śrī gaṇeśāya namaḥ śrī jānakīvallabho vijayate śrī rāmacaritamānasa \-\-\-\-\-\-\-\-\-\- tr̥tīya sopāna (araṇyakāṇḍa) śloka mūlaṃ dharmatarorvivekajaladheḥ pūrṇendumānandadaṃ vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham / mohāmbhodharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ vande brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam // 1 // sāndrānandapayodasaubhagatanuṃ pītāmbaraṃ sundaraṃ pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam rājīvāyatalocanaṃ dhr̥tajaṭājūṭena saṃśobhitaṃ sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhaje // 2 // so. umā rāma guna gūḷha paṃḍita muni pāvahiṃ birati / pāvahiṃ moha bimūḷha je hari bimukha na dharma rati // pura nara bharata prīti maiṃ gāī / mati anurūpa anūpa suhāī // aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana // eka bāra cuni kusuma suhāe / nija kara bhūṣana rāma banāe // sītahi pahirāe prabhu sādara / baiṭhe phaṭika silā para suṃdara // surapati suta dhari bāyasa beṣā / saṭha cāhata raghupati bala dekhā // jimi pipīlikā sāgara thāhā / mahā maṃdamati pāvana cāhā // sītā carana cauṃca hati bhāgā / mūḷha maṃdamati kārana kāgā // calā rudhira raghunāyaka jānā / sīṃka dhanuṣa sāyaka saṃdhānā // do. ati kr̥pāla raghunāyaka sadā dīna para neha / tā sana āi kīnha chalu mūrakha avaguna geha // 1 // prerita maṃtra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā // dhari nija rupa gaya_u pitu pāhīṃ / rāma bimukha rākhā tehi nāhīṃ // bhā nirāsa upajī mana trāsā / jathā cakra bhaya riṣi durbāsā // brahmadhāma sivapura saba lokā / phirā śramita byākula bhaya sokā // kāhū̃ baiṭhana kahā na ohī / rākhi ko saka_i rāma kara drohī // mātu mr̥tyu pitu samana samānā / sudhā hoi biṣa sunu harijānā // mitra kara_i sata ripu kai karanī / tā kahã bibudhanadī baitaranī // saba jagu tāhi analahu te tātā / jo raghubīra bimukha sunu bhrātā // nārada dekhā bikala jayaṃtā / lāgi dayā komala cita saṃtā // paṭhavā turata rāma pahiṃ tāhī / kahesi pukāri pranata hita pāhī // ātura sabhaya gahesi pada jāī / trāhi trāhi dayāla raghurāī // atulita bala atulita prabhutāī / maiṃ matimaṃda jāni nahiṃ pāī // nija kr̥ta karma janita phala pāya_ũ / aba prabhu pāhi sarana taki āya_ũ // suni kr̥pāla ati ārata bānī / ekanayana kari tajā bhavānī // so. kīnha moha basa droha jadyapi tehi kara badha ucita / prabhu chāḷeu kari choha ko kr̥pāla raghubīra sama // 2 // raghupati citrakūṭa basi nānā / carita kie śruti sudhā samānā // bahuri rāma asa mana anumānā / hoihi bhīra sabahiṃ mohi jānā // sakala muninha sana bidā karāī / sītā sahita cale dvau bhāī // atri ke āśrama jaba prabhu gayaū / sunata mahāmuni haraṣita bhayaū // pulakita gāta atri uṭhi dhāe / dekhi rāmu ātura cali āe // karata daṃḍavata muni ura lāe / prema bāri dvau jana anhavāe // dekhi rāma chabi nayana juḷāne / sādara nija āśrama taba āne // kari pūjā kahi bacana suhāe / die mūla phala prabhu mana bhāe // so. prabhu āsana āsīna bhari locana sobhā nirakhi / munibara parama prabīna jori pāni astuti karata // 3 // chaṃ. namāmi bhakta vatsalaṃ / kr̥pālu śīla komalaṃ // bhajāmi te padāṃbujaṃ / akāmināṃ svadhāmadaṃ // nikāma śyāma suṃdaraṃ / bhavāmbunātha maṃdaraṃ // praphulla kaṃja locanaṃ / madādi doṣa mocanaṃ // pralaṃba bāhu vikramaṃ / prabho 'prameya vaibhavaṃ // niṣaṃga cāpa sāyakaṃ / dharaṃ triloka nāyakaṃ // dineśa vaṃśa maṃḍanaṃ / maheśa cāpa khaṃḍanaṃ // munīṃdra saṃta raṃjanaṃ / surāri vr̥ṃda bhaṃjanaṃ // manoja vairi vaṃditaṃ / ajādi deva sevitaṃ // viśuddha bodha vigrahaṃ / samasta dūṣaṇāpahaṃ // namāmi iṃdirā patiṃ / sukhākaraṃ satāṃ gatiṃ // bhaje saśakti sānujaṃ / śacī patiṃ priyānujaṃ // tvadaṃghri mūla ye narāḥ / bhajaṃti hīna matsarā // pataṃti no bhavārṇave / vitarka vīci saṃkule // vivikta vāsinaḥ sadā / bhajaṃti muktaye mudā // nirasya iṃdriyādikaṃ / prayāṃti te gatiṃ svakaṃ // tamekamabhdutaṃ prabhuṃ / nirīhamīśvaraṃ vibhuṃ // jagadguruṃ ca śāśvataṃ / turīyameva kevalaṃ // bhajāmi bhāva vallabhaṃ / kuyogināṃ sudurlabhaṃ // svabhakta kalpa pādapaṃ / samaṃ susevyamanvahaṃ // anūpa rūpa bhūpatiṃ / nato 'hamurvijā patiṃ // prasīda me namāmi te / padābja bhakti dehi me // paṭhaṃti ye stavaṃ idaṃ / narādareṇa te padaṃ // vrajaṃti nātra saṃśayaṃ / tvadīya bhakti saṃyutā // do. binatī kari muni nāi siru kaha kara jori bahori / carana saroruha nātha jani kabahũ tajai mati mori // 4 // śrī gaṇeśāya namaḥ śrī jānakīvallabho vijayate śrī rāmacaritamānasa \-\-\-\-\-\-\-\-\-\- tr̥tīya sopāna (araṇyakāṇḍa) śloka mūlaṃ dharmatarorvivekajaladheḥ pūrṇendumānandadaṃ vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham / mohāmbhodharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ vande brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam // 1 // sāndrānandapayodasaubhagatanuṃ pītāmbaraṃ sundaraṃ pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam rājīvāyatalocanaṃ dhr̥tajaṭājūṭena saṃśobhitaṃ sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhaje // 2 // so. umā rāma guna gūḷha paṃḍita muni pāvahiṃ birati / pāvahiṃ moha bimūḷha je hari bimukha na dharma rati // pura nara bharata prīti maiṃ gāī / mati anurūpa anūpa suhāī // aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana // eka bāra cuni kusuma suhāe / nija kara bhūṣana rāma banāe // sītahi pahirāe prabhu sādara / baiṭhe phaṭika silā para suṃdara // surapati suta dhari bāyasa beṣā / saṭha cāhata raghupati bala dekhā // jimi pipīlikā sāgara thāhā / mahā maṃdamati pāvana cāhā // sītā carana cauṃca hati bhāgā / mūḷha maṃdamati kārana kāgā // calā rudhira raghunāyaka jānā / sīṃka dhanuṣa sāyaka saṃdhānā // do. ati kr̥pāla raghunāyaka sadā dīna para neha / tā sana āi kīnha chalu mūrakha avaguna geha // 1 // prerita maṃtra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā // dhari nija rupa gaya_u pitu pāhīṃ / rāma bimukha rākhā tehi nāhīṃ // bhā nirāsa upajī mana trāsā / jathā cakra bhaya riṣi durbāsā // brahmadhāma sivapura saba lokā / phirā śramita byākula bhaya sokā // kāhū̃ baiṭhana kahā na ohī / rākhi ko saka_i rāma kara drohī // mātu mr̥tyu pitu samana samānā / sudhā hoi biṣa sunu harijānā // mitra kara_i sata ripu kai karanī / tā kahã bibudhanadī baitaranī // saba jagu tāhi analahu te tātā / jo raghubīra bimukha sunu bhrātā // nārada dekhā bikala jayaṃtā / lāgi dayā komala cita saṃtā // paṭhavā turata rāma pahiṃ tāhī / kahesi pukāri pranata hita pāhī // ātura sabhaya gahesi pada jāī / trāhi trāhi dayāla raghurāī // atulita bala atulita prabhutāī / maiṃ matimaṃda jāni nahiṃ pāī // nija kr̥ta karma janita phala pāya_ũ / aba prabhu pāhi sarana taki āya_ũ // suni kr̥pāla ati ārata bānī / ekanayana kari tajā bhavānī // so. kīnha moha basa droha jadyapi tehi kara badha ucita / prabhu chāḷeu kari choha ko kr̥pāla raghubīra sama // 2 // raghupati citrakūṭa basi nānā / carita kie śruti sudhā samānā // bahuri rāma asa mana anumānā / hoihi bhīra sabahiṃ mohi jānā // sakala muninha sana bidā karāī / sītā sahita cale dvau bhāī // atri ke āśrama jaba prabhu gayaū / sunata mahāmuni haraṣita bhayaū // pulakita gāta atri uṭhi dhāe / dekhi rāmu ātura cali āe // karata daṃḍavata muni ura lāe / prema bāri dvau jana anhavāe // dekhi rāma chabi nayana juḷāne / sādara nija āśrama taba āne // kari pūjā kahi bacana suhāe / die mūla phala prabhu mana bhāe // so. prabhu āsana āsīna bhari locana sobhā nirakhi / munibara parama prabīna jori pāni astuti karata // 3 // chaṃ. namāmi bhakta vatsalaṃ / kr̥pālu śīla komalaṃ // bhajāmi te padāṃbujaṃ / akāmināṃ svadhāmadaṃ // nikāma śyāma suṃdaraṃ / bhavāmbunātha maṃdaraṃ // praphulla kaṃja locanaṃ / madādi doṣa mocanaṃ // pralaṃba bāhu vikramaṃ / prabho 'prameya vaibhavaṃ // niṣaṃga cāpa sāyakaṃ / dharaṃ triloka nāyakaṃ // dineśa vaṃśa maṃḍanaṃ / maheśa cāpa khaṃḍanaṃ // munīṃdra saṃta raṃjanaṃ / surāri vr̥ṃda bhaṃjanaṃ // manoja vairi vaṃditaṃ / ajādi deva sevitaṃ // viśuddha bodha vigrahaṃ / samasta dūṣaṇāpahaṃ // namāmi iṃdirā patiṃ / sukhākaraṃ satāṃ gatiṃ // bhaje saśakti sānujaṃ / śacī patiṃ priyānujaṃ // tvadaṃghri mūla ye narāḥ / bhajaṃti hīna matsarā // pataṃti no bhavārṇave / vitarka vīci saṃkule // vivikta vāsinaḥ sadā / bhajaṃti muktaye mudā // nirasya iṃdriyādikaṃ / prayāṃti te gatiṃ svakaṃ // tamekamabhdutaṃ prabhuṃ / nirīhamīśvaraṃ vibhuṃ // jagadguruṃ ca śāśvataṃ / turīyameva kevalaṃ // bhajāmi bhāva vallabhaṃ / kuyogināṃ sudurlabhaṃ // svabhakta kalpa pādapaṃ / samaṃ susevyamanvahaṃ // anūpa rūpa bhūpatiṃ / nato 'hamurvijā patiṃ // prasīda me namāmi te / padābja bhakti dehi me // paṭhaṃti ye stavaṃ idaṃ / narādareṇa te padaṃ // vrajaṃti nātra saṃśayaṃ / tvadīya bhakti saṃyutā // do. binatī kari muni nāi siru kaha kara jori bahori / carana saroruha nātha jani kabahũ tajai mati mori // 4 // anusuiyā ke pada gahi sītā / milī bahori susīla binītā // riṣipatinī mana sukha adhikāī / āsiṣa dei nikaṭa baiṭhāī // dibya basana bhūṣana pahirāe / je nita nūtana amala suhāe // kaha riṣibadhū sarasa mr̥du bānī / nāridharma kachu byāja bakhānī // mātu pitā bhrātā hitakārī / mitaprada saba sunu rājakumārī // amita dāni bhartā bayadehī / adhama so nāri jo seva na tehī // dhīraja dharma mitra aru nārī / āpada kāla parikhiahiṃ cārī // br̥ddha rogabasa jaḷa dhanahīnā / adhaṃ badhira krodhī ati dīnā // aisehu pati kara kiẽ apamānā / nāri pāva jamapura dukha nānā // eka_i dharma eka brata nemā / kāyã bacana mana pati pada premā // jaga pati bratā cāri bidhi ahahiṃ / beda purāna saṃta saba kahahiṃ // uttama ke asa basa mana māhīṃ / sapanehũ āna puruṣa jaga nāhīṃ // madhyama parapati dekha_i kaiseṃ / bhrātā pitā putra nija jaiṃseṃ // dharma bicāri samujhi kula rahaī / so nikiṣṭa triya śruti asa kahaī // binu avasara