuhuttaṃ jahanniyā ||114|| asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / kāyaṭhiī teūṇaṃ | taṃ kāyaṃ tu amuṃcao ||115|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | teūjīvāṇa antaraṃ ||116|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||117|| duvihā vāujīvā u | suhumā bāyarā tahā / pajjattamapajjattā | evamee duhā puṇo ||118|| bāyarā je u pajjattā | paṃcahā te pakittiyā / ukkaliyā maṇḍaliyā | ghaṇaguṃjā suddhavāyā ya ||119|| saṃvaagavāyā ya | -egahā evamāyao / egavihamaṇāṇattā | suhumā tattha viyāhiyā ||120|| suhumā savvalogammi | egadese ya bāyarā / itto kālavibhāgaṃ tu | tesiṃ vucchaṃ cauvvihaṃ ||121|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||122|| tiṇṇeva sahassāiṃ | vāsāṇukkosiyā bhave / āuṭhiī vāūṇaṃ | antomuhuttaṃ jahanniyā ||123|| asaṃkhakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / kāyaṭhiī vāūṇaṃ | taṃ kāyaṃ tu amuṃcao ||124|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | vāūjīvāṇa antaraṃ ||125|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||126|| urālā tasā je u | cauhā te pakittiyā / beindiya-teindiya | cauro-paṃcindiyā ceva ||127|| beindiyā u je jīvā | duvihā te pakittiyā / pajjattamapajjattā | tesiṃ bhee suṇeha me ||128|| kimiṇo somaṃgalā ceva | alasā māivāhayā / vāsīmuhā ya sippiyā | saṃkha saṃkhaṇagā tahā ||129|| ghalloyāṇullayā ceva | taheva ya varāḍagā / jalūgā jālagā ceva | candaṇā ya taheva ya ||130|| ii beindiyā ee | 'egahā evamāyao / logegadese te savve | na savvattha viyāhiyā ||131|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||132|| vāsāiṃ bārasā ceva | ukkoseṇa viyāhiyā / beindiyaāuṭhiī | antomuhuttaṃ jahanniyā ||133|| saṃkhijjakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / beindiyakāyaṭhiī | taṃ kāyaṃ tu amuṃcao ||134|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / beindiyajīvāṇaṃ | antaraṃ ca viyāhiyaṃ ||135|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||136|| teindiyā u je jīvā | duvihā te pakittiyā / pajjattamapajjattā | tesiṃ bhee suṇeha me ||137|| kunthupivīliuḍḍaṃsā | ukkaluddehiyā tahā / taṇahārakaṭhahārā ya | mālurā pattahāragā ||138|| kappāsaṭhiṃmi jāyanti | dugā tausamiṃjagā / sadāvarī ya gummī ya | bodhavvā indagāiyā ||139|| indagovagamāīyā | -egahā evamāyao / logegadese te savve | na savvattha viyāhiyā ||140|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||141|| egūṇapaṇṇahorattā | ukkoseṇa viyāhiyā / teindiyaāuṭhiī | antomuhuttaṃ jahanniyā ||142|| saṃkhijjakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / teindiyakāyaṭhiī | taṃ kāyaṃ tu amuṃcao ||143|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / teindiyajīvāṇaṃ | antomuhuttaṃ jahanniyā ||144|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||145|| caurindiyā u je jīvā | duvihā te pakittiyā / pajjattamapajjattā | tesiṃ bhee suṇeha me ||146|| andhiyā pottiyā ceva | macchiyā