Kuñjarakarṇa Dharmakathana avighnam astu. Canto 1. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =) 1. saṅ dhīrāmrih ayuddha riṅ raṇa tapabrata makalaga vīraṣaḍripu lagy abyūha samādhitattvaguṇa vāhananira karuṇādidhāraṇā sanmudrā dhvaja siṅhanāda japamantra varadhanuh acintyabhāvanā bodhijñāna śarottamāṅhilaṅakən ripu makaphala dharmaśūnyatā (b) PT -darana, R -dharana, S -darana; (c) RS samudra; P -bāvana, R -bhavana, S -bavana, T -bhāvana. 2. sākṣāt mūrti bhaṭāra śākyamuni māravijaya sira saṅ samaṅkana maṅgəh maṅgalaniṅ maṅə̄ praṇata bhakty aśikhara ri ləbūni jə̄ṅnira stuty aṅkən pratimāpratiṣṭha ginəlar makuṭavidhi vinījan akṣara hinyaṅni ṅvaṅ amogha tan saha sake padanira mara janmaniṅ hulun (d) P iṅhyaṅ, RS inyaṅ. 3. lāvan deniṅ aṅarcane pada bhaṭāra sugata pinakeṣṭidevatā nirvighnā ṅvaṅ amarṇa-marṇa mikətaṅ caritaniran adharmadeśanā aṅkən cāmaniyāmrakāśakəna kastavanira pinavitra riṅ jagat paṅgil rakva vənaṅ paṅahvata ri janmaniṅ ajarajar aṅrəgəp laṅə̄ (c) TV -āprakāsakna. 4. ndah sambodhananiṅ hulun ri sira saṅ kavi nipuṇa pinaṇḍiteṅ laṅə̄ ndātan kojara talpakāṅidanidan ṅvaṅ aṅikəta kathā palambaṅa tan saṅkeṅ vihikan tuhun maṅiriṅeṅ gati para kavi mātra riṅ laṅə̄ tan samvas pva kuraṅ paṅavruh apa tan kavi kumavi turuṅ vruh iṅ krama (d) Y pva kurasaṅavruh; P i krama. 5. sotan ta ṅvaṅ apuṅguṅ atpada maṅə̄ pati-tut i saṅ akīrti bhāṣita tonən lvirnya hirimhirim sama saroruha riṅ apa ya sādhya tuñjuṅa maṅkā teki haturnya tan sasiriṅeṅ para kavi sapanivyan iṅ lanə̄ aṅhiṅ teki inantusārivarivāṅikəta carita de kavīśvara (a) T pati (tis i subscribed); (b) Y yama; (c) mss. samanivyan; (d) TV hinastusā-. 6. vvantən kuñjarakarṇa teki paṅaranya carita ya ta dadya pādika ndan vyarthenapus iṅ kadi ṅvaṅ aḍusun viphala kadi mahāpupur harəṅ simbantən makahayvaniṅ carita maṅkin amuvuhi panindaniṅ para vyaktinyāmuhareki hāsyakaraṇa ṅhiṅ apuran iki de mahājana (b) P adusun; (d) RS tasya-. 7. śrī vairocana pūrvaniṅ carita kālanira pinarək iṅ vatək sura ṅkānen bodhivihāra nirmala samaṅkana ta siran adharmadeśanā akṣobhyādi sabodhisattvaparivāra marəki sira bhakty amūrṣita mvaṅ sakveh para bajrapāṇisuranātha yama baruṇa len dhanādhipa Canto 2. (not known from elsewhere: ~ - - | ~ ~ - | ~ - - | ~ ~ =) 1. bharālipratisāra labdhe samaya sudharmādhikatattva sampun katama vəkasniṅ paramārthikovus kahiḍəp varah śrī ṣaḍabhijña kāruṇyamaya (a) RS bharalya-; P lan desamaya, RS labda samaya, TV labde samaya; (c) PV paramārthikavus, T -kāvus, R paramarsikovus. 2. təlas rakva bharāly amūjā prathama gumantyaṅ hyaṅ anukramāyajña marək savaṅ vṛṣṭy amṛtaṅ sudharmaśravaṇa avas lvir tṛṇa buddhiniṅ hyaṅ masavuṅ (b) Y mataṅnyaṅ; (d) TV kṛṇa; mss. masavaṅ. 3. huvus pveki dineśanan dharma kabeh təkap hyaṅ jina tuṣṭa harṣan ruməṅə̄ paḍāṅarcana sādare śrī sugata byatītan ry ulih iṅ vatək hyaṅ sakala Canto 3. (Navaharṣa: ~ ~ - | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ ~ | - ~ ~ | =) 1. atha kuñjarakarṇacarita matapeṅ varamerugiri pinakāgratapodhara tan alupa riṅ sugatasmaraṇa makasādhana yoganira saphalavīrya sinādhyanira tuvi rākṣasarūpa pinakamala hetuniran patapa 2. hana teki ri lambuh iṅ acala gihāśrama pūrvamukha aṅuṅaṅ jaladhi prasama kadi tapovana riṅ gagana səh ikaṅ kusumāṅjrah aparimita sarva phalanyan atə̄b panəḍəṅnika tan pəgat asirasiran kadi tan ləvasa 3. ri hujuṅhujuṅ iṅ paraṅ arəja maṅuṅkul anoṅi juraṅ matəḍuntəḍunan bañu kumusuh aghoṣa humuṅ gumuruh asurak lvir i cāmaranika magiraṅgiraṅ adrəs aṅin anaṅis mara cātakanika hana mə̄r bhramiteṅ gagana (b) mss. matədun-tədunan; V kumucur; T aghāṣa. 4. vruh agə̄ṅ prihikaṅ girivana kayu teja samāśry asinaṅ təkaniṅ kayu simbarən aniru vibhūṣy aṅəne vvit ikā akaluṅkaluṅ odvad araras agəlaṅgəlaṅ arja kuniṅ hana vṛkṣa kavuntat umarək irikaṅ valik-aḍəp i sor (b) P vihika; (d) PTV kavuntan, RS kahuntat; RS amarəp, TV amarək; T valikhadəp. Canto 4. (Śikhariṇī: ~ - - | - - - | ~ ~ ~ | ~ ~ - | - ~ ~ | ~ =) 1. savaṅ strīratna lvirniṅ acala ləṅə̄ṅ ləṅləṅ alaṅə̄ asiñjaṅ ñjrahniṅ pādapa huvus agandhāsəkar arūm ghanāraṅ vastranyeki putih anavaṅ caṅlvi sahəle savitnyan her-talyābharaṇanika tejākarakara (b) Y jrah: (c) P gaṇāraṅ, RS ganara; P anavaṅ caṅlvi sahle, RS ana vaṅvaṅ lvir asəle, T anaravaṅ salvir asle, V anavaṅ caṅlvi rasəle. 2. rarasniṅ kambaṅ pahyas ikin avuvuh rūm hayu tinon baṅun līlā harṣan pasidəha latā məṅgəp aśila lənə̄ṅ rūpanya dyah lalita maṅilo toya valahar huyaṅ ganyaṅ rāt kāraṇaniṅ apəpət patra kasirir (b) P harṣanya sidəha; PT asilā; (d) RS kasisir. 3. hana lvir śṛṅgāraṅ gagana lavan adrīḍəpanika gərəh mandrālon paṅhariharih i śabdanya karəṅə̄ kilat ramyāṅde raśmi paṅujivatanyāmrih akire məluk mālap-sor vaṅkavanika təkāñumbana bañu (a) RST naka; (b) P ikaṅ śabda, R iṅ śabdanya; (d) T mlukkālap-. 4. katon mātra jro pambəkan i bañuniṅ parvatanadī arəṅvāṅ-imba lvir halis iṅ anukər vāhu kavava kapiṅsəl vvahniṅ nyuh gaḍiṅ apiṅit emveṅ jala papah ri sahniṅ meghāpiṇḍa mavudavudāvṛkṣa katilar (c) P emva, R eṅ mvaṅ, S eṅ, TV emvā. 5. alūm aṅlih tah pādapa ləsu katīkṣṇan dinakara tuṣārāṅluh hisnya bhramara manaṅis mə̄r kaləmahan savah rāhniṅ siñjaṅ drava mara tahi-hyaṅnika mabāṅ tumuṅkultuṅkul mraknika mapa tikaṅ vastu dinələ̄ (d) P vastunən liṅ. Canto 5. (Turidagati: ~ ~ ~ | ~ - ~ | - ~ ~ | ~ - ~ | ~ ~ ~ | ~ ~ - | ~ - ~ | =) 1. tuhu mara yan viśeṣagirirāja sakahavan aṅāśrayeṅ laṅə̄ upaśama tiṅkah iṅ tahən ataṅkil apagəh apa tan salah-bhava praṇata maṅañjali lvir i sulurnya sahaja marək aṅharas lemah parəṅ ahatur səkar bhujagapuṣpa surabhi sahaśoka campaka (d) P yahasoka. 2. arəṇa apavvahan gaḍiṅ ikaṅ tirisan amava mañcuṅ aṅlugas jaladha ri agraniṅ gəgər aṅuṅkul amisah asavaṅ payuṅ putih kahaḍaṅ asaṅgani svarani śaṅkhanika humuṅ i gəṇḍiṅ iṅ manuk kadi hana bañv ahoma titis iṅ juraṅ anəkar-uraṅ səkar tibā (b) RS aṅuṅgul; (c) RS sandiṅ; (d) TV -urā. 3. vvara havan iṅ vanāśrama tinuṇḍa pinarigi hinambalan vatu sana-sini bañjaran səkar arūm səḍəṅ aməvəh aṅambvakən laṅə̄ cara-cara handvaṅ asla kayu mas kayu puriṅ acələkcələk putih parajita maśridanta jagaśatru pinaḍapaḍa len səkar kuniṅ (b) P śaṇa-; (c) mss. asəla. 4. paḍa tan asor səkarniṅ asanāsinaṅ akuniṅ apendah iṅ kuniṅ vijah apajə̄ṅ kuniṅ kunəṅ ikaṅ kusuma mekar atə̄b paḍākuniṅ təkani manuknikākuniṅ ikaṅ kapudaṅ anakəbinya vah kuniṅ tuhu lakuniṅ haneṅ gunuṅ avarṇa kasih-arəp agañjaran kuniṅ (a) RS apendat; (b) RST kunaṅ (PV kunəṅ); (d) P giniṅ. 5. patani pararyanan hana mahantən apatiga ləyəp kadīṅ tulis hatur ika sopacāra taru sarvaphala kusuma ramya len pucaṅ hujuṅan i patraniṅ pisaṅ-alas baṅun aharəpaṅ āptyaneṅ mara bañu tan adoh ri sor titir aṅer-tali galita sakeṅ ruhur vukir 6. kidaṅ adulur laki stry asəmu polah iṅ atavatavan mareṅ vukir liriṅ i matanya ləñjəp amanis kadi maṅatag araryaneṅ priyā gaḍuṅ avilət silih-pəkul aluṅ lvir atuduh amarantya riṅ bukur baṅun aməḍar təṅah pupus ikaṅ liraṅ aputih anaṅhi kūṅ lulut (a) P atava-tavah; P mare; (c) T atuḍuh. 7. apan ika rakva mandaragiri prakaśita pinakādiniṅ vukir satata sabhā vatək hyaṅ avilāsa dinulur ikaṅ apsarāpsarī karaṇaniṅ adri ramya racananyan aniluman anopameṅ laṅə̄ abhinava toya nirmala ri śṛṅga hana raṇu patīrthan uttama (a) Y ratva. 8. apituvi śṛṅganiṅ giri sumeru hibək ataparṣy atūt gəgər saḍukuḍukuh katon atəp i raṅkaṅ ika pətuṅ anekavarṇana hana taṅ inantya kāptin akətəbkətəb anatap inuttameṅ hajə̄ṅ hana kumukus pilih ra tapa ganya suməlaṅ akulubkulub gaṅan (c) P kapnəd, T kāptid. 9. ika ta haləpnya sor təkap iṅ āśrama patapaniraṅ mahāsura vivara śilāputih kadi tutuknikaṅ acala sumeru kātara arata viśāla marsik akilā sphaṭika vəṅi jugā yayāpaḍaṅ bañu tuməḍun sake ruhur aṅuṅkuli vivara tibā mareh juraṅ (d) PV sakeṅ. 10. yativara kuñjarāsura haneṅ vivara səḍəṅ ayoga dhāraka aśila subaddha lagy aṅisapuṅ taṅan alih amitābhalakṣaṇa pinahabənər śarīranira niścalan umulat iṅ agranāsikā mari tan asattvadhātu kahiḍəp vimala valuya jāti śūnyatā (b) Y aṅisapu (-ṅ lacking); (c) P niścaya-n. 11. kramanira rākṣasa ndan iki lakṣaṇanira tuhu bhāvaniṅ viku təhər akaluṅ gaṇitri magəlaṅ guduha rahat iṅ ambarātəṅə̄ paragi təṅə̄ sinampətakən uttama satirun atəṅva riṅ manah kadi makuṭājaṭāhalap ulah saṅ atakitaki niṣparigraha 12. ri huvusirāsamādhi sukhacitta larinira mijil sakeṅ giha bhramita vulatnireṅ jaladhi ramya ri pasisi təkeṅ təṅah ləyəp vəkasan avarṇa miśra lavan ambara ləṅit ahirəṅ katiṅhalan linavəlavə̄niran kadi vəkasniṅ ahurip ana nitya niṣphala (a) P vijil; (b) Y sisi katəkeṅ. 13. kṣaṇa humənəṅ sirāsəmu viraṅrvaṅ anuluyi manah panasbaran gumuṇita gupta riṅ tvas aviveka satəkapanikaṅ nayottama tan alavasaṅ prayojana tuməmva vibhava tuvi marya rākṣasa karaṇanirākire marək anəmbaha ri pada bhaṭāra gautama (a) RS panasbara. Canto 6. (Pṛthvītala: ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ - | ~ - - | ~ =) 1. saṅ ugratapa śīghra maṅkat ahavan viyat nirbhaya hanan kadi khagendra maṅlayaṅ iṅ agraniṅ parvata svabhāvanira yakṣa śakti madulur prabhāvādbhuta prahāra kumusuh təkādrəs amusus tahən riṅ vukir 2. ləpas larinirāṅidul tucapa taṅ sakātuṅkulan pradeśa mapatuṅgatuṅgalan akāṇḍakāṇḍālaṅə̄ təkeṅ vukir alasnya kubvan arəṇəb gagātūt hiriṅ pucaṅ tirisan aryan arnəb atatā tahən vva-vvahan 3. gəgər paṅalusan hañar tinarukāpramāṇeṅ juraṅ huvus tinapak iṅ vanāgni savalərvalərnyan gəsəṅ dudug təka riṅ agra mākrəp atumaṅ harəṅnyāpupul śilā kumalaśāputih rəṅat arekharekhā pəṭa (b) RS savaṅva natarnya gəsəṅ, T savaṅ valərnya gəsəṅ (or gusəṅ?), V asavaṅ valərnyan gəsəṅ. 4. ikaṅ gunuṅ aroṅ katon hana i sor giha lvir gəḍoṅ paraṅnika sumoṅ sajoṅ kadi masoṅ vinoṅvoṅ mara sirobvan umulat paḍāmava vajoṅ kajoṅkoṅ tibā aboṅ umuni kagyat avri ginəroṅnikaṅ moṅ alon (b) Y kajoṅ (text sajoṅ); (d) P añoṅ; Y ginəra (-ā T). 5. adə̄dəṅ aputih vvay iṅ valahar embuh akveh gunuṅ savah sphaṭikamārga śuddha lumarap bañunyālaris tutug təka ri vindhyaparvata paḍāṅavetan ləpas tumampuh i gihānikaṅ jaladhi ghūrṇitāgənturan 6. rərəb sinavaveṅ riris kilat alivran abhrāsinaṅ sateja dumilah prabhāvanira kuñjarāvyomaga paḍānahanahan mulat kaburəṅaṅ tuməṅheṅ laṅit mapendah iki liṅnikaṅ vvaṅ apa tan hanā maṅkana (d) P hanammaṅkana. 