bhaya teṃ raha joī / jānehu adhama nāri jaga soī // pati baṃcaka parapati rati karaī / raurava naraka kalpa sata paraī // chana sukha lāgi janama sata koṭi / dukha na samujha tehi sama ko khoṭī // binu śrama nāri parama gati lahaī / patibrata dharma chāḷi chala gahaī // pati pratikula janama jahã jāī / bidhavā hoī pāī tarunāī // so. sahaja apāvani nāri pati sevata subha gati laha_i / jasu gāvata śruti cāri ajahu tulasikā harihi priya // 5ka // sanu sītā tava nāma sumira nāri patibrata karahi / tohi prānapriya rāma kahiũ kathā saṃsāra hita // 5kha // suni jānakīṃ parama sukhu pāvā / sādara tāsu carana siru nāvā // taba muni sana kaha kr̥pānidhānā / āyasu hoi jāũ bana ānā // saṃtata mo para kr̥pā karehū / sevaka jāni tajehu jani nehū // dharma dhuraṃdhara prabhu kai bānī / suni saprema bole muni gyānī // jāsu kr̥pā aja siva sanakādī / cahata sakala paramāratha bādī // te tumha rāma akāma piāre / dīna baṃdhu mr̥du bacana ucāre // aba jānī maiṃ śrī caturāī / bhajī tumhahi saba deva bihāī // jehi samāna atisaya nahiṃ koī / tā kara sīla kasa na asa hoī // kehi bidhi kahauṃ jāhu aba svāmī / kahahu nātha tumha aṃtarajāmī // asa kahi prabhu biloki muni dhīrā / locana jala baha pulaka sarīrā // chaṃ. tana pulaka nirbhara prema purana nayana mukha paṃkaja die / mana gyāna guna gotīta prabhu maiṃ dīkha japa tapa kā kie // japa joga dharma samūha teṃ nara bhagati anupama pāvaī / radhubīra carita punīta nisi dina dāsa tulasī gāvaī // do. kalimala samana damana mana rāma sujasa sukhamūla / sādara sunahi je tinha para rāma rahahiṃ anukūla // 6(ka) // so. kaṭhina kāla mala kosa dharma na gyāna na joga japa / parihari sakala bharosa rāmahi bhajahiṃ te catura nara // 6(kha) // muni pada kamala nāi kari sīsā / cale banahi sura nara muni īsā // āge rāma anuja puni pācheṃ / muni bara beṣa bane ati kācheṃ // umaya bīca śrī soha_i kaisī / brahma jīva bica māyā jaisī // saritā bana giri avaghaṭa ghāṭā / pati pahicānī dehiṃ bara bāṭā // jahã jahã jāhi deva raghurāyā / karahiṃ medha tahã tahã nabha chāyā // milā asura birādha maga jātā / āvatahīṃ raghuvīra nipātā // turatahiṃ rucira rūpa tehiṃ pāvā / dekhi dukhī nija dhāma paṭhāvā // puni āe jahã muni sarabhaṃgā / suṃdara anuja jānakī saṃgā // do. dekhī rāma mukha paṃkaja munibara locana bhr̥ṃga / sādara pāna karata ati dhanya janma sarabhaṃga // 7 // kaha muni sunu raghubīra kr̥pālā / saṃkara mānasa rājamarālā // jāta raheũ biraṃci ke dhāmā / suneũ śravana bana aihahiṃ rāmā // citavata paṃtha raheũ dina rātī / aba prabhu dekhi juḷānī chātī // nātha sakala sādhana maiṃ hīnā / kīnhī kr̥pā jāni jana dīnā // so kachu deva na mohi nihorā / nija pana rākheu jana mana corā // taba lagi rahahu dīna hita lāgī / jaba lagi milauṃ tumhahi tanu tyāgī // joga jagya japa tapa brata kīnhā / prabhu kahã dei bhagati bara līnhā // ehi bidhi sara raci muni sarabhaṃgā / baiṭhe hr̥dayã chāḷi saba saṃgā // do. sītā anuja sameta prabhu nīla jalada tanu syāma / mama hiyã basahu niraṃtara sagunarupa śrīrāma // 8 // asa kahi joga agini tanu jārā / rāma kr̥pā̃ baikuṃṭha sidhārā // tāte muni hari līna na bhayaū / prathamahiṃ bheda bhagati bara layaū // riṣi nikāya munibara gati dekhi / sukhī bhae nija hr̥dayã biseṣī // astuti karahiṃ sakala muni br̥ṃdā / jayati pranata hita karunā kaṃdā // puni raghunātha cale bana āge / munibara br̥ṃda bipula sãga lāge // asthi samūha dekhi raghurāyā / pūchī muninha lāgi ati dāyā // jānatahũ pūchia kasa svāmī / sabadarasī tumha aṃtarajāmī // nisicara nikara sakala muni khāe / suni raghubīra nayana jala chāe // do. nisicara hīna kara_ũ mahi bhuja uṭhāi pana kīnha / sakala muninha ke āśramanhi jāi jāi sukha dīnha // 9 // muni agasti kara siṣya sujānā / nāma sutīchana rati bhagavānā // mana krama bacana rāma pada sevaka / sapanehũ āna bharosa na devaka // prabhu āgavanu śravana suni pāvā / karata manoratha ātura dhāvā // he bidhi dīnabaṃdhu raghurāyā / mo se saṭha para karihahiṃ dāyā // sahita anuja mohi rāma gosāī / milihahiṃ nija sevaka kī nāī // more jiyã bharosa dr̥ḷha nāhīṃ / bhagati birati na gyāna mana māhīṃ // nahiṃ satasaṃga joga japa jāgā / nahiṃ dr̥ḷha carana kamala anurāgā // eka bāni karunānidhāna kī / so priya jākeṃ gati na āna kī // hoihaiṃ suphala āju mama locana / dekhi badana paṃkaja bhava mocana // nirbhara prema magana muni gyānī / kahi na jāi so dasā bhavānī // disi aru bidisi paṃtha nahiṃ sūjhā / ko maiṃ caleũ kahā̃ nahiṃ būjhā // kabahũka phiri pācheṃ puni jāī / kabahũka nr̥tya kara_i guna gāī // abirala prema bhagati muni pāī / prabhu dekhaiṃ taru oṭa lukāī // atisaya prīti dekhi raghubīrā / pragaṭe hr̥dayã harana bhava bhīrā // muni maga mājha acala hoi baisā / pulaka sarīra panasa phala jaisā // taba raghunātha nikaṭa cali āe / dekhi dasā nija jana mana bhāe // munihi rāma bahu bhā̃ti jagāvā / jāga na dhyānajanita