masagā tahā / bhamare kīḍapayaṃge ya | ḍhaṃkuṇe ukkuḍo tahā ||147|| kukkuḍe bhiṃgirīḍī ya | nandāvatte ya vicchue / ole bhiṃgārī ya | viyaḍī acchivehae ||148|| acchile māhae acchi | roḍae vicitte cittapattae / uhiṃjaliyā jalakārī ya | nīyā tantavayāiyā ||149|| iya caurindiyā ee | 'egahā evamāyao / logegadese te savve | na savvattha viyāhiyā ||150|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||151|| chacceva māsāū | ukkoseṇa viyāhiyā / caurindiyaāuṭhiī | antomuhuttaṃ jahanniyā ||152|| saṃkhijjakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / caurindiyakāyaṭhiī | taṃ kāyaṃ tu amuṃcao ||153|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / caurindiyajīvāṇaṃ | antaraṃ ca viyāhiyaṃ ||154|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||155|| paṃcindiyā u je jīvā | cauvihā te viyāhiyā / neraiyatirikkhā ya | maṇuyā devā ya āhiyā ||156|| neraiyā sattavihā | puḍhavīsu sattasū bhave / rayaṇābhasakkarābhā | vāluyābhā ya āhiyā ||157|| paṃkābhā dhūmābhā | tamā tamatamā tahā / ii neraiyā ee | sattahā parikittiyā ||158|| logassa egadesammi | te savve u viyāhiyā / etto kālavibhāgaṃ tu | vocchaṃ tesiṃ caḍavvihaṃ ||159|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||160|| sāgarovamam egaṃ tu | ukkoseṇa viyāhiyā / paḍhamāe jahanneṇaṃ | dasavāsasahassiyā ||161|| tiṇṇeva sāgarā ū | ukkoseṇa viyāhiyā / doccāe jahanneṇaṃ | egaṃ tu sāgarovamaṃ ||162|| satteva sāgarā ū | ukkoseṇa viyāhiyā / taiyāe jahanneṇaṃ | tiṇṇeva sāgarovamā ||163|| dasa sāgarovamā ū | ukkoseṇa viyāhiyā / cautthīe jahanneṇaṃ | satteva sāgarovamā ||164|| sattarasa sāgarā ū | ukkoseṇa viyāhiyā / paṃcamāe jahanneṇaṃ | dasa ceva sāgarovamā ||165|| bāvīsa sāgarā ū | ukkoseṇa viyāhiyā / chaṭhīe jahanneṇaṃ | sattarasa sāgarovamā ||166|| tettīsa sāgarā ū | ukkoseṇa viyāhiyā / sattamāe jahanneṇaṃ | bāvīsaṃ sāgarovamā ||167|| jā ceva ya āuṭhiī | neraiyāṇaṃ viyāhiyā / sā tesiṃ kāyaṭhiī | jahannukkosiyā bhave ||168|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | neraiyāṇaṃ antaraṃ ||169|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||170|| paṃcindiyatirikkhāo | duvihā te viyāhiyā / samucchimatirikkhāo | gabbhavakkantiyā tahā ||171|| duvihā te bhave tivihā | jalayarā thalayarā tahā / nahayarā ya bodhavvā | tesiṃ bhee suṇeha me ||172|| macchā ya kacchabhā ya | gāhā ya magarā tahā / suṃsumārā ya bodhavvā | paṃcahā jalayarāhiyā ||173|| loegadese te savve | na savvattha viyāhiyā / etto kālavibhāgaṃ tu | vocchaṃ tesiṃ cauvvihaṃ ||174|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||175|| egā ya puvvakoḍī | ukkoseṇa viyāhiyā / āuṭhiī jalayarāṇaṃ | antomuhuttaṃ jahanniyā ||176|| puvvakoḍipuhattaṃ tu | ukkoseṇa viyāhiyā / kāyaṭhiī jalayarāṇaṃ | antomuhuttaṃ jahannayaṃ ||177|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | jalayarāṇaṃ antaraṃ ||178|| cauppayā ya parisappā | duvihā thalayarā bhave / cauppayā cauvihā | te me kittayao suṇa ||179|| egakhurā dukhurā ceva | gaṇḍīpayasaṇahappayā / hayamāigoṇamāi | gayamāisīhamāiṇo ||180|| bhuoragaparisappā ya | parisappā duvihā bhave / gohāī ahimāī ya | ekkekkāṇegahā bhave ||181|| loegadese te savve | na savvattha viyāhiyā / etto kālavibhāgaṃ tu | vocchaṃ tesiṃ cauvvihaṃ ||182|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||183|| paliovamāiṃ tiṇṇi u | ukkoseṇa viyāhiyā / āuṭhiī thalayarāṇaṃ | antomuhuttaṃ jahanniyā ||184|| puvvakoḍipuhatteṇaṃ | antomuhuttaṃ jahanniyā / kāyaṭhiī thalayarāṇaṃ | antaraṃ tesimaṃ bhave ||185|| kālam aṇantam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhammi sae kāe | thalayarāṇaṃ tu antaraṃ ||186|| camme u lomapakkhī ya | taiyā samuggapakkhiyā / viyayapakkhī ya bodhavvā | pakkhiṇo ya cauvvihā ||187|| logegadese te savve | na savvattha viyāhiyā / itto kālavibhāgaṃ tu | vocchaṃ tesiṃ cauvvihaṃ ||188|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||189|| paliovamassa bhāgo | asaṃkhejjaimo bhave / āuṭhiī khahayarāṇaṃ | antomuhuttaṃ jahanniyā ||190|| asaṃkhabhāga paliyassa | ukkoseṇa u sāhiyā / puvvakoḍīpuhatteṇaṃ | antomuhuttaṃ jahanniyā ||191|| ṭhiī khahayarāṇaṃ | antare tesime bhave / kālaṃ aṇantam ukkosaṃ | antomuhuttaṃ jahannayaṃ ||192|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||193|| maṇuyā duvihabheyā u | te me kittayao suṇa / saṃmucchimā ya maṇuyā | gabbhavakkantiyā tahā ||194|| gabbhavakkantiyā je u | tivihā te viyāhiyā / kammaakammabhūmā ya | antaraddīvayā tahā ||195|| pannarasa tīsavihā | bheyā aṭhavīsaiṃ / saṃkhā u kamaso tesiṃ | ii esā viyāhiyā ||196|| saṃmucchimāṇa eseva | bheo hoi viyāhio / logassa egadesammi | te savve vi viyāhiyā ||197|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||198|| paliovamāu tiṇṇi vi | asaṃkhejjaimo bhave / āuṭhiī maṇuyāṇaṃ | antomuhuttaṃ jahanniyā ||199|| paliovamāiṃ tiṇṇi u | ukkoseṇa u sāhiyā / puvvakoḍipuhatteṇaṃ | antomuhuttaṃ jahanniyāũ||200|| kāyaṭhiī maṇuyāṇaṃ | antaraṃ tesimaṃ bhave / aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ ||201|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāvi | vihāṇāiṃ sahassaso ||202|| devā cauvvihā vuttā | te me kittayao suṇa / bhomijja vāṇamantara | joisavemāṇiyā tahā ||203|| dasahā u bhavaṇavāsī | aṭhahā vaṇacāriṇo / paṃcavihā joisiyā | duvihā vemāṇiyā tahā ||204|| asurā nāgasuvaṇṇā | vijjū aggī viyāhiyā / dīvodahidisā vāyā | dhaṇiyā bhavaṇavāsiṇo ||205|| pisāyabhūyā jakkhā ya | rakkhasā kinnarā ya kiṃpurisā / mahoragā ya gandhavvā | aṭhavihā vāṇamantarā ||206|| candā sūrā ya nakkhattā | gahā tārāgaṇā tahā / ṭhiyāvicāriṇo ceva | paṃcahā joisālayā ||207|| vemāṇiyā u je devā | duvihā te viyāhiyā / kappovagā ya bodhavvā | kappāīyā taheva ya ||208|| kappovagā bārasahā | sohammīsāṇagā tahā / saṇaṃkumāramāhinda | bambhalogā ya lantagā ||209|| mahāsukkā sahassārā | āṇayā pāṇayā tahā / āraṇā accuyā ceva | ii kappovagā surā ||210|| kappāīyā u je devā | duvihā te viyāhiyā / gevijjāṇuttarā ceva | gevijjā navavihā tahiṃ ||211|| heṭhimā heṭhimā ceva | heṭhimā majjhimā tahā / heṭhimā uvarimā ceva | majjhimā heṭhimā tahā ||212|| majjhimā majjhimā ceva | majjhimā uvarimā tahā / uvarimā heṭhimā ceva | uvarimā majjhimā tahā ||213|| uvarimā uvarimā ceva | iya gevijjagā surā / vijayā vejayantā ya | jayantā aparājiyā ||214|| savvatthasiddhagā ceva | paṃcahāṇuttarā surā / iya vemāṇiyā ee | 'egahā evamāyao ||215|| logassa egadesammi | te savve vi viyāhiyā / itto kālavibhāgaṃ tu | vucchaṃ tesiṃ cauvvihaṃ ||216|| saṃtaiṃ pappaṇāīyā | apajjavasiyā vi ya / ṭhiiṃ paḍucca sāīyā | sapajjavasiyā vi ya ||217|| sāhīyaṃ sāgaraṃ ekkaṃ | ukkoseṇa ṭhiī bhave / bhomejjāṇaṃ jahanneṇaṃ | dasavāsasahassiyā ||218|| paliovamam egaṃ tu | ukkoseṇa ṭhiī bhave / vantarāṇaṃ jahanneṇaṃ | dasavāsasahassiyā ||219|| paliovamam egaṃ tu | vāsalakkheṇa sāhiyaṃ / paliovamaṭhabhāgo | joisesu jahanniyā ||220|| do ceva sāgarāiṃ | ukkoseṇa viyāhiyā / sohammaṃmi jahanneṇaṃ | egaṃ ca paliovamaṃ ||221|| sāgarā sāhiyā dunni | ukkoseṇa viyāhiyā / īsāṇammi jahanneṇaṃ | sāhiyaṃ paliovamaṃ ||222|| sāgarāṇi ya satteva | ukkoseṇa ṭhiī bhave / saṇaṃkumāre jahanneṇaṃ | dunni ū sāgarovamā ||223|| sāhiyā sāgarā satta | ukkoseṇaṃ ṭhiī bhave / māhindammi jahanneṇaṃ | sāhiyā dunni sāgarā ||224|| dasa ceva sāgarāiṃ | ukkoseṇa ṭhiī bhave / bambhaloe jahanneṇaṃ | satta ū sāgarovamā ||225|| caudasa sāgarāiṃ | ukkoseṇa ṭhiī bhave / lantagammi jahanneṇaṃ | dasa u sāgarovamā ||226|| sattarasa sāgarāiṃ | ukkoseṇa ṭhiī bhave / mahāsukke jahanneṇaṃ | coddasa sāgarovamā ||227|| aṭhārasa sāgarāiṃ | ukkoseṇa ṭhiī bhave / sahassārammi jahanneṇaṃ | sattarasa sāgarovamā ||228|| sāgarā auṇavīsaṃ tu | ukkoseṇa ṭhiī bhave / āṇayammi jahanneṇaṃ | aṭhārasa sāgarovamā ||229|| vīsaṃ tu sāgarāiṃ | ukkoseṇa ṭhiī bhave / pāṇayammi jahanneṇaṃ | sāgarā auṇavīsaī ||230|| sāgarā ikkavīsaṃ tu | ukkoseṇa ṭhiī bhave / āraṇammi jahanneṇaṃ | vīsaī sāgarovamā ||231|| bāvīsaṃ sāgarāiṃ | ukkoseṇa ṭhiī bhave / accuyammi jahanneṇaṃ | sāgarā ikkavīsaī ||232|| tevīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave / paḍhamammi jahanneṇa | bāvīsaṃ sāgarovamā ||233|| cauvīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave / biiyammi jahanneṇaṃ | tevīsaṃ sāgarovamā ||234|| paṇavīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave / taiyammi jahanneṇaṃ | cauvīsaṃ sāgarovamā ||235|| chavīsa sāgarāiṃ | ukkoseṇa ṭhiī bhave / cautthammi jahanneṇaṃ | sāgarā paṇuvīsaī ||236|| sāgarā sattavīsaṃ tu | ukkoseṇa ṭhiī bhave / paṃcamammi jahanneṇaṃ | sāgarā u chavīsaī ||237|| sāgarā aṭhavīsaṃ tu | ukkoseṇa ṭhiī bhave / chaṭhammi jahanneṇaṃ | sāgarā sattavīsaī ||238|| sāgarā auṇatīsaṃ tu | ukkoseṇa ṭhiī bhave / sattamammi jahanneṇaṃ | sāgarā aṭhavīsaī ||239|| tīsaṃ tu sāgarāiṃ | ukkoseṇa ṭhiī bhave / aṭhamammi jahanneṇaṃ | sāgarā auṇatīsaī ||240|| sāgarā ikkatīsaṃ tu | ukkoseṇa ṭhiī bhave / navamammi jahanneṇaṃ | tīsaī sāgarovamā ||241|| tettīsā sāgarāiṃ | ukkoseṇa ṭhiī bhave / causuṃ pi vijayāīsu | jahanneṇekkatīsaī ||242|| ajahannam aṇukkosā | tettīsaṃ sāgarovamā / mahāvimāṇe savvaṭhe | ṭhiī esā viyāhiyā ||243|| jā ceva u āuṭhiī | devāṇaṃ tu viyāhiyā / sā tesiṃ kāyaṭhiī | jahannam ukkosiyā bhave ||244|| aṇantakālam ukkosaṃ | antomuhuttaṃ jahannayaṃ / vijaḍhaṃmi sae kāe | devāṇaṃ hujja antaraṃ ||245|| eesiṃ vaṇṇao ceva | gandhao rasaphāsao / saṃṭhāṇadesao vāpi | vihāṇāiṃ sahassaso ||246|| saṃsāratthā ya siddhā ya | iya jīvā viyāhiyā / rūviṇo cevarūvī ya | ajīvā duvihā vi ya ||247|| iya jīvamajīve ya | soccā saddahiūṇa ya / savvanayāṇam aṇumae | ramejja saṃjame muṇī ||248|| tao bahūṇi vāsāṇi | sāmaṇṇam aṇupāliya / imeṇa kammajogeṇa | appāṇaṃ saṃlihe muṇī ||249|| bāraseva u vāsāiṃ | saṃlehukkosiyā bhave / saṃvaccharamajjhimiyā | chammāsā ya jahanniyā ||250|| paḍhame vāsacaukkaṃmi | vigaī-nijjūhaṇaṃ kare / biīe vāsacaukkammi | vicittaṃ tu tavaṃ care ||251|| egantaram āyāmaṃ | kau saṃvacchare duve / tao saṃvaccharaddhaṃ tu | nāivigiṭhaṃ tavaṃ care ||252|| tao saṃvaccharaddhaṃ tu | vigiṭhaṃ tu tavaṃ care / parimiyaṃ ceva āyāmaṃ | taṃmi saṃvacchare kare ||253|| koḍīsahiyam āyāmaṃ | kau saṃvacchare muṇī / māsaddhamāsieṇaṃ tu | āhāreṇa tavaṃ care ||254|| kandappam ābhiogaṃ ca | kivvisiyaṃ moham āsuruttaṃ ca / eyāu duggaīo | maraṇammi virāhiyā honti ||255|| micchādaṃsaṇarattā | saniyāṇā u hiṃsagā / iya je maranti jīvā | tesiṃ puṇa dullahā bohī ||256|| sammaddaṃsaṇarattā | aniyāṇā sukkalesam ogāḍhā / iya je maranti jīvā | tesiṃ sulahā bhave bohī ||257|| micchādaṃsaṇarattā | saniyāṇā kaṇhalesam ogāḍhā / iya je maranti jīvā | tesiṃ puṇa dullahā bohī ||258|| jiṇavayaṇe aṇurattā | jiṇavayaṇaṃ karenti bhāveṇa / amalā asaṃkiliṭhā | te honti parittasaṃsārī ||259|| bālamaraṇāṇi bahuso | akāmamaraṇāṇi ceva ya bahūṇi / marihinti te varāyā | jiṇavayaṇaṃ je na jāṇanti ||260|| bahuāgamavinnāṇā | samāhiuppāyagā ya guṇagāhī / eeṇaṃ kāraṇeṇaṃ | arihā āloyaṇaṃ souṃ ||261|| kandappakukkuyāiṃ | taha sīlasahāvahasaṇavigahāiṃ / vimhāvento vi paraṃ | kandappaṃ bhāvaṇaṃ kuṇai ||262|| mantājogaṃ kāuṃ | bhūīkammaṃ ca je pauṃjanti / sāya-rasaṇiḍḍhi-heuṃ | abhiogaṃ bhāvaṇaṃ kuṇai ||263|| nāṇassa kevalīṇaṃ | dhammāyariyassa saṃghasāhūṇaṃ / māī avaṇṇavāī | kivvisiyaṃ bhāvaṇaṃ kuṇai ||264|| aṇubaddharosapasaro | taha ya nimittaṃmi hoi paḍisevī / eehi kāraṇehiṃ | āsuriyaṃ bhāvaṇaṃ kuṇai ||265|| satthagahaṇaṃ visabhakkhaṇaṃ ca | jalaṇaṃ ca jalapaveso ya / aṇāyārabhaṇḍasevā | jammaṇamaraṇāṇi bandhanti ||266|| iya pāukare buddhe | nāyae parinivvue / chattīsaṃ uttarajjhāe | bhavasiddhīyasaṃvuḍe ||267|| tti bemi || || jīvājīvavibhattī samattā ||36|| || uttarādhyayanassūtraṃ samāptam ||