7. tiniṅhalanirāparə̄ giri sumeru lambvaṅ kidul baṅun sira sinambhrameṅ alas akon marārāryana humuṅ svaranikaṅ manuk vijavijah lvir asvāgata lutuṅnika lumumpat agya susugun kadi kṣepa ya (a) ST -āparā; (b) RT marāryana. 8. bhaviṣyati katon kṛtābhinava taṅ vihārāhaləp agopura suvarṇa ratna mapucak maṇīndrārjuna ndatan pagati taṅ divākara śaśāṅka keraṅiraṅ təkapniṅ atibhāsvarānələhi bapra śuddhākila (c) RS divaṅkara; Ed. śaśaṅka. 9. vavaṅ sira təkeṅ vihāra varabodhicittāmala tumuntən umarək kṛtāñjali ri pāduka hyaṅ jina vruh iṅ paramadevakarṣaṇa viśeṣapūjastuti ya kāraṇa bhaṭāra tuṣṭa tumuluy manantve sira 10. vəkaṅku tija bhāgya saṅ tapa marək ri jə̄ṅniṅ hulun ndya donta laki yan parery aku mapaṅ pinintānaku huvus vruh aku yan tasak bratatapanta ṅūnīṅ vukir usə̄n təpətakən juga prih ikanaṅ kayogīśvaran 11. na liṅnira bhaṭāra buddha sumahur ta saṅ tāpasa bhaṭāra huniṅan ṅhulun varahaniṅ sudharmādhika maran saphalajanma marya makajāti yakṣākṛti apan pisaniṅun manəmvakəna vīrya devaprabhu 12. muvah mapa ta vastu sambulih i janmaniṅ rāt kabeh nimittanika yan hanaṅ tuməmu duhkha lāvan sukha ləvəs mara ri tan paḍanya hana kasyasih mvaṅ sugih pitovi hana pūrṇarūpa savaneh manaṇḍaṅ mala (d) P lara (text mala). 13. nahan pataña saṅ tapāsura ri jə̄ṅnira hyaṅ jina pradīpta ravitulya rakva karuṇan bhaṭāreṅ jagat ya kāraṇani buddhi saṅ yati mekar savaṅ paṅkaja haləpnya kahatur mareṅ pada bhaṭāra tuṣṭāmuvus (a) Ed. tapāśura; (a) RS raja, T rajā (text ri jə̄ṅ). 14. ya teku laki janma mūlya maṅaran pavitreṅ jagat ri denyan aharəp ri dharma tuhu sādhu labdheṅ hayu apan sipi kətaṅ havas vihikaneṅ rusitniṅ dadi aməṅpəṅa ri kālaniṅ hurip aṅiṣṭya dharmottama 15. hana vruh i kadibyan iṅ paramadharma yan gəgvana tathāpi tiḍapuccha tan harəp atakvaneṅ paṇḍita pijər jənək amukti vīrya kasukhan ginə̄nnyenivə̄ mataṅnya larapanya vismṛti jaḍeṅ sudharmakrama (a) TV kadivyan. 16. svabhāvanikanaṅ lalər maharəp iṅ kudis rāh kanin purīṣa mahaha śṛgāla bavi gāgak āptīṅ dagiṅ tukar vyasana kāptiniṅ vvaṅ atimūḍha mūrkhāvərə̄ sudharma hita kahyun iṅ paramasādhu tan gəṅ galak (b) P gaḍiṅ. 17. hana vvaṅ avamāna liṅnya taya dharmaniṅ devatā anāgatanikaṅ gave hala-hayu ndya donyan təmu nihan sanu sadṛbyaniṅ hyaṅ alapənku norānulah pitovin ika dṛvyaniṅ vvaṅ aparan kavədyeriya (b) Y nika (T -ā); (c) Y -drəvya; P norannulah, RS noran ulah; (d) P kavədyoriya, Y kavədya (-ā T) riya. (c-d): Note inconsistency dṛbya/dṛvya. 18. ikaṅ vvaṅ avamāna maṅkana pəgat hiḍəpnyeṅ hati ndatan tuhu pəgat kasaṅśayan ikāvərə̄ kevala ləhəṅ gatinikaṅ tahən sapadi janma mattādhama apan dadi ləpas pratiṣṭhanən i mantra saṅ paṇḍita (c) P mattādharma. Canto 7. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =) 1. āpan durlabha taṅ dadi vvaṅ inusirniṅ sarvabhāveṅ jagat yadyan mānuṣa durlabha-ṅ vvaṅ atəmah jalv āmiśeṣeṅ priyā yan jalv ātika durlabhaṅ vvaṅ atəmah vidvān suśīlāpagəh yadyan paṇḍita durlabhā vihikaneṅ vidyākriyādyāgama (b) P durlabha ṅvaṅ, RS durlabha vaṅ; P priya (RSV do not indicate vovel length!); (c) RSV jalva ika, T jalvāhika; PV durlabha ṅvaṅ, RS durlabha vaṅ. 2. yadyan vruhvruha riṅ kriyāgama tuhun saṅ vruh riṅ arṣārusit yadyan vruhvruha rakva mevəh ikaṅ utsāheṅ samastāgama saṅ dhīreṅ sakalāgamārusit ikaṅ nityāmarah riṅ jagat yadyan mājara riṅ jagat saṅ aharəp riṅ dharma mevəh dahat 3. putraṅku pva pavitradharma kaharəptāṅhiṅ vəkaskun hiḍəp konkonən rumuhun kitānaku lakun prāpteṅ kavah hyaṅ yama donantan vulateṅ samastagatisaṅsāreṅ kavah pātaka salvirnyan tañakən ri saṅ yamapati ry antukta tākv ājara (a) P vəkasku hidəp; (c) P ndonanta-n, Y donanta (-ā T). 4. lvāmbəktānaku hayva saṅśaya məne vasvas jugaṅ pātaka rapvan teki təpət kite sarasaniṅ dharmāpagəh niścaya āpan byakta panonta duṣkṛtinikaṅ sañjīvasattvādhama śīghrātānaku maṅkatāstu kita nirvighnan kuminkin hayu (b) RSV niscala; (c) T duṣkṛta tikaṅ; (d) P śīghrattānaku, RSV sigra tanaku, T śīghrātānaku; P -āstutita. 5. ṅkā saṅ kuñjarakarṇa maṅkat i huvusnyāmvit ri saṅ hyaṅ jina sotan rākṣasa siddhacāraṇa sumīləm riṅ samudrālaris prāpteṅ bāyucatuṣpathe təṅah ikaṅ pat mārga maṇḍəg laku vvantən bhūta si kālagupta kadunuṅ kālih lavan niṣkala (b) PRSV iṅ; P -āṅlaris. 6. yekānantva ri kuñjarāsura paran dontan para ṅke laki lavan syāpa ṅaranta toh varahakən vāk jātya hayvākalib āpan ṅvaṅ rva rumakṣa mārga ḍatəṅ iṅ svargā lavan rorava akv īkin matuduh svakarmanikaṅ ātmānuṅ paranyan dunuṅ (a) Ed. kuñjarāśura; P ndonta-n, Y donta (-ā T); (c) mss. svarga; T lavan; (d) RS ātmahənu. 7. mojar saṅ tapa tan dva mājar irikaṅ bhūtāṅəmit riṅ havan ṅvaṅ saṅ kuñjarakarṇa teki paṅarankv iṅ rāt mahārākṣasa saṅ hyaṅ śīghran asanmateṅ hulun akon prāpteṅ bhaṭārāntaka nāhan donku ḍatəṅ tuhun varahakən taṅ mārga maṅken tutən (c) PSV śrīgana, R srigama, T śrīgaṇa; PTV sanmata, RS sanmate. 8. lavan teki varah ṅhulun ri paran iṅ mārgāñaturdikvidik ndyāṅ ātmā malivat havan mapa tika lvirnyan padudvan hənū ah maṅkā pva tañanta mājarakəna ṅvaṅ yan kitāhyun vruha ai saṅ kuñjarakarṇa rəṅvakəna tah śabdaṅku yatnā kita (b) PT lvirnyāpadudvan; (d) T he. 9. riṅ pūrveśvaramārga yeka havan iṅ śaktīṅ tapa mvaṅ brata nā lor iṅ harilokamārga havan iṅ śūrātapeṅ papraṅan kulvan mārganiraṅ mahāmara havan saṅ dānaśūreṅ jagat ndan riṅ dakṣiṇa taṅ yamālaya hənūniṅ pāpa muṅsir kavah (b) T lor riṅ. 10. yekin mārga tutənta marsik agənət prāpteṅ mahārorava hayvālon apa yan samastakaluṣan tkeṅ nilāṇḍāṅasut āpan byakta pituṅ vulan lavas ikāṅher taṅ pətəṅ durgama tovin meh təka saprahāra ḍatəṅanya ṅke gəlis prih lajun (c) P pitūṅ ulan. 11. sampun kuñjarakarṇa niścaya laris riṅ mārga lampahnira prāpteṅ lohasubhūmipattana ṅaranyātyanta riṅ lvānika piṅgirnyāgni murub midər kumuliliṅ tambaknya tan pantara madhyanyan hana vṛkṣa khaḍga maphalāstrākveh sutīkṣṇāluṅid (b) RS -pataka, TV -pātana; (c) P kumaliliṅ, S kumulitiṅ; (d) P madhyāntā tka kavṛkṣa (tka subscribed). 12. ṅkāne sor tṛṇa khaḍga sarva niśitān priṅganya tan popama ndan rakveki paran vatək yamabalāṅgrək salvir iṅ pātaka mvaṅ saṅghāta kidul gunuṅ vəsi mahākrūrāntakāṅde takut molah lvir babahan tumaṅkab amaṅan pāpāprameyan rəmuk (a) P ṅkāneṅ; P niśitā; (b) P ndā; (d) PV tumaṅsabh, RS umaṅkab, T tumaṅjab; STV -āpramoha-n. 13. maṅə̄ kuñjarakarṇa yan lumihat iṅ pāpāpupul riṅ təgal kapvācihna kaduṣkṛtanyan acəmər tan śobha dehākuməl saṅsāran kasihan lanā sinakitan deniṅ vatək kiṅkara lvir burvan sahananya pinrih inirup ginrək mareṅ durgama 14. abyūran malayū vaneh silih-iḍək rəsnyeṅ vatək kiṅkara sakvehkvehnya bubar binurv alulunan kempun tibāgənturan siṅsal bhagna śivak śirahnya vinaduṅ len taṅ gulunyāpasah mvaṅ taṅ bhinna jajanya rantas apaśeṣosusnya rantan vutah (a) TV rəsnye; (b) R kemput, S kempu, T kempən; (d) R apasahasusnya, S apasahosusnya; RS rantas (text rantan). 15. mañcurmuñcar ikaṅ vinūk gigir ikāṅruṅkuṅ taṅisnyāṇḍahuṅ amlas-harṣa vuvusnya ḍū laki dudut taṅ śūla muṅgv iṅ gigir bhedaṅ pāpa vaśāṅdudut kadaluruṅ pəñculnya tātan haris rək ṅə̄s ḍuh pukulun ndatan sipi laranyan mār jajaṅkvāhənək (a) PT -ānduhuṅ; (b) RS ḍuh, T dūh; (c) P beñculnya; (d) P laranyāpar. 16. vvantən tātma pilih vatək praṅ aṅunus vahvasnya nityenagəm ndātan dhāraka yan binurv inikuniṅ bhūtāṅusir sāhasa yekā maṅsvakən iṅ vatək yamabalākveh taṅ tibāvrəg layū mvaṅ taṅ vahv apulih tumut katavurag śūlanya molih dulur (d) Y kaṅ. 17. maṅkin krodha masə̄ vatək yamabalāṅgəgv astra dīrghākṛti lyus ndātan bana kāri mātra tikanaṅ pāpāvədin kantuna āpan siṅ kavənaṅ hinosan iki jə̄ṅnyan rimpuṅ āśāṅrəpa mevvīvuṅ lvaṅ aneka riṅ sakapisan denyāṅabət pātaka (c) Y jarnya-n; P sāsāṅrəpa; (d) PRS mevivū. 18. lavan taṅ kavənaṅ hanan kadi vihuṅ pinrih sinujyan vəsi saṅsāran vinatək tatan mati təhər yāṅrəñcal āśānaṅis kavlas-harṣa vaneh inantəpakən iṅ śūlāṅrak aṅde takut lyan tekaṅ sinikəp lanenadu vəḍus təṇḍasnya sampun rəmuk (a) Y sinujvan. 19. pakṣi khaḍga saroṣa sāhasa təkāṅrəṅgut vatək pātaka harṣan ton irikaṅ samastakaluṣāglar ceḍikākveh pəgat vvantən rodra muvah vatək yamabala śvānāśirah rākṣasa yekāñaṇḍak agantiganti manəsəb lavan varāhādbhuta (b) T -āglarnye cadika; (d) P manəsək. 20. mavrəg tan vruh i polahanya malayū taṅ pātakāmrih hurip ṅə̄sṅə̄sən ya kavəs paḍākuyukuyū gəñjor gupuh kaṅlihan mośvāsādrəs aṅambəkambək alisus ryamban yan asriṅ tibā kedək deni samanya pāpa kaluluh kepvan kavantiṅ miṅəl (c) RS osvasa-; RS yambanya, P riyyambarna; (d) RS kavanti. 21. tovi nyāsani duṣkṛtinya gumaven ton riṅ marīcy āhaləp vvainiṅ raṇv ahəniṅ ri cittanika lumre sornikaṅ pādapa hyunyeṅ vvai prasamāruhunruhunan osyan muṅsi hə̄bniṅ kayu tan dvan prāpta kahaṇḍəm iṅ tṛṇa taji trus lad karurvan phala (a) Y duskṛtanya; TV gumave; (b) RS lumreṅ; (c) V prayamāṅruhun-; (d) P tandvā; P lūd. 22. ṅkā taṅ rākṣasa bahnivaktra sumuyug maṅsv aṅhuyaṅ pātaka bhraṣṭāsiṅ kaparək bibal ginəsəṅan ṅuṇḍas babak len lucut rukṣābāṅ mələkah śarīra kumisik sandhinya deniṅ panas saṅsāranya tatan pəjah tan ahurip glānāṅgəgə̄ duhkhita (a) P masy aṅ-, S maṅv aṅ-, TV masv aṅ-; (b) P kuṇḍas; (c) P kumisit. 23. vvantən pāpa binurv anambah akətər bhāvanyan amlas-harəp liṅnyoḍuh pukulun manəhta huripən veh janmajanman muvah paṅgil ṅvaṅ maləseṅ hayu praṇata bhakty aṅkən ri jə̄ṅ saṅ viku o maṅke ya harəp viratya ri kapaṅgihnyan gavemv iṅ hala (d) PRS om maṅke, V o maṅkin. 24. āpan yan kuma vehanaṅkva ta ya janmeṅ rāt maluy duryaśa śīrṇaṅ dharma vihāra śāla kuṭi len salvirnikaṅ śāsana syuhən taṅ bhuvanāstamadhya ya nimittaṅkun pramāderi ko oyū lvāmbək ikaṅ mahākaluṣa śūlaṅkun təkery aṅgamu (a) PV janmāṅ, T janmā; (c) Y ta (text taṅ); (d) Y oyuh. 25. tampuhniṅ varaśūla ri pyah ikanaṅ pāpānrus ardhālaris mumbul rāhnya sakeṅ kanin hana mijil saṅkeṅ iruṅ mvaṅ tutuk glānāśāmrih asambasambat apəyəh śabdanya deniṅ lara nāhan hetunikālayū sahananiṅ pāpāvədin kantuna Canto 8. (Daṇḍaka: 46-49 × × ~ ~ ~ | ~ ~ ~ [: - ~ -:]) 1. atha səḍəṅ alayə̄ṅ vatək pātakāvrəg tumon śīrṇa rovaṅnyan akveh sinujyan ta yeṅ śūla siṅ kary amet uṅgvanāhət=hətan taṅ vatək pātakāvor səsək tan vriṅ rātnyan silih-kol silih-tuṇḍuṅ amrih təṅah kedəkan deni rovaṅnya śīghrāṅaḍal yan tumaṅgal suməṇḍal ri jə̄ṅniṅ dulur ṅkān pinañcal kabuñcah cacal ghrāṇanikāprameyan tibāṅaṅsaraṅsar jumoṅkoṅ manoñjol i sorniṅ pakompolan iṅ rovah aṅhiṅ lamun tan katon deni śocānikaṅ rākṣasāmigrahāmburv anūt riṅ vatək pātaka (a) RST alayu; V pāpakā-; (b) P kaṅary, RS hary; (c) RST silih kol lacking-, (d) T śīghrāṅadəg; (e) T ṅkā pinañcul; (g) P makoñjol; (h) Y -āburu. 