Saṅ Hyaṅ Mahājñāna Avighnaṃ astu ri sḍĕṅ saṅ kumāra maṅaji ri bhaṭara guru / tumaṅākĕn saṅ hyaṅ mahājñāna / manĕmbah ta sira ri bhaṭara / liṅ nira / oṃ namah śiwāya / ri tlas nira manĕmbah / ujar ta sira / liṅ nira // vyāpto hi sarvvabhāveṣu śarīre 'smin śarīriṇām / kāyena manasā śubhaṃ tasmai mayā samudāhṛtam // 1 sājñā bhaṭara / kṣantavyakna hikiṅ panĕmbah rānak bhaṭara / mvaṅ katattvan saṅ hyaṅ lyabiṅ rāt kabeh / pnuh riṅ jagat / mvaṅ syāvak niṅ ātmā nātha / kahanan bhaṭara / apan maṅkana pva kadivvyan bhaṭara / ya ta mataṅnyan panĕmbah ṅhulun hyaṅ mami / kāraṇa niṅ hulun sumĕmbah ri pādukā hyaṅ mami / ikeṅ awak niṅ hulun / henakāgran bhakti riṅ bhaṭara / mvaṅ vuvus niṅ hulun rahayu / lavan enak ambĕk rahayv anak hyaṅ mami // kiṃ nu suptaṃ śarīre 'smin kiṃ nu jāgarti jāgrate / kiṃ nu gataṃ daśadiśi kiṃ nu jarati jīryyati // 2 sājñā hyaṅ mami / aparan teki maturu ṅkeṅ śarīra / aparan teki mataṅhi wih / mvaṅ aparan teki mahas ṅkeṅ śarīra / lavan paran teki masyuh ṅkeṅ avak / maṅkana takvan saṅ kumāra riṅ bhaṭara / deva uvāca / sumahur bhaṭara / liṅ nira // daśendriyāṇi suptāni vāyuragniś ca jāgṛtaḥ / mano daśadiśi gataṃ pṛthivyambunī jīryyataḥ // 3 he kamuṅ kumāra / anuṅ sinaṅguh maturu / ikaṅ daśendriya / ikaṅ mataṅhi / vāyu lavan teja / ya sinaṅguh pañcāvāyu ṅaranya // lvirnya / prāṇa / apāna / samāna / udāna / vyāna / ika sinaṅguh teja prabhāva / sūb niṅ śarīra / ya tekāmaṅĕnaha riṅ avak / ikaṅ mahas riṅ daśadeśa / manah bhrāntāvaknya / pinakasahāya niṅ maṅhipi / ikaṅ masyuh / lmah lavan vvayika / kady aṅgan iṅ hariṅĕt pravṛttinya // ekā bhāryyā trayaḥ putrā dve hale daśa dhenavaḥ / sukṣmetre mama vasatir yyo vetti sa raviṃ vrajet // 4 hana yānakbi tuṅgal / anak ta ya tlu / hana ta gala rvaṅ siki / lavan ḷmbu sapuluh / uṅgvanya tṅah niṅ savah / an pva muvah riṅ tānakbi tuṅgal mānak tlu / mvaṅ hikaṅ gala rvaṅ lavan ikaṅ ḷmbu sapuluh / mvah hika savah kahananya / ya teka tka ri pada bhaṭara śiva / saṅ vruh irika / ya tumĕmvakĕni saṅ pinakasvāmī niṅ rāt kabeh // bhāryyā vyaktaṃ guṇāḥ putrā mano buddhiś ca dve hale / drenavaś cendriyāṇyeva hṛdayaṃ kṣetram ucyate // 5 ikaṅ pradhāna / ya sinaṅguh anakbi tuṅgal / ikaṅ triguṇa / ya sinaṅguh anak tlu / apan mijil sakeṅ pradhāna ya / ikaṅ buddhi manah / ya sinaṅguh gala rvaṅ siki / sinaṅguh ḷmbu sapuluh / ikaṅ daśendriya / ya sinaṅguh savah / ikaṅ vit niṅ ati / mvaṅ pusuhpusuh / ika ta kabeh kavruhan de saṅ mahyun kalpasan // mātaraṃ pitaraṃ hatvā dvau harau dvau ca brāhmaṇau / sa rāṣṭraṃ nagaraṃ hatvā rudralokam avāpnuyāt // 6 bapanta mvaṅ hibunta / sira patyananta / mvaṅ maliṅ rva / mvaṅ brāhmaṇa rva / ptyananta teka / tlas pjah pva bapanta mvaṅ hibunta / mvaṅ hikaṅ maliṅ rva / lavan ikaṅ brāhmaṇa rva / mvaṅ kaḍatvan lavan varṇṇa mami / kapaṅguh taṅ rudraloka denta / maṅkana liṅ bhaṭara // mātaraṃ prakṛtiṃ vidyāt puruṣaṃ ca pitaraṃ viduḥ / dharmmo 'dharmmaś ca dvau harau buddhir mmanaś ca brāhmaṇau // 7 saṅ prakṛti sira sinaṅguh ibu / saṅ puruṣa sira sinaṅguh bapa / dharmmādharmma ika sinaṅguh maliṅ rva / ikaṅ buddhi manah sinaṅguh brāhmaṇa rva // daśendriyāṇi rāṣṭraṃ hi śarīraṃ nagaraṃ tathā / ātmanā tu hatvā sarvva rudralokam avāpnuyāt // 8 ya sinaṅguh kaḍatvan / ikaṅ daśendriya / ya sinaṅguh vanva / ikaṅ śarīra / ika ta kabeh patyanakna / patyanakna ṅaranya / tiṅgalakna kaliṅan ika / sāmpun pva kavaśa kabeh katiṅgal / māti kaliṅanya / kapaṅguh taṅ rudraloka denta // ākāśe jāyate puṣpaṃ nadyāṃ jvalati pāvakaḥ / mṛdupṛṣṭhāni kūrmmāṇāṃ rātrau ca jāyate raviḥ // 9 hana kambaṅ iṅ ākāśa / havann apuy dumilah ri daḷm vvay / hana ya pasmapĕs gigirnya / hana tāditya mtu riṅ vṅi / ika ta kavruhana de saṅ mahyun kalpasan // ka ākāśaś ca kiṃ puṣpaṃ kā nadī ko hi pāvakaḥ / kūrmmapṛṣṭhāni kānyeva kā rātriḥ ko ravis tathā // 10 aparan teka sinaṅguh bhaṭara ākāśa / aparan teka sinaṅguh kambaṅ vih / aparan teka sinaṅguh lvah / aparan sinaṅguh apuy ri daḷm vvay / aparan ta sinaṅguh pasmapĕs gigirnya / aparan ta sinaṅguh vṅi ṅaranya vih / aparan sinaṅguh āditya riṅ vṅi // svaṃ śarīraṃ manaḥ puṣpaṃ oṃkāraḥ pāvakaḥ smṛtaḥ / daśendriyāṇi kūrmmāś ca sarvvā nāḍyo nadyaḥ smṛtāḥ // 11 ikaṅ śarīra / ya ākāśa ṅaranya / saṅ hyaṅ manah sira kambaṅ / saṅ hyaṅ oṃkāra sira apuy / ri daḷm vvay / ikaṅ daśendriya / yeka pasmapĕs gigirnya / ikaṅ lvah ṅaranya / nāḍi otvat ika // rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā / ātmajñānaṃ tu vijñāya mucyate nātra saṃśayaḥ // 12 saṅ pradhāna sira vṅi / saṅ puruṣa sirāditya mtu riṅ vṅi / saṅ hyaṅ ātmā sira sinaṅguh jñāna / vruh pva vvaṅ irika kabeh / tan sandehākna mulih mariṅ pada bhaṭara // skandho rātriś ca vijñeyaś cakṣuś ca vā ravis tathā / manojñānaṃ tu vijñāya sa mucyate vai janmanaḥ // 13 sinaṅguh vṅi ṅaranya vaneh / ikaṅ śarīra pañcamahābhūta / ravi ṅaranya / ikaṅ daśendriya / sinaṅguh jñānātmā / sira ta luput iṅ janmasaṅsāra // mano buddhir ahaṅkāro vāyubhiḥ pañcabhiḥ saha / prāṇāṣṭau sarvvabhūtānāṃ śarīraṃ sūkṣmam ucyate // 14 hana ta manah / buddhi / ahaṅkāra / hana ta pañcāvāyu ṅaranya vaneh / lvirnya / prāṇa / apāna / samāna / udāna / vyāna / lima bhedanya // prāṇāṣṭau sarvvabhūtānām // ika ta kabeh vvalu piṇḍanya / pinakaprāṇa niṅ bhūta kabeh / śarīraṃ sūkṣmam ucyate // ya sinaṅguh sūkṣmaśarīra ṅaranya vaneh // ratha indriyāṇīty uktaḥ puruṣaś caiva sārathiḥ / dharmmādharmmau ?tathā dharā panthāḥ? prakṛtir ucyate // 15 ratha ṅaranya / ikaṅ daśendriya / puruṣa sira sārathi / ikaṅ dharmmādharmma / pinakatatali / saṅ pradhāna sira pinakāvak // śakaṭaṃ viṣṇur ityuktaṃ vṛṣabho vā pitāmahaḥ / īśvaraḥ sārathir jñeyo jīvaḥ śakaṭasyāntare // 16 saṅ hyaṅ viṣṇu pinakaratha / saṅ hyaṅ brahmā pinakavṛṣabha / saṅ hyaṅ īśvara sira pinakasārathi / bhaṭāra śiva sira umuṅguh ri tṅah niṅ ratha / sira pinakajīva nika kabeh // sārddhāṅgulis tribhuvane maṇḍalamadhyasāraḥ / tasmin sthitaṃ tribhuvane pratyakṣacūtabimbam // teṣu trikoṇaṃ paramaṃ pravicāryya yuktaṃ / ?bhagnibhajesthāna pado ca habhamadeśa? // 17 i tṅah nikaṅ tribhuvanamaṇḍala / hana ta brahmābhuvana / mvaṅ viṣṇubhuvana / lavan rudrabhuvana / pratyakṣa cūtabimba / kadi pva lvirnya / i tṅah nikaṅ cūtabimba / hana ta trikoṇa maṅkana / kahananira bhaṭara śiva / lavan ikaṅ padma numuṅguh ri pāntara niṅ susu mvaṅ ṅalih / sinaṅguh brahmābhuvana / mvaṅ viṣṇubhuvana ya tata humāpitiṅ kaṅ rudrabhuvana / sira tāṅĕnaṅĕnta / yan ahyun lpasa / hayva kolik vih / apan sira sinaṅguh paraṅ brahmadeśa / hana amuhara prihati // bindau ca vedyaṃ nanu cāṣṭayuktam aṅguṣṭhamātram adhikaprabhāvam / ?padmanāpuṣpucitta īśvare ko sadyaḥ rasurupaṃ śivamabhyaṃ masyāt? // 18 hana ta vinta ṅaranya / ampuh sāṅguṣṭha göṅnya / umuṅgu pradeśa niṅ hati / prasiddha ya sinaṅguh kāṣṭaiśvaryyan ṅaranya / i tṅah niṅ ampruh / ṅkāna ta uṅgvan bhaṭareśvara / sira ta pūjākĕnta / i kālānta mūjāhanta ṣaḍvarṇṇa / oṃ sa ba ta a i / nahan ta liṅanta / athavā / oṃ namah śivāya / nahan taṅ ṣaḍakṣara ṅaranya / lvir niṅ ṣaḍvarṇṇa ika / sira ta pamūjānta / huvus pva nikāmūjā / umaṅĕnaṅĕn bhaṭara śiva / an vvyāpakeṅ rāt / alilaṅ tar kneṅ gḷṅ // tripadaṃ puṇḍarīkasya hṛdi mūle kaṇṭhe matam / sarvā nāḍīḥ samāhṛtya raśma yo hi harer iva // 19 hana ta padma umuṅguh ri hati / lavan riṅ pusĕr / mvaṅ riṅ gulu / tiga