sukha pāvā // bhūpa rūpa taba rāma durāvā / hr̥dayã caturbhuja rūpa dekhāvā // muni akulāi uṭhā taba kaiseṃ / bikala hīna mani phani bara jaiseṃ // āgeṃ dekhi rāma tana syāmā / sītā anuja sahita sukha dhāmā // pareu lakuṭa iva carananhi lāgī / prema magana munibara baḷabhāgī // bhuja bisāla gahi lie uṭhāī / parama prīti rākhe ura lāī // munihi milata asa soha kr̥pālā / kanaka taruhi janu bheṃṭa tamālā // rāma badanu biloka muni ṭhāḷhā / mānahũ citra mājha likhi kāḷhā // do. taba muni hr̥dayã dhīra dhīra gahi pada bārahiṃ bāra / nija āśrama prabhu āni kari pūjā bibidha prakāra // 10 // kaha muni prabhu sunu binatī morī / astuti karauṃ kavana bidhi torī // mahimā amita mori mati thorī / rabi sanmukha khadyota ãjorī // śyāma tāmarasa dāma śarīraṃ / jaṭā mukuṭa paridhana municīraṃ // pāṇi cāpa śara kaṭi tūṇīraṃ / naumi niraṃtara śrīraghuvīraṃ // moha vipina ghana dahana kr̥śānuḥ / saṃta saroruha kānana bhānuḥ // niśicara kari varūtha mr̥garājaḥ / trātu sadā no bhava khaga bājaḥ // aruṇa nayana rājīva suveśaṃ / sītā nayana cakora niśeśaṃ // hara hradi mānasa bāla marālaṃ / naumi rāma ura bāhu viśālaṃ // saṃśaya sarpa grasana uragādaḥ / śamana sukarkaśa tarka viṣādaḥ // bhava bhaṃjana raṃjana sura yūthaḥ / trātu sadā no kr̥pā varūthaḥ // nirguṇa saguṇa viṣama sama rūpaṃ / jñāna girā gotītamanūpaṃ // amalamakhilamanavadyamapāraṃ / naumi rāma bhaṃjana mahi bhāraṃ // bhakta kalpapādapa ārāmaḥ / tarjana krodha lobha mada kāmaḥ // ati nāgara bhava sāgara setuḥ / trātu sadā dinakara kula ketuḥ // atulita bhuja pratāpa bala dhāmaḥ / kali mala vipula vibhaṃjana nāmaḥ // dharma varma narmada guṇa grāmaḥ / saṃtata śaṃ tanotu mama rāmaḥ // jadapi biraja byāpaka abināsī / saba ke hr̥dayã niraṃtara bāsī // tadapi anuja śrī sahita kharārī / basatu manasi mama kānanacārī // je jānahiṃ te jānahũ svāmī / saguna aguna ura aṃtarajāmī // jo kosala pati rājiva nayanā / kara_u so rāma hr̥daya mama ayanā / asa abhimāna jāi jani bhore / maiṃ sevaka raghupati pati more // suni muni bacana rāma mana bhāe / bahuri haraṣi munibara ura lāe // parama prasanna jānu muni mohī / jo bara māgahu deu so tohī // muni kaha mai bara kabahũ na jācā / samujhi na para_i jhūṭha kā sācā // tumhahi nīka lāgai raghurāī / so mohi dehu dāsa sukhadāī // abirala bhagati birati bigyānā / hohu sakala guna gyāna nidhānā // prabhu jo dīnha so baru maiṃ pāvā / aba so dehu mohi jo bhāvā // do. anuja jānakī sahita prabhu cāpa bāna dhara rāma / mama hiya gagana iṃdu iva basahu sadā nihakāma // 11 // evamastu kari ramānivāsā / haraṣi cale kubhaṃja riṣi pāsā // bahuta divasa gura darasana pāẽ / bhae mohi ehiṃ āśrama āẽ // aba prabhu saṃga jāũ gura pāhīṃ / tumha kahã nātha nihorā nāhīṃ // dekhi kr̥pānidhi muni caturāī / lie saṃga bihasai dvau bhāī // paṃtha kahata nija bhagati anūpā / muni āśrama pahũce surabhūpā // turata sutīchana gura pahiṃ gayaū / kari daṃḍavata kahata asa bhayaū // nātha kausalādhīsa kumārā / āe milana jagata ādhārā // rāma anuja sameta baidehī / nisi dinu deva japata hahu jehī // sunata agasti turata uṭhi dhāe / hari biloki locana jala chāe // muni pada kamala pare dvau bhāī / riṣi ati prīti lie ura lāī // sādara kusala pūchi muni gyānī / āsana bara baiṭhāre ānī // puni kari bahu prakāra prabhu pūjā / mohi sama bhāgyavaṃta nahiṃ dūjā // jahã lagi rahe apara muni br̥ṃdā / haraṣe saba biloki sukhakaṃdā // do. muni samūha mahã baiṭhe sanmukha saba kī ora / sarada iṃdu tana citavata mānahũ nikara cakora // 12 // taba raghubīra kahā muni pāhīṃ / tumha sana prabhu durāva kachu nāhī // tumha jānahu jehi kārana āya_ũ / tāte tāta na kahi samujhāya_ũ // aba so maṃtra dehu prabhu mohī / jehi prakāra mārauṃ munidrohī // muni musakāne suni prabhu bānī / pūchehu nātha mohi kā jānī // tumhareĩ bhajana prabhāva aghārī / jāna_ũ mahimā kachuka tumhārī // ūmari taru bisāla tava māyā / phala brahmāṃḍa aneka nikāyā // jīva carācara jaṃtu samānā / bhītara basahi na jānahiṃ ānā // te phala bhacchaka kaṭhina karālā / tava bhayã ḍarata sadā sou kālā // te tumha sakala lokapati sāīṃ / pū̃chehu mohi manuja kī nāīṃ // yaha bara māga_ũ kr̥pāniketā / basahu hr̥dayã śrī anuja sametā // abirala bhagati birati satasaṃgā / carana saroruha prīti abhaṃgā // jadyapi brahma akhaṃḍa anaṃtā / anubhava gamya bhajahiṃ jehi saṃtā // asa tava rūpa bakhāna_ũ jāna_ũ / phiri phiri saguna brahma rati māna_ũ // saṃtata dāsanha dehu baḷāī / tāteṃ mohi pū̃chehu raghurāī // hai prabhu parama manohara ṭhāū̃ / pāvana paṃcabaṭī tehi nāū̃ // daṃḍaka bana punīta prabhu karahū / ugra sāpa munibara kara harahū // bāsa karahu tahã raghukula rāyā / kīje sakala muninha para dāyā // cale rāma muni āyasu pāī / turatahiṃ paṃcabaṭī niarāī // do. gīdharāja saiṃ bhaiṃṭa bha_i bahu bidhi prīti baḷhāi // godāvarī nikaṭa prabhu rahe parana gr̥ha chāi // 13 // jaba te rāma kīnha tahã