2. hana ta ya maṅusir gunuṅ lohasaṅghāta mevvīvu lakṣa prakāranya śīrṇā təmahniṅ mahāparvata lvir rəcah mombakan rāh baṅun guntur aṅde takutniṅ vatək pāpa meh prāpta riṅ parvata ṅkān valuy muṅsir iṅ vṛkṣa khaḍgāpitovin tinūt denikaṅ kiṅkarākveh rapuh kaṅlihan prāpta riṅ vṛkṣa khaḍgā vvagan trus ya deniṅ tṛṇāstrāṅrəpāsambasambat ry anak mvaṅ laki-strī bapebunya maṅkin taṅisnyāsru deniṅ vvatək bhūta rakveṅ iṣuvṛkṣa bhedanya riṅ pāpa riṅ kāna hə̄bniṅ varāstradruma (b) TV tah (text təmah); (h) mss. rakvāṅ; PRV rikāna, S rikama. 3. makakərəcik ikaṅ phalāstrānibe taṇḍas īkaṅ mahāpāpa len puṇḍak iṅ pṛṣṭhaka lvirnya laṇḍak jajanyeki sambar kacukcak gətihnyāsavaṅ dhātu muñcar kacūrṇan təkapniṅ vatək kiṅkarāmigrahāneka bhāvanya tan vriṅ vəlas yar vunuh lvir bavi lvir ayam siṅ kaharṣanya mattāṅinum rāh vaneh aṅgilut jə̄ṅ taṅan bhairavā yāṅuvuh ghora śabdanya mohāpulaṅ śoṇitābhrāṅigəl ramyaramyan ya taṇḍak sumaṇḍaṅ ta yosus pupurnyan tahi lyan nanah bo hanāṅrəmbarəmbat pukaṅ (a) RS -ānibeṅ; P īkaṅ, T ikaṅ; (e) P bhavī, RS lvir bavi lacking; P māthāṅinūm, RS matəkaṅinum; (f) RS yaṅuhuh. 4. makin alara luyuk tikaṅ pātakan ton ri rovarinyan akveh sinaṅsāra deniṅ vatək kiṅkarāsaṅgəm osyan vaśānambaluṅ kaṇṭha len taṅ rumante təṅahniṅ vatək pāpa nāhannikaṅ tan kənāmet havan miṅgat aṅdoha saṅkeṅ ayahbhūmi nora pva mārganya māpan tinambak riṅ agny ujvalāgə̄ṅ ya hetunya tā pātakāṅuṅsi kivulnya mukvūk vatək kiṅkarākveh tiba kedəkan vetniṅ avrəg layū ṅkān silih-raṅkul amrih ta yārbut sikəp sañjatāglut silih-vor lavan pātaka (b) RS -asaṅgam, T -āsaṅkəm, V -asaṅgham; (c) P rumante; (f) V taṅ T -nyāmūk-vūk, V nyamuk. Canto 9. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =) 1. tatkāla kleśaniṅ kiṅkaragaṇa kapahuṅ denikaṅ pātakāmuk tan vriṅ rovaṅnya kevran sinaləsək inirup laṅguk astranya kabvaṅ akveh mamrəp dulurnyāṅhaṅunaṅun anəpak taṅ srəṅən kasrəg opək boṅgan baṅgāṅjəjək jə̄ṅnyan akiyu kavaləs karva sampun binuñcaṅ (c) P dulurkaṅ-, S dulurnya-, TV dulurtaṅ-; P open; (d) P baṅkāṅ-; PV binañcaṅ. 2. maṅsə̄ taṅ bhūtavadvāgalak aṅamahamah kātarārampak agyā mvaṅ sattvāsambhava krūra mahiṣa bhujaga vyāghra mātaṅga barvaṅ yekānīrṇeṅ vatək pātaka kahala davut lvaṅnyan akveh matimbun saṅsāraṅ pāpa mətv aṅ daləman aravayan tah rumuṅkuṅrumaṅkaṅ (a) RS -aṅrampak; (d) T mətv ā. Canto 10. (Śikhariṇī: ~ - - | - - - | ~ ~ ~ | ~ ~ - | - ~ ~ | ~ =) 1. hana rvaṅ lakṣa kvehnya sinudukan iṅ śūla madava parəṅ riñcuṅ lvirnyan banava kajahat kaṇḍəm ananā pinaṅgaṅ riṅ bahny ujvala kasih-arəp liṅnya karəṅə̄ pahəmpvan ḍū saṅ kiṅkarabala manəhta mpu huripən 2. mavas tiṅhal saṅ tāpasa kasihan iṅ pātaka kabeh kapiṅrəs mavlas tar vənaṅ asiha riṅ pāpa kahala rumab romanyan paścat atutur i sih saṅ hyaṅ i sira ya hetunyānambah ri saparaparah śrī daśabala (b) P mavlad vnaṅ, RS mavəlas ta vənaṅ, T ta māvlas tar vnaṅ. 3. hahā saṅ hyaṅ vairocana vara dahat sihta saphala pakon saṅ hyaṅ prāpten yamani tuhu bhāgyaṅkun inutus ya kevəhniṅ janman karakətan ikin kleśa vipatha nahan lvirnyan ṅke pātaka tuməmu saṅsāra satata 4. samaṅkā mər śīghran laku katəka rakveh yamapada kavahvan ramyāścārya sira mulat iṅ svarga subhaga haləpniṅ nyāsātyanta racananikānopama ləyəp agopuntən vaiḍūrya maṇimaya puñcaknya dumilah (c) P nikaṅ nopama; (d) Ed. vaidurya. 5. tuhun tuṅgal doṣanyan amivalakən tvasniṅ umulat ri denya prabhāghnālaya tuhu ya tan śāntikapada kavah tāmbrākveh gomukha hana ri heṅ kadbhuta tinon sinoṅan deniṅ vṛkṣa curiga phalanyāstra niśita (b) T denyā-; P śaktikapada. Canto 11. (Mṛdukomala: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ =) 1. prāpteṅ jro pura saṅ tapāṅdunuṅi saṅ hyaṅ antakapati ṅkāneṅ veśma suvarṇa sambhrama bhaṭāra rakva matamuy dūran tan vruha jāti saṅ ḍatəṅa teki śakramanira sampun paṅktya səgəhnirānukhani kintu liṅnira nihan (b) Y ṅkāne; (d) RS pastya, TV paktyā. 2. bhāgyan kuñjarakarṇa saṅ matapa riṅ sumeru himavan ah ndyekī parananta len mapa gaventa masku ri kami svecchāṅlālana harṣajāməṅaməṅ iṅ yamāṇḍabhavana tambeyan mara riṅ yamālayan ujar ta saṅ kasəgəhan (a) P sā; (b) T ndyekin; (d) P tambiryan. 3. don i ṅvaṅ para saṅ hyaṅ antaka kinon tumona kaluṣa salvirnyan humiḍəp samastagativigraheṅ yamapada ndan saṅ hyaṅ yama rakva mājarakəneki kāraṇanika maṅkā teki vəkas bhaṭāra jina riṅ hulun yva ginəgə̄ (a) P ndon; (d) P vkasan, V ya. 4. sambaddhaṅkv iki yan kinon ḍatəṅa riṅ yamāntakapada ṅūni ṅvaṅ tumameṅ vihāra varabodhicitta vimala pūjāmantra paṅastutiṅku ri bhaṭāra gautamapati harṣāṅrəṅv i sudharma sambulihaniṅ dadīki tinañan (a) RTV sambandhaṅkv. AG: the reading sambandha seems preferable. 5. ndātan rakva vavaṅ sirājari sudharma riṅ hulun usən ṅkān motus ḍatəṅe yamāṇḍa makadon tumona kaluṣa yapvan rakva huvus ḍatəṅ ṅvaṅ ikihən siran pavaraha nāhan hetu ni saṅhulun para ri loka saṅ yamapati (b) V ḍatəṅeṅ. 6. ah maṅkā pva təkap bhaṭāra maṅutus təkanta ri kami maṅke ṅvaṅ mucape kita kramaniṅ ātma pāpa katəmu ṅhiṅ tekī tiga hetuniṅ phala kabhuktyan iṅ hala-hayu polah śabda manah salah siki hala nya kāraṇanikā (b) P mucapeṅ; (d) P nike. 7. təkvan lvirnya kaniṣṭha madhyama hanottama kramanika sor taṅ kāyikadoṣa deniṅ apaśabda duṣṭa paruṣa sor taṅ śabda halanya deni halaniṅ manah yan ahala lvir bvatniṅ girirāja pāpanika yan samūha katiga (a) Ed. kaniṣṭa; (c) P sot iṅ (text sor tan). 8. opən taṅ tiga sambah arpaṇakəneṅ bhaṭāra sugata kāyādhyātmika vīryavan phalanikin vibhūti katəmu śabda svarga phalanya yan rahayu kastavanya satata ambək nirmalabhāvanānəmahakən kamokṣan apagəh 9. ambək nāstika melik iṅ paraguṇāthaveṅ tan aguṇa pāruṣyeṅ vacanan prabañcana ləñok biṣāmadulakən duṣṭeṅ polah amaty añidra paradrəvya len paravadhū yekin doṣanikaṅ tigāmuhara pāpa duhkha katəmu (a) Y nisnika; (c) RS dusta, TV duṣṭe. 10. tonən lvirnikaṅ ātma pāpa tinəmunya riṅ yamapada saṅ jīvanya tatan pəjah tan ahurip lanān sinakitan yapvan doṣanikākədik ya ta vinigrahālpi tan agə̄ṅ kapvānūti yathākramanya ri saduṣkṛtinya katəmu (b) P lanā; (c) R -aləpit tan. 11. yan drəvyārtha suvarṇa ratna ṅuniveh pirak paśu pari ṅhiṅ hīṅanya karīṅ umah ri sapatinya tan təmu muvah yapvan mitra kadaṅ śmaśāna juga yeki hīṅan ikahən aṅhiṅ lvir prativimba taṅ sukṛtaduṣkṛteriya tumūt (d) P kaṅ. 12. āpan tan dadi tan kabhuktya phalaniṅ gave hala-hayu kūnaṅ siṅ sukha duhkha tan hana vaneh panaṅkan ikana saṅkeṅ svātma jugan tumuntun i sakarma ṅūni katəmu nāhan hetuni saṅ mahāsujana tan pramāda tuməmu (c) P ātma, TV svāta. 13. yan tan kohutanaṅ manah sakaharəpnya tan pahuvusan tṛṣṇeṅ indriya lobha śaktinika tan tinaṅgvan iriya byāpāreṅ viṣayā gavenya ya ta duryaśāmulaṅuni tan vyarthan vinatəknikaṅ hala mareṅ kavah vəkasika (a) P yā; P kotutanaṅ, RST kohutana (T -ā). 14. vyaktinyan paḍa muṅsi riṅ yamani nitya tan papəgatan vvantən mārga linampahanta mara ṅūni marsik agənət mvaṅ taṅ lohasubhūmipattana sayojaneki hibəkan deniṅ kvehniṅ adharma duṣkṛta ri martyaloka kujana 15. ndātan maṅkanaṅ ātmamārga ḍatəṅ iṅ surālaya samār lumrā rəṅkəd ikaṅ tṛṇāṅkura latāsəvə̄ sumarasah tistis tiṅgənəsən hanan kadi purāpurāṅ ana samun mevəh taṅ vvaṅ aṅuṅsya yogya ḍatəṅ iṅ surālayasabhā (a) T sumār; (b) P -āṅrəṅkəd; (c) P tiṅgənəsin; Y puraṅ-purāṅ; (d) P aṅusya. 16. ḍū maṅkā pva nimittaniṅ kujana pāpa riṅ yamapada ndyānuṅ hetunikāhurip muvah asambhavan tuhu pəjah āpan māti ri martyaloka kəta liṅnikaṅ vvaṅ irikā ah maṅkā pva tañanta yuktinikaṅ ātmabheda ya rəṅə̄n (a) P pāpa niṅ; (c) P māti riṅ, RS mabiri; (d) RS rəṅə̄. 17. nāhan lvirnikaṅ ātma yan lima śarīra mātra mapupul ātmādinya kalih parātma lavan antarātma katiga pāpatnyeki nirātma piṇḍanika cetanātma kalima tṛṣṇeṅ cetana kāraṇanya dadi tuṅgal ātma kalima Canto 12. (Jaloddhatagati: ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ =) 1. nimittanika yan mareṅ yamapada təkapnikaṅ adharma duṣkṛta tumūt balaṅku ya mamigraheriya sadā apan krama ni duṣkṛtinya tumagih 2. kunaṅ ta sira saṅ viśeṣa kaluput viśāta sira maṅlugas ry avakira pratīpa vatu tulya tar papatuduh sirāgavay i rūpaṅ ātma kalima (c) Y pradīpa. 3. pitovi hana riṅ śarīra sakala ndatan vənaṅ atah sireki tinuduh apan sira haneṅ hiḍəp mvaṅ atuduh dumeh pisaniṅun siran kahiḍəpa (a) P niṅ; RS mabala, TV bala. 4. lavə̄ mara varahku teki ri kita paṅavruhana saṅ hyaṅ ojar ahələm bhaṭāra jina saṅ priyastuti sira apan sira viśeṣamūrti mavarah 5. bhaṭāra yama toh yaśanta tulusa ghṛṇānta ri si kuñjareki saphala muvah mapa kətaṅ kavah vinasəhan ndya donanika yan huvus vinasəhan 6. valiṅkv iriya baryanesyana kabeh balik ya kumurəb tar esi sasiki mapeki karaṇanya maṅkana ləgə̄ ike pva patañanta mājara kami (a) P valikv; (d) T ika; T mājari; V patanyaṅkva pājara. 7. haneki mara pāpa bhāra labuhən lavasnya riṅ aveci vigrahan usən ikiṅ śatasahasravarṣa ya kəlan gənəp pva ya haneṅ kavah kasih-arəp 8. samaṅkana təkā saṅ astra śakuni ruməṅguta riṅ ātma duṣṭa kaluṣa ya və̄rakəna rakva riṅ taru vəsi mvaṅ antəpakəneṅ rvi khaḍga niśita (c) Y rikanaṅ (text rakva riṅ). 9. huvus pva ya vavan mareṅ təgal ayah ginantuṅana riṅ pətuṅ sukunikā apuy murub i sornya tan papəgatan paḍeka lavasanya riṅ sakalagi (b) PTV agantuṅana; (d) RS padeki. 10. kunaṅ matika meh marā ri yamani pituṅ vəṅi vəkas hiner ya ḍatəṅa ya kāraṇanikaṅ kavah vinasəhan anuṅ paṅəlaneriyan təka hələm 11. uḍuh saphala de bhaṭāra mavarah hanan kadi linād hatiṅku ruməṅə̄ harəp ṅhulun adadya mānuṣa jəmah katon kasihan iṅ dadi vvaṅ arusit 12. muvah tañakənaṅkv i saṅ yamapati syapeki paṅaranya pātaka kəlan arah pva varahən ṅhulun kita laki kadi vruha kiteki nāma rasikā (a) P tañakənakv, V tanyakəniṅkv. Canto 13. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =) 1. vvantən gandharvanātha prakaśita subhageṅ kendran atyanta śakti tan len nāmanya saṅ pūrṇavijaya paḍa riṅ svarga lāvan hyaṅ indra akveh rakveki duśśīlanika tan apagəh riṅ mahādharma ṅūni nāhan hetunya yar vigrahan alavas usən denikaṅ bhūtavadva (c) Y durśīla; (d) Y ya; P avalas. 2. maṅke pvāmukti riṅ svarga tuməmu phalaniṅ puṇyakarmanya ṅūni ndan vvantən duṣkṛtanyāṅiku yatika tumūt kapva yāminta bhuktin nāhan pājar bhaṭārāntakapati ri siraṅ tāpasa lvir kagə̄man ḍū maṅkā kupva saṅ pūrṇavijaya ta karih pātakātyanta bhāra (b) T tapva; (d) S lara (text bhāra). 