Gaṇapatitattva //0// avighnam astu // oṃ namaḥ siddham //0// oṃ // gaṇapatiḥ śivam pṛcchad gaṅgomayoḥ siddhārthadaḥ devagaṇaguruḥ putraḥ śaktivīryyālokaśriyai // (1) 1 nihan pitu[tu]r ira bhaṭāra śiva / ri saṅ hyaṅ gaṇa / sĕmbah niṅ tanaya ra saṅhulun / riṅ bhaṭāra / hanta varahana tanaya ra saṅhulun / lamakane vruh ri kavijilan iṅ pañcadaivātmā / sakiṅ ndi pavijilan ira / ya ta varahana patik saṅhulun // 2 īśvara uvāca / anaku saṅ gaṇapati piṛṅvākna pavarah kami ri kita / ikaṅ śabda śūnya / sakeṅ oṃkāra mijil bindu / kadi ĕbun hana ry āgra niṅ kuśa / kasĕnvan ravi / mahniṅ kadi dhūpa / dīpta nira mābhrākarakāra / sakeṅ bindu matmahan pañcadaivata / brahmā / viṣṇu / rudra / kami / mvaṅ saṅ hyaṅ sadāśiva / maṅkanānaku / makapavijilan iṅ daivātmā // 3 gaṇapati uvāca / sĕmbah niṅ tanaya ra saṅhulun / hanta muvah varahana ri prakāśa niṅ bhuvana / lamakane vruha rānak rahadyan saṅhulun // 4 īśvara uvāca / anaku saṅ gaṇapati / maṅke piṛṅvākna pavarah kami / umajarakna ri katattvan iṅ bhuvana / sakeṅ pañcadaivātmā mijil pañcatanmātra / lvirnya / sakeṅ brahmā mijil gandha / sakeṅ viṣṇu mijil rasa / sakeṅ rudra mijil rūpa / sakeṅ kami mijil sparśa / sakeṅ saṅ hyaṅ sadāśiva mijil śabda / mvah sakeṅ śabda mijil ākāśa / kayeki rūpa nira ya / varṇṇa kadi śuddhasphaṭika / sakeṅ sparśa mijil vāyu / kayeki rūpa nira vī / śveta avarṇṇa / sakeṅ rūpa mijil teja / kayeki rūpa nira nī / varṇṇa śveta / baṅ / iṛṅ / sakeṅ rasa mijil āpah / kayeka rūpa nira o māye / kṛṣṇa varṇṇa nira / sakeṅ gandha mijil pṛthivī / kayeki rūpa nira oṃ / varṇṇa pīta / nakārākṣaranya / śāstra niṅ hurip oṃkāra / mvah anaku saṅ gaṇapati / sakeṅ pṛthivī mijil bhūmi / sakeṅ āpah mijil vvai / sakeṅ teja mijil ta ṅ āditya / candra / lintaṅ / sakeṅ vāyu mijil ta ṅ aṅin / sakeṅ ākāśa mijil svara / sakeṅ bhuvana mijil sthāvara / tṛṇa / taru / latā / gulma / tvaksāra / mvaṅ jaṅgama / paśu / pakṣī / mīna / aghnyā / maṅkana lvir niṅ bhuvana // 5 gaṇapati uvāca / sĕmbah niṅ tanaya ra saṅhulun / apan huvus kata māji sarvva sajñāna bhaṭāra ri katattvanikaṅ bhuvana / maṅke mvah varahana rānak bhaṭāra / lamakane vruh ri kavijilan iṅ manuṣya // 6 īśvara uvāca / anaku saṅ gaṇarāja / tan pahi kavijilan iṅ manuṣya / kalavan pavijilan iṅ deva / mvaṅ pavĕtvan iṅ bhuvana / apan ikaṅ manuṣya mijil sakeṅ bindu / mūla prathama niṅ oṃkāra / apa ta lvirnya / brahmā viṣṇu makāryya śarīra / ikaṅ kināryya pṛthivī mvaṅ āpah / rudra makāryya panon / ikaṅ kināryya teja / kami akāryyośvāsa / ikaṅ kināryya sparśa / saṅ hyaṅ sadāśivākāryya svara / ikaṅ kināryyākāśa / maṅkanānaku / lvir ikaṅ ātmā añjanma // 7 gaṇapati uvāca / sāmpun kagraha sapavarah bhaṭāra / ri kāṇḍa niṅ bhuvana mvaṅ manuṣya / maṅke mvah varaha rānak bhaṭāra / ri sthāna niṅ daivātmā riṅ śarīra / mvaṅ hana riṅ bhuvana // 8 īśvara uvāca / kaki anaku saṅ gaṇādhipa / maṅke piṛṅvākna pavarah kami ri kita / ri kahanan iṅ daivātmā riṅ śarīra / apan tuṅgal ikaṅ janma kalavan bhuvana / ya janma / ya bhuvana // apa ta lvirnyan / yapvan iṅ bhuvana brahmākayaṅan iṅ dakṣiṇa / rumakṣa bhūmi // viṣṇu akayaṅan iṅ uttara / rumakṣa jala // rudrākayaṅan iṅ paścima / rumakṣa sūryya / candra / lintaṅ // kami akayaṅan iṅ pūrvva / rumakṣa vāyu // saṅ hyaṅ sadāśivakayaṅan iṅ madhya / rumakṣākāśa // mvah yapvan iṅ janma / brahmā maṅasthāna riṅ mūlādhāra / maṅrakṣa rāga / ababahan riṅ iruṅ / maṅulahakĕn gandha / viṣṇu maṅasthāna riṅ nābhi / maṅrakṣa śarīra / ababahan riṅ jihvā / maṅulahakĕn rasa / rudra maṅasthāna riṅ hati / maṅrakṣa jāgra / ababahan riṅ tiṅal / maṅulahakĕn hiḍĕp / kami maṅasthāna riṅ kaṇṭha / maṅrakṣāturu / ababahan riṅ tutuk / maṅulahakĕn śabda / saṅ hyaṅ sadāśiva maṅasthāna riṅ jihvāgra / maṅrakṣa sarvvajñāna / ababahan riṅ karṇṇa / maṅulahakĕn svara // maṅkana lvir niṅ daivātmā riṅ śarīra mvah riṅ bhuvanāguṅ // 9 gaṇapati uvāca / sĕmbah niṅ tanaya ra saṅhulun / maṅke mvah hana varaha patik saṅhulun / ri patuṅgalanikaṅ sinĕṅgah mūlādhāra mvaṅ ikaṅ nābhi / hati / kaṇṭha / jihvāgra / lamakane vruha rānak bhaṭāra // 10 īśvara uvāca / anaku saṅ gaṇapati / maṅke den pahenak rumaṅvākna pavarah kami / ri katattvanikaṅ sinĕṅgah mūlādhāra / uṅgvanira ri pāntara niṅ pāyūpastha / varṇṇa kadi aruṇa / caturkoṇa padū pāt / ri jronya vĕntĕn skar trate lava 8 / ri jro niṅ skar trate hana maṇik varṇṇa kadi kilat / ri jro niṅ maṇik kadi kilat / hana oṃkāra / vit niṅ vāyu / anrus tkeṅ ṅuddha riṅ śivadvāra / sakeṅ śivadvārānrus tkeṅ nāsikā / sakeṅ nāsikānrus riṅ jihvāgra / amĕpĕk iṅ saptadvāra / pasalahanya haneṅ kaṇṭha / sakeṅ kaṇṭha masuk tkeṅ hati / amĕpĕk iṅ śarīra kabeh / maṅkana lvir niṅ mūlādhāra // luhur iṅ mūlādhāra ṅaran nābhi / mahlĕt rvavlas aṅguli dohnya / varṇṇa kadi skar trate lava 10 / jro niṅ skar trate hana kadi sūryya vavu mijil / ri jro niṅ kadi sūryya vavu mijil ṅa / amṛta / paṅgantuṅan iṅ usus mvaṅ paṅuritan / ri luhur iṅ nābhi / mahlĕt aṣṭāṅguli dohnya ṅa / hati / varṇṇa kadi skar tuñjuṅ lava 31 / liniput deniṅ agni / riṅ jro niṅ agni sūryya / riṅ jro niṅ sūryya candra / riṅ jro niṅ candra śukla varṇṇa kadi vintan / riṅ jro niṅ śukla hana prāṇavāyu / riṅ jro niṅ prāṇa prāṇaliṅga ṅa / riṅ luhur iṅ hati / mahlĕt rvavlas aṅguli dohnya ṅa / kaṇṭha / varṇṇa kadi skar tuñjuṅ śveta lava 10 / riṅ jro [niṅ] skar tuñjuṅ śveta hana kadi vintĕn / mvah riṅ luhur iṅ kaṇṭha / mahlĕt rva vlas aṅguli ṅa / jihvāgra / kadi tuñjuṅ kucup mañcavarṇṇa / riṅ jro niṅ tuñjuṅ kucup hana bindusāramaṇik / riṅ jro niṅ bindusāramaṇik hana śuddhasphaṭika / riṅ jro niṅ śuddhasphaṭika