kvehnya / atyanta ri sūkṣma ya / i ruhur vitnya / sumuṅsaṅ i sor skarnya // sarvvā nāḍīh samāhṛtya / ikaṅ padma ya ta ṅ āśraya nikaṅ nāḍī kabeh / vitnya liṅanya tejanya kadi teja niṅ āditya // kamalaṃ yaddhṛdi mūle tiktaṃ kṛṣṇaṃ bhṛśaṃ bhavet / atikṛṣṇaṃ ca kṛṣṇāndhaṃ ?lokanāthaḥ śivālayaḥ? // 20 hana ta kamala ṅaranya / pusuhpusuh / ya ta muṅguh ri vit niṅ hati / hana ta kṛṣṇa ṅaranya / ya sinaṅguh tikta / hana ta atikṛṣṇa ṅaranya / ika ta kabeh / paramaloka ṅaranya / kahanan bhaṭara śiva / sira ta kabhaktyan de saṅ yogīśvara // svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yaḥ / līyate sarvvabhūtānāṃ svaliṅge līyate dvijaḥ // 21 hana ta svaliṅga ṅaranya / mvaṅ paraliṅga / saṅkṣepanya / rva ikaṅ liṅga / ika dumeh pvaṅ vruha gumave bāhyaliṅga / ikaṅ paraliṅga / yeka svaliṅga ṅaranya kaliṅan iṅ sarvvabhūta / vuvusĕnta tekaṅ svaliṅga anaku saṅ kumāra // ātmani svayam utpannaṃ svaliṅgam iti codyate / svaliṅgaṃ pūrvvam utpannaṃ paraliṅgaṃ procyate budhaiḥ // 22 ika dumeh kita vruha ri ātmanta vih / anuṅ sama sarvvajñā ya sinaṅguh ātmaliṅga ṅaranya / ri denya ikeṅ ātmaliṅga / ya tika vyakta kinavruhan rumuhun / kamnaṅ kita vruha riṅ bāhyaliṅga / si manayakĕn ikaṅ svaliṅga / ya ta kavruhana kamuṅ kumāra // śivaliṅgasahasraṃ tu ātmaliṅgān na tatsamam / ataḥ parataraṃ nāsti ātmaliṅgaṃ viśiṣyate // 23 ikaṅ bāhyaliṅga / lvirnya parhyaṅan / prāsāda yadyan sevu kvehnya / ika ta kabeh paḍa ya kalavan ātmaliṅga / taham pih / tan paḍa ika / aṅhiṅ ātmaliṅga juga ḷvih saṅka riṅ liṅga kabeh // ratnaliṅgasahasrāṇi śivaliṅgān na tatsamam / akṣiliṅgasahasrāṇi ātmaliṅgān na tatsamam // 24 sevu ta kveha nikaṅ ratnaliṅga / paḍaha ta kadivyan lavan śivaliṅga tuṅgal / akṣiliṅga sevu / paḍaha ta kadivyan lavan ātmaliṅga tuṅgal / nihan vaneh // tryakṣaraṃ ca padaṃ yuktam oṅkāraḥ samudāhṛtaḥ / liṅgodbhavaṃ manas tiṣṭhec chivaliṅgaṃ mahottamam // 25 sira saṅ hyaṅ tryakṣara / mvaṅ pada tlu / hana brahmāpada / mvaṅ viṣṇupada / mvaṅ rudrapada / sira sinaṅguh oṃkāra ṅaranira / hana ta manah mapagĕh / makāśraya bhaṭara śiva / liṅgarūpa / ya teka śivaliṅga ṅaranya / tan paḍa ika / nihan vaneh kocapanya de saṅ vruh // apsu devo dvijātīnām ṛṣīṇāṃ divi devatā / śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // 26 liṅ saṅ vatĕk brāhmaṇa / riṅ tīrttha kādhikāran bhaṭara / liṅ saṅ vatĕk ṛṣi / riṅ ākāśa kādhikāran bhaṭara / riṅ loka pva ya / riṅ vatu / riṅ kayu / lavan liṅir pratimā kādhikāran bhaṭara / kunaṅ ri saṅ vatĕk yogī / ri saṅ hyaṅ ātmā kādhikāran bhaṭara // ? puruṣyapṛtenaṃtasaṃ saṃkālasaṃkhyam uttamam / ? puruṣyasyantaripuhaṃ ? saṃsāraś ca carācaraḥ // 27 hana saṅ kālajñāna ṅaranya / vruhnya ri kagivaṅ saṅ puruṣa / yeka saṅ kālajñāna ṅaranya / nimitta niṅ manĕmvakĕn / hana ta ajñāna humādhikārākĕn kasaṅsāran saṅ puruṣa / an pavalivali riṅ janmaloka / māyā kajanmasaṅsāra ṅaranya / nimitta niṅ maṅguhakĕn punarjjanma niṅ hulun / liṅ bhaṭara // paraliṅgāni yo 'rccayed ātmaliṅge sa mohitāḥ / arccayanti ca ye mūrkkhāḥ phalaṃ kiṃcit prāpnuyus te // 28 hna vvaṅ magḷm amūjā riṅ bāhyaliṅga / ndātan vruh ya riṅ ātmaliṅga / ika ta vvaṅ maṅkana / yeka mūrkkha pamūjā ṅaranya / maḍala ya dipun kapaṅgihanya / yadyapin akḍikḍik atovi maḍala ta ya // sakṛt smaranti māṃ kecit śataṃ smaranti māṃ pare / nityaṃ smaranti māmanye paraṃ tatkāryyam eteṣām // 29 hana ta vvaṅ humaṅĕnaṅĕn aku pisan / hana ta vvaṅ humaṅĕnaṅĕn aku piṅ śata / hana ta vvaṅ humaṅĕnaṅĕn aku satata / nityaśah ya tan kahilaṅanyārttha / manaṅguh pinakatuturnya / uttamakāryyanya ḷvih ya // yugāntaḥ svapna ityukto yugānto dakṣiṇāyanam / tūryyam eva suṣuptaṃ ca