3. siṅgih ṅvaṅ sānakādharma rasika karaṇaṅkvātapāṅuṅsir adri deniṅ dāgeri saṅ pūrṇavijaya tuməmu svarga vidyādharendra tambis ta ṅvaṅ pramādeṅ gati pijər aharep vīrya riṅ svarga ramya byaktā ṅganya ṅhulun muṅgva ri niraya yatan bhaktya riṅ śrī jinendra (b) TV tuməmu-ṅ; TV -dhanendra. 4. maṅke vyaktinya saṅ pūrṇavijaya tuməmuṅ kleśaniṅ deha kuṣṭan nirdon denyānəmuṅ svargavibhava ratuniṅ deva vidyādharākhya ndātan lupteki doṣanya dadi kabalik iṅ pātakāgə̄ṅ bhinukti ndan dūran vruhvruheṅ pātaka rasika təkapniṅ kavīryan pramāda 5. maṅke vyaktiṅkv i saṅ hyaṅ yama tulusa juga ṅvaṅ magurveṅ sudharma āpan ṅhiṅ sambhavāṅraṅkəpana ri sihira śrī mahāśākyasiṅha tovin lambā tvas i ṅvaṅ maśaraṇa ri turuṅniṅ hulun bhakty anəmbah nāhan liṅ saṅ tapa hyaṅ yama sira vihikan yan pakon śrī jinendra (d) P tapā, V tape; RS sira lacking; R vihikana. 6. sampun saṅ tāpasāṅañjali ri sukunira hyaṅ yamāṅde katuṣṭan yekātakvan muvah yan dadi maluya tikaṅ pātakeṅ martyaloka mvaṅ yan tansah vinighnan ri yamapada sadāṅgə̄ṅ mahāduhkha tībra mājar saṅ hyaṅ yamāvāsananika ri huvusnyan pamuktiṅ yamāṇḍa (a) P -āñjali; (d) SV mojar; P huvusnyā; P mamukti-ṅ, RSV pamukti. 7. ndan cihnanyeki saṅkeṅ niraya hinanakən janma riṅ martyaloka kadyaṅganyaṅ hayan kuṣṭa vuta tuli bisu bhrānta vuṅkuk bule vval siṅkəl gondoṅ kətəṅ mvaṅ vəlu busuṅ avatuk maṅgirih vyādhi lumpuh yan svasthaṅ dāsadāsī ya putuputu kumiṅ jaṅgitan vādi valyan (a) P yinanakən, RS inənakən, TV hinənakən; (c) Y siṅkəṅ; T goṇḍoṅ; P kətəṅ, RS kəjəṅ; PRSV vilu; (d) P svastā. 8. lāvan taṅ bhāra doṣanya yatika matəmah mleccha caṇḍāla tuccha dadyaṅ lintah hulər sthāvara paśu mṛga len gāḍaphāt mīna pakṣi nāhan taṅ pāpajanma lvir ika tan ahaləp bheda saṅ sādhujanma yekin liṅ hyaṅ yamāṅde tutur i manah i saṅ tāpasātyanta tuṣṭa (b) RSV dadya; RTV svāvara; R kadadat, S kadadəmit, T gāḍapāt (?), V kaḍaḍat. 9. mamvit saṅ tāpaseṅ hyaṅ yama ri təlasirāṅarcana ṅkān lumampah lagy ālonlon lanā lvir həlahəla mihat iṅ svargamārgātiramya tovin kāṅən siraṅ pūrṇavijaya labuhən riṅ kavah dlāha rakva gə̄ṅ kāruṇyeṅ pamitran karaṇanira mareṅ kendran otus prayatna (a) T tāpase; (b) P ālon lolanā (or lālanā, with taling crossed out?). Canto 14. (Śikhariṇī: ~ - - | - - - | ~ ~ ~ | ~ ~ - | - ~ ~ | ~ =) 1. tuməṇḍas riṅ svargedran umulat i ramyāṣṭakapada riṅ indrasvargan vetan analapadāgneya kaparək kidul ṅkā svarga hyaṅ yama kaparək iṅ rākṣasapati kakulvan svarga hyaṅ baruṇa kaparək mārutapada (a) RTV svargendran. 2. kuverasvargeṅ uttara paramayakṣādhikapada riṅ aiśānya śrīśānapada sira bhūtendra sinivi katon taṅ triśṛṅgālaya ləvih i madhye śivapada kidulnyan brahmasvarga muvah aṅalor viṣṇubhavana (b) RS riairsanya, TV riṅ airśānya; (c) P śrī śṛṅgālaya. 3. vəkasniṅ svarga hyaṅ baruṇa lavan iṅ rākṣasapati ikā svarga śrī pūrṇavijaya cinunduk saṅ atapa haləpniṅ svargānekaracana paniskāra dumilah təkapniṅ veśma svarṇa muvah ataviṅ gopuramaṇi (b) T cinuṇḍuk. Canto 15. (Jagadnātha: ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =) 1. samantara kavəṅyan amrih aṅusir paranani saṅ iniṣṭi pājarən tuhun kadi śaśāṅka taṅ rajatabapra gupuramaṇi sarva bhāsvara təlas kahalivat sirerikaṅ apantv akəmit i yava tan panaṅśaya apan vruh i samitra saṅ pravara pūrṇavijaya ya ta hetuniṅ laris (a) Ed. samāntara; V aṅiṣṭi; (c) Y kalivatan; RSV apintv. 2. ḍatəṅ tumama riṅ lavaṅ ri daləm asyaṅ atəhər anatabnatab lavaṅ səḍəṅ pva maturū sira pravara pūrṇavijaya ri kisapvan iṅ priyā siraṅ kusumagandhavaty adhikanāmaniran ahayu kastavenaləm kataṅgamaṅ anaṅhi saṅ sənəṅ ajar sira ri hananiṅ asyaṅ iṅ lavan (b) RV siraṅ; mss. priya; (c) T nira hayu; (d) V kataṅgama manaṅis; R anaṅis, S anaṅi. 3. samaṅkana saṅ apsarādhipa ruməṅvakən analiṅa śabda saṅ ḍatəṅ kakaṅkv asura kuñjareki liṅirāsyah aṅutus aməhākənaṅ lavaṅ kakaṅku tija bhāgya teki kadi riṅ svapəna ḍatəṅ i kālaniṅ vəṅi haneki yayi kārya bhāra karaṇaṅkva halinalin i masku tan sipi (b) P aməṅākəna, R ambə̄kəna-ṅ, T aməṅākəneṅ, SV = text; (d) V ali-alin. 4. ṅhulun marək i jə̄ṅ bhaṭāra sugatādhipa riṅ amṛtabodhi nirmala kumon ta sira muṅsireṅ yamapadāṅlihatana riṅ amukti pātaka mavās pva mulati ṅvaṅ iṅ sakalapātaka paḍa humiḍəp larādhika tuhun hana ta roravan vinasəhan tinañakən i kakanta don ikā (a) Y ri; Ed. jə̄n. 5. kitekana kəlan sahasraśatavarṣa mara ya lavasanta riṅ kavah huvus pva kita riṅ kavah vavan iṅ astrataru təkap ikaṅ khagāsura təlasnya mara riṅ ayahdharaṇipattana ta kita ginantuṅ iṅ pətuṅ kunaṅ mara hiner pituṅ vəṅi vəkas kita lumabuha rakva riṅ kavah (c) RS -pataka, T -pātakana. 6. nahan mara varah bhaṭāra yama ṅūni ri kami kita hayva tālupa ṅhulun muliha deniṅ agya marəkeṅ padakamala bhaṭāra gautama na liṅ ra tapa kuñjareki vahu rakva tumurun i baturnikaṅ salə̄ sinambut iki jə̄ṅniran tinaṅisan təkap i saṅ amarāpsarādhipa (c) S sala, V hənu. 7. ahah kaka mapolahaṅku sipi gə̄ṅ i kavədi ni arinta pātakā rəbut kaka sakeṅ kavah jəmah arinta palar amaləsāmbək uttama palakv i sira saṅ yamādhipa huripku valuyakəna riṅ kadevatan yadin pva vəlin iṅ suvarṇa maṇi ratna rajata huripiṅ hulun kaka 8. uḍū mapa ta dāya ni ṅvaṅ apa tan hana mara ya paṅoṣadheriya si pāpa kəta tan haneki ya vəlin hurupana maṇi ratna kañcana ndya gantyanika masku yan mahutaṅ artha kəna sahurən iṅ samaṅkana gatintaṅ apadharma pātaka juga kramanika panahurta tan vaneh (c) Y ganta; (d) TV apa karma. 9. hanā hyun i kakanta milva kita riṅ hulun umarək i jə̄ṅ mahājina sədəṅnira haneṅ vihāra varabodhi vimala paramādhikottama riṅ eñjiṅ iki maṅkat antən iriṅən təkap ikaṅ amarāpsarāpsarī kakanta yayi rovaṅanta təhər aṅhaturakəna ri jə̄ṅ mahājina 9(d)-12(c) lacking in RS. 10. samaṅkana varāpsarādhipa kumon mataga bala surāpsarāpsarī lavan kasih ireki vinvit ira marma vacananira kady avor madhu ariṅku kita karya riri gṛha kakantan umarəka ri jə̄ṅ rnahājina hayunta kəkəsən si mūlya pahayun tan alavasa kakanta riṅ paran 11. na liṅ vivudhanātha maṅkana ri saṅ kalulut ira sinaṅgrahenamə̄r prahāsananirāṅharas pipi hanan sumuṅakən i səpahnireṅ vaja mənəṅ kapənətan ndatan huniṅa rakva saṅ ahayu ri pamvit iṅ sənəṅ kasaṅśayani citta yan lumarisālama karaṇani luhniran hili (d) Ed. kasaṅsaya ni; P lumarasā-, V lumarisapata. 12. taṅeh yan uniṅan sapolah ira lavan i pasəgəsəgəhnireṅ tamuy vaṅun rahina kāla sampun arahup vivudhapati madan mabhūṣaṇa tuhun sahananiṅ balāṅiriṅ i lampahira paḍa sənādha maṅhadaṅ təgəpni vinavanya liri susuruhan ya maṅinaki ri buddhiniṅ tuhan (d) RS tuvan. Canto 16. (Suvadanā: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | - ~ ~ | ~ =) 1. maṅkat gandharvanāthāhaləp aṅiriṅakən sāmitra sutapa ramyaṅ vidyādharī mvaṅ vivudhabala tumūt ṅkāne vuri pənuh lvir tārāsaṅgha lumrāsinaṅ aṅalih anūt vyomānuluhi dik deniṅ raktāmbarālaṅkṛtanikara savah tejanya dumilah (a) Y iṅiriṅakən; TV saṅ mitra; (b) T ṅkāneṅ; (c) RS tarasiṅga; PV lumraṅ sinaṅ; (d) Y -ambara laṅ kṛta-. 2. śīghra prāpteṅ vihāra prakaśita maṅaran sambodhi vimala ṅkā taṅ siṅhāsana svarṇa maṇi hinanakən de pūrṇavijaya parṇah sthānānira śrī daśabala mavarah dharmādi saphala āstām lvirniṅ vitānāṅḍiri sumaji patāka mvaṅ dhvaja pajə̄ṅ (a) P sambodhimala; (b) Y hinənakən; (d) P -āḍiri, RSV -aṅdiri, T -āṅdiri; P pātaka. 3. lavan vastrottarīyābharaṇa dinuluran naivedya mahaləp dhūpa mvaṅ dīpa gandhākṣata sadulur ikaṅ pādyārgha tan adoh mālyārum puṣpamālā prakaṭa vaṅinika mrik mār saha jənu ṅkāmūjā saṅ rva ri śrī sugatapati nihan toccāraṇanira (a) V vastrottama riya; P dinulurānnaiṅvedya, RS dinuluran nivedya; V nevedya; (c) RS prakasa, T prakaśa; (d) R tocaranira, T tocāraṇanira. Canto 17. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =) 1. oṃ səmbahniṅ aṅarcane padayuga śrī dharmarājādhika saṅ muṅgv iṅ varalokadhātu makacaityaṅ byoma tar popama saṅ hyaṅ riṅ sakalātma niṣkala dadintānanta śuddhākṛti hyaṅniṅ hyaṅ tridaśāsurādi bhamitan bodhyagrimudrādhara (b) P makacettyaṅ; Y makacetya byoma tan; (d) TV boddhyotri-; R -asrimudradara, S -agri-. 2. byāpibyāpaka riṅ samastabhuvvana prajñāvak iṅ nirmala sthānanteṅ bhava śūnyatā ganal alit sūkṣmanta dūrāparək saṅ sākṣāt paramārthasāri ri hiḍəpniṅ prāṇa devāśraya īcchānteki sinaṅgah an kita haneṅ tīrtheṅ vukir sāgara 3. hyunteṅ puṇya parārtha kāraṇa tinūtniṅ bodhisattvātmaka sə̄hniṅ vīrya mahāpradhāna kaharan saṅ dharma śuddhāmita lvir varṣeṅ masa kārtikāmṛtani sihteṅ loka tulyāṅkura lumrā lvir śaśi sūrya teja karuṇanteṅ sarvasatvāpagəh (b) P riṅ (text niṅ); TV sandharma; (d) P -āpaguh. 4. nāhan tādinikaṅ stutīnujarakən saṅ bhakty amūjārarəm ṅkā yan mojar i jə̄ṅ bhaṭāra mahatur səmbah təhər sādara sājñā śrī ṣaḍabhijña sampun umulat ṅvaṅ lvirnikaṅ pātaka tovin vaspada de varah yamapatī mūlanya yan kilviṣa 5. paṅhyaṅni ṅvaṅ i jə̄ṅ bhaṭāra sugatā śuddhanta maṅke təḍan vvantən teki manəhta karva varahən riṅ dharmatattvādhika rapvan tan hana vighnaniṅ hulun avas muṅsī pada hyaṅ jina āpan tan maharəp maṅuṅsya phalaniṅ svargālpa vāhyāśraya (a) RS pan hyaṅ, T pahyaṅ; RS maṅke tədan, T maveṅkantḍan, V maṅken təḍan; (c) RS muṅsir. 6. tan muktyeṅ bhavacakra durgama bhayātyantābalik duhkhita vyaktinyāṅdadiṅ anta pūrṇavijaya svargāpsarendrādhipa nistanyan bhaya maṅkaneka labuhən rakveṅ kavah gomukha ndan liṅ hyaṅ yama pātakanya tiga ri ṅvaṅ ndan tigaṅ tvas huvus (b) V vyaktinyan-; V -vijayaṅ; (c) P sistanyan; (d) ta(va) ri ṅvaṅ (va added), R tiga vaṅ, T tiga riṅ vvaṅ, SV = text. 7. om putraṅku mahāpavitra kaharəptātyanta riṅ kottaman an mahyun kita muṅsyaṅ uttamapada nyaṅ mokṣamārgā rəṅə̄n ndin toṅgvanta daṅū ri kālani bibintānvam səḍəṅ kanyakā ndy uṅgvanteṅ bapa ṅūni dug taruṇa riṅ śūnyāthaveṅ antara (b) RS hana hyun; (c) P ndī. 8. saṅkeṅ rāgani saṅ yayah bibi nimittanyāmaṅun saṅgama saṅkeṅ liṅgani saṅ yayah kita mijil ndah lvir timah syuh drava siṅgih kāma haranya maṅkana ratih nāmanta rakteṅ bibi muṅgv iṅ padmavikāśagarbhaniṅ ibu ṅkā yan mapiṇḍākṛti (c) P kteṅ, RS rakəteṅ. Canto 18. (Upendrabajra: ~ - ~ | - - ~ | ~ - ~ | - =, Indrabajra: - - ~ | - - ~ | ~ - ~ | - =) 1. tinūt hanekiṅ varapañcabhūta təkvan gaveniṅ pṛthivī śarīra gavenikaṅ teja yateka cakṣuh vvay tar vaneh mukhya gavenya jihvā (a) R aneki, S haneki, T tanekī; (d) P = text: vvay tar, R vayəta, S vayta, T vvayāta, V veta; mss. jīva. 2. samīraṇośvāsa gavenya tan len ākāśa tekaṅ gumave śirahta kabeh paḍāsambuṅ apiṇḍa jīva sambuṅnikaṅ bhūmi ya cetanātmā (d) P sabuṅ. 