hana śūnya nirvvāṇa / maṅkana lvir niṅ pañcavarṇṇa ṅa // 11 gaṇapati uvāca / sĕmbah tanaya ra saṅhulun / atyanta pavarah bhaṭāra ri kami / maṅke tulusakna pavarah bhaṭāra / aṅapa denya umijilakĕn samajanma / ri kāla niṅ apa saṅgama / ya ta varahakna rānak bhātara // 12 īśvara uvāca / e anaku saṅ gaṇapati / aṅapa dentānaku / anĕṅgva hana janma ṅ amijilakĕn samajanma / dudū maṅkana kaki / kevala pinakasādhana kaṅ akāryya / vijil iṅ saṅgama sakeṅ rūpa sūkṣma / ya ta don y ātmā hana kaṅ śukla / varṇṇanya kadi maṇik śuddhasphaṭika / mijil sakeṅ aṅga pradhāna vinijilakĕn deniṅ oṃkāra / mvaṅ rūpa sama kalih tumūt kakadut mareṅ garbha niṅ ibunya bāṅ uṅvanya maprakṛti / iṅkana uṅgvanya mapiṇḍākṛti / apan ika savarṇṇa varṇṇa niṅ śuklaśvanita / kaliput deniṅ oṃkāra / matmahan sūkṣmarūpa / gave sakeṅ oṃkāra maṅlalampahakĕn // 13 lvir niṅ krama patmahanya / sa ulan matmahan vĕṛh / matmahan kadi mpĕhan kinlĕ varṇṇanya / tiga ṅ ulan taṅ mpĕhan lvir hantiga tuṅgal / varṇṇa rakta matmahan rah / ptaṅ ulan ikaṅ aṇḍa matmahan śivaliṅga / gorovoṅ mariṅ madhya kinahanan deniṅ oṃkāra mvaṅ sūkṣmarūpa / lima ṅ ulantaṅ śivaliṅga matmahan māyārekhā / nĕm ulan taṅ māyārekhā matmahan agni / pitu ṅ ulan ta ṅ agni matmahan kadi anak gaḍiṅ / ulu ṅ ulan ta ṅ anak gaḍiṅ mijil ta ṅ uśvāsa sakeṅ oṃkāra / paṛṅ / baluṅ / kuku / rambut / gnĕpva sapuluh ulan yoganya / tandva mijil sakeṅ garbha niṅ ibunya / maṅkana lvirnya kadi saṅ gaṇapati // 14 gaṇapati uvāca / sĕmbah tanaya ra saṅhulun / maṅke tulusakna varānugraha bhaṭāra / varahana rānak saṅhulun / syapāṅutip ikaṅ rareṅ garbha mvah katkeṅ tuhanya // 15 īśvara uvāca / oṃ / anaku saṅ gaṇādhipa / yapvan kitāpti kinavruha hayva saṅśayānaku / maṅke kami avaraha kita / ri katattvanikaṅ sinĕṅgah śivaliṅga / śiva iṅaranan oṃkāra / liṅga iṅaran śuklaśvanita / sama paket pañjahit śiva kalavan liṅga / mavor tan pavor / pinakoripnya sūkṣmarūpa / tka pva ri sapuluh ulanya śūnya maṅuripi / mvah ri kāla niṅ vijilnya nirvvāṇa maṅuripi / vruh pvānāmbat bapebu hilaṅ tikaṅ nirvvāṇa / mijil jīva maṅuripi / yapvan huvus iṅ atva hilaṅ tikaṅ jīva / mijil ātmā maṅuripi / ya ta sama kaorip ṅaranya // 16 gaṇapati uvāca / sĕmbah niṅ tanaya ra saṅhulun / hana varahana rānak bhaṭāra ri hilaṅ nikāneṅ urip / mariṅ hĕnti paranya / ya tika varaha patik bhaṭāra // 17 īśvara uvāca / udhuh anaku saṅ gaṇapati / atyanta mahābhāra patakvananta ri kami / aluhur ndatan pahiṅan / ajro ndatan katutugan / denta tumaknani guṇa / maṅke den enak pva kita ṅ rasanana / kami apavarahānaku / ilaṅ niṅ ātmā / mantuk mareṅ jīva / ilaṅ niṅ jīva / umantuk mareṅ nirvvāṇa / ilaṅ nikaṅ nirvvāṇa / mantuk mareṅ śūnya / ilaṅ niṅ śūnya / mantuk mareṅ sūkṣmarūpa / ilaṅ niṅ sūkṣmarūpa / umantuk mareṅ saṅ hyaṅ ṅamut mṅā / sthāna nira ri agra niṅ ākāśa / ilaṅ saṅ hyaṅ ṅamut mṅā / mantuk mareṅ sāri niṅ niṣkala // 18 gaṇapati uvāca / sĕmbah tanaya ra saṅhulun / kayan hupṭa rānak bhaṭārātañā / hĕnti ikaṅ iṅaranan agra niṅ ākāśa / sthāna nira saṅ hyaṅ ṅamut mṅā / hanta varaha patik bhaṭāra // 19 īśvara uvāca / udhu anaku kita saṅ gaṇapati / ikaṅ iṅaranan agra niṅ ākāśa riṅ liṅganāda / ya ta babahan tuṅgal ahinĕb / ṅaran babahan puruṣa / ya ta mārgga nira saṅ hyaṅ śivātma / mvah yapvan tka ri kapatyanta hanāmtu riṅ pusĕr kadi kukus rūpa nira / saṅ hyaṅ śivātmā sah pva sira sakiṅ pusĕr anuju mariṅ śivamaṇḍala / śivamaṇḍala ṅaran riṅ sukha tan pabalik duhkha / hayu tan pabalik hala / tan hana svabhāva nira tkerika / ya śivamaṇḍala ṅaranya / mvah hana saṅ hyaṅ pañcātmā ṅa / lvirnya / ātmā / parātmā / antarātmā / nirātmā / śūnyātmā / yeka tuṅgalakna mariṅ śivātmā / saṅ hyaṅ śivātmā amṅĕṅakana babahan iṅ inĕb / anuju mariṅ pāntara / varṇṇa nira kadi hmas linbur / ya ta dalan rahayu pahat / yekāra arah babahan ṅa / hayu simpaṅ yapvan tka ri patinta / hayva [tan] vava anaku / reh rahasya tmĕn ika // 20 gaṇapati uvāca / sĕmbah niṅ ndi tanaya ra saṅhulun / maṅke hanta varaha mvah / lamakane bantĕr kumavruha rānak bhaṭāra // 21 īśvara uvāca / oṃ / anaku saṅ gaṇapati / maṅke kami avarahe anaku / irikaṅ iṅaran saṅ hyaṅ tryātmā / muṅgv iṅ śloka padārthanya / śvāso niḥśvāsaḥ samyoga ātmatrayam iti smṛtam / triśivaṃ tripuruṣatvam aikātmya eva śūnyatā // (2) // anaku saṅ gaṇapati / nihan krama saṅ hyaṅ tryātmā / lvirnya / śvāsa / nihśvāsa / saṅyoga // śvāsa ṅa / ikaṅ vāyu miluhur / niśvāsa ṅa / ikaṅ vāyu misor / saṅyoga ṅa / ikaṅ vāyu kalih / piṇḍa nira katiga ya / tryātmā ṅaranira / triśiva sira / tripuruṣa sira / kunaṅ ikaṅ ekātmā / mahāśūnya sira / mapisan taṅ tigātmā atuṅgal / ya tekaṅ ātmā ṅaranira / mvah anaku saṅ gaṇapati hana inaranan saṅ hyaṅ upadeśa / lvirnya // pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇaṃ / tarkaś caiva samādhis tu ṣaḍaṅgam iti kathyate // (3) // nihan taṅ ṣaḍaṅgayoga ṅaranira / kavruhanantānaku saṅ gaṇapati / lvirnya / pratyāhārayoga / dhyānayoga / prāṇāyāmayoga / dhāraṇayoga / tarkkayoga / samādhiyoga // indriyāṇīndriyārthebhyo viṣayebhyo hi yatnataḥ / śāntena manasoddhṛtya pratyāhāro nigadyate // (4) // pratyāhārayoga ṅaranya / ikaṅ sarvvendriya vinatĕk hayva vineh ri viṣayanya / kinĕmplī citta pahomālilaṅ yapvan enak pva hana hniṅnya / mari viṣayanya / yatika pratyāhārayoga ṅa // nirdvandvaṃ nirvikārañ ca nissaktam acalaṃ tathā / yad rūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate // (5) // dhyānayoga ṅaranya / ikaṅ ambĕk tan parvarvana tan vikārana / enak pva hnaṅ hniṅnya / nircañcala / umiḍĕṅ tan kāvaraṇan / ekacittānusmaraṇa pinakalakṣananya / yeka dhyānayoga ṅa // pidhāya sarvadvārāṇi vāyuṃ bahiḥ prayacchati / mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate // (6) // prāṇāyāmayoga ṅaranya / tutupana ṅ dvara kabeh / mata / iruṅ / kapö / tutuk / ndan ikaṅ vāyu rumuhun ispĕn vĕtvakna haneṅ vunvunan / kunaṅ yapvan vuvus dāraka vineh mtu mareṅ iruṅ kalih / ndan pahalon ikaṅ vāyu / yeka prānāyāmayoga ṅa // oṃkāraṃ hṛdaye sthāpya tattvalīne śivātmakam / śūnyātmā na ca śṛṇoti dhāraṇam iti kathyate // (7) // dhāraṇayoga ṅaranya / oṃkāra praṇava hana ri hṛdaya / ya teka dhāraṇān pgĕṅĕn ikaṅ niśvāsa / yapvan hilaṅ mari kaṛṅö kala niṅ yoga / yeka śūnyaśivātmakāvak bhaṭāra / yeka dhāraṇayoga ṅa // cittam ākāśavac chuddhaṃ nākāśam eva tattvataḥ / paramārthaṃ tu nihśabdaṃ tarkayogo vidhīyate // (8) // tarkkayoga ṅaranya / kadi ākāśa rakva saṅ hyaṅ paramārtha / ndatan hana kagatih / apan tan hana śabda iya / yeka liṅga niṅ paramārtha / palenanira sakeṅ avaṅavaṅ / tuhun paḍa nira ri malilaṅ / yeka tarkkayoga ṅa // nirupekṣaṃ nirlakṣaṇaṃ nirālambaṃ niḥspṛham / nirāvaraṇaṃ niḥsādhyaṃ [yat] samādhis tan nigadyate // (9) // samādhiyoga ṅaranya / ikaṅ jñāna tan paṅupekṣa / tan paṅalpana / tan paṅakvan / tan hana kahyun iriya / tan hana sādhya nira / malilaṅ tan kāvaraṇan / yeka samādhiyoga ṅa // kāmbalanta? ca hṛnmule ?tiktā kṛṣṇā? dhruvaṃ bhavet / atikṛṣṇāntam? lokanāthaśivālayam // (10) // irikaṅ vit niṅ hati tṅah / hana ta hampru mahiṛṅ / riṅ tuṅtuṅ niṅ iṛṅnya / sira ta saṅ hyaṅ lokanātha ṅa / uṅgvanira bhaṭāra śiva // svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yah / līyate sarvabhūtānāṃ svaliṅgaṃ līyate dvijaḥ // (11) // mataṅnyan saṅ dvija / ginave nira svaliṅga lavan ikaṅ paraliṅga / prihĕ avak sirān pagave / tan bheda hati niṅ vaneh hana pvekaṅ svaliṅga / sira ta kalīnan iṅ sarvvabhūta naṅ brahmādi / mataṅnyan pinralīnākĕn ira svaliṅga nira // ātmane svayam utpannaṃ svayam eva ca pūjitam / svaliṅgaṃ pūrvam utpannam ātmaliṅgaṃ procyate budhaiḥ // (12) // mataṅnyan inajarakĕn uṅgvan iṅ ātmā / prihavak sirān mijil / pūjānta sirān rumuhun / sira ta ātmaliṅga / an liṅ saṅ paṇḍita // śivaliṅgasahasrāṇi ātmaliṅgān na tatsamam / ataḥ paratarāny astāni ātmaliṅgaṃ viśiṣyate // (13) // kaliṅanya / norāna kadi saṅ hyaṅ ātmaliṅga / sira juga tuṅgal viśeṣa / sahasra ikaṅ liṅga alah denira / apan sira viśeṣaliṅga // svarṇaliṅgasahasrāṇi ātmaliṅgān na tatsamam / akṣiliṅgasahasrāṇi śivaliṅgān na tatsamam // (14) // ikaṅ liṅga mās sevu kvehnya / tan paḍa kalavan ikaṅ ātmaliṅga tuṅgal / yadyapi akṣiliṅga sevu kvehnya / tan sama kalavan śivaliṅga // tat tryakṣarapadair yuktam oṃkāraṃ samudāhṛtam / liṅgodbhavam manaḥsthitaṃ śivaliṅgaṃ mahottamam // (15) // paranta sinaṅguh saṅ hyaṅ ātmaliṅga nihan ikaṅ oṃkāra mvaṅ tryakṣara / sira ta kavijilan iṅ liṅga muṅgv iṅ manah / sira śivaliṅga mahottama // apsu devo dvijātīnām ṛṣīṇāṃ divi devatā / śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // (16) // kunaṅ saṅ dvija riṅ vvai / uṅgvan i devatā nira / ṛṣi riṅ svargga / uṅgvan i devatā nira / yan riṅ loka riṅ arccaliṅga pratimāśilā / uṅgvan i devatā nira / kunaṅ yan sira saṅ vruha / saṅ hyaṅ ātmā sira devatā // paraliṅgāni ye kuryur ātmaliṅge vimohitāḥ / arcayanti ca ye mohāt kiñcit phalam avāpnuyuḥ // (17) // hana pva sira saṅ sādhaka / gumavayakĕn paraliṅga / apuṅguṅ maṅarccana ṅaranya / amaṅgih pva sira phala kḍik // kamalaṃ ca praṇālaṃ ca tiktakaṃ liṅgaṃ eva ca / śarīrāyatane divye tatra sthāpyo maheśvaraḥ // (18) // ikaṅ paruparu / ya kamala ṅaranya / kaharan paryaṅan / putus niṅ sinĕṣgah divya / bhaṭāra śiva sira pratiṣṭhā ṅkāna // aṅguṣṭhamātro 'yaṃ sphaṭikābho maheśvaraḥ / śarīrāyatane divye tatra cintyo maheśvaraḥ // (19) // kunaṅ ikaṅ tikta sāṅguṣṭha pramāṇanya / prabhāva bhaṭāreśvara kadi sphaṭika / ikaṅ śarīra tulya paryyaṅan / i ṅkāna ta bhaṭārāṅĕnaṅĕn nityaśah // ? vicāragato te? ātmā tiktam evam udāhṛtam / saptadvīpapramāṇaś ca rājā bhavati vīryavān // (20) // ndan ikaṅ mapuṅguṅ mavāda jātinya / aanujaraknikaṅ tikta / madva tikaṅ tikta / sāṅguṣṭha göṅnya / hana paḍa lavan nūsa pitu / apan yeka saptadvīpa ṅaranya / maṅkana bhaṭāreśvara sira / mahaprabhāva tan vyāpaka / nahan liṅ niṅ mapuṅguṅ apan sinaṅguh madva saṅ paṇḍita // vāme bāhau sthito viṣṇur dakṣiṇe vā caturmukhaḥ / maheśvaras tu madhyastho ?viṣṇupi cetavuno? // (21) // kaliṅanya kahanan saṅ hyaṅ viṣṇu hana riṅ keriṅ saṅ hyaṅ brahmā / bhaṭara śiva sira muṅgvv iṅ madhya / saṅkṣepanya / brahmā viṣṇu maheśvara / avak bhaṭāra // iti saṅ hyaṅ liṅgodbhāva / aṃ vaṃ oṃ naṃ [yaṃ] aṃ maṃ ñaṃ śiṃ uṃ maṃ aṃ taṃ hṛdaye sūkṣmabhūtaṃ ca śivas tiṣṭhati nityataḥ / sūkṣmacitte vibhutvaṃ ca tato jñeyaḥ śivaḥ smṛtaḥ // (22) // maṅkana sūkṣma niṅ hati sūkṣma / umaṅguh ta bhaṭara śiva / kinavruhan ta ya deniṅ jñāna / katuturanira bhaṭāra śiva lanā // hṛdayasthaṃ sadāśivaṃ hṛdayānte guhyālayaṃ / śūnyātiśūnyaṃ cintyate paraṃ kaivalyam ucyate // (23) // riṅ hṛdaya kahanan bhaṭāra lanā / riṅ vkas niṅ hati / ya ta sinaṅguh guhyālaya ṅaranya / atyanta sūkṣmanya / śūnya niṅ śūnya / alit sakeṅ alit / ya paramakevalya niśreyasa / ṅaran / tan kahanan deniṅ sukhaduhkha // caturdaśākṣaraiḥ puṣpair vikasitaiḥ sugandhibhiḥ / hṛdayapade nyastaṃ hi yajāmi satataṃ śivam // (24) // ṅkāna riṅ antahṛdaya kahanan bhaṭāra śiva / pūjānta sira satata makaśaraṇa saṅ hyaṅ caturdaśākṣara / kayeki lvirnya / saṃ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ // aṃ / uṃ / maṃ / oṃ // sira ta saṅ hyaṅ caturdaśākṣara / kaharan puṣpa sumĕkar / sugandha