bāsā / sukhī bhae muni bītī trāsā // giri bana nadīṃ tāla chabi chāe / dina dina prati ati hauhiṃ suhāe // khaga mr̥ga br̥ṃda anaṃdita rahahīṃ / madhupa madhura gaṃjata chabi lahahīṃ // so bana barani na saka ahirājā / jahā̃ pragaṭa raghubīra birājā // eka bāra prabhu sukha āsīnā / lachimana bacana kahe chalahīnā // sura nara muni sacarācara sāīṃ / maiṃ pūcha_ũ nija prabhu kī nāī // mohi samujhāi kahahu soi devā / saba taji karauṃ carana raja sevā // kahahu gyāna birāga aru māyā / kahahu so bhagati karahu jehiṃ dāyā // do. īsvara jīva bheda prabhu sakala kahau samujhāi // jāteṃ hoi carana rati soka moha bhrama jāi // 14 // thorehi mahã saba kaha_ũ bujhāī / sunahu tāta mati mana cita lāī // maiṃ aru mora tora taiṃ māyā / jehiṃ basa kīnhe jīva nikāyā // go gocara jahã lagi mana jāī / so saba māyā jānehu bhāī // tehi kara bheda sunahu tumha soū / bidyā apara abidyā doū // eka duṣṭa atisaya dukharūpā / jā basa jīva parā bhavakūpā // eka raca_i jaga guna basa jākeṃ / prabhu prerita nahiṃ nija bala tākeṃ // gyāna māna jahã eka_u nāhīṃ / dekha brahma samāna saba māhī // kahia tāta so parama birāgī / tr̥na sama siddhi tīni guna tyāgī // do. māyā īsa na āpu kahũ jāna kahia so jīva / baṃdha moccha prada sarbapara māyā preraka sīva // 15 // dharma teṃ birati joga teṃ gyānā / gyāna mocchaprada beda bakhānā // jāteṃ begi drava_ũ maiṃ bhāī / so mama bhagati bhagata sukhadāī // so sutaṃtra avalaṃba na ānā / tehi ādhīna gyāna bigyānā // bhagati tāta anupama sukhamūlā / mila_i jo saṃta hoĩ anukūlā // bhagati ki sādhana kaha_ũ bakhānī / sugama paṃtha mohi pāvahiṃ prānī // prathamahiṃ bipra carana ati prītī / nija nija karma nirata śruti rītī // ehi kara phala puni biṣaya birāgā / taba mama dharma upaja anurāgā // śravanādika nava bhakti dr̥ḷhāhīṃ / mama līlā rati ati mana māhīṃ // saṃta carana paṃkaja ati premā / mana krama bacana bhajana dr̥ḷha nemā // guru pitu mātu baṃdhu pati devā / saba mohi kahã jāne dr̥ḷha sevā // mama guna gāvata pulaka sarīrā / gadagada girā nayana baha nīrā // kāma ādi mada daṃbha na jākeṃ / tāta niraṃtara basa maiṃ tākeṃ // do. bacana karma mana mori gati bhajanu karahiṃ niḥkāma // tinha ke hr̥daya kamala mahũ kara_ũ sadā biśrāma // 16 // bhagati joga suni ati sukha pāvā / lachimana prabhu carananhi siru nāvā // ehi bidhi gae kachuka dina bītī / kahata birāga gyāna guna nītī // sūpanakhā rāvana kai bahinī / duṣṭa hr̥daya dāruna jasa ahinī // paṃcabaṭī so ga_i eka bārā / dekhi bikala bha_i jugala kumārā // bhrātā pitā putra uragārī / puruṣa manohara nirakhata nārī // hoi bikala saka manahi na rokī / jimi rabimani drava rabihi bilokī // rucira rupa dhari prabhu pahiṃ jāī / bolī bacana bahuta musukāī // tumha sama puruṣa na mo sama nārī / yaha sãjoga bidhi racā bicārī // mama anurūpa puruṣa jaga māhīṃ / dekheũ khoji loka tihu nāhīṃ // tāte aba lagi rahiũ kumārī / manu mānā kachu tumhahi nihārī // sītahi cita_i kahī prabhu bātā / aha_i kuāra mora laghu bhrātā // ga_i lachimana ripu bhaginī jānī / prabhu biloki bole mr̥du bānī // suṃdari sunu maiṃ unha kara dāsā / parādhīna nahiṃ tora supāsā // prabhu samartha kosalapura rājā / jo kachu karahiṃ unahi saba chājā // sevaka sukha caha māna bhikhārī / byasanī dhana subha gati bibhicārī // lobhī jasu caha cāra gumānī / nabha duhi dūdha cahata e prānī // puni phiri rāma nikaṭa so āī / prabhu lachimana pahiṃ bahuri paṭhāī // lachimana kahā tohi so baraī / jo tr̥na tori lāja pariharaī // taba khisiāni rāma pahiṃ gaī / rūpa bhayaṃkara pragaṭata bhaī // sītahi sabhaya dekhi raghurāī / kahā anuja sana sayana bujhāī // do. lachimana ati lāghavã so nāka kāna binu kīnhi / tāke kara rāvana kahã manau cunautī dīnhi // 17 // nāka kāna binu bha_i bikarārā / janu strava saila gairu kai dhārā // khara dūṣana pahiṃ ga_i bilapātā / dhiga dhiga tava pauruṣa bala bhrātā // tehi pūchā saba kahesi bujhāī / jātudhāna suni sena banāī // dhāe nisicara nikara barūthā / janu sapaccha kajjala giri jūthā // nānā bāhana nānākārā / nānāyudha dhara ghora apārā // supanakhā āgeṃ kari līnī / asubha rūpa śruti nāsā hīnī // asaguna amita hohiṃ bhayakārī / ganahiṃ na mr̥tyu bibasa saba jhārī // garjahi tarjahiṃ gagana uḷāhīṃ / dekhi kaṭaku bhaṭa ati haraṣāhīṃ // kou kaha jiata dharahu dvau bhāī / dhari mārahu tiya lehu chaḷāī // dhūri pūri nabha maṃḍala rahā / rāma bolāi anuja sana kahā // lai jānakihi jāhu giri kaṃdara / āvā nisicara kaṭaku bhayaṃkara // rahehu sajaga suni prabhu kai bānī / cale sahita śrī sara dhanu pānī // dekhi rāma ripudala cali āvā / bihasi kaṭhina kodaṃḍa caḷhāvā // chaṃ. kodaṃḍa kaṭhina caḷhāi sira jaṭa jūṭa bā̃dhata soha kyoṃ / marakata sayala para larata dāmini koṭi soṃ juga bhujaga jyoṃ // kaṭi kasi niṣaṃga bisāla bhuja gahi cāpa bisikha sudhāri kai // citavata manahũ mr̥garāja prabhu gajarāja ghaṭā nihāri kai // so. āi gae bagamela dharahu dharahu dhāvata subhaṭa / jathā biloki akela bāla rabihi gherata danuja // 18 // prabhu biloki sara sakahiṃ na ḍārī / thakita bhaī rajanīcara dhārī // saciva boli bole khara dūṣana / yaha kou nr̥pabālaka nara bhūṣana // nāga asura sura nara muni jete / dekhe jite hate hama kete // hama bhari janma sunahu saba bhāī / dekhī nahiṃ asi suṃdaratāī // jadyapi bhaginī kīnha kurūpā / badha lāyaka nahiṃ puruṣa anūpā // dehu turata nija nāri durāī / jīata bhavana jāhu dvau bhāī // mora kahā tumha tāhi sunāvahu / tāsu bacana suni ātura āvahu // dūtanha kahā rāma sana jāī / sunata rāma bole musakāī // hama chatrī mr̥gayā bana karahīṃ / tumha se khala mr̥ga khaujata phirahīṃ // ripu balavaṃta dekhi nahiṃ ḍarahīṃ / eka bāra kālahu sana larahīṃ // jadyapi manuja danuja kula ghālaka / muni pālaka khala sālaka bālaka // jauṃ na hoi bala ghara phiri jāhū / samara bimukha maiṃ hata_ũ na kāhū // rana caḷhi karia kapaṭa caturāī / ripu para kr̥pā parama kadarāī // dūtanha jāi turata saba kaheū / suni khara dūṣana ura ati daheū // chaṃ. ura daheu kaheu ki dharahu dhāe bikaṭa bhaṭa rajanīcarā / sara cāpa tomara sakti sūla kr̥pāna parigha parasu dharā // prabhu kīnha dhanuṣa ṭakora prathama kaṭhora ghora bhayāvahā / bhae badhira byākula jātudhāna na gyāna tehi avasara rahā // do. sāvadhāna hoi dhāe jāni sabala ārāti / lāge baraṣana rāma para astra sastra bahu bhā̃ti // 19(ka) // tinha ke āyudha tila sama kari kāṭe raghubīra / tāni sarāsana śravana lagi puni chā̃ḷe nija tīra // 19(kha) // chaṃ. taba cale jāna babāna karāla / phuṃkarata janu bahu byāla // kopeu samara śrīrāma / cale bisikha nisita nikāma // avaloki kharatara tīra / muri cale nisicara bīra // bhae kruddha tīniu bhāi / jo bhāgi rana te jāi // tehi badhaba hama nija pāni / phire marana mana mahũ ṭhāni // āyudha aneka prakāra / sanamukha te karahiṃ prahāra // ripu parama kope jāni / prabhu dhanuṣa sara saṃdhāni // chā̃ḷe bipula nārāca / lage kaṭana bikaṭa pisāca // ura sīsa bhuja kara carana / jahã tahã lage mahi parana // cikkarata lāgata bāna / dhara parata kudhara samāna // bhaṭa kaṭata tana sata khaṃḍa / puni uṭhata kari pāṣaṃḍa // nabha uḷata bahu bhuja muṃḍa / binu mauli dhāvata ruṃḍa // khaga kaṃka kāka sr̥gāla / kaṭakaṭahiṃ kaṭhina karāla // chaṃ. kaṭakaṭahiṃ zaṃbuka bhūta preta pisāca kharpara saṃcahīṃ / betāla bīra kapāla tāla bajāi jogini naṃcahīṃ // raghubīra bāna pracaṃḍa khaṃḍahiṃ bhaṭanha ke ura bhuja sirā / jahã tahã parahiṃ uṭhi larahiṃ dhara dharu dharu karahiṃ bhayakara girā // aṃtāvarīṃ gahi uḷata gīdha pisāca kara gahi dhāvahīṃ // saṃgrāma pura bāsī manahũ bahu bāla guḷī uḷāvahīṃ // māre pachāre ura bidāre bipula bhaṭa kahãrata pare / avaloki nija dala bikala bhaṭa tisirādi khara dūṣana phire // sara sakti tomara parasu sūla kr̥pāna ekahi bārahīṃ / kari kopa śrīraghubīra para aganita nisācara ḍārahīṃ // prabhu nimiṣa mahũ ripu sara nivāri pacāri ḍāre sāyakā / dasa dasa bisikha ura mājha māre sakala nisicara nāyakā // mahi parata uṭhi bhaṭa bhirata marata na karata māyā ati ghanī / sura ḍarata caudaha sahasa preta biloki eka avadha dhanī // sura muni sabhaya prabhu dekhi māyānātha ati kautuka kar yo / dekhahi parasapara rāma kari saṃgrāma ripudala lari mar yo // do. rāma rāma kahi tanu tajahiṃ pāvahiṃ pada nirbāna / kari upāya ripu māre chana mahũ kr̥pānidhāna // 20(ka) // haraṣita baraṣahiṃ sumana sura bājahiṃ gagana nisāna / astuti kari kari saba cale sobhita bibidha bimāna // 20(kha) // jaba raghunātha samara ripu jīte / sura nara muni saba ke bhaya bīte // taba lachimana sītahi lai āe / prabhu pada parata haraṣi ura lāe / sītā citava syāma mr̥du gātā / parama prema locana na aghātā // paṃcavaṭīṃ basi śrīraghunāyaka / karata carita sura muni sukhadāyaka // dhuā̃ dekhi kharadūṣana kerā / jāi supanakhā̃ rāvana prerā // boli bacana krodha kari bhārī / desa kosa kai surati bisārī // karasi pāna sovasi dinu rātī / sudhi nahiṃ tava sira para ārātī // rāja nīti binu dhana binu dharmā / harihi samarpe binu satakarmā // bidyā binu bibeka upajāẽ / śrama phala paḷhe kiẽ aru pāẽ // saṃga te jatī kumaṃtra te rājā / māna te gyāna pāna teṃ lājā // prīti pranaya binu mada te gunī / nāsahi begi nīti asa sunī // so. ripu ruja pāvaka pāpa prabhu ahi gania na choṭa kari / asa kahi bibidha bilāpa kari lāgī rodana karana // 21(ka) // do. sabhā mājha pari byākula bahu prakāra kaha roi / tohi jiata dasakaṃdhara mori ki asi gati hoi // 21(kha) // sunata sabhāsada uṭhe akulāī / samujhāī gahi bāhã uṭhāī // kaha laṃkesa kahasi nija bātā / kẽĩ tava nāsā kāna nipātā // avadha nr̥pati dasaratha ke jāe / puruṣa siṃgha bana khelana āe // samujhi parī mohi unha kai karanī / rahita nisācara karihahiṃ dharanī // jinha kara bhujabala pāi dasānana / abhaya bhae bicarata muni kānana // dekhata bālaka kāla samānā / parama dhīra dhanvī