3. pasambuṅ iṅ vvai yatikaṅ nirātmā ndah sambuṅ iṅ teja taṅ ātma sākṣāt pasambuṅ iṅ bāyu taṅ antarātmā sambuṅniṅ ākāśa kətaṅ parātmā (a) T vvayanikaṅ; (b) P ndā; (d) P pasambuṅnikaṅ hakasa parātmā. 4. ya don iṅ ātmā lima riṅ śarīra ātmā parātmā lavan antarātmā muvah nirātmā saha cetanātmā na lvirnyaṅ ātmān lima riṅ śarīra (a) RS na don; (c) RS (muvah lacking) niratma kalavan ikaṅ cetanatma; (d) V lvirnyan; P ātmā. Canto 19. (Basantatilaka: - - ~ | - ~ ~ | ~ - ~ | ~ - ~ | - =) 1. ātmā ṅaranyaṅ avaloka mulat rikiṅ rāt tar paṅrəṅə̄ svara kabeh yatikaṅ parātmā uśvāsa bāyu ya sinaṅgah ikāntarātmā ndan śabda vastunika taṅ maṅaran nirātmā (a) RS ṅaranya; Y hana loka; (b) RS tan, V an; (c) TV yan inaṅgah. 2. tovin kətəg-kətəg iṅ aṅga ya cetanātmā tṛṣṇa svakāryanikaṅ ātma limeṅ śarīra yekan śarīranikanaṅ varapañcabhūta yapvan gənəp tithimasanta mijil samaṅkā (d) V -masanya. Canto 20. (Bhujaṅgaprayāta: ~ - - | ~ - - | ~ - - | ~ - =) 1. sinuṅsuṅ kitenāpti de saṅ bibinta asiṅ saprakāranya mānak ginəṅnya ahorātri dīnāturū syaṅ sumaṇḍah lukan kasyasih mabratāmet huripta (c) P ahoratrya; P cumaṇḍa. 2. lavan saṅśayātākusut glāna rukṣa təkapnyāsih iṅ putra maṅde putək tvas lanāmrārthaneṅ svastha dīrghāyuṣanta ləvəs kaṣṭa denyāṅivə̄ mopakāra (a) P lavan ta. 3. nda nāhan hutaṅteṅ bapenduṅta ṅūni lalu pvātuhāntukniṅ utsāha yatna kasənvan təkapniṅ śaśāṅkārkateja ya tan vruh manaṅgah bapenduṅ samaṅkā (a) R utaṅte. 4. mijil taṅ musuh ṣad haneriṅ śarīra yatekāmisan ry aṅga pañcāṅga sākṣāt bhaṭārādidevanya muṅgv iṅ śarīra səḍəṅtānakəby ambək aṅde kamānan (a) mss. hana riṅ; (b) TV yatikā-; RST (y)yanga; (c) P -nya lacking; TV muṅgv ī. 5. ahəṅkāra sampay ta yeṅ vvaṅ daridra tan atvaṅ mucap riṅ viku vṛddhaśīla lalī saṅkan iṅ janma lavan paranya ya donyan katon denta pāpeṅ yamāṇḍa (a) P sampayayeṅ; (d) Y pāpe. 6. hutaṅniṅ dadi vvaṅ ya toṅgvannikā pat jagatmukhya saṅ hyaṅ guru mvaṅ kamūlan kabhaktin ri saṅ hyaṅ panāhurta riṅ hyaṅ jagat hayva duhkha prihən tuṣṭaniṅ rāt (c) PT ri hyaṅ, V saṅ hyaṅ (text riṅ hyaṅ = RS). 7. hutaṅ riṅ guru prih sahurteṅ svaśiṣya hutaṅ riṅ bapenduṅ sahurteṅ suputra makopāyaniṅ tar pəgat bhakti nitya sabhāgyan tuməmvaṅ kamokṣan pradhāna (b) T bapebu; (c) P ni; Y tan. Canto 21. (Mṛgāṅśa: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | =) 1. yekin janmarahasya mūlya pavarahkv iri kita pituhun ndah yatneriya paṅrəṅə̄ varavarahku tan imanimanən ṅhiṅ maṅke phala mon tuməmvakən ujar mami saphala dahat astu kleśa vināśa teki ri śarīramu kalih anaku (a) P mituhun; (b) P iman-iman, V ima-imanən. 2. nā liṅ śrī sugatāmadharmakən i saṅ rva paramasulabha ṅkā tānəmbah i jə̄ṅ bhaṭāra sira saṅ yativara sumahur sājñā saṅ hyaṅ anugrahānulusa māsiha riṅ aśaraṇa nirjanmaṅkv i samokṣasādhana təḍan ri pada jinapati 3. om putraṅku pavitra mūlya juga sādhyamu saphala dahat ndā nāhan mara paṅhilaṅ halaniṅ indriya sakalamala toya jñāna viśuddha paṅrahupa paṅdyusa ya lagilagin rapvan bhraṣṭa kətaṅ gələhgələh amighnani hana riṅ avak (c) P pārahupa; (d) TV yapvan. 4. tan vvai riṅ vulakan pitovi tan i śaṅkha saha japa vidhi tan siddhā hilaṅā kətaṅ gələgələhnikiṅ avak ahala ndātan dūra sakeṅ śarīra putus iṅ həniṅ inulahakən yekā nirmala kājar īya paramārtha kinatəṅətakən (a) Y tan i saṅkana sahaja vidhi (P pa subscribed in japa); (b) TV hilaṅāṅ; (d) TV kājariṅya; RST kanatəṅətakən. Canto 22. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =) 1. nāhan tekaṅ sinājñan ya tuhutuhu śarīraṅkun āvak bhaṭāra ya ṅkā ya ṅke sinaṅguh ya kita ya ta kami khyāti riṅ svargaloka nistanyan maṅkanevəh saṅ avaśa vihikan ry arthaniṅ yopadeśa putraṅkun mahyun iṅ mokṣapada pagəhakən hayva buddhi prapañca (b) P yyaṅ ka hyaṅ ke; RS yaṅka yaṅke sinaṅgah ya tika ya ta kami; TV sinaṅgah. 2. āpan durgrāhya ta yārusit aganal alit durlabhā vvaṅ tuməmva yadyan ṅganya vruheṅ arthanika juga yayan byakta maṅgih pavitra bhāgyan vikv amrih asaṅva sira kaləpasən tan kəneṅ kleśamāla ndan hayvātāpilih riṅ tiga kita yadiyan bauddha śaivārṣi dibya (a) PV ṅvaṅ; (b) TV yaya; P maṅgəh; (d) Y kiyadinayan; Ed. boddha. 3. he he putraṅku kālih marəka kita ri jə̄ṅniṅ hulun ṅke paliṅgih vvantən vastv āviśeṣānilibakən i kita ndah gatinyocapənku ndā nāhan tānaku ṅhiṅ hika rinəbut i saṅ bauddhaśaivārṣipakṣa ndātan maṅgātut āpan paḍa luməvihakən ry ādidevanya sovaṅ (a) TV parəka; (b) P -ocapanku; (c) Ed. boddha-. Canto 23. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =) 1. maṅkā lvirnika saṅ guməgvani tapabrata maparəbutan manahnika nāhan kāraṇaniṅ vatək viku haneṅ janapada kasilib ndatan ləpas nora vruh ri patuṅgal iṅ yaśa siki rva təlu dadi aneka tan vaneh lvir glar sogata pañcabuddha ṛṣi pañcakuśika viku śaiva pañcaka (d) S pañjaka. 2. ndan salvirnya yayan śarīra mara sinyaṅ irika ya nihan paṅavruha akṣobhyāvakiraṅ mahākuśika garga niyata sira ratnasambhava saṅ metrīky amitābha saṅ ṛṣi kuruṣya makaṅaran amoghasiddhy avas saṅ pātañjala tāku tan hana vaneh ṅhulun adhipati bauddhadevata (b) TV irā (text iraṅ); (d) Ed. boddha-. 3. yapvan pañcaviśikki yuktinira pañcasugata paramārtha tan vaneh akṣobhyāvakira hyaṅ īśvara tuhun cinarita juga bheda lakṣaṇa hyaṅ brahmā sira ratnasambhava mahāmara siraṅ amitābhadevatā tan lyan saṅ hyaṅ amoghasiddhi madhusūdana ṅaranira yan caturbhuja (a) RSV pañcaviniki, T pañcaviṇīki. 4. ndā nāhan ri patuṅgatuṅgalan ikaṅ bhuvana vihikananta riṅ tuhu ṅvaṅ vairocana buddhamūrti śivamūrti pinakaguruniṅ jagat kabeh nāhan donkv iṅaran bhaṭāra guru kaprakaśita təka riṅ sarāt kabeh aṅhin byāpaka riṅ samastabhuvanāku juga varaviśeṣadevatā (b) RS pinakadinika guru-gu(ru lacking ṅi S), T pinakānika guru guru, V pianakadiguruguru nikaṅ, all instead of Śivamūrti pinakaguru. 5. saṅsiptanya bapaṅku hayva kita tan tuhu-tuhu makabuddhi nirmala hayvāṅastava pakṣa pāpa hana melika ruməgəpa śānti kevala astu pvānaku siddhasādhya kita karva laki phalamu labdhadeśanā nāhan vākyani buddhi saṅ hyaṅ i siraṅ rva yativara muvah maṅañjali 6. śṛddhā saṅ hyaṅ adharmadeśana tatan kapalaṅalaṅ aveh anugraha ndātan kojara jāti rākṣasa manəhta təkap i karuṇānta don ika lavan saṅ vivudhendra pūrṇavijayāṅga rasika mari kuṣṭa durmala sambegaṅ hulun amvitāhulihanaṅ patapan umusiraṅ mahāpada (c) RSV kasta, T kaṣṭa; (d) Y -āṅulihana; P tapapan umuṅsiraṅ, T pan umusiraṅ. 7. sampun mamvit anambah iṅ pada bhaṭāra ri valuyanireṅ tapovana saṅ vidyādhara kojara pva kavəkas marək i pada bhaṭāra gautama maṅsə̄ prāptaṅ umaṇḍəma praṇata bhakty amalaku vidhi mokṣa vigraha prāyaścittanirātəhər vuruṅa pātaka kəlan iṅ aveci gomukha (b) P kva (text pva). 8. mojar teki bhaṭāra tan hana maroṣadhani təkaniṅ antakakṣaya yāvat bhāva śarīra sakṣaṇa katatvan ika niyata tan hana sthiti putraṅku pva śarīrabhāva riṅ apanta luputa kita riṅ samaṅkana ndan vvantən phala mon huvus kṛtavarāmiḍəṅərakən i dharmaniṅ hulun (b) V saksanika tatvanika; P sakṣaṇika tatva niyata tan hana sthitiṅstanā. 9. nidrā teki havanta māti tuvi tan kalavasana mamuktya pātaka hīṅanteṅ nirayāṅgəgə̄ lara saṅaṅ vəṅi katutur i sojariṅ hulun ākāranya dasaṅ vəṅīrika kitāvaluya muvaha pūrṇa śāśvata salvirniṅ varavigraheri kita dadya kahala viparīta niṣphala (a) TV mamukti; (c) T daśā. 10. aṅhiṅ teṅətiṅət ri kālaniṅ aturva ruməgəpa ri citta nirmala sampun teki pəsatniṅ ātma pəkul iṅ tutur i kavaluyanya riṅ śava ndah yekānaku jīvavāsita ṅaranya vənaṅa kita dūralālana nā liṅ śrī ṣaḍabhijña rakva ya sinambahakən ira saṅ apsarādhipa (b) P məsat. 11. sambahniṅ praṇatāṅabhakti ri padadvayakamala bhaṭāra nityaśa vāhyādhyātmika sādarārcana ri jə̄ṅta lihatana təkap jinādhipa saṅ sākṣāt gumave jagaddhita sadāśrayaniṅ aśaraṇa kriyāsmṛti māyākāra pakātmaraksa pəta vimba ri hati pinakeṣṭidevatā 12. saṅsiptan ri huvusny anugraha bhaṭāra kahiḍəp abhiṣeka tan vaneh aṅhiṅ teki bhaṭāra buddha juga kāraṇani kaparipūrṇaniṅ hulun ndātan səṅgahən ambək iṅ kuhira mamvita muliha manəhta sanmatan nāhan liṅnira saṅ prabhu pravara pūrṇavijaya təlas iṅ prayojana (d) P vara supūrṇa-. Canto 24. (Aśvalalita: ~ ~ ~ | ~ - ~ | - ~ ~ | ~ - ~ | - ~ ~ | ~ - ~ | - ~ ~ | ~ =) 1. atha ri huvusnirāmuhun aṅañjalī pada bhaṭāra buddha caritan mijil iniriṅniṅ apsarabalādhikāra surakanyakāṅaləpakən prasama mulat kapūhan aṅaləm ri pūrṇavijayan hilaṅ malanira kunaṅ ikaṅ apsarī huvus aseva rāga suratāsmu garjita marək (d) RS asevvaka. 2. tan asuvay iṅ havan lakunirālaris təka ri kendran ālaya huvus pinapag i saṅ priyā kusumagandhavaty adisusatya bhakti masənəṅ irika sirāvarah kramanirenanugrahan anindyadharma saphala sahajan aminta tuṅgun aturū daśaṅ vəṅi lavasniran tan avaran (d) V saṅaṅ. 3. kunaṅ ika saṅ priyenutus atuṅgva mogha kadi suṅkavāṅunəkunək rudita sumək ri cakṣu apa tan sakeṅ vacanalaṅghane sənəṅira tuhun agave kasaṅśaya ri citta pājarira saṅ tapāsura daṅū alavas amuktya pāpa riṅ avecy ayahdharaṇipattaneki katahā (a) V iki; (b) R sumyə̄ṅ, S sumə̄ṅ, T sumə̄k; (d) PT pātaneki, R patakeki, S pataneki. 4. samayaniran pataṅya sapuluh kuləmnira tathāpi tan ya kahiḍəp tumahataha pva saṅ kusumagandhavaty apusən iṅ sənəṅ matilara kaharəp ireki ṅūni tumute saduhkhani sənəṅnireṅ yamapada lalu vinəkas matuṅgva paturūnireṅ vivudhanātha tan kena vihaṅ (c) RS yamalaya. 5. atha ri paratra pūrṇavijaya ndan ātmanira muṅsir iṅ yamapada irika ta gadgadaṅ yamabalāṅatag ri savatəknya sāyudha ḍatəṅ prasama sumuṅsuṅ arbut amupuh vaśāmraṅ anuduk ta yeṅ kuku makas dumulurakən mareṅ yamani tan panampar agələṅ riṅ ātma kaluṣa (b) R saka gadgada yama-, S sa gadgada yama-; TV gadgadā; (d) T pāməpər, V panampər; P kaluṣā. Canto 25. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =) 1. byātītan vivudhādhipātmaniran aṅgə̄ṅ glāna muṅgv iṅ kavah saṅ kārīṅ suraloka rakva caritan śokānaṅis duhkhita sakvehniṅ vivudhāṅganānivi ri saṅ gandharvanāthālara tovin sambatiraṅ sudevy anaṅis aṅlad prāṇa maṅde vəlas (b) P kārī; (c) T -āṅganātuvi. 2. ah saṅ līna kiteṅ paturvan alalis dentā matiṅgal priyā prāyaṅkun kaka milv asiṅ saparanā yan muṅsireṅ rorava maṅke pvātilarā kitānilibakən yāṅde kəsəlniṅ hati sis kāṅən kasihanta riṅ yamapadāmuktyaṅ mahāvigraha (a) PT priya; (c) P pvattilara; Y səkəl; (d) T siṅ; RST kakahanta, V kahananta. 