mavaṅi nirantara / ya ta pamūjānta nitya sadākāla // niṣkalāj jāyate nādo nādād bindusamudbhāvaḥ / bindoś candrasamudbhavaś candrād viśvaḥ punaḥ punaḥ // (25) // kaliṅanya ikaṅ niṣkalāmijilakĕn nāda / sakeṅ nāda ṅamijilakĕn bindu / sakeṅ bindu ṅamijilakĕn ardhacandra / sakeṅ ardhacandra ṅamijilakĕn viṣṇu maluyvaluy lakṣaṇanya / viṣṇu bhaṭāra saṅ hyaṅ praṇava / saṅ hyaṅ praṇava jātinya oṃkāra // candreṇa sahito viśvo yojitaḥ saha bindunā / nādena saṃhṛtyaikadhā oṃkāraḥ kīrtitaḥ sadā // (26) // ikaṅ viśva masaṅyoga lavan ardhacandra / mvaṅ bindu [lavan] nāda / ikaṅ praṇavārdhacandra mvaṅ bindunāda mapisan / matmahan oṃkāra vkasan // viśvah pralīyate candre candraś ca līyate bindau / binduś ca līyate nāda ity etat kramalakṣaṇam // (27) // ikaṅ viśvah umĕt riṅṅ ardhacandra / ikaṅṅ ardhacandra līna riṅ bindu / ikaṅ bindu ya ta umĕt riṅ nāda / nahan taṅ lakṣaṇa niṅ tattva // mvaṅ ikaṅ nāda mulih mariṅ niṣkala / niṣkala ṅaran māyātattva / pradhāna ika makolihan iṅ nāda // mvah ikaṅ niṅkala mulih mariṅ śūnyāntara / ikaṅ śūnyāntara mulih mari ṅ atyantaśūnya / makolihan iṅ niṣkala // mvah anaku saṅ gaṇapati / ikaṅ iṅaranan uutpatti sthiti pralīnan saṅ hyaṅ praṇava // śivād utpadyate cātmā ātmanah prakṛtis tataḥ / prakṛtes tu ravir jāto raveś cāgniś ca jāyate // (28) // ikaṅ iṃ / ya ta sinaṅguh śiva / sakeṅ śiva mtu ta ṅ ātmā / baṃ / sakeṅ ātmām mtu taṅ prakṛti / saṃ / sakeṅ prakṛti mtu ta ṅ āditya / taṃ / sakeṅ āditya mtu ta ṅ agni / aṃ / nahan ta ṅ utpatti saṅ hyaṅ pañcabrahma / iṃ / baṃ / saṃ / taṃ / aṃ / kramanya // prakṛtiṃ cāśrayed ātmā ātmanaṃ ca ravis tathā / ravim agniḥ śivaś cāgniṃ sthitir evaṃ nigadyate // (29) // ikaṅ saṃ rumuhun tattvanya / tumūt baṃ / tumūt taṃ / tumūt aṃ / tumūt iṃ // nihan sthiti saṅ hyaṅ pañcabrahma / saṃ / baṃ / taṃ / aṃ / iṃ / kramanya // agniś ca līyate bhānau bhānuś ca liyate prakṛtau / prakṛtir līyata ātmani śive cātmā pralīyate // (30) // ikaṅ aṃ / tumūt taṃ / tumūt saṃ / tumūt baṃ / tumūt iṃ / nahan pralīnanira saṅ hyaṅ pañcabrahma / aṃ / taṃ / saṃ / baṃ / iṃ / ya ta kramanya // candrātmanor dvayor yogo 'kāras samudāhṛtaḥ / ravyagnyor api saṃyoga ukāraḥ paṇḍitair mataḥ // (31) // ikanan saṃ lavan ikaṅ baṃ / ya ta matmahan akāra // ikanaṅ taṃ lavan ikaṅ aṃ / ya ta matmahan ukāra / iśānas tu makāro 'bhūd amadhyaṃ mordhvam eva ca / ukāro 'dhaś ca tadyogam oṃkāram iti tad viduḥ // (32) // ikaṅ īśāna / iṃ / ya ta matmahan makāra / maṅkana ikaṅ pañcabrahma / matmahan tryakṣara / pasaṅyoga niṅ tryakṣara / ya ta matmahan ukāra / vyaktinya / ikaṅ a pinakamadhya / ikaṅ ma humuṅgv iṅ luhur / ikaṅ u muṅgv iṅ sor / maṅkana patmu niṅ tryakṣara / matmahan oṃkāra // ya va śi ma na cotpattiḥ śi va ma na ya ca sthitiḥ / na ma śi va ya līnaṃ tu pañcakṣaram iti smṛtam // (33) // yaṃ / vaṃ / śiṃ / maṃ / naṃ / utpatti saṅ hyaṅ pañcākṣara // śiṃ / vaṃ / maṃ / naṃ / yaṃ / sthiti saṅ hyaṅ pañcākṣara // naṃ / maṃ / śiṃ / vaṃ / yaṃ / pralīna saṅ hyaṅ pañcākṣara // prathamaṃ ca namo lopo akāraś copajāyate / dvitīyaṃ śivalopāś ca ukāraś caiva jāyate // (34) // ikanaṅ nama ya hilaṅakna / pasukakna riṅ akāra / tambeyan / kapiṅronya pasukakna taṅ śiva riṅ ukāra // tṛtīyam yakāralopo makāraś caiva jāyate / akārokāralopena okāraś ca nigadyate // (35) // kapiṅtlunya ikaṅ yakāra hilaṅakna / matmahan makāra / kunaṅ ikaṅ akāra lavan iikaṅ ukāra / ikaṅ hilaṅakna vehan atmahan bhaṭāra // makārasya vilopena ūrdhvaṃ caiva binduṃ nyaset / etad brahmākṣaraṃ piṇḍaṃ ity ucyate manīṣibhiḥ // (36) // kaliṅanya / ikaṅ bhaṭāra hilaṅakna / ya ta matmahan bindu / luhur i okāra / nahan krama niṅ utpatti [sthiti] pralīna saṅ hyaṅ pañcabrahma mvaṅ pañcakṣara // makārāj jāyate 'kāra ukāro 'kārāditaḥ / utpattyartham idaṃ mantraṃ paramasvargakāraṇam // (37) // ikaṅ makāra karuhun / tumūt a / tumūt u / utpatti saṅ hyaṅ tryakṣara / maṃ / aṃ / uṃ / ya ta kramanya / svargakāraṇa sira // akāraś ca ukāraś ca makāraś ca tathaiva ca / sthitimantram idaṃ sarvaṃ paramasvargamayaṃ matam // (38) // ikaṅ a rumuhun / tumūt u / tumūt ma / sthiti saṅ hyaṅ tryakṣara / aṃ / uṃ / maṃ / ya ta krama nira svarga juga kāraṇa sira // ukāre līyate 'kāro hy akāre vā pralīyate / makāro pralīnam etat parasvarga udīryate // (39) // ikaṅ ukāra rumuhun / tumūt a / tumūt ma / pralīna saṅ hyaṅ tryakṣara / uṃ / aṃ / maṃ / svargga kāraṇa sira // kunaṅ ikaṅ u akāra / līna riṅ bindu ardhacandra / ikaṅ bhaṭāra / līna riṅ nāda / ikaṅ ṇāda śūnyāmṅanya / maṅkana kramanya / tka ati caturdaśākṣarapiṇḍa // idaṃ bhedajñānaṃ proktaṃ rahasyaṃ paramaṃ śubham / bhuvanasya śarīrasya yo jñātā sa śivaṃ vrajet // (40) // nihan saṅ hyaṅ bhedajñāna / varahakna ṅkv anaku / apan paramarahasyan sira / apan rinahasya niṅ bhuvana / apa ya / apan rahasya niṅ śarīra / yapvan kumavruha sira / tan kasandehakna / maṅguha śivapada hlĕm // sukhaṃ devaśarīratvaṃ nirvāṇaṃ sulabhaṃ caret / tad idaṃ janmarahasyam ādimadhyāvasānakam // (41) // kaliṅanya / ikaṅ kadadin devaśarīra / mvaṅ ikaṅ kamoktan / meman i ta ya pinaṅguh ika de saṅ paṇḍita / apan ikaṅ jñāna karahasyan iṅ janma / ādimadhyāvasānanya / niśśeṣa deṅku amarahakĕn ri kita / apan paramaviśeṣa dahat // labdhvā bhedajñānaṃ śiṣyaḥ śraddhādhano jitendriyah / dharmātmā vratasaṃpaṇṇo gurubhaktir vaśevacaḥ // (42) // kunaṅ ikaṅ śiṣya vnaṅ varahĕn ri saṅ hyaṅ bhedajñāna / śiṣya śraddhā riṅ dhana [/] jitendriya / tuvi mahyun ta ya ri kagavayan iṅ dharmma / kinahanan deniṅ brata / mvaṅ bhakti maguru kunaṅ / nahan ta lvirnya / ikaṅ yogya pajarakĕn ri saṅ hyaṅ bhedajñāna / ndya ta