uttaraṃ jāgrad ucyate // 30 hana ta svapnapada ṅaranya / ya sinaṅguh yugānta / dakṣiṇāyana ṅaranya / hana ta jāgrapada ṅaranya / ya sinaṅguh uttarāyaṇa ṅaranya / hana ta suṣuptapada ṅaranya / ya sinaṅguh tūryyapada ṅaranya // tripadaṃ puṇḍarīkasya padaṃ svapnasya dakṣiṇe / padaṃ jāgrad idaṃ vāme suṣuptaṃ sthāna eva ca // 31 hana ta padma tiga kvehnya / lor kidul ri tṅah sthānanya / svapnapada ikaṅ padma kidul / jāgrapada ikaṅ padma lor / suṣuptapada ikaṅ padma i tṅah // jalāśrayasamāyuktam / namas te 'stu me vandanam // ikaṅ padma ri tṅah ya tumiṇḍihi ruhur / ikaṅ padma kidul mvaṅ ikaṅ padma lor / yeka ṅaran bhūmivarddhana (?) kadi talāgama sat (?) // ūrdhvaṃ bisaṃ pramāṇena tripramāṇena vā viduḥ / tryaṅgulir nyakpramāṇena sthāne pramāṇa ucyate // 32 samaṅkana hiriṅanya piṇḍuhurnya tigaṅ aṅguli / samaṅkana hiriṅanya tigaṅ aṅguli ta ya / piṅsornya tigaṅ aṅguli ta ya / nahan ta lvir niṅ padmakośa śarīra // tripadaṃ maṇḍalatrayaṃ trikoṇaṃ bhuvanatrayam / śivasya ramate tatremāṃ māyāṃ vidadhe raviḥ // 33 ika tripada ṅaranya / jāgrapada / suṣuptapada / svapnapada / ya maṇḍala tiga ṅaranya / hana ta trikoṇa ṅkāna / kunaṅ i tṅah nikaṅ trikoṇa / i ṅkāna ta kahanan bhaṭara śiva / tamolah magave māyā / akveh lvirnira // padmanālaṃ hṛdi sthitaṃ jāgratsvapnau tathaiva ca / īśvaraḥ padmanāle vai sarvvadevasamanvitaḥ // 34 ikaṅ padmanāla ya / umuṅgv iṅ hati / jāgrapada ya rovaṅnya muṅgv iṅ hati / hyaṅ niṅ pdmanāla / hyaṅ īśvara / mvaṅ ikaṅ devatā kabeḥ hana ṅkāna // padmanālasya hṛdaye suṣuptasthānam ucyate / yatra devaḥ sthito nityaṃ tadviddhi munipuṅgava // 35 ikaṅ padma ri tṅah niṅ rva / ya suṣuptapada ṅaranya / ya teka kahanan bhaṭara nityakāla / sira ta kavruhaknanta kamuṅ kumāra // agnivarṇṇasamaṃ nābhau hṛdaye ravisannibham / tāluka induvarṇṇābhaṃ nāsāntaḥ sphaṭikaprabhaṃ // 36 lvir niṅ teja nira haneṅ pusĕr / kadi teja niṅ apuy / lvir niṅ teja haneṅ hati / kadi teja niṅ āditya / lvir niṅ teja nira ri laklakan kadi teja niṅ vulan / lvir niṅ teja nira haneṅ iruṅ / kadi teja niṅ maṇik sphaṭika // ?bhrūmadhye maṇīndranīlaṃ lalāṭe ca tailanibham / pāṇau rūpyābhaṃ vijñeyaṃ śiromadhye nirañjanam ? // 37 pāntara niṅ alis / kadi prabhā niṅ maṇīndranīla / ikaṅ rahi kadi lvir niṅ miñak / riṅ pāṇi kadi teja niṅ pirak / ri tṅah niṅ hulu / tatan hana teja niran hana ṅkāna / nirvvarṇṇa // ākāśamaṇḍalaṃ prāpya brahmadvāram udāhṛtam / ? āgninā malaśuddhaṃ ca śūnyastham anantaṃ viduḥ ? // 38 ḍataṅ pva ya riṅ ākāśamaṇḍala / kapaṅguh taṅ brahmadvāra / vunvunan / ya brahmadvāra / ṅa / ika ta kabeh gsĕṅ deniṅ apuy riṅ pusĕr / uvus pva ya gsĕṅ sahananya / tka ta ya ri pada bhaṭāra / ika pada tanana uttama liṅ bhaṭara // jāgratsvapnau ca vijñeyau suṣuptaṃ padam eva ca / kaivalyaṃ paraṃ kaivalyaṃ saptākāśam ity ucyate // 39 hana jāgrapada ṅaranya / hana svapnapada ṅaranya / hana suṣuptapada ṅaranya / hana tūryyapada ṅaranya / hana kaivalyapada ṅaranya / hana paramakaivalyapada ṅaranya / hana tūryyapada ṅaranya / ika ta kabeh ya / sinaṅguh saptākāśa ṅaranya / ākāśa pitu / maṅkana vuvus bhaṭara / riṅ saṅ kumāra // kṛtayugaṃ jāgrat proktaṃ tretāṃ svapnapadaṃ viduḥ / dvāparaṃ ca suṣuptaṃ nu kalis tūryyam ity ucyate // 40 ikaṅ jāgrapada ya kṛta ṅaranya / ikaṅ svapnapada ya tretā ṅaranya / ikaṅ suṣuptapada ya dvāpara ṅaranya / ikaṅ tūryyapada ya kalisaṅhāra ṅaranya / nābhimūle bhavej jāgrat svapna hṛdaya ucyate / hṛdayānte suṣuptaṃ ca kaṇṭhe tūryyam ihocyate // 41 ri vit niṅ pusar ya sinaṅguh jāgrapada / riṅ hati ya sinaṅguh svapnapada / ry agra niṅ hṛdaya ya sinaṅguh suṣuptapada / ri suṅsuṅ niṅ iruṅ guruṅan / ya tūryyapada