3. vvantən teki manəhta rovaṅani maskv aṅhera riṅ rorava āpan gə̄ṅni vəlasku denta kasihan ndin sambatənteṅ kavah bhāgyan teki manəhta həlyanani maskvāṅgantyanaṅ pātaka paṅgil maṅlvaṅane hutaṅ riṅ apadharmākveh kabhuktīṅ kavah (b) TV sambutənteṅ; (c) P -ān gantyanaṅ; (d) RS malvaṅane. 4. herən ṅvaṅ kaka rovaṅanta kasihan muktyaṅ mahāvigraha rovaṅrovaṅa maskv iṅ astrataru mon yan gantuṅən riṅ pətuṅ yadyan ṅvaṅ vunuhən kavalyana təkapniṅ kiṅkara hyaṅ yama tan vədy āku tuhun kita vruha jugan rantənta satyāsənəṅ (a) P airən, T herəd; (d) RS satyeṅ sənəṅ. Canto 26. (Udgatavisama: ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ = // - ~ ~ | ~ ~ ~ | ~ - ~ | ~ = // ~ ~ - | ~ - ~ | ~ ~ - | ~ - ~ | =) 1. iti maṅkana śrutini sambatira kusumagandhikānaṅis dagdha manahira lələh kalaran ri haturnika prihati śoka kasyasih 2. alisū gupe ləsu śarīranira təkap i śaktiniṅ lara sə̄k hatinira vulat ardha pətəṅ kaləṅə̄r sumuṅkəm i vijaṅni saṅ sənəṅ 3. paricārikāpsaravadhū tumuluṅ i sira marma sārjava ḍū patutur ibu nahan pavuṅū niyatāhurip muvaha teki saṅ pəjah (b) P natan. 4. paṅadeśan i ṅvaṅ i katuhvan i samayanirāpsarādhipa tonən i marinira kuṣṭamala viparīta mithya sira teki liṅnira (a) T katūtan; (b) Y a (text i). 5. ri təlasny anugraha bhaṭāra daśabala ri saṅ surādhipa tan hana mari ya kasaṅśayanən apan uttamāmṛta sudharma liṅnira (b) T marika ya saṅśayanən, V mara rika saṅśayanən. 6. ndya ta vāsananta rari tan tumutura ri kakuṅta saṅ pəjah herən i samayanirāhuripa ri halintaṅ iṅ samaya sādhya taṅ pati 7. na vuvusniṅ apsaravadhū mapitutur agave srəp iṅ manah mogha ta ya təkapirān karəṅə̄ hana mātra paṅlilir i saṅ kakiṅkiṅan (a) TV mamitutur. Canto 27. (Kusumavilasita: - ~ ~ | - ~ - | ~ ~ ~ | - ~ ~ | ~ ~ ~ | ~ - ~ | - ~ =) 1. ndan sira saṅ haneṅ niraya rakva carita ri saṅaṅ kuləmnira ṅkān kahanan tutur sira tatan sapira karasa tīkṣṇaniṅ kavah ndug sapuluh kuləmnira samādhi rinəgəpira cittanirmala bhraṣṭa tikaṅ kavah lavan apuynya mati mahəli ratnapaṅkaja (c) RST dug. 2. mvaṅ taru khaḍga ramyaparijāta təmahan ika sarvaśobhita vvahnyan anindyaratna maṇi kostubha makusuma hāra kañcana komala patrapādapanikāmrik avaṅi rudhiranya motkaṭa mary ahapək masaṅhir apəṅuk saguṇanika balik maveh sukha (b) P haratna kañcana, RS hara kañcana; (d) RS mahaṅir. 3. rākṣasa bahnivaktran umulat paravaśaniṅ aveci nirhapuy sambut ikaṅ triśūla təhər aṅdhik anudiṅi kivāndrəṅ aṅgrəgut syuh kahala triśūlanika mūr kadi havunika kādrəsan barat luṅha kameraṅən muvah akon ri dulurika gumanty amigraha (a) P avaiciniṅ apuy, RS avveci nir apuy; (b) PRSV aṅdik. 4. tan dva təkāgalak śakuni khaḍga maṅabalaṅakən karaṅ vəsi sādrisuta pramāṇanika dūli təmahan iki kabvaṅ iṅ tavaṅ maṅkana salvir iṅ yamabalāṅhalahala paḍa mogha keraṅan hetunikaṅ vatək yamanirākṣasa humatur i saṅ hyaṅ antaka (a) V galak təka; RS -ābalak; (b) Y ika (text iki); (d) Y nika. Canto 28. (Kilayu anədəṅ: - - ~ | ~ ~ ~ | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | =) 1. səmbahnikiṅ asurasamantabhṛtya ri padāntakapati huniṅan saṅ pūrṇavijaya pukulun kinonakən i saṅ hyaṅ alavasa kəlan hīṅanya mara śatasahasravarṣa lavasanya yatika karəṅə̄ maṅke pva ya təka sapuluh kuləm niyata bhagna dadi surapada (a) P ikiṅ. 2. sarvāyudhani bala bhaṭāra śīrṇa təmahanya hana dadi havū mvaṅ tīkṣṇaniṅ asura dhanañjayāsya dadi sīta mari katatakut tar pamyati sahanani vigrahanya savatək yamabala kabalik nāhan haturiṅ asurabhṛtya saṅśaya yamāntaka sira ruməṅə̄ (b) RST asara-, V aṅara-; RS -āsa; P sitta marika katatakut; (c) Y tan; (d) RS saṅga ya, TV saṅgha ya. 3. ṅkā hyaṅ yama lumaku mareṅ aveci dinulurnikaṅ asurabala yar ton pva sira ri paripūrṇayovananiṅ ātma kadi manasija bhedaṅkarika nupamaṅ ātma pātaka haneṅ yamapada kahala nāhan karaṇanira sumāntva riṅ vacana sārjava rəsəp amanis 4. e saṅ lituhayu kadi kāmadeva mara riṅ yamani kari kita hetunta vənaṅ amariśīrṇakən yamani dady amarapadasabhā āpan kita hinatur amuktya pāpa riṅ avecin alavasa kəlan maṅke kita təka sapuluh kuləm ndi tika deniṅ amahivagakən 5. saṅ hyaṅ yamapati mucapa ṅhulun ri kita hetuniṅ anəmu varah saṅ hyaṅ daśabala sira tāṅanugrahani tan malavasa kaluṣā īṅankv iki kəlan iṅ aveci gomukha saṅaṅ vəṅi tan adhikara ṅhiṅ taṅ yamabala marikədv amigraha ya donika paḍa kabalik (a) Y yama mapa (text yamapati); (c) V nəlan. 6. saṅ hyaṅ paramaguru munīndra ta pva maṅanugrahani vara dahat atyanta kita laki sinanmateṅ kadi sira hyaṅ iṅ amara kabeh ndah mantuka ta kita mare svanāthani bapaṅku valuyana muvah vvantən dumulurakəna kālarātri paṅaranya yatika tumuta (c) P mareṅ; (d) P śālarātri maṅaranya kita. Canto 29. (Basantatilaka: - - ~ | - ~ ~ | ~ - ~ | ~ - ~ | - =) 1. mantuk bhaṭāra yamarāja tatan vivakṣan saṅ nātha pūrṇavijayātmanireki vaktan mañjiṅ mareṅ śava muvah sira tan vimārga ṅkā tāṅlilir kadi mataṅy aturū tan imbā (a) Ed. vivākṣan; (b) RSV vaksan, T vāksan; (c) P vimargā; (d) P ka. 2. kagyat siraṅ kusumagandhavatī sudevī marme sənəṅ siran umaṇḍəm anambah asvi vetniṅ manah gəməgəmən kahavan sukhāmbək yar ton pamarbaṅun i saṅ vivudhendra jīvan (b) P nira. 3. saṅ nātha pūrṇavijayāvarah iṅ sudevī rakryan huvus ṅvaṅ anavur hutaṅ iṅ yamāṇḍa saṅsāra duhkha kasihan kinəleṅ aveci akveh pamigrahanikaṅ yamabhṛtya ṅūni 4. ndah prāptaniṅ samayarātri kakanta yogī meṅət ṅhulun ri pavəkas paramārthabuddha bhagnaṅ kavah mahəli nākasabhādiramya saṅ hyaṅ yamādhipa kapūhan ike təkapku (b) P meṅhə̄t; (c) P nakkasabhā-. 5. tan lyan pamitra juga dibya mahāviśeṣa ndan mitra sādhu mara sādhananiṅ subhāgya sādhutva yeki kaka kuñjarakarṇa bhāra tan len nimittaniṅ umuṅsi ri jə̄ṅ jinendra (a) V samitra; (b) RTV nda; (c) RS sadhutvi. 6. taṅ mitra sādhu kadi vaṅva gələṅnya riṅ tvas ndātan vənaṅ ya purugən ri səḍəṅnya mūrkha yan śānta buddhinika tulya harəṅ paḍanya byaktānularnulari solahulahnya nitya (a) T tlas. 7. aṅhiṅ katənku tumute ra kakaṅku tan len ṅkāneṅ sumeru himavān patapanya ramya nityāmrihājapa matāku maṅivva yoga rapvan lanāsiha bhaṭāra tathāgatendra This stanza is lacking in T; (a) V tantənku; (c) RSV maṅiva yoga. 8. ndah tambay eñjiṅ umarək ṅvaṅ i jə̄ṅ jinendra sakvehnikaṅ surabala pva muvah surastrī konən samāṅhiriṅa saṅgəpaniṅ pamūja yapvan huvus marək ayajña marākv iṅ adri (a) T ṅhiṅ (text ndah - see 7a!); (c) V saṅkəpan; (d) T maraku. Canto 30. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =) 1. nāhan tojariraṅ surādhipa rasanya karaṇani pasuṅsut iṅ priyā āpan deni lulutnya tan kəna kinas həla-həla manivīṅ pasaṅgaman vetniṅ kiṅkiṅ unəṅnya ṅūni katilar vahu-vahu sukha maṅhəbaṅhəbaṅ maṅke pvātapa rakva sādhyanira nora palarən iṅ aseva sanmata (a) P kojar; mss. priya; (b) T luputnya. 2. kubdha prārthananiṅ varāpsaravadhū sumavurakəna yan ḍatəṅnira pūjāmaṅguṅ asaṅgame tilam agañjarana turida mādəgeṅ lulut vvantən pveki gəluh lukar saha virāgakusuma kaharan kupat ləpas tan hopən karuhun sajinyan asalahsalaha tapih i mehaniṅ gati (a) TV sumahurakəna; (b) V asaṅgameṅ. 3. maṅke bhrāntani buddhiniṅ suravadhū salahasa ri hatinya tan padon āpan rakva hiḍəpnya mantən alulut vivudhapati ri rūmniṅ apsarī nāhan hetuni kūṅnirāvətu taṅis maṅajarakən i duhkhaniṅ hati ṅkān pamvit sahananya mantuka ri pamrəman ahavadi denikaṅ vəṅi (a) P maṅka; (c) T -āmətu; (d) RS ṅka mamvit; Y aṅavani. 4. devī gandhavatī ləvəs prihati śoka sivuhən apa tan vriṅ enaka sotan taṅ vinuvus patibrata ruməṅvakən ujar i sənəṅnirātapa ləṅləṅ glāna vimūrchitāṅaṅənaṅən ry ulahanira yadin katiṅgala tan vriṅ dāya məhah tumuṅkul anaṅis kapusəṅən anəsəl purākṛti (a) PT enakā; (d) SV kapusəṅan. 5. maṅkin rūpanirāvənəs kadi maṅambvakən i rarasirāṅjrah iṅ kapāt mambətniṅ təṅah aṅlih arja savaṅ olah i kəlab iṅ aśokapādapa kəmbəṅkəmbəṅ i luhnirānalaga riṅ pamatan asəmu nīlapaṅkaja lvir kumbaṅ maṅisəp səkar svaranirānaṅis aṅisəkisək ndatan humuṅ (a) T -āñjrah; (c) RS matan; V mata anulari nila-. 6. śrī vidyādharanātha pūrṇavijayāṅariharih ujar iṅ priyambada dyaṅkv induṅ saṅ aninditeṅ hayu kakanta papagən i manisnikuṅ mata hayvāṅluh mulatiṅ hulun rari hañar təka ri kita kakanta suṅsuṅən gə̄ṅny ūnəṅkv i rarasta hetuniṅ amarbaṅun arah apa tan sinanmata (d) RSV ari apa, T arih apa; V sinanmatan. 7. maskv induṅ mapa marmaniṅ vuyuh avor taṅis amahala rūmta devatī mepu ṅvaṅ ri vivalta kady acala durgama bhayaniṅ atīrtha sanmatan jroniṅ pambəkan aṅjuraṅ ləṅit adoh kadi humañuta rāganiṅ hulun yāṅde tvaskv aputək pətəṅ sinaput iṅ turida kadi samūhaniṅ limut (b) RS bhava. 8. pintən duhkha manahta deni lavas iṅ hulun aṅurati sevake kita norātuṅgv i daganta riṅ pakasutan tuməkakəna sakāptiniṅ hati siṅgih masku kakanta tan maras apan tuhu yadin ika doṣaniṅ hulun yadyan ṅganya sadəṇḍaniṅ tan atəmən maṅəmasana sadenya lampunən (c) Y paṅgih; Y yan ika sadoṣa. Canto 31. (Mṛdukomala: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ - ~ | ~ ~ =) 1. nāhan liṅ vivudhendra məṅgəp aṅalap kasor vulatira marmāpet sivi harṣajāṅusapi luhniraṅ suravadhū romāvrā kavaveṅ mukhenajumajumnirān ginəluṅan eñjuh ramya ṅisapvakən tumaña don saṅ antən anaṅis (a) P vulat nira; (b) Y nireṅ; (d) Y tumiba. 2. ndin tan munya marī manuk maha minunyan arja pinikat keñcut harṣa kaveni deni pamarəknya tan vənaṅ adoh maṅkā teki haturniraṅ kusumagandhavaty anuti kūṅ mājar mandra pəgatpəgat svaranirāsrət asvi səsəgən (a) RS mata minunyan, TV maha hinunyan; T pikat; (d) P mārjja. 3. e nāthaṅku nimittani ṅvaṅ anaṅis ri denta malalis sihteṅ kuñjarakarṇa mitra kita teka rakva ta tumūt sis hānuṅ palarənku yan linəbur iṅ tapāməgati kūṅ aṅhiṅ kenakaniṅ hulun tumuta tan sahānuta tapa (b) RS rakva ya, TV rakva na; (c) TV tānuṅ. 4. maskv induṅ karaṇaṅkv aṅuṅsira kaśaktin amriha tapa eraṅ ṅvaṅ ri turuṅniṅ indradayitāṅabhakti ri kita hyaṅ śakrādinikaṅ caturbhuvanapāla katvaṅa kabeh yapvan siddha viśeṣanāyaka kitaṅ hulun juga sivin (d) V yapvan siddha nayaka kiata viśeṣa yogya sasivin. 5. mvaṅ yan masku vanəh kiteṅ surapada hyun iṅ janapada ṅkā ṅvaṅ dadyana rājaputra lituhayv anindya guṇavan maskvādadyana rājaputri hayu tan hanāniriṅana ramyāniṅ vinaraṅvaraṅ kadi hañar vruhāna hirikā (d) P vruhihirikitā. 6. akveh deniran aṅlipurlipurakən manah saṅ avuyuṅ sotan taṅ kavisaṅgraheṅ kaləṅənan biṣāmətu lulut yāṅde həntya ri buddhi saṅ kadi kalaṅvan iṅ masa kapat kekət rāganiran kaṅən təkap i saṅ surādhipa mati (a) V ahuyuṅ; (b) T -āməku, V -aməkul; (d) TV pati. 7. sampun māri vuyuṅnirāṅajəṅi kūṅ vaśāmarəpəhi maṅgəh prāyaṅ anūti riṅ kaka yathāsukhāṅrəsəpakən ṅrasniṅ saṅgamayogasandhi ginəlarnirāpsarapati mūrcha tvasnira saṅ mavantah i katəmvan iṅ rasa ləyəp (b) TV maṅgəh lacking, V paḍa added after kaka. 8. akveh yan caritan sapolahira riṅ kuləm tan ucapən kadyāmuṅpuṅ i raśminiṅ suravadhū sakāpti tinəkan jambat lagy anapis mareṅ saṅ amalih karāsikanira līlāmukti laṅə̄ hanan panaḍah iṅ natar saha kasih Canto 32. (Sragdhara: - - - | - ~ - | - ~ ~ | ~ ~ ~ | ~ - - | ~ - - | ~ - =) 1. ndah luṅhāṅ kāla rātri krama təlas inatag saṅ vatək devasena śīghrādan salviriṅ bhūṣaṇa parəṅ umijil riṅ ləbuh mvaṅ priyanya lavan kanyāpsarī sampun araras aməpək tyas tameṅ tiṅkah aśrī pantəs solahnya kadyāṅətəri sahananiṅ kāpusan rāgapāśa (a) RSV sira, Tnira (text təlas); (b) Ed. śighrādan; (c) Y hyas; (d) Y aṅədəri saha nikapunpunan. 2. aṅhiṅ kantun saragnyāhyas asuvay amilih riṅ gəluṅ rājasiṅha moghā rapvan vəḍar deni kəḍikəḍik ikaṅ roma muṅgv iṅ śirahnya tovin bvatniṅ paṅimbuh rva təlu kinəkəsan riṅ gəluṅ haśrayeṅ gə̄ṅ olək taṅ pahyasan kābaban aparəpək iṅ darśanāṅvab tutuknya (a) TV apilih; RS gəlaṅ; (b) mss. vədar; PRST kədi-kədik, V kədhik-kedhik; (c) RS gəlaṅ; (d) T hāləp (text olək). 3. vvantən vidyādharī rvaṅ siki mavisivisik sotan iṅ sekacitta ndan rakvājar larāmbək salahasa ri gatinyan tan ahyun sinomah maṅke sepnyan təlas denika manaha silih saṅ harəp rūmnya ṅūni kañcit cunduk pva denya ndan ikana mahidu lvir kapeṅin təḍāmlā (c) P manatha; (d) TV cuṇḍuk; P denyāṅdan ika mahidūr lvir; R maṅidul; S maṅidu; TV kapeṅin dāmlā. 4. ndah śrī gandharvanātha krama huvus arasuk bhūṣaṇānekavarṇa abhrā devāmbarā cāmaranira tinaman citra mās raktavarṇa līlānuntun ri devīnira nəhər umijil tan karālon lumampah akveh vidyādharī mvaṅ vivudhabala paḍārabdha maṅanty asove (a) Ed. bhūṣanāneka-. 5. maṅkat vidyādharendrāhaləp iniriṅ ikaṅ devasenāprameya mvaṅ taṅ vidyādharī ramya maṅiriṅi sira ky arja gandharva saśrī āpan sampun tiniṅkah saṅ aṅiriṅ i harəp riṅ vayah len karaśmin tan pendah lvir vatək manmatha mahasahas iṅ sāgarācaṅkramāsraṅ (c) P haləp. 6. eṅgal prāpteṅ vihāra prakaśita maṅaran bodhicittātiśuddha pinrih taṅ ramyaniṅ nyāsa kahaləpanikaṅ devapūjānivārya sampun pañcopacārāparimita humaḍaṅ sarvayajñopakāra ṅkāmūjā rakva san pūrṇavijaya dinulur denikaṅ devasaṅgha (c) T ta humadaṅ, V umaḍaṅ; (d) P -saṅghya. Canto 33. (Mālinī: ~ ~ ~ | ~ ~ ~ | - - - | ~ - - | ~ - =) 1. irika ta hana manyup kāla advandva śaṅkha gumuruh abaruṅ atry ābheri lāvan mṛdaṅga murava paḍahi boñjiṅ len mahāsāra muṇḍa dvanika paḍati vindā mārdavāsraṅ svaranya (a) P kālahanvandva, RS kala advandvan, TV kālahadvandva; Ed. śaṅka; (b) RS atri beri; (c) RS padati; PTV boñji; R munan, TV munda; (d) TV dhvanika; Y paḍahi. 2. tuvin amuvuhi ramyāṅ apsara mvaṅ surastrī mijilakən i guṇanyānṛtta lālitya riṅ de vijah agaməl anekaṅ vadva ghūrṇa dhvaninya pinakaśubhaviramyāṅdadyakən tuṣṭacitta (b) RS mijilakəna; T lāgityāṅde, V lagitya riṅ de; (c) P ghūrṇaṅ; (d) RS pinaka guda ri ramya, TV pinakagubariramya. 3. agəlis asəmu cumbv an kinnarābhaṇḍagarya kalih ika paḍa kambo lāghavādhārabhaṇḍa kadi gilagila harṣānəmvakən bhāva hāsya calita tuhu matampil solahiṅ vruh tar olug (b) RS lagava dara banda, V laghava dhara bhandha; (d) R cali tutu, ST calita tutu; V tutut atampil; P tarolu, T tarogul. 4. aparimita kiduṅniṅ deva lāvan surastrī sahananika manojña prastutī devapūjā hana ta maṅabhivādeṅ śloka soccāraṇārūm gurulaghunira patyātūt lavan kaṅsi vīṇa (d) Ed. kaṅśivinna. 5. ikaṅ i vuri luməṅhe hyus luse tan sasampur kadi minaha katonā madhya rosnyāṅgaluṅgaṅ pujipuji savaveṅ rosniṅ vuluh danta śuddha syapa ləviha kadi ṅvaṅ ceṣṭaniṅ buddhy aḍaṅhan (a) P ika ri; RS lyan, TV lyas (text hyus); R ta saṅ sampur, STV tāsasampur; (b) T -āṅgaluntaṅ. 6. saṅ atəlasan anṛttāninditānvam tuvuhnya iniriṅ i vuri len taṅ cārakākveh ri vuntat pilih amənaṅ ataṇḍiṅ rūm sakeṅ kāmaloka hayunika tuvin aṅsal yan təkeṅ rūmnya devī (b) P tā; RS sato kveh riṅ untat; (d) RS deva. 7. atha səḍəṅ asəlur taṅ ghoṣaniṅ sarvapūjā atiśaya karəṅə̄ riṅ svargaloka prakāśa paḍa sukha manah apty aṅrəṅvakən saṅ vatək hyaṅ gumuṇita riṅ ulah mahyun tumontona ramya (c) P mahaptyaṅ- (tṛ subscribed after ha); Y apta rəṅvakən. 8. yama baruṇa kuvera mvaṅ bhaṭārendra mukhya paḍa təka sira lāvan saṅ vatək devatārṣi lvir inatagakən eṅgal prāpta riṅ bodhicitta praṇata paḍa hanəmbah sādare jə̄ṅ jinendra (b) RS deva rəsi; (d) P sādaray, RS sādara. Canto 34. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =) 1. ṅkā saṅ hyaṅ yama mojar atvaṅ i pada śrī śākyasiṅhādhipa saṅ hyaṅ ndyeki nimitta pūrṇavijayeṅgal pātakanyan hilaṅ āpan ṅūni ranak bhaṭāra ruməṅə̄ sojar vatək devatā an rakvālavaseṅ kavah rasika len riṅ lohabhūpātana (b) RS -nya ṅ ilaṅ. 2. lāvan kāraṇa tattva bhūtanika ṅūnīṅ rāt dumeh pātaka hetunyan patəmah surādhipa tuhun kleśanya tapvan hilaṅ nāhan takvanira hyaṅ antakapati ṅkā saṅ hyaṅ ojar sira he sakveh para devatā miḍəṅəre śabdaṅku yatnā kita (d) PTV miḍənəreṅ. 3. vvantən ṅūni ri martyaloka kahananyaṅ vadva nityenaləm khyātīṅ rāt vara bhūmimaṇḍala ṅaranyārnəb subhikṣāhaləp ṅkā taṅ śreṣṭha haranya mūladhara səh riṅ dṛvya mas mvaṅ maṇi kāsihnyāhayu nāma saṅ sumaliṇī hatyanta bhaktīṅ sənəṅ (a) Y madhyaloka; T kahananyā; PRT -enaləp; (b) RS ṅaranyarnah, T ṅaranyarṇag; (d) RS kasihnyayu anama; T antyanta; P bhaktī. 4. vvah durśīla vənaṅ malap sakaharəp strī dṛvyaniṅ vvaṅ vaneh bvat kopāṅavamāna hīna mṛṣaśabda crolnya coreṅ laku hiṅsākarma masampay iṅ vvaṅ atuha mvaṅ riṅ vatək paṇḍita sakvehniṅ vvah adah kaniṣṭha ri hiḍəpnya śreṣṭha mūrkhāvərə̄ (d) PTV aḍah. 5. yekā tāṅhanakən yaśāhaləp i piṅgirniṅ havan gə̄ṅ ayun ramyāpan hana dharmapātra saphalākveh tvak səkul brəm kilaṅ lāvan dāna suvarṇa ratna rajatā vastrāmbara mvaṅ paśu āstām taṅ kahatur təlas mara ri saṅ hyaṅ dharma siddhaṅ ləpas (d) RSV sida ləpas. 6. vvantən teki muvah vvaṅ atpada ṅaranyotsāhadharma sthiti ndan kāsihnya ṅaran sudharmika śuci vruh bhakty agurv iṅ sənəṅ santoṣāhəniṅ iṅ manah lakibi dharmeṣṭi tiśṛddheṅ tamuy sāntuknyāgəmət iṅ gaṅan lalab ulihnyākāyikan sakrama (c) Y ri laki (text lakibi); RS darmestiti grədeṅ; T dharmesthī; (d) Y santusnya-. 7. nāhan rakva vinehakən dinuluranyan citta tuṣṭāhəniṅ aṅkən riṅ halivat havan ḍatəṅ arāryan ṅke gṛhanyālaṅə̄ tovin ramya natarnya marsik agənət lumrāṅ səkar tanduran ṅkāne heṅ payaśan muvah tiki haneṅ jro muṅgv i saṇḍiṅ bale (a) T -āsənəṅ; (b) T tkeṅ, V təke; (d) PV ṅkaneṅ; RSV hane; PRSV muṅgvasaṇḍiṅ; RS iṅ bala (text bale). 8. moghāsaṇḍiṅ i kīrti mūladhara taṅ veśmāparək riṅ hənū yekān hetuni duhkha mūladhara ri sy utsāhadharmāyaśa krodhan tuṇḍuṅ ikaṅ vvaṅ atpada tumūt riṅ buddhidharmeṅ jagat luṅhāləs ri huvusnikāṅulihulih kālih priyā kasyasih (c) RS nyatan (text krodhan); (d) RS luṅaṅles; Y rikaṅ (text kālih) PRSV priya. Canto 35. (Basantatilaka: - - ~ | - ~ ~ | ~ - ~ | ~ - ~ | - =) 1. honyeki mūlyaphala parvata dibya ramya ṅkānaṅ gavenya patapan masamīpa mārga dhīrabratārcana samādhi ginəṅnya nitya lāvan sinambinika puṇya parārtha riṅ vvaṅ (a) P ūnye; (b) P ṅkānā; (d) RST sinambikika. 2. jīvāntakanya paḍa mati lavan kasihnya nirbāṇalakṣaṇanikāṅhanakən prabhāva sādhyanya mokṣa ləpaseṅ varaloka dhātu ṅhiṅ puṇya vāhya maṅikət karaṇanya maṅsul 3. ṅkā yan vineṅku ya madadyana saṅ hyaṅ indra kāsihnya devyanika nāma śacībhaṭāri sampun pratiṣṭhita riṅ indrapadāmarendra utsāhadharma satirun təkap iṅ dadi vvaṅ 4. maṅkā si mūladhara māti lavan priyanya siṅgih ya pūrṇavijayāmaḍa saṅ hyaṅ indra āpan phalanya maṅivə̄ yaśa dāna puṇya kāsihnya ṅūni ya ta gandhavatīki maṅke 5. mogha pva duṣkṛtanikāṅgrək amukti vighna nāhan ta hetunika kuṣṭan amukti pāpa nāntən pamitran ika nāma si karṇagotra ndan śilpikanya magave tapa teka ṅūnī (c) Y karṇagātra. 6. yekātha dady atapa kuñjarakarṇayakṣa prāpteṅ hulun ya ruməṅə̄ varadharma yukti enak ta denya ruməgəp savarahku dharma mantuk ta yātapa muvah vəkasanya mokṣa (a) RS yeka dadya (S sadya), TV yekāgadadya. 7. mvaṅ teki pūrṇavijayan samayopadeśa hetunya yan tan alavas kinəleṅ aveci hīṅanya nāraka saṅaṅ vəṅi tan dva pūrṇa nāhan phalanya ruməṅə̄ pavarahku dharma Canto 36. (Toṭaka: ~ ~ - | ~ ~ - | ~ ~ - | ~ ~ =) 1. ya ta hetunikaṅ varadeva kabeh varadharma gəgən sipi dibyanira rumuvat śmala pāpa sakeṅ yamani tuvi mārganiṅ uttamamokṣapada (c) Y mala. 2. yadi mānuṣavālaka yan vihikan tija bhāgya sulakṣaṇa jāti viku guməgə̄ ry upakāra bhaṭāra sadā pahavas yan amaṅgiha siddha ləpas 3. iti maṅkana śabda bhaṭāra jina prasamaṅ hyaṅ anambah atipraṇata təlas amvit umantuka tapva sira madulur suranātha surārṣi mulih (b) Y prasamā. Canto 37. (Vīralalita = Jagatpramudita: - ~ ~ | - ~ - | ~ ~ ~ | - ~ - | ~ ~ ~ | =) 1. sampun i saṅ vatək hyaṅ umulih mareṅ surapada ṅkā ta marək muvah vivudhanātha pūrṇavijaya bhakty anamaskṛtātaña viśeṣaniṅ bratatapa mvaṅ phala yogyaniṅ sakaladānapuṇya ginave (b) V parək; (c) Y anamaskṛtī. 2. śabda bhaṭāra mājara sireṅ surāpsarapati sor phalaniṅ samastayaśapuṇya vāhya ginave svarga phalanya tan tuməmu mokṣa śuddhabhavana tan kadi polih iṅ brata tapānu bhāra ginəgə̄ (b) R sapala, STV sopala; (d) T molih. 3. vvantən avāhyapuṇya makadon kamokṣan inusir dānamayādi śīlamaya bhāvanāmaya ləvih yeka tiga prakāranika puṇya yogya gavayən iṣṭinikārpaṇākəna ri saṅ triratnaśaraṇa (d) Y iṣṭinakā-. Canto 38. (Śārdūlavikrīḍita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | - - ~ | - - ~ | =) 1. mvaṅ taṅ dāna catuṣprakāra kahatur puṇyādhikāreṅ jagat kambaṅ pālava len gaṅan kayu uyah toyānna sāsiṅ hana yogyan vehakəneṅ vvaṅ ahyun atəhər śabdāhniṅ ambək ləbā yekin tāmiṣadāna pūrva kavilaṅniṅ dāna pat kavruhi (b) T pallava; Y vuyah; PT toyāna, RSV toyana; (c) TV yogyā; (d) V yeki; T tāmasadāna; R lacks purva ka-, S purva kaṅ vilaṅ. 2. yapvan rakṣaṇa kahyun iṅ vvaṅ avədīṅ mārgeṅ umah riṅ raṇa saṅke gə̄ṅni takutnya yan kavənaṅeṅ duṣṭātirodreriya rakṣan yogyanikan prihən təmən anuṅ yatnāta riṅ lakṣaṇa yekātah bhayadānapuṇya gavayən saṅ vīra dhīrottama (a) Ed. rakṣana; P margeṅumamah, RS marge lumah; (b) PS -ariya; (d) P dhīradhirottama, R viradarosama, SV viradarotama, T vīradhārottama. 