kramanya nihan // sakalaḥ kevalaśuddhas tryavastah puruṣah smṛtaḥ / pralinatvāc cittamokṣaḥ kathyate nirmalaḥ śivaḥ // (43) // katrīṇi lakṣaṇa niṅ saṅ puruṣa ri kalpasan / hanan sakala / hanan kevalaśuddha / hanan malīnatva / ya ta katuturakna sira n maṅkana // sakala ṅaranya makavak triguṇa sira // kevalaśuddha ṅaranya matiṅgal pamukti sira // malīnatva ṅaranya papasah mvaṅ nira triguṇa // manovijñānāvak nira / śuddha ṅaranya // pati niṅ manovijñāna / sake sira mari mamikalpa / yoga ṅaranya // śūnyākāra kevalya / tananāglĕhglĕh nira n pamukti / sira sinaṅguh nirmmala śiva // śuddhaḥ sūkṣmaś cāyaṃ yogī śuddhajñānāc ca mokṣaṇam / mano līnaṃ pariśuddhaṃ mukta eva prakīrtitaḥ // (44) // anantara sakerika / ri huvusnya enak hnĕṅhnĕṅ i manovijñāna nira / nirviṣaya śuddha tan vikalpa śūnya rūpa malilaṅ taṅ manah / yeka paramaśuddha ṅaranya / apan malilaṅ thĕr sūkṣma tan pahamĕṅan / ndan prihavakta lakṣaṇākna / saṅkṣepanya / ikaṅ jñāna śuddha vimala / saṅsipta niṅ kamokṣan / tananālvih sakeṅ manah śūnyākāra / vkasan ri līnanya / mukta ṅ kaivalya saṅ hyaṅ ātmā / ya ta sinaṅguh pūrvvāndhakoṭi ṅaranya / apan tan paṅṛmbha phalabhukti mvaṅ karmma / don iṅ nirvvāṇa sira mukta liṅ saṅ paṇḍita // ndya ta sādhana niṅ mamuktākĕn nihan / tiga viśeṣa sādhana saṅ puruṣa / mokṣacitta / prasiddha sādhana nira mukti / lvirnya / vairāgyāditraya // parārogya // dhyānāditraya // kunaṅ ikaṅ vairāgyāditraya / aṅadakakĕn bāhyavairāgya / paravairāgya / īśvarapraṇidhāna / bāhyavairāgya ṅa kaviratin / kaviratin ṅa saṅ viku vidagdha riṅ rāt // paravairāgya ṅa saṅ viku vītarāga / vītarāga ṅa saṅ viku tiniṅgal kasukhan // īśvarapraṇidhāna ṅa ayogapravṛtti / ayogapravṛtti ṅa saṅ viku lĕṅgaṅ ajapa // muvah dhyānāditraya ṅa aprāṇāyāma / adhāraṇa / asamādhi // aprāṇāyāma kuñcī rahasya ṅa anuṅgalakĕn niśvāsa // dhāraṇa ṅa praṇavajñānaikatā [/ praṇavajñānaikatā] ṅa panuṅgalan iṅ citta / samādhi ṅa nirvyāpārajñāna / nirvyāpārajñāna ṅa meṅati tutr tan kāvaraṇan // nahan ta sādhanānuṅ kapaṅgiha saṅ hyaṅ bhedajñāna // ?nāḍī-calana-mārgaś ca? punarbhāva iti smṛtaḥ / ?mārga-calana-nāḍī? muktāḥ paramakevalāḥ // (45) // sinā? jñānatrayaṃ jāgrat tathaiva calana-nāḍī? / jñānatrayaṃ suṣuptaye nāḍī ca calanaṃ bhavet // (46) // sadāśivasya yo mārgah ?nāḍī-calana-saṃsmṛtaṃ / ?mārga-calana-nāḍī paramasya mi? saṃsmṛtaḥ // (47) // iti saṅ hyaṅ saṅ hyaṅ sadudbhrānti kamoktan / saṅ hyaṅ vyudbhrānti kapunarbhavān / ndan hana ta mantra parama pamgat ri sira / tryakṣara sahita krama nira / yapvan ātgĕg dentālumakṣaṇā ika / kapaṅguh saṅ hyaṅ sadudbhrānti / yapvan siṅsal saṅ hyaṅ vyudbhrānti katmu // kunaṅ akveh paratĕṅranya / tuṅgal pradhānākĕn / ndya ta lvirnya / yan maṅṛṅö kita śabda niṅ ardhacandra bibndu nāda / maṅke tka niṅ patinta / hayu ta kapalaṅ dentāṅgĕgĕ / kanistṛṣṇanta / saha sandhi sakramanya / kuñcī ri vit niṅ nāḍī ikaṅ inĕban mvaṅ ikaṅ sarvvadvāra / saha vāyu dhāraṇa / ya prāṇāyāma ṅa / sikĕp kanirjñānanta / hayva vyāpāra / yapvan ahenak denta / samaṅkana ta saṅ hyaṅ ātmā msat / makamārgga saṅ hyaṅ praṇava / anĕrus tkĕṅ dvādaśāṅgulasthāna / sira ta sinaṅguh niṣkala / paḍa bhaṭāra paramaśiva ika / msat pva sira sakeṅ rika / ya ta kamoktan ṅa // dvādaśāṅgulasaṃsthānād vimuktaḥ paramah śivah / śūnyam eva paraṃ khyātaṃ jñātavyo mokṣaś ca tataḥ // (48) // anantara ri huvus nirān mukta sakeṅ dvādaśāṅgulasthāna / sayogya ta saṅ hyaṅ ātmā matmahan paramaśivatattva / mari matmahan ātmā / apa ta lvir nirān maṅkana / śūnya kevala / ya malvi paramaśūnya / ya ta mataṅnyan kavruhakna kramanya de saṅ mahyun iṅ kamokṣan / nahan sādhanānuṅ kapaṅgiha saṅ hyaṅ mahajñāna // vimuktas tyaktasaṃsvano? na tiryagūrdhvagamanaḥ / nādhastādgamanaś cāpi viphalaḥ śūnyaḥ kevalaḥ // (49) // kunaṅ ikaṅ sandhi kasikĕpana kuñcī rahasya / saha praṇāyāma / makāvasāna ṅ kadhīrajñānān / hayva vyāpāra / apa mataṅnyan maṅkana / apan riṅ vavaṅis alā nira saṅ hyaṅ hurip sakeṅ śarīra / tan dadi tan pāvan / hiḍĕp nirmmala / tan siddha phalanya // nihan vaneh ulahakna saṅ sādhaka / yapvan apūjā aśīla sopacāra umaṛp vetan / athĕr agranāsika ta śivakaraṇa / aprāṇāyāma rumuhun / numlĕṅ ry agra niṅ iruṅ / mahavan ghrāṇa kanan / trusakna tkeṅ hati / hiḍĕpĕn bhaṭāra brahmā caturmukha / trinayana / caturbhuja / raktavarṇṇa / hiḍĕp pratiṣṭhā riṅ hati a / oṃ aṃ brahmaṇe namah / recaka ṅaranya // mvah vijilakĕn vāyunta śuddha / mahavaneṅ ghrāṇa / haneṅ hampru hiḍĕp bhaṭāra viṣṇu caturbhuja / trinayana / kṛṣṇavarṇṇa / hiḍĕp pratiṣṭhā riṅ hampru / oṃ uṃ viṣṇave namah / pūraka ṅaranya // mvah isĕp vāyunta hanĕṅ ghrāṇa kalih / pgĕṅ den asuve / tkākna riṅ pusuhpusuh / hiḍĕp bhaṭāra īśvara trinayana / caturbhuja / śvetavarṇṇa / ma / oṃ maṃ īśvarāya namah / kumbhaka ṅaranya / riṅ tlasnyan maṅkana / unyakĕn taṅ mantra caturdaśākṣara / praṇava // oṃ / saṅ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ / aṃ / uṃ / maṃ / oṃ // hayu humuṅ koccāranya / ri tlas iṅ maṅkana / laju sira abhasmabīja / sandana / iti prāṇāyāma saṅsipta pūjā ṅa // mvah tiṅkah iṅ viphala / catur pva ya kvehnya / ndya ta lvirnya nihan / nihspṛha / nirvvāṇa / niṣkala / nirāśraya // kunaṅ lvir niṅ pratyekanya / nihspṛha ṅa tan ana kasādhya nira / nirvvāṇa tan paśarīra / tan ana kasādhya // niṣkala ṅa pasamūhan iṅ sarvva taya / tan katuduhan / tan parūpa varṇṇa / tan pahamṅan / ṅkānoṅvan iṅ eikatva bhaṭāra mvaṅ ātmā / thĕr miśra riṅ avak bhaṭāra // nirāśraya ṅa sira ta luput iṅ sarvvajñāna maṅalpana / apan sira sāri nikaṅ niṣkala // maryya ṅa saṅ hyaṅ ātmā / apan sira tan pavastu / luput iṅ sarvvabhāva / nirlakṣaṇa / sira ta paramālaukika // maṅke mvah pva sira saṅ sādhaka yan maṅkana apan sira aṅambĕkakĕn riṅkah i vvaṅ sumaṅgraheṅ laukika / ri kāla niṅ hurip nira / marapvan kapaṅgiha sarasan iṅ lakṣaṇa riṅ viphala niṅ lakṣaṇa // laukikaṃ kārayet pūrvaṃ dīkṣāvidhividhānataḥ / paścāt paramakaivalyaṃ kuryāt paramapaṇḍitaḥ // (50) // maṅkana ta saṅ paṇḍita / gumave sira laukika pūrvaka / ndya ta laukika ṅaranya / ikaṅ dīkṣāvidhividhānāglarakna riṅ loka / paścāt i vkasan pva ya magave ya ta sira paramakaivalyajñāna / ya paramapaṇḍita ṅa yan maṅkana // kna pva ya denira / lumakṣaṇākĕn ikaṅ caturviphala / vyakta kita maṅguh ikaṅ pada kamokṣan / niyata kita tan maluyeṅ janma mvah / ri denya tan pavastu / apan tan paliṅan ta ṅ amukti sukha maviśĕṣa // nihan sādhanānuṅ kapaṅgiha ikaṅ caturviphala / hayva vera apan rahasya tmĕn lĕkasi kapatiniki // jñāna lpas tan pahaṅĕnaṅĕnan / mokta kaivalya / nirdoṣa / sira puruṣa / kaivalya nirāśraya / aglĕṅ kamoktan saṅ sādhaka // kunaṅ yan aṛp adhava huripta / mamantrākna saṅ hyaṅ mantra aṃ riṅ nābhi / ah riṅ vunvunan // yan tka niṅ kapatinta ah riṅ nābhi / aṃ riṅ vunvunan / hayva korup hilahila dahat / kāṃ kāṃ kāṃ / a a ah / paramajñāna kamoktan sira / oṃ śūnya / jñāna lpas tan pahamṅan / rvavlas aṅgula doh nira sakeṅ śivaketa / śivaketa ṅa śivaliṅga / śivaliṅga ṅa rambut vinuhĕl // muvah paraṃ brahmā / aṃ ah // ika kavruhan vinikalpa riṅ hana lavan taya / kevala umiḍĕṅ nirākāra / aṃ śabdanya / lumrā riṅ śarīra / ṅūniveh riṅ navadvāra / śūnya rūpa ikaṅ śarīra vkasan / ya sūryyasmṛti ṅa yan maṅkana // ah vijil iṅ vāyu sakeṅ śarīra / candrarūpa ikaṅ śarīra yan maṅkana // ri mokṣahan iṅ vāyu riṅ śarīra / saumyālilaṅ ahniṅ ikaṅ śarīra vkasan / ya śāntacandra ṅa nismṛti yan maṅkana // muvah ri hana niṅ sūryyasmṛti mvaṅ candrasmṛti dadi taṅ praṇavajñāna / patmu nira saṅ hyaṅ paraṃbrahma lavan saṅ hyaṅ praṇavajñāna niyata ṅ dadyāken paṅjyotirūpa / ava sadākāla mahniṅ nirāvaraṇa / kadi teja niṅ maṇikmanta / sināravadhi aṅekadeśa / lumrā apadaṅ rahina sadā / sugandha ta sira tan gavegave / apan śuddha śivasmṛti ṅa // sira ta yan katon denta / iyakaṅ aṃ ah / sira sadya udbhrānti ṅaranya / sira paraṃbrahma bapa sira de bhaṭāra śiva / ṅuniveh ikaṅ jñāna / vruh tan pamikalpa / umiḍĕṅ nirākāra / ya tika sinaṅguh saṅ hyaṅ praṇavajñāna / sira ta bhaṭara bhaumaśiva / sira ta makasājñavaśīśvarī / mataṅnyan ikaṅ praṇavajñāna / tridevī ṅaranya vaneh / sira ta pinakaibu de bhaṭara śiva // tadrūpa eva putraka // kevela maṅkana ta rūpa bhaṭāra śiva / kadi rūpa bhaṭāra jyoti / maṅkana liṅ saṅ hyaṅ aji saṅsipta // okāre līyata ukāro akāraś ca pralīyate / makāro bindausaṃlīno bindur nāde pralīyate // (51) // nādaś ca līyate śūnye śūnyam evaṃ tu jāyate / śūnyāt parataram vāpi atyantaṃ śūnyalakṣaṇam // (52) // sakalaṃ sakalatattvam ca sūkṣmaṃ sakalaniṣkalam / paraṃ niṣkalaṃ śūnyaṃ ca ūrdhvātyūrdhvo 'tiśūnyakaḥ // (53) // 1 iti saṅ hyaṅ praṇavajñāna / kamokṣan // saṅ hyaṅ umāpati praṇavaśrīdevī oṃ śrīdevī sarasvatī 2 kaśūnyatān sira paramaśiva / dvādaśāṅgulasthāna sira / haṅsa kāraṇa praṇava / sadāśiva karyya niṅ haṅsa / īśvara brahmā viṣṇu vyakti niṅ praṇavajñāna kamokṣan // 3 atiśūnya atyantaśūnyabhaumaśiva niṣkalaśūnyaoṃ śūnyāntara kaṇṭhamūlaoṃ sakalaniṣkala śūnya vakṣas sakala ma nābhisthāna a u 4 nihan kalĕpasanira saṅ hyaṅ śiva / ya ta kavruhakna kahananira / saṅ hyaṅ śiva sira muṅguh ri netra / akuniṅ kadi mas sinaṅhilaṅ varṇṇanira / sira ta pinakātmā niṅ panon / sira saṅ hyaṅ pramāṇa sira muṅguh ri tuṅtuṅ iṅ iruṅ / kalavan agra niṅ jihvā / varṇṇa nira bhiru / sira ta pinakātmā niṅ tutur// saṅ hyaṅ jñāna muṅguh riṅ boṅkol iṅ papusuh / varṇa nira putih tan pamala / sira ta pinakadevātmā niṅ meṅĕt / muvah yapvan hana tṅĕran iṅ kapatin / tuṅgalakna saṅ hyaṅ śiva kalavan saṅ hyaṅ pramāṇa / mvaṅ saṅ hyaṅ jñāna / maṅkana dalanira saṅ hyaṅ śiva // 5 mvah yan katkan iṅ kapatin / aja tan karasanana luṅa nira / saṅ hyaṅ śivātmā sah sakiṅ śarīra / aja veha dalanana babahan saṅa / ndya ta ṅaran babahan saṅa / riṅ luhur 7 / riṅ sor 2 / kaṇiṣṭha dalan ika ṅa // yan adalan riṅ śivadvāra madhya ṅa // kunaṅ ikaṅ mārga uttama / dalanira saṅ hyaṅ śivātmā / riṅ tuṅtuṅ iṅ śabda / sĕla niṅ hiḍĕp ṅa riṅ kaktĕg / yan tka riṅ kalpasan / aja ṅaṅĕn śarīra devek / mvaṅ anak rabi mvah kasukhan / ikaṅ tiga atmah siji / ya ta tūtakna mārgga tuṅtuṅ niṅ śabda / sla niṅ hiḍĕp // iti kalpasan saṅ bhujaṅgaśiva / hayva vera rahasya dahat / tan siddha phalanya // 6 nihan saṅ hyaṅ paramopadeśa / kāla niṅ tan hana bhuvana / tan hana avaṅavaṅ uvuṅuvuṅ / tan ana śūnyanirvāṇa / tan ana ṅ jñāna / tan ana ṅ viśeṣa / tan ana ika kabeh / kaṅ vantĕn samana paṅeran / avak paramasukha / tan sukha deniṅ śūnya / tan avak śūnya / tan sukha deniṅ nirvvāṇa / tan avak nirvvāṇa / tan sukha deniṅ jñana / tan avak jñana / tan sukha deniṅ viśesa / tan avak viśesa / kevala paramasuka tāvak nira / tan pāntara / tan madhya / tan parūpa / tan pavarṇṇa / tan pasana / leṅit tan kna vinuvus / tan sukha deniṅ śabda / tan pāvak śabda / tan sukha deniṅ hiḍĕp / tan avak hiḍĕp / kevala sukha acintya śarīra // sakeṅ sukha acintya mijil Ṣaṅ hyaṅ jñānaviśeṣa / tan kneṅ sarvvahīna / apan māvak jñāna / tan kaviśeṣan / apan māvak viśeṣa / tan kneṅ śūnya / apan māvak śūnya / tan keneṅ nirvvāṇa / apan māvak nirvvāṇa / tan keneṅ sarasa niṅ bhuvana / apan māvak bhuvana / tan kneṅ sarvvasūkṣma / apan māvak sūkṣma // maṅkana saṅ hyaṅ jñānaviśeṣa / inaranan saṅ hyaṅ jagatkāraṇa // 7 maṅke saṅ hyaṅ jagatkāraṇa / ahyun tumona ri avakirāganal / amuktya ri śarīra nira / sakalaniṣkala / hetunyanakaryya paraspara / paras ṅa sakala / para ṅa niṣkala / ndya ta lvirnyan / makaryya sira śūnya pinakasthāna niṅ klir nira / tan kavruhana deniṅ pakaryya nira / ri huvus i saṅ hyaṅ jagatkāraṇa / makasthāna riṅ śūnya mijil ta ṅ kāryya nira / ndya ta lvirnya / mijil karihinikaṅ nirvvāṇa / sakeṅ nirvvāṇa mijil oṅkāraśuddha / sakeṅ oṅkāraśuddha amutĕr svara mijil bindupraṇa śuddhasphaṭikavarṇṇa / i jronya mesi nādaprāṇa jñānaśuddha / rūpa kadi pupul iṅ āditya candra lintaṅ / dīptanya / maṅkana binduprāṇa / nādaprāṇa mijil sakeṅ oṃkāraśuddha // 8 mvah saṅ hyaṅ oṃkāraśuddha praṇavajñāna ṅa mijilakĕn mantra veda japa pinakaśarīra niṅ para / para ṅa manuṣya ikaṅ kināryya bindupraṇa / ndya ta lvirnya / ikaṅ mijil karihin binduprāṇa pinakakaras / nādaprāṇa pinkatanah / mijil akṣara / ndya ta lvirnya / ka kha ga gha ṅa / matmahan gtih // sakeṅ ka kha ga gha ṅa mijil ca cha ja jha ña / matmahan dagiṅ / makĕmpĕl kadi daṅanan iṅ kris / sakeṅ ca cha ja jha ña mijil ṭa ṭha ḍa ḍha ṇa / matmahan gātra niṅ kulit // sakeṅ ṭa ṭha ḍa ḍha ṇa mijil ta tha da dha na / matmahan gātra niṅ hodod / sakeṅ ta tha da dha na mijil pa pha ba bha ma / [matmahan gātra niṅ asthi // sakeṅ pa pha ba bha ma mijil] ya / ra / la / va / matmahan gātra niṅ sumsum // sakeṅ ya ra la va mijil śa ṣa sa ha / matmahan huntĕk / maṅkana tmahan iṅ ekākṣara / kadi śivaliṅga rūpanya // 9 sakiṅ ekākṣara mijil tiktākṣara / ndya ta lvirnya / a ā matmahan śirah / i ī matmahan rahi / u ū matmahan caṅkĕm / ṛ ḥ matmahan mata / ḷ ḹ matmahan iruṅ / e ai matmahan taliṅa / o au matmahan kaṇṭha mvaṅ gulu / mvah paṅracahan iṅ akṣara iṅ sor // ka matĕmah caṇṭik / kha matmah mūlādhāra / ga / matmah babokoṅan / gha matmah pāyu / ṅa matmah upastha kontol // ca matmah pupu mvaṅ jĕjĕṅku / cha matmah vtis mvaṅ viluta / ja matmah pahoglag mvaṅ bhujāpāda / jha matmah tlapakan / Ña matmah jariji mvaṅ bulu puhun kuku / mvaṅ vahikaṅ riṅ madhya // ṭa matmah nabhi / ṭha matmah uṅsilan / ḍa matmah dalĕm iṅ guhya / ḍha matmah limpa / ṇa matmah paṅuritan // ta matmah lamuṅsir / tha matmah hulur / da matmah adonadon / dha matmah jajariṅan / na matmah hati // pa matmah susu / pha matmah vaḷkaṅ / ba matmah tutud / bha matmah matmah bāhu hasta nakha / ma matmah paparu // ya matmah kaṇṭha / ra matmah tālu / la matmah hilat / va matmah caṇṭik // śa matmah lambe luhur mvaṅ pipi / Ṣa matmah jihvāgra / sa matĕmah lambe sor mvaṅ vhaṅ / ha matmah hati nāḍī mvaṅ suratādhikaphala (?) tkeṅ bulu rambut / maṅkana lvir iṅ matmahan para / pakāryya nira saṅ hyaṅ oṃkāraśuddhapraṇavajñāna // 10 ri huvus iṅ matmah para / saṅ hyaṅ jagatkāraṇa / mvah sira makaryyātmā mijil sakeṅ śarīra nira / maṅasthānākĕn iṅ para / ndyā ta lvirnia / brāhma maṅasthāna riṅ mūlādhāra / pīta varṇṇa nira / rumakṣa gtih // viṣṇu maṅasthāna riṅ nābhi / krṣṇa varṇṇa nira / rumakṣa dagiṅ // rudra maṅasthāna riṅ hati / rakta varṇa nira / rumakṣa kulit // iśvara maṅasthāna riṅ kaṇṭha / śveta varṇṇa nira / rumakṣa hodod // sadāśiva maṅasthāna riṅ jihvāgra / śuddhasphaṭika varṇṇa nira / rumakṣa baluṅ bulu rambut / maṅkana lvir niṅ ātmā maṅasthāna riṅ para // 11 mvah sakeṅ ātmā mijil pañcadaśendrīya / sakeṅ daśendrīya mijil taṅ pañcahoma / lavan pañcakatīrtha / ikaṅ mūlādhāra matmah bindu śuddhasphaṭika varṇṇa / sumĕṅka taṅ bindu / mareṅ bhuvanaśarīra / amārgga mareṅ nabhi / matmahan śiva ikaṅ bindu / saken śiva matmahan manuṣya / maṅkana lvir ni mavalya mānuṣa / iti bhuvanaśarīra / śāstra nira liṅ saṅ mahā // 12 nihan kamalacakra ṅa / vit niṅ pusuhpusuh ṅa nīlakaṇṭha / nīlakaṇṭha ṅa tutud / gavikā ṅa nīlavarṇṇa nira jro niṅ tutud // lambikā ṅa kulut iṅ tudtud // daśamīsara ṅa vit niṅ kaṇṭha // dhryāgaulaṣṭhā ṅa vumakiṅ hilat // sahasradala ṅa utĕk // saṅ hyaṅ nādaprakāśa ṅa keśa // saṅ hyaṅ niṣkala ṅa bindu tuṅtuṅ iṅ rambut // iti tantramahāpada ṅa sṭhāna niṅ rahasya / deniṅ jñana / saṅka niṅ karĕp ira / bheda niṅ hidĕp / lavan patuṅgalan iṅ rahasya rinahasya // rājā viśesa riṅ hati / pamnĕr saṅ hyaṅ suparṇni / kaṅ atuṅgu kaḍatvan bhaṭārī sarasvatī / hara niṅ kaḍaton otvat sajalaṅ kurupu tṅah iṅ hati / hisi niṅ kaḍaton voṅ jāti // 13 nihan mantraviśeṣa ṅa pañcākṣara / lvirnya / namah śivāya / ka / namah stuti niṅ hulun mariṅ śivāya // śi ṅa śivatattva / vā ṅa sadāśivatattva / ya ṅa paramaśivatattva / hetunya nikaṅ pañcākṣara linĕvih deniṅ saṅ brāhmana bhujaṅga / śaiva sogata / saṅ mandasakĕn tattva mvaṅ brata / śāstra / mvaṅ tryakṣara ṅa aṃ uṃ maṃ // ka / aṃ ṅa śivayoga / śivamantra / śivatattva // uṃ ṅa sadāśivayoga / sadāśivapūjā / sadāśivatattva // maṃ ṅa paramaśivayoga / paramaśivajapa / paramaśivatattva // ca tryakṣara vaneh aṃ ah hrīh // aṃ ṅa śiva / ah ṅa sadāśiva / hrīh ṅa paramaśiva // makveh yan vuvusan / ikaṅ śāstra vaṅsit / nahan mantrākna // 14 ca mantra pañcākṣara / tryakṣara yan mantrākna riṅ bhasma / mvah riṅ toya karonya dadi pavitra / mvaṅ panulak sarvvaroga / sarvvamala / sarvva upadrava / sarvvaduṣṭa / sarvāstra // yeka kaṅ pinratiṣṭhā riṅ sarvvaliṅga / tananāṅḷvihi muvah haneṅ sira / ca / taṅ vījakṣara / tgĕs iṅ śāstra mūlākṣara ṅa / ha / kaliṅanya ikaṅ ginave śāstra ha cetana mvaṅ acetana / yeka tgĕs iṅ ekatva / tgĕs iṅ patĕmu niṅ tutur lupa / tgĕs iṅ oṃkāra avor lavan vit // ka / paramaśiva ikaṅ śāstra ha pinaropo sira // 15 muvah saṅ hyaṅ jāva duk haneṅ śarīra sukha / iku heliṅakĕn / lamun sira sah sakeṅ śarira / śarira den