ṅaranya / maṅkana liṅ bhaṭara // lalāṭe caiva tūryyāntaṃ kaivalyaṃ ca pāṇau sthitam / śirasi paraṃ kaivalyaṃ sūkṣmatanuḥ prakīrttitā // 42 iṅ rahi muṅguh tūryyanta / riṅ pāṇi muṅguh kaivalya / riṅ hulu muṅguh paramakaivalya / nahan ika saptasūkṣmapiṇḍa ṅaranya pih // pūrvvāhhne jāgrad ityuktaṃ madhyāhne svapna eva ca / aparāhhne suṣuptaṃ ca rātryāṃ tūryyam ihocyate // 43 ikaṅ jāgrapada ya sakatambe / ikaṅ svapnapada / ya tṅah ṅve / ikaṅ suṣuptapada / ya sore / ikaṅ tūryyapada / ya vṅi // śuklavarṇṇaṃ bhavej jāgrat svapnaś ca ravisannibhaḥ / suṣuptaṃ candrasaṃkāśaṃ tūryyaṃ sphaṭikasannibham // 44 putih varṇṇa niṅ jāgrapada / kadi varṇṇa niṅ āditya / ikaṅ svapnapada / ikaṅ suṣuptapada / kadi vulan varṇṇanya / kadi sphaṭika varṇṇa nikaṅ tūryyapada // tūryyāntaṃ rūpyasaṃkāśāṃ kaivalyaṃ kāñcanopamam / ātmavat paraṃ kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 45 varṇṇa niṅ tūryyānta / kadi pirak / varṇṇa niṅ kaivalya / kadi hmās / varṇṇa niṅ paramakaivalya / ana prabhāsvara juga / saṅkṣepanya / ikaṅ paramakaivalya / katmu kalpasan // padaṃ jāgrat tu bramaṇaḥ svapno viṣṇupadaṃ tathā / suṣuptaṃ padaṃ rudrasya tūryyapado maheśvaraḥ // 46 hyaṅ nikaṅ jāgrapada / saṅ hyaṅ brahmā / hyaṅ nikaṅ svapnapada / saṅ hyaṅ viṣṇu / hyaṅ nikaṅ suṣuptapada / saṅ hyaṅ rudra / hyaṅ nikaṅ tūryyapada saṅ hyaṅ maheśvara // tūryyāntasya mahādevo nāmnā śivapadaṃ tathā / paramātmanaś ca kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 47 hyaṅ nikaṅ tūryyanta / saṅ hyaṅ mahādeva / sira sinaṅguh śivapada ṅaranya / hyaṅ nikaṅ kaivalya / saṅ hyaṅ īśāna / hyaṅ nikaṅ paramakaivalya / bhaṭara paramaśiva / sira ta śāntida ṅaranya / sinaṅguh kamokṣan / maṅkana liṅ bhaṭara / umarahmarah ri saṅ kumāra // jāgrac cāśvamedhayajño vājapeyaś ca svapnakam / puṇḍarīkaḥ suṣuptaṃ ca rājasūyaś ca tūryyakam // 48 ikaṅ jāgrapada / ya aśvamedhayajña / ikaṅ svapnapada / ya vājapeyayajña / ikaṅ suṣuptapada / ya puṇḍarīka / ikaṅ tūryyapada / ya rājasūya ṅaranya // jāgrad ?vaṃśantarītyuktaṃ? divyarūpaś caturmmukhaḥ / ?bhasmabyam ? jaṭādharo brahmacārī ca paṇḍitaḥ // 49 ikaṅ jāgrapada / ya pakuvvan vatĕk hyaṅ brahmā / ibĕkan pva caturmmukha divyarūpa sira / paḍa putih deniṅ avu / paḍa maṅunyākĕn caturvvedamantra / mvaṅ jaṭādhara / paḍa brahmacārī sira / paḍa masavit brahmasūtra / maṅkana pahyasnira / nitya samūjā riṅ saṅ hyaṅ brahmā sira // svapnasya devatācyuto divyarūpaś caturbhujaḥ / śaṅkhacakragadāhastaḥ khagendravaravāhanaḥ // 50 ikaṅ svapnapada / ya pakuvvan vatĕk hyaṅ viṣṇu / kapva divyarūpa / paḍa sira caturbhuja / kapva sira maṅgĕgö śaṅkha sakra mvaṅ gadā / paḍa manuṅgali garuḍa // suṣuptasya devatokto rudrarūpaḥ kāladharaḥ / trinetras triśūlahastaḥ śarvvo vṛṣabhavāhanaḥ // 51 ikaṅ suṣuptapada / ya pakuvvan śiṣya bhaṭara rudra / sira paḍa maṅgĕgö kāla / kapva sira trilocana / paḍa mamava triśūla / paḍa manuṅgaṅi ḷmbu // tūryyasya ceśānaḥ prokto nityatṛpto virāgataḥ ? / ? nirāhāraśca nīrājo vāyubhūtaś carācare ? // 52 ikaṅ tūryyapada / ya pakuvvan śiṣya bhaṭareśvara / kapva sira tṛpti sadākāla / tanpa lvir sira / tātan hana kahyunira / vāyu pinakasvabhāva nira hana riṅ sarvvabhūta // tūryyānte śiva ityukta ?ṛṣiryo jñāne cittakaḥ / yo jñātvaitām ātmānañ caiva bhavantacārīti smṛtaḥ // 53 ikaṅ tūryyāntapada / ya pakupvan kahanan bhaṭara śiva / sira ta kavruhana de saṅ viku / sira maṅĕnaṅĕna jñāna de bhaṭara / lavan saṅ hyaṅ ātmā / parananya msat / ri kāla niṅ pralaya / tātan hanaṅ janma liṅ bhaṭara / tan dadya kapunarbhāva // tiktam eva mahādevo mahājīvo maheśvaraḥ / ?darppaṇe ca yā māyaiva ? upadeśo nigadyate // 54 saṅ hyaṅ mahādeva sira tikta ṅaranira / saṅ hyaṅ maheśvara sira jīva / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana bhaṭāra / an pinakajīva niṅ rāt kabeh / anan katon iṅ śarīra / ika ta kabeh / ya upadeśa ṅaranya / liṅ bhaṭara ri saṅ kumāra // tiktakam īśvaro jñeyaḥ ?