guna nānā // atulita bala pratāpa dvau bhrātā / khala badha rata sura muni sukhadātā // sobhādhāma rāma asa nāmā / tinha ke saṃga nāri eka syāmā // rupa rāsi bidhi nāri sãvārī / rati sata koṭi tāsu balihārī // tāsu anuja kāṭe śruti nāsā / suni tava bhagini karahiṃ parihāsā // khara dūṣana suni lage pukārā / chana mahũ sakala kaṭaka unha mārā // khara dūṣana tisirā kara ghātā / suni dasasīsa jare saba gātā // do. supanakhahi samujhāi kari bala bolesi bahu bhā̃ti / gaya_u bhavana ati socabasa nīda para_i nahiṃ rāti // 22 // sura nara asura nāga khaga māhīṃ / more anucara kahã kou nāhīṃ // khara dūṣana mohi sama balavaṃtā / tinhahi ko māra_i binu bhagavaṃtā // sura raṃjana bhaṃjana mahi bhārā / jauṃ bhagavaṃta līnha avatārā // tau mai jāi bairu haṭhi karaū̃ / prabhu sara prāna tajeṃ bhava taraū̃ // hoihi bhajanu na tāmasa dehā / mana krama bacana maṃtra dr̥ḷha ehā // jauṃ nararupa bhūpasuta koū / hariha_ũ nāri jīti rana doū // calā akela jāna caḍhi tahavā̃ / basa mārīca siṃdhu taṭa jahavā̃ // ihā̃ rāma jasi juguti banāī / sunahu umā so kathā suhāī // do. lachimana gae banahiṃ jaba lena mūla phala kaṃda / janakasutā sana bole bihasi kr̥pā sukha br̥ṃda // 23 // sunahu priyā brata rucira susīlā / maiṃ kachu karabi lalita naralīlā // tumha pāvaka mahũ karahu nivāsā / jau lagi karauṃ nisācara nāsā // jabahiṃ rāma saba kahā bakhānī / prabhu pada dhari hiyã anala samānī // nija pratibiṃba rākhi tahã sītā / taisa_i sīla rupa subinītā // lachimanahū̃ yaha maramu na jānā / jo kachu carita racā bhagavānā // dasamukha gaya_u jahā̃ mārīcā / nāi mātha svāratha rata nīcā // navani nīca kai ati dukhadāī / jimi aṃkusa dhanu uraga bilāī // bhayadāyaka khala kai priya bānī / jimi akāla ke kusuma bhavānī // do. kari pūjā mārīca taba sādara pūchī bāta / kavana hetu mana byagra ati akasara āyahu tāta // 24 // dasamukha sakala kathā tehi āgeṃ / kahī sahita abhimāna abhāgeṃ // hohu kapaṭa mr̥ga tumha chalakārī / jehi bidhi hari ānau nr̥panārī // tehiṃ puni kahā sunahu dasasīsā / te nararupa carācara īsā // tāsoṃ tāta bayaru nahiṃ kīje / māreṃ maria jiāẽ jījai // muni makha rākhana gaya_u kumārā / binu phara sara raghupati mohi mārā // sata jojana āya_ũ chana māhīṃ / tinha sana bayaru kiẽ bhala nāhīṃ // bha_i mama kīṭa bhr̥ṃga kī nāī / jahã tahã maiṃ dekha_ũ dou bhāī // jauṃ nara tāta tadapi ati sūrā / tinhahi birodhi na āihi pūrā // do. jehiṃ tāḷakā subāhu hati khaṃḍeu hara kodaṃḍa // khara dūṣana tisirā badheu manuja ki asa baribaṃḍa // 25 // jāhu bhavana kula kusala bicārī / sunata jarā dīnhisi bahu gārī // guru jimi mūḷha karasi mama bodhā / kahu jaga mohi samāna ko jodhā // taba mārīca hr̥dayã anumānā / navahi birodheṃ nahiṃ kalyānā // sastrī marmī prabhu saṭha dhanī / baida baṃdi kabi bhānasa gunī // ubhaya bhā̃ti dekhā nija maranā / taba tākisi raghunāyaka saranā // utaru deta mohi badhaba abhāgeṃ / kasa na marauṃ raghupati sara lāgeṃ // asa jiyã jāni dasānana saṃgā / calā rāma pada prema abhaṃgā // mana ati haraṣa janāva na tehī / āju dekhiha_ũ parama sanehī // chaṃ. nija parama prītama dekhi locana suphala kari sukha pāihauṃ / śrī sahita anuja sameta kr̥pāniketa pada mana lāihauṃ // nirbāna dāyaka krodha jā kara bhagati abasahi basakarī / nija pāni sara saṃdhāni so mohi badhihi sukhasāgara harī // do. mama pācheṃ dhara dhāvata dhareṃ sarāsana bāna / phiri phiri prabhuhi bilokiha_ũ dhanya na mo sama āna // 26 // tehi bana nikaṭa dasānana gayaū / taba mārīca kapaṭamr̥ga bhayaū // ati bicitra kachu barani na jāī / kanaka deha mani racita banāī // sītā parama rucira mr̥ga dekhā / aṃga aṃga sumanohara beṣā // sunahu deva raghubīra kr̥pālā / ehi mr̥ga kara ati suṃdara chālā // satyasaṃdha prabhu badhi kari ehī / ānahu carma kahati baidehī // taba raghupati jānata saba kārana / uṭhe haraṣi sura kāju sãvārana // mr̥ga biloki kaṭi parikara bā̃dhā / karatala cāpa rucira sara sā̃dhā // prabhu lachimanihi kahā samujhāī / phirata bipina nisicara bahu bhāī // sītā keri karehu rakhavārī / budhi bibeka bala samaya bicārī // prabhuhi biloki calā mr̥ga bhājī / dhāe rāmu sarāsana sājī // nigama neti siva dhyāna na pāvā / māyāmr̥ga pācheṃ so dhāvā // kabahũ nikaṭa puni dūri parāī / kabahũka pragaṭa_i kabahũ chapāī // pragaṭata durata karata chala bhūrī / ehi bidhi prabhuhi gaya_u lai dūrī // taba taki rāma kaṭhina sara mārā / dharani pareu kari ghora pukārā // lachimana kara prathamahiṃ lai nāmā / pācheṃ sumiresi mana mahũ rāmā // prāna tajata pragaṭesi nija dehā / sumiresi rāmu sameta sanehā // aṃtara prema tāsu pahicānā / muni durlabha gati dīnhi sujānā // do. bipula sumana sura baraṣahiṃ gāvahiṃ prabhu guna gātha / nija pada dīnha asura kahũ dīnabaṃdhu raghunātha // 27 // khala badhi turata phire raghubīrā / soha cāpa kara kaṭi tūnīrā // ārata girā sunī jaba sītā / kaha lachimana sana parama sabhītā // jāhu