3. yapvan vvaṅ vuta deni puṅguṅ ika tan pendah pətəṅ riṅ vəṅi tan vriṅ dāyanikin harəp vruha ta yeṅ heyopadeyakrama yogyan pājarən iṅ hitārtha sələhaṅ dharmāditattvāgama ndah yekin varadharmadāna vinuvus de saṅ mahāpaṇḍita (b) V deya; PTV ye; T heyopadehakrama; (c) T pūjarən. 4. metrīdāna nihan prayojananikaṅ yogāsih iṅ rāt sadā salvirniṅ bhavaniṅ svabhāvika gəgən jñānālilaṅ nirmala jātī bhāsvara bhūta hitya juga satvāvor lavan devatā muktaṅ kleśa kabeh ləpas tuməmu buddhisvarga yāṅde sukha (b) RS svabhavaka; (c) Y jātyā; RST nūta tā sahita, V nut tata sahita; (d) TV mukteṅ. Canto 39. (Vīralalita = Jagatpramudita: - ~ ~ | - ~ - | ~ ~ ~ | - ~ - | ~ ~ ~ | =) 1. maṅkana kupva sandhiniṅ upāya puṇya rahayu ṅhiṅ pukulun tulustulusa saṅ hyaṅ ojara muvah lvīraniṅ aṅgəgə̄ brata tapa ndyaṅ uttama tutən ambalan iṅ təkeṅ jinapadāṅusir kaləpasən (d) ST kaləpasan. 2. om sy anaku prih uṅsi taṅ anəmvaṅ uttamapada āpan anopamādhika viśeṣa tan tuhu ləpas milva gave ndatan paviparītakarma viphala tan hana duhkha vighna bhaya kevalā ya ta sukha (b) T anottamā-. 3. lvir talagāṅ sudharma racaṇan təkapta matapa jñāna viśuddha toyanika rakva śīta hinəniṅ advayabhāvanāmulakan amṛtasrava mijil brahmavihāraśīla makatampakanyan apagəh (a) P tkap tapatapa, T tkamatapa; (c) PT āmṛtaśrava; (d) V mapagəh (text -n apagəh). 4. yāṅkəna cakravākanika tumrapaṅ bratahita byakta haləpnya yan lagi japan ta tuñjuṅanikā mantra manohara svarani kumbaṅanya karəṅə̄ siddhapavitraniṅ ləpas ikiṅ sudharmanalinī (b) P japān tuñjuṅikā. 5. kohutanaṅ svacitta juga simpən iṅ brata kabeh śuddhanikaṅ trikāya paramārtha siṅhitakəna śāntika goraveṅ sakalasattva limpadakəna donya salisvaniṅ kuśalamārganiṅ kaləpasən (d) ST kaləpasan. 6. yeki ta śāsanaṅku pituhun təkapta ləkasi yāvat anūt kitānaku ri sūtra ni ṅvaṅ apagəh nora bhayanta tan hana musuh ta vanya ri kita tāvat ikaṅ kamokṣan inusirta siddha kavənaṅ (d) RST tīvat. 7. hayva kitātmapīḍana yan abratā dadi tivas tonən ikaṅ vvaṅ iṅ janapadātapeṅ girivana glāna śarīra pāḍana ləkasnikābratatapa svarga pinetnya vīryani dadinta tan hana vaneh (a) P kitapiḍana; TV yan lacking-, Y agratā-; (b) T konən. 8. yan katəmuṅ prabhūttama ri madhyaloka ya jəmah vīryavibhūti kevala makāśramanyan atapa duhkhanikaṅ jagat kadi samudra tan dva katəmu lvānika tan pahīṅan adaləm linaṅhuyan ikā (a) RST katəmu; (d) R linaṅnya nika, V linaṅyan ika. 9. vyādhi pakombak iṅ jaladhi duhkha vigraha karaṅ lvirnya tarəṅgasaṅgha tikanaṅ rajah sumarasah ndah patiniṅ jagat drəs i bañunya mogha humilī ātma siləm təkeṅ yamani yan pramāda riṅ ulah (b) RSV sumarasa. 10. tattvanira hyaṅ īśvaran amigraha lvir aburu śvānanirāñjarādrəs atuhāṅgyakən kavənaṅa vyādhi si duhkha roga paribhūtane balanira hrūnira tāmisany amati sattva janma sakala (b) RS nirantara-; RS atuta-; (d) RSV tasasany, T tāśasany. 11. kabhyudayan ṅaranya tapa tan pareṅ kaləpasan tovi bahu prakāranika bhedalakṣaṇa kabeh salvir ikaṅ manah kapasuk iṅ śubhāśubhakṛti yeka kaniṣṭhaniṅ dudu gave kabandhana muvah (a) RV kaləpasən; (d) RS nista. 12. puṇya parārthadharma gumave sukheṅ parajana yan nirapekṣa riṅ valəsa teka sakramanikā dhīra suśīla śakti ya makambəkāhniṅ apagəh yeka ta madhyamārtha makamārgaṇa trinayana (a) T -dharma lacking, V yata instead of dharma; V gumaveṅ; PV suke; (c) RSV -aniṅ, T -āniṅ; (d) RSV madyamata; RST tribayana. 13. nāhan ujar bhaṭāra ṣaḍabhijña dharmakathana maṅkin atən riṅ uttamapadeki pūrṇavijaya hetunirāmrihātapa mareṅ sumeru himavān mvaṅ sira gandhavaty aṅusiraṅ tapānuta sənəṅ Canto 40. (Girīśa: ~ ~ ~ | ~ ~ ~ | - - - | - - ~ | ~ ~ ~ | =) 1. ri huvusira manambah riṅ śrī śākyamunisura mijil iniriṅ i sakvehniṅ vadvā vivudha tumut sukha manahira līlāpan siddhaṅ kṛtasamaya abhinavanira tan len siddhāniṅ laris atapa (d) P siddhanni ṅ-, RS sidaniṅ, V siddhaniṅ. 2. rinasanira ləhəṅ yan prāpteṅ parvata tumuluy supadi sira təkā riṅ kendran maṅkata matapa tinaha kasuvayāṅher kekət riṅ viṣaya daṅū makin atəguh i gə̄ṅniṅ tṛṣṇāmbandhana pinəgat (a) P tumiliy; (b) lacking in P; V maṅkatatapa. 3. karaṇaniran arāryan ramyāhəmhəman apupul hana patani mapañjaṅ ya toṅgvanira pinarək huvus ahaləp atiṅkah padmāsthāna kinənakən irika ta sira mojar maṅde vlasnikaṅ anivi (a) PRV ramyaṅhəmhəman, T rāmyaṅhə̄mhə̄man; (c) T padmasthāna, V padmasvana; (d) P niṅ anivi. 4. kṣamakəna vuvus i ṅvaṅ de gandharvabala kabeh ṅhulun atiki viśāteṅ adry amrihmriha matapā muliha ta kita maṅke riṅ svargālaya valuyi apan iki gatini ṅvah lvir nāthānilihi bala (b) SV ateki; (c) P vuluyi, Y valuya. 5. yadi hana suranātha dlāhāṅgantyani sinivi umuyahana samudra ṅvaṅ maṅke mucap i kita rusit iṅ aṅiriṅ ambək riṅ svāmin paṅinakana tuhutuhu dṛḍha bhaktyāśuśrūṣānuṅ ulahakən (a) P yadiyana. 6. jhaṭiti parəṅ anəmbah sakveh saṅ vivudhabala ṅuni hayunira kanyā gandharva praṇata marək kimuta lara saṅ antən sakveh saṅ mamalihi kuṅ hana tumaṅisi jə̄ṅ śrī gandharvādhipa masayut (a) RS aititi, V jətiti. Canto 41. (Jagaddhita: - - - | ~ ~ - | ~ - ~ | ~ ~ - | ~ ~ ~ | ~ ~ ~ | - ~ - | ~ =) 1. tāṅeh yan huniṅan pataṅgəh ikaṅ apsarabala kalavan varāpsarī śrī vidyādharanātha tṛṣṇa pinəgatnira makakaraṇaṅ sthirabrata nāhan hetuniran laris lumaku maṅkat atapa makapaṅharəp priyā sampun rakva sulakṣaṇa kramanirāmagəhi tapa mahāyanabrata (a) T taṅgeh, V tan ṅeh; (c) P priya, RS riya, T priyā. 2. mantuk riṅ suraloka taṅ suravarāpsarabala saha devakāminī śokāśa prihatin ri deni taya pūrṇavijaya sinivīṅ surālaya āpan mevəh ameta nātha masiheṅ bala kadi sira saṅ huvus licin vruh riṅ maryada yukti nityaśa dumadyakəna guṇani saṅ kanirguṇan (a) RS kaṅ. 3. tekvan tiṅkah iṅ apsarī sahananiṅ sama kapihutaṅan karāsikan ləṅləṅ mukṣa manahnya yan maṅəni polahira vivudhanātha riṅ daṅū prāpteṅ veśma tinurvakən laranikenimurimur apa tan kənenimur tontonən ri sagātra saṅ sənəṅ aniṅgal iriya masaputsaput mukha 4. bhrāntāpan prativimbaniṅ manah anaṅgraha riṅ apa kənāvaran ṅhulun yāvat rūpa katona vimba hana riṅ manah anuti dumadyakən tutur tāvat maṅkana rakva taṅ vacana kāśravaṇa dadi mavimba riṅ manah saṅ yogī luməbur tutur hiḍəp apan ya pinakahələt iṅ kamokṣakan (c) P pavimba. 5. akveh yan caritan varāpsaravadhū sahananika paḍāśa sūkṣəka len tāṅlālana suṅkavāməṅaməṅ iṅ taman analimur onək iṅ lara vvantən rakva guritniraṅ vivudhanātha kavəkas irikaṅ yaśāhaləp yekānuṅ vinacanya lagi kahiḍəp hananiran aṅucap lavan priyā (a) P paḍāsa, Y paḍāka; V suksəkan; (d) T priya. 6. rakryan saṅ paśarīra varganiṅ akūṅ sahita turida mitra riṅ lulut saṅ rovaṅkva kadaṅ vulat liriṅ avor smita saphala yan iṅ raras hati tuṅgal ṅvaṅ mikətaṅ vilāpa hana riṅ puḍak amisani rāganiṅ lulut donkvātəmva lavan kitāpagəh inuṅsir apatutan asānak iṅ ṭikā (a) T maśarīra; (c) T amiṣani; RTV niṅhulun, S riṅulun. 7. riṅ janmāntara tan saheṅ kita yadin satəmahani ariṅku riṅ taman yadyan tuñjuṅa masku dadya talagaṅ hulun ahəniṅ anindya paṅdyusan donya ṅvaṅ varaniṅ rarā yan adamū ṅhiṅ atəvasa pavitra don ikā yan kālanta sināhaseṅalap amogha madaləma kakanta rakṣakā (a) P niyariṅku; (b) Y ahəniṅa nitya; (c) TV paran iṅ; V rare; (d) Y -alaya moga; P maḍaləma, T maləma, V maləma ri. 8. yan paṅdadya kitāsana ṅvaṅ ibu dadya jalada marək aṅhəmū javuh bhuktin sihkv atəmah riris yak agərəh mapaga səmini kuṅta hat=hatən ndak ton harṣani maskv akəmbaṅ anəḍəṅ vruha kita ri vilāśaniṅ hulun ndan riṅ ṣatpada tan saheṅ marək i rūmta katuturana deṅkv añumbana (a) P kitānśaṇa; PTV jalaḍa; (c) P ndan; RS masku kəmbaṅ; (d) P denkv. 9. nāhan lambaṅ i saṅ viśāta vinacanya vinaluvaluyan vināhyakən ambəkniṅ vivudhāṅganālara təñuh kadi kahilaṅan ātmajīvita maṅkin tan kavənaṅ kinas laranika lvir apuy amaṅaniṅ mraṅ ujvala sambatnyāmlas-asih titir musapi luhnika malupa ri luṅsuriṅ tapih (c) P amaṅani; (d) P luṅsur eṅ. 10. ah saṅ duṣṭa kiteṅ paturvan apa yan tan avədi ri varāstraniṅ smara ṅkā pamraṅniṅ alisniṅ adyah aluṅid kəlab i pamatan iṅ kinevala tan kevəh ri panumbak iṅ susu jajanta kaka pujipuji sthiraṅ brata siṅ heman kararaṅku mūlya hinalap tatan avəlas añidra riṅ hulun (d) P keman. 11. luṅhātiṅgal adoh kita ṅvaṅ anuṅgalakəna paṅucapta māsihan enak ṅūni sinākṣyan iṅ madana bhāgya ri hati pəjaheṅ pasaṅgaman vāhyāsatya təkapta mojar anəsəp laṭi təvas ataləh luhik dahat sotkv aṅhiṅ sira vidhyaniṅ smara panumpala vənaṅa maluy mareṅ hulun (a) RSV ṅvaṅiṅasaṅgalakəna, T ṅvaṅisatiṅgalakna; (c) Y sahyāsatya; P tvas atalələluhik, RS idəp ataləh luvik, T hiḍəp ataləh tuvik, V hidəp ataləh luvik; (d) PT vidya. 12. lvāmbək māsku məneṅ kuləm məkasana ṅvaṅ asəkuṅa sudhīra maṅhyaṅa pūjan riṅ śayanāsəkar paṅisiniṅ gəluṅ asəpana gandhaniṅ pupur lumrāṅ kəmbaṅ urā sugandha burat amrik aməḍara tapihnya lepana rūpākāra gəgə̄n təlas haturanaṅkv i kita caru təṅah palar təka (a) Y kuləm luməkasa; (c) T amədara (PV = text!); (d) P gəgən; Y aturanaṅkva. 13. maṅkā sambat iṅ apsarī katanəhan lara turida tiniṅgal iṅ sənəṅ lvir norāpsaranātha sambhava sivin gatinika pada ləṅləṅ iṅ manah tar vruh paṅdan ikaṅ vidhī hana riṅ āśrama phalanika puṇya riṅ jagat byakta dṛvyani saṅ mivə̄ṅ kuśaladharmaṅ amarapada len varāpsarī (c) Y tan vruh; Ed. aśrama. 14. nāhan hīṅanikiṅ kathe huvus i pūrṇavijaya gumave tapabrata rikāneṅ hyaṅ vara meruparvata lavan kasihiran apagəh mahāyani sampun kuñjarakarṇa siddha ləpas iṅ jinapada tuməmuṅ kamokṣakan ṅkā rakveki muvah ləpas pravara pūrṇavijaya sira mokṣa sapriyā (a) T tiṅkah (text hīṅan); (b) T ṅkāne hya. 15. yekī kuñjarakarṇadharmakathana kṣamakəna kəta de saṅ aṅrəṅə̄ tan samvas katunan laṅə̄ təkapira mpu ḍusun avətu mātrabhāṣita puṣpāñjalya ri jə̄ṅniran kavi samenaka pakənanirāstu sanmatan təkvan sihnira antusān panikəlan tanah amuruki tiṅkah iṅ maṅə̄ (a) V yekin; (c) V sanmata; (d) P antupan, T hantu, V hantus Saṅ (sic!). 16. vyarthaṅ nāṭyan amenak iṅ śruti tuhun palalun iki paṅantyanantyanan yadyan kālihanāpusən muvah apaṅlvaṅ anəmu kavi rovaṅ iṅ maṅə̄ ndonyā tan kavurāpus iṅ hulun aṅuṅsya paramapadanāgave hayu kāṅkən siddha manojñavaṅ manah ilunya ri para kavi mitra suśrama (a) RS natyana dadya masruti, T nāṭyana dadya māśruti, V nathya madadya masruti; RS -antyana; (b) Y yadin; P kavi subscribed after rovaṅ!, TV kavi abest; RS amaliṅan iṅ, TV apāliṅan iṅ (text apaṅlvaṅ); (c) Y donya; Y kahura; Y aṅuṅsya vacana niraṅ āgavehayu; (d) R taṅ amanah, STV taṅ manah (after manojña!).