śivo vā ? samudāhṛtaḥ / ?chāyena daśarśanaṃ tasmin ? tūryyāntasya nidaśarśanam // 55 saṅ hyaṅ hinajarakĕn bhaṭara / i tṅah niṅ tikta / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana ta sira katon iṅ citta / saṅ hyaṅ īśvara sira tikta / nihan // kamalaṃ ca praṇālaṃ ca tiktam īśvara eva va / śarīrāyatane divye tatra sthāpyo maheśvaraḥ // 56 ikaṅ paruparu / ya kamala / yeka ṅaran praṇāla / ikaṅ tikta / ya ta ṅaran liṅga / ikaṅ śarīra / ya ta ṅaran kahyaṅan / putus niṅ sinaṅguh divya bhaṭara / maheśvara / sira pratiṣṭhe ṅkāna // ikaṅ śarīra pradhāna / maṅkana lavaṅ saṅa // aṅguṣṭhamātram āsthāya sphaṭikābhaṃ maheśvaram / śarīrāyatane divye tatra citte maheśvaram // 57 kunaṅ ikaṅ tikta / sāsāṅguṣṭhapramāṇanya / prabhāva bhaṭareśvara / kadi sphaṭika / ikaṅ śarīra tulya kahyaṅan / maṅkana ta bhaṭareśvara / maṅĕnaṅĕntānaku saṅ kumāra // ? tavehantu vadan mandaḥ tiktamevam avacahata / ? saptadvīpapramāṇaś ca rājā bhavati vīryyavān // 58 ndya nikaṅ mahāpuṅguṅ / mavāda jātinya / aṅ inujarakĕn tikta / ade ika sāṅguṣṭha göṅnya / ikaṅ tikta / an paḍa göṅnya lavan nusa pitu / apa nikaṅ saptadvīpa ṅaranya / maṅkana ta bhaṭareśvara / sira ta mahāprabhāva juga tarvvānya mapaga / nahan ta liṅ nikaṅ mamuṅguṅ / ya sinaṅguh saṅ paṇḍita madvan // vāme bāhau sthito viṣṇur ddakṣiṇe ca caturmmukhaḥ / maheśvarasamudbhavau brahmā viṣṇuś ca dvāvubhau // 59 saṅ hyaṅ viṣṇu sira muṅgv iṅ bāhu keri / saṅ hyaṅ brahmā sira muṅgv iṅ bāhu tṅan / bhaṭara maheśvara sira muṅgv iṅ patṅahtṅahan saṅ hyaṅ brahmā viṣṇu / saṅ hyaṅ tigāvak bhaṭara / saṅkṣepanya n katiga / saṅ hyaṅ brahmā viṣṇu maheśvara / avak bhaṭara sira // hṛdaye sūkṣmabhūtaṃ ca jñāne tiṣṭhati nityaśaḥ / sūkṣmatvaṃ ca vibhutvaṃ ca ? kathaṃ jñeyaḥ si to stha ti ? // 60 ri samaṅkana niṅ sūkṣma ṅ hati / tathāpinya maṅkana kinavruhanta ya deniṅ jñāna / amĕṅanya vkasan / umuṅguh riṅ jñāna lanā / sayojya lavan bhaṭara / hana ta śūnya sakeṅ śūnya / hana ta malit sakeṅ malit / paramakaivalya / nirāśraya ṅaranya / tan kinahanan deniṅ sukhaduhkha / maṅkana liṅ bhaṭara // hṛdaye padmakoṣaś ca mokṣadaṃ tripadaṃ jñeyam / ? sarvvaśva yathā nimahāt sthānaṃ sasya pratiṣṭhati // 61 hana ta padma riṅ hati / hana ta padma riṅ paruparu / ya ta padmakośa ṅaranya / hana ta hṛdaya ṅaranya / sumuṅsaṅ ya malyaṅ pih / ika ta kabeh ya tripada ṅaranya / uṅgvan iṅ rāt kabeh // sūryyakoṭisahasrāṃśuhṛdayaṃ vimalaṃ śubham / hṛdayānte padaṃ śūnyaṃ paraṃ kaivalyam ucyate // 62 ikaṅ hati malilaṅ malit / ya paḍa lavan āditya sevu / tejanyālilaṅ paripūrṇṇa riṅ hayu / tumpuk niṅ hati yeka pada śūnya / ya sinaṅguh paramakaivalya // ?hṛdimdharaṇakṛtyañ ca ? śaivaṃ sūkṣmaṃ paraṃ padam / yaj jñātvā śarīre 'smin mucyate nātra saṃśayaḥ // 63 ikaṅ hati / hana śivapada ṅaranya / ikaṅ oṃkāra ya paramaśūnya / sūkṣma pih / ikaṅ vvaṅ kumavruh ikaṅ śivapada saṅkeṅ śarīra / ya teka tan kasandehākna / liṅ bhaṭara // saṃsārasāgare ghore puruṣaḥ sthito nāgavati / oṅkāro garuḍo jñātvā ? yatanāya nītyaddhaṃ ? // 64 lvir niṅ saṅ puruṣa / sḍĕṅ nira n haneṅ tṅah niṅ āpah / kadi ula sira n katatakut / saṅ hyaṅ oṃkāra ta sira haran garuḍa / sira tāmava saṅ puruṣa / riṅ śivapada // oṅkārāgnipradagdhātmā ? manasaḥ pravimucyate / śarīraṃ tasya vāgdagdhaṃ nirbbījaṃ janmanāśanam // 65 nihan deya saṅ mahyun lpasa / ikaṅ śarīra ya tunu vehĕn gsĕṅa / de nira saṅ hyaṅ oṃkāra / sira ta maṅaran apuy // sarvveṣām akṣarāṇāṃ ca oṅkāraś ca viśiṣyate / oṅkāraḥ paramaṃ sūkṣmaṃ tattvaṃ nirvvāṇaprāpakam // 66 kadivyan saṅ hyaṅ oṃkāra / sira ḷvih saṅkeṅ mantra kabeh / sira sinaṅguh paramasūkṣma / maṅkana ikaṅ kamokṣan kapaṅguh de nira / saṅ hyaṅ oṃkāra pinakamārgga de saṅ yogīśvara // nirakṣaraṃ bhaven nityaṃ nissatvaṃ caiva niṣkalam / nīrūpaḥ sarvvabhāveṣu mokṣa eṣa prakīrtitaṃ // 67 tan kna riṅ akṣara / tan hana / ṅuniveh sarvvabhāva kabeh / ikaṅ maṅkana ya ta sūkṣma / liṅ bhaṭara // ātmā caivāntarātmā ca paramātmā tathaiva ca / atyantaś ca vibhūḥ śūnyaḥ [?] antyo bhūḥ paramaḥ śivaḥ // 68 hana ta ātmā ṅaranya / hana ta antarātmā ṅaranya / hana ta paramātma ṅaranya / i tṅah nikaṅ tiga / hana ta atyantātmā ṅaranya / śūnya sira prabhu / sinaṅguh paramaśiva / nihśreyasa / kayatnākna tmĕntmĕn // ātmā viṣṇur iti jñeyaḥ antarātmā pitāmahaḥ / paramātmā tathā rudraḥ atyantaḥ paramaḥ śivaḥ // 69 saṅ hyaṅ viṣṇu sira ātmā / saṅ hyaṅ brahmā sira antarātmā / bhaṭara rudra sira paramātmā/ bhaṭara śiva sira atyantātmā // akāro jāgrad ityuktam ukāraḥ svapna eva ca / makāraś ca suṣuptaṃ bho oṅkāras tūryyam eva ca // 70 ikaṅ akāra / ya jāgrabīja / ikaṅ ukāra / ya svapnabīja / ikaṅ makāra / ya suṣuptabīja / ikaṅ oṃkāra / ya tūryyabīja // sthānānyatha catvāri oṅkārasya parigrahaḥ / nābhau hṛdaye kaṇṭhe ca mastake cavido viduḥ // 71 hana ta sthāna pāt kvehnya / oṃkāra lavan bhaṭara / ndya ta deśa niṅ pāt / lvirnya / pusĕr / iṅ hati / iṅ gulu / iṅ hulu // manaḥ kaivalyaṃ vijñeyaṃ buddhir brahmā prakīrtitaḥ / ahaṅkāras tathā rudraḥ sattvaṃ caiva maheśvaraḥ // 72 bhaṭara viṣṇu sira hyaṅ niṅ manah / bhaṭara brahmā sira hyaṅ niṅ buddhi / bhaṭara rudra sira hyaṅ niṅ ahaṅkāra / bhaṭara maheśvara sira hyaṅ niṅ sattva // sa jñānādhikārāj jñeyaḥ sahasranāvasahāyaḥ / yo jñātatattvo 'saṃśayaṃ sa sadyodṛṣṭamaheśvaraḥ // 73 sira bhaṭara mevĕh kapaṅgihanira / tan kinavruhan deniṅ mapuṅguṅ / dumeh ya maṅkana / saka ri kveh niṅ jñāna / ika ta vvaṅ vruh riṅ bhaṭara / mvaṅ henak donira vruh ri tattva bhaṭara / ya teka tan kasandehākna ya kalpasan // saṃsārasāgare ghore oṅkāro hi nauś cocyate / yenottīrṇṇaḥ pārāvāro nāvāsya kiṃ prayojanam // 74 makveh saṅ hyaṅ inajarakĕn / hana oṃkāra ṅaranira / sira parahu sabhāvanta / ikaṅ sāgarakaharan tasikta / saṅ hyaṅ oṃkāra pva sira parahvanta / yatanyan hĕntasan ikaṅ pāpa magöṅ / hlas pva kita ḍataṅ ri pāda bhaṭara / lavan sayogya kita / hĕntyakĕnta parahunta / apan tan ana prayojananta / an huvus lpas / prayojananta / samaṅkana juga paknanya // nirgguṇaṃ sarvvabhūtānāṃ sūkṣmajñānabhāvasthitam / hṛdaye lakṣayet tathā mokṣa eva prakīrtitaḥ // 75 nihan yoganta ri huripta / hana pada sūkṣma nirguṇa / tan kahanan rajah tamah / irika jñāna pinakasvabhāvanya / ri haneṅ śarīra / ya ta katon denta riṅ hati / apan yeka mūrtti bhaṭara sira / ya sinaṅguh kamokṣan liṅ bhaṭara // kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ mātsaryyam eva ca / oṅkārāgnau tāni dagdhvā niḥśoka iva candramāḥ // 76 ndyārthanya / kāma / kahyun / krodha / glĕṅ / moha / lobha / puṅguṅ / mātsaryya / kimburu / mahyun tumuṅgalakna suta / ika ta kabeh / pūjākna ri saṅ hyaṅ brahmā / ika saṅ hyaṅ oṃkāra / sira haran apuy / uvus pva gsĕṅ ika kabeh / suvanihśreyasa kita / tan tan katampĕlan mala // ācāryyakṛtopadeśa ? ekas tvaṃ śṛṇu putraka / yathā sūḍhaṃ tathā labdhaṃ mucyate sarvvaduḥkhebhyaḥ // 77 kunaṅ ri saṅ sumaṅguhakĕn saṅ hyaṅ upadeśa / eka kitānaku saṅ kumāra / putraputraṅku kita / vacana tikaṅ vubusku ri kita / śṛṇu ya kaṛṅökĕnta / kadi lvir nikaṅ jñāna pih / sasar lvir nikaṅ phala paṅguhĕnta / maṅkana ikaṅ khaṇḍaṅ āścaryya / samaṅkana lvirnira luput sakeṅ pāpa // ataḥ prayojanān nityaṃ guruṃ śuśrūṣeta sadā / yathā śāsti tathā kuryyāt sa vaktā hy upadeśānām // 78 kadi pvan ika saṅ hyaṅ kṛtopadeśa / tarppa niṣphala / maṅkana liṅ saṅ guru / an misanakĕn lavan bhaṭara guru / nityaśah sira makāgulugul bhaṭara // gātraṃ vā sarvvaśāstrāṇāṃ dhṛtam oṃkāram eva ca / tatra sāre dhṛtaṃ guhyaṃ yaj jñātvā śāntim āpnuyāt // 79 ika ta vi de saṅ guru / salaṅ saṅ hyaṅ śāstratah / deya nira yan paveh kalpasan / hayu si madvārākĕn / maṅkana de nira n maveh upadeśa / hayva sira maṅicchā pih / apan saṅ hyaṅ śāstra paṅalapan sira / paḍa sira lavan śākti / paṅalapan madhupāthar / saṅ hyaṅ oṃkāra pva sira mulih ṅamut putus niṅ divya / gañĕn iḍĕpĕn / aṅĕnaṅĕnĕn / paramārtthanya / hana pva sira saṅ vruh pinakasvāmī niṅ rāt / mvaṅ saṅ vruh ri saṅ pinakanimitta niṅ aji / sira ta humaṅguh saṅ hyaṅ kalpasan // vyaktaṃ ca prakṛtiṃ vidyād avyaktaṃ puruṣaṃ viduḥ / tayor asad vyaktaṃ sac ca puruṣam avyaktaṃ viduḥ // 80 ikaṅ prakṛti / ya sinaṅguh vyākta ṅaranya / vyākta ṅaranya / tan hana tṅah nikaṅ rva / hana ta sira saṅ puruṣa ṅaranira / jāti nira nirvvikāra prakṛti ṅaranira / sira ta yukti kavruhana kamu ṅ kumāra // yathā svavṛttito yānti candrakāntasya raśmivat / tathāstheyam atha tūryyaṃ jāgratsvapnasuṣuptakam // 81 kunaṅ ikaṅ tūryyapada / ya dumeh ya molah / ikaṅ jāgra svapna suṣupta / ya maganti molah / iulahakĕn pva ya deniṅ tūryya / ya matanyan vvaṅ makolah gavenya / yatanyan kapaṅguha svavṛttinya / kady aṅgan iṅ teja ṅ katut svavṛtti niṅ vulan // rudraloke tathā mātā īśvaro vā tathā pitā / gurur vvāpi mahādeva iti devavido viduḥ // 82 saṅ hyaṅ ṛṣi ibunta / saṅ hyaṅ īśvara bapanta / saṅ hyaṅ mahādeva sira guru kakinta / nahan lvir niṅ devatā pinakajātinya / pinakavitanta / liṅ saṅ vruh rasa niṅ tattva // rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā / dyutiś ca vā mahādevaḥ śūnyaṃ ca paramaḥ śivaḥ // 83 ikaṅ prakṛti ya sinaṅguh vṅi / saṅ puruṣa sira sinaṅguh āditya / saṅ hyaṅ mahādeva sira pinakateja / bhaṭara śiva sira śūnya / sira ta yukti kavruhana / mahājñāne mahāguhyaṃ sarvvabhāveṣu nityaśaḥ vyaktāvyakte parityājye upadeśo nigadyate // 84 ikaṅ jñāna mahājñāna ṅaranya / putus niṅ guhya / nitya hananya riṅ sarvvabhāva kabeh / ikaṅ vyakta / avyakta / ya teka haryyakna / ya ta upadeśa ṅaranya // mahājñāne mahākathāṃ ? kṛṣṇāpuṣpadyate ? śivaḥ / śiṣyānugrahabodhane etat te maṅgalaṃ dadmaḥ // 85 anuṅ umaṅĕnaṅĕn ikaṅ jñāna kabeh / kahananya bhaṭara śiva juga / sira ta kahananira pih / ika ta don bhaṭara / matanyan gaveyakĕn tekaṅ karmma / mvaṅ amintonakĕn kuśala / ri hyun iran humanugrahāna ika iri kita // mahājñāne mahātattvaṃ samāptā iha saṃśayāḥ / ātmaliṅge śivaḥ sthitaḥ śūnyaśūnyāntare tathā // 86 i ṅke saṅ hyaṅ mahājñāna / mahātattva / sira viśeṣa niṅ tattva / samāpta tuḷs tka riṅ dinonya / hayva ta saṅśaya kitānaku saṅ kumāra // ātmaliṅge śivah sthitah // bhaṭara śiva sira umuṅguh riṅ ātmaliṅga // śūnyaśūnyāntare tathā // ya sinaṅguh vkas niṅ śūnya ṅaranya // jñānaṃ saṃkṣepato hy atra jñānasandhiś ca procyate / jñānam etan mahāguhyaṃ yatnād gṛhhṇīta putrakāḥ // 87 ike saṅ hyaṅ jñāna / ya guhya / pājarku ri kitānaku saṅ kumāra / ya teka kayatnāknantānaku / yan mahyun iṅ padaviśeṣa / nahan ta ya jñāna saṅkṣipta / jñānasandhi ṅaranya vaneh / ya ta kavruhaknanta / tan dadi kapunarbhāva / maṅkana liṅ bhaṭara / mavaravarah ri saṅ kumāra / riṅ upadeśa lavan tattva ni saṅ vatĕk ṛṣi / saṅkṣipta kalpasan / mantuk bhatara / mvaṅ bhaṭarī //0// iti tattva saṅ hyaṅ mahājñāna / mulih ṅ antaviśeṣa //0//