pun sukha / depun paḍa sukha nipun / tka nira lavan luṅa nira / naṅiṅ sāmpun viveka de nira ṅulati / ? dera haiñcĕ haiñcekī ? / tgĕse norāneṅ avakira / iku kaiñcainanā pavkas hiṅsun ri sira / śiva / sadāśiva / paramaśiva // śivātmā matmahan mata kiva // sadāśivātma matmahan mata tṅĕn // paramaśivātmā pandĕlĕṅ kabeh // 16 mvah yan amārgga riṅ lalaṭa dadi bhujaṅgādi // yan amārgga riṅ soca dadi kṣatriya // yan amārgga riṅ iruṅ dadi tumĕṅguṅ // yan amārga riṅ karṇṇa dadi sira dmaṅ // yan amārgga riṅ tutuk dadi pacahtaṇḍa // yan amārgga riṅ prāṇavāyu [ / / /] / [yan] amārgga riṅ śivadvāra dadi ratu hañākravṛtti / juga sāri niṅ tiga ri hanakan iṅ netra uṅgvanya // ya huripiṅ voṅ sajagat / ya saṅ manon / ya sāri niṅ tiga ṅa / sirāṅolah sajagat ri yava mvaṅ riṅ jro / ya saṅ manon sira ṅa / surup iṅ rāditya ulan / ya saṅ manon hurip iṅ damar mvaṅ pati niṅ darma / giṅsire riṅ untĕk muvah riṅ sumsum // ya ika tgĕs iṅ bubukṣah? mvaṅ gagakakiṅ? riṅ rādity gnahe // yan riṅ śarīra saṅ bubukṣah? riṅ mata kiva / saṅ gagakakiṅ? riṅ mata tṅĕn / ḷr śiva kaṅ iṅintarakĕn prāṇa / ikaṅ iṅaran śivātmā / sadāśiva aṅintarakĕn vāyu / ikaṅ iṅaranan śuddhātmā / paramaśiva aṅintarakĕn hurip / ikaṅ iṅaranan jivātmā // śivah mūlih riṅ sadaśiva \ paramaśiva mulih mariṅ sadāśiva // sira ta iṅaranan tan parūpavarṇṇa / ikaṅ aṅilaṅakĕn ri sira // mvah yan katkan iṅ patinta / aja lali samaṅkana // 17 muvah yoganidrā ṅa kramanyānḷṅ nāsikāgra / pinakasādhananta sūkṣmajñāna / yapvan mahenak dhyānanira / ikaṅ arip mata hilaṅ / ṅuniveh ikaṅ manah viparīta hilaṅ / sma / vkasnyāvak manaravaṅ / kapaṅguh taṅ jñānaviśeṣa / vnaṅ manona śvaśarīranta sakeṅ kahananira / apan pinakapada kamokṣan // 18 muvah yan kita vnaṅ tumiṅgalana riṅ mahāpraṇava / tanana bheda niṅ śarīra lavan bhuvanatraya / kaliṅanya / ika saṅ hyaṅ mahāpraṇava / bhuvanātmaka yapvan hana pamsatira sakeṅ bhuvana / sira ta paramārdhānareśvarī / sira ta uṅgvan saṅ hyaṅ ātmā maṅguh kapadamokṣan / ya saṅ hyaṅ niṣkala bindu ṅaranira // mantroccāraṇa / virahita sira / yakārabīja nira kayogīśvaran / sira hiṅan iṅ amaṅguh kanirāśrayan / enak pva denta maṅavruhi sira / tanana sarvvapāpa i sira / tan paka nira / tan ahaṛp / tan almĕh / tan bhedākĕn ikaṅ ṅa hala mvaṅ hayu / ri vruh ira pāntara niṅ tutur lupa / vnaṅ tan maṅipi kita / saṅ vruh iṅ yoganidrā / apan māvak tutur prakaśa // 19 nihan sandhyatsayā / denikaṅ cetana mvaṅ acetana / lvirnya / ikaṅ śubhāśubhāvak iṅ acetana / ṅuniveh ikaṅ sarvvendriya / lupanĕn saviṣayanya / muvah kāryya niṅ tutur / ikaṅ śūnya niśreyasa / avak iṅ cetana prakāśa / sma / nimna tayā / kapaṅguh kanirājñānān de niṅ jñānaviśeṣa / apan ikaṅ kanirājñānān kapaṅguhan iṅ kapadamokṣan / sira ta mantuk iṅ śivapada ṅaranira / sma / iti praṇavaṭīkā antopadeśa // jaḥkāre pṛthivī jñeyā taḥkāra āpah saṃsthitāḥ / kiḥkāre ca mahāteja uṃkāre vāyuṃ saṃnyaset // (54) phaṭkārākāśasaṃyukto mahāpātakanāśāya / pañcāṇḍaṃ japed yo vidvān śivalokam avāpnuyāt // (55) ndya ta ya / jah / tah / kih / uṃ / phat \ iti saṅ hyaṅ pañcakāṇḍa / japākna śivadhyāna / mahāpātaka vināśa denya \ 0 \ aṃ ah japākna piṅ 16 / śivadhyāna / nirmmala phalanya // yan paramaśivadhyāna / mokṣa phalanya // yan mahyun iṅ riṅ pusaṅgara rudradhyāna // yan mahyun niṅ kasvastyan iṅ rāt / mahādevadhyāna // yan mahyun sakārryanta siddha / śaṅkaradhyāna // yan mahyun kasihana deniṅ janma / hyuṅ kunaṅ / īśvaradhyāna / aṃ atmabījākṣara // ah śūnyatābīja / mahā saṅyoga sira // hayva cavuṅ // iti saṅ hyaṅ mahājapa / paramarahasya sira // 0 // muvah kadgarāvaṇa ṅa / oṃ ha ka śa ma la va ra yaṃ uṃ // ardhanārīśvara kahiḍĕpanya / nyāsanya pradakṣiṇākrama / andĕlakna riṅ padmahṛdaya / mvah riṅ vidikvidik / tan katama niṅ sarvvasañjāta phalanya / mvaṅ luput iṅ sarvvavighna // nihan nyāsākna anuṣṭhāna saṅ hyaṅ mṛtyuñjaya / oṃ riṅ śivadvāra / aṃ riṅ vaktra / kaṃ riṅ kaṇṭha / ah riṅ antarhṛdaya / aṃ riṅ nābhi / tkeṅ pada kalih / sambuṅ iṅ saṅ hyaṅ daśākṣaramantra // oṃ auṃ ha ka śa ma loa va ra ya m uṃ / namo namah svāhā / sīkadhī padāntanyāsa // smah / mantra muvah oṃ maṃ sah vauṣaṭ / mṛtyuñjayāya namah svāhā vaṣaṭ // ṃṛtyuñjayasya devasya yo nāmāny abhikīrtayet / dīrghāyuṣam avāpnoti saṅgrāmavijayī bhavet // (56) hayva cavuh / adomraṇa denira tlas // 0 // nihan paṅlukatan gaṇapati / vnaṅ aṅge midĕr / śa / ampel gaḍiṅ rajah gaṇa / taṅan kiva ṅagĕm cakra / taṅan tṅĕn ṅagĕm gadā / duluranya bantĕn / ajuman putih kuniṅ / sucī asoroh mahivak pithik putih jambul / toyane mavadah saṅku tmagā / skar sudhāmala saha prasasantun / arthanya 1100 / samsam dona katima / rajahan ika lĕbonakna riṅ saṅku / ri huvusa pinūjā tivakakna riṅ gnahiṅ kamraṇan // ma // oṃ // gaṇapaṭiṃ śivāputraṃ bhuktaṃ tu vaidhatarpaṇam / bhaktaṃ tu jagati loke śuddhapūrṇaśarīriṇam // (57) sarvaviṣavināśanaṃ ? kāladṛṅga dṛṅgīpatyam ? / parāni rogāṇi mūrcchantaṃ triviṣṭapopajīvanam // (58) gaṅgomayoḥ siddhārthadaṃ devagaṇaguruṃ putram / śaktivīryālokaśriyai jayanti lābhānugraham // (59) oṃ siddhir astu / [ganapata]ye namaḥ svāhā / tlas / makveh paṅrakṣanya / vnaṅ aṅge ya niṅ griṅ grubug / yadin griṅ tatumpur muvah kamraṇan / riṅ hĕmpĕlan / yvadin karusakan deniṅ sato / vnaṅ iki tivakakna // (60) oṃ ghmuṃ gaṇapataye namaḥ oṃ sarasvatyai namaḥ / oṃ siddhir astu / tad astu / astu // oṃ dīrghāyuṣaṃ sukhaśriyā / darśanāt tava vṛddhiśriyā // hayva veh voṅ vaneh amaca / yan tan jāti śuśrūṣā / nirmmala malilaṅ manahnya / yan amaca ndan aśuci rumuhun / maṅda trus śuci dalĕṅ ri heṅ // [iti gaṇapatitattva samāpta]