begi saṃkaṭa ati bhrātā / lachimana bihasi kahā sunu mātā // bhr̥kuṭi bilāsa sr̥ṣṭi laya hoī / sapanehũ saṃkaṭa para_i ki soī // marama bacana jaba sītā bolā / hari prerita lachimana mana ḍolā // bana disi deva sauṃpi saba kāhū / cale jahā̃ rāvana sasi rāhū // sūna bīca dasakaṃdhara dekhā / āvā nikaṭa jatī keṃ beṣā // jākeṃ ḍara sura asura ḍerāhīṃ / nisi na nīda dina anna na khāhīṃ // so dasasīsa svāna kī nāī / ita uta cita_i calā bhaḷihāī // imi kupaṃtha paga deta khagesā / raha na teja budhi bala lesā // nānā bidhi kari kathā suhāī / rājanīti bhaya prīti dekhāī // kaha sītā sunu jatī gosāīṃ / bolehu bacana duṣṭa kī nāīṃ // taba rāvana nija rūpa dekhāvā / bhaī sabhaya jaba nāma sunāvā // kaha sītā dhari dhīraju gāḷhā / āi gaya_u prabhu rahu khala ṭhāḷhā // jimi haribadhuhi chudra sasa cāhā / bhaesi kālabasa nisicara nāhā // sunata bacana dasasīsa risānā / mana mahũ carana baṃdi sukha mānā // do. krodhavaṃta taba rāvana līnhisi ratha baiṭhāi / calā gaganapatha ātura bhayã ratha hā̃ki na jāi // 28 // hā jaga eka bīra raghurāyā / kehiṃ aparādha bisārehu dāyā // ārati harana sarana sukhadāyaka / hā raghukula saroja dinanāyaka // hā lachimana tumhāra nahiṃ dosā / so phalu pāya_ũ kīnheũ rosā // bibidha bilāpa karati baidehī / bhūri kr̥pā prabhu dūri sanehī // bipati mori ko prabhuhi sunāvā / puroḍāsa caha rāsabha khāvā // sītā kai bilāpa suni bhārī / bhae carācara jīva dukhārī // gīdharāja suni ārata bānī / raghukulatilaka nāri pahicānī // adhama nisācara līnhe jāī / jimi malecha basa kapilā gāī // sīte putri karasi jani trāsā / kariha_ũ jātudhāna kara nāsā // dhāvā krodhavaṃta khaga kaiseṃ / chūṭa_i pabi parabata kahũ jaise // re re duṣṭa ṭhāḷha kina hohī / nirbhaya calesi na jānehi mohī // āvata dekhi kr̥tāṃta samānā / phiri dasakaṃdhara kara anumānā // kī maināka ki khagapati hoī / mama bala jāna sahita pati soī // jānā jaraṭha jaṭāyū ehā / mama kara tīratha chā̃ḷihi dehā // sunata gīdha krodhātura dhāvā / kaha sunu rāvana mora sikhāvā // taji jānakihi kusala gr̥ha jāhū / nāhiṃ ta asa hoihi bahubāhū // rāma roṣa pāvaka ati ghorā / hoihi sakala salabha kula torā // utaru na deta dasānana jodhā / tabahiṃ gīdha dhāvā kari krodhā // dhari kaca biratha kīnha mahi girā / sītahi rākhi gīdha puni phirā // caucanha māri bidāresi dehī / daṃḍa eka bha_i muruchā tehī // taba sakrodha nisicara khisiānā / kāḷhesi parama karāla kr̥pānā // kāṭesi paṃkha parā khaga dharanī / sumiri rāma kari adabhuta karanī // sītahi jāni caḷhāi bahorī / calā utāila trāsa na thorī // karati bilāpa jāti nabha sītā / byādha bibasa janu mr̥gī sabhītā // giri para baiṭhe kapinha nihārī / kahi hari nāma dīnha paṭa ḍārī // ehi bidhi sītahi so lai gayaū / bana asoka mahã rākhata bhayaū // do. hāri parā khala bahu bidhi bhaya aru prīti dekhāi / taba asoka pādapa tara rākhisi jatana karāi // 29(ka) // navānhapārāyaṇa, chaṭhā viśrāma jehi bidhi kapaṭa kuraṃga sãga dhāi cale śrīrāma / so chabi sītā rākhi ura raṭati rahati harināma // 29(kha) // raghupati anujahi āvata dekhī / bāhija ciṃtā kīnhi biseṣī // janakasutā pariharihu akelī / āyahu tāta bacana mama pelī // nisicara nikara phirahiṃ bana māhīṃ / mama mana sītā āśrama nāhīṃ // gahi pada kamala anuja kara jorī / kaheu nātha kachu mohi na khorī // anuja sameta gae prabhu tahavā̃ / godāvari taṭa āśrama jahavā̃ // āśrama dekhi jānakī hīnā / bhae bikala jasa prākr̥ta dīnā // hā guna khāni jānakī sītā / rūpa sīla brata nema punītā // lachimana samujhāe bahu bhā̃tī / pūchata cale latā taru pā̃tī // he khaga mr̥ga he madhukara śrenī / tumha dekhī sītā mr̥ganainī // khaṃjana suka kapota mr̥ga mīnā / madhupa nikara kokilā prabīnā // kuṃda kalī dāḷima dāminī / kamala sarada sasi ahibhāminī // baruna pāsa manoja dhanu haṃsā / gaja kehari nija sunata prasaṃsā // śrīphala kanaka kadali haraṣāhīṃ / neku na saṃka sakuca mana māhīṃ // sunu jānakī tohi binu ājū / haraṣe sakala pāi janu rājū // kimi sahi jāta anakha tohi pāhīṃ / priyā begi pragaṭasi kasa nāhīṃ // ehi bidhi khaujata bilapata svāmī / manahũ mahā birahī ati kāmī // pūranakāma rāma sukha rāsī / manuja carita kara aja abināsī // āge parā gīdhapati dekhā / sumirata rāma carana jinha rekhā // do. kara saroja sira paraseu kr̥pāsiṃdhu radhubīra // nirakhi rāma chabi dhāma mukha bigata bhaī saba pīra // 30 // taba kaha gīdha bacana dhari dhīrā / sunahu rāma bhaṃjana bhava bhīrā // nātha dasānana yaha gati kīnhī / tehi khala janakasutā hari līnhī // lai dacchina disi gaya_u gosāī / bilapati ati kurarī kī nāī // darasa lāgī prabhu rākheṃũ prānā / calana cahata aba kr̥pānidhānā // rāma kahā tanu rākhahu tātā / mukha musakāi kahī tehiṃ bātā // jā kara nāma marata mukha āvā / adhama_u mukuta hoī śruti gāvā // so mama locana gocara āgeṃ / rākhauṃ deha nātha kehi khā̃gẽ // jala bhari nayana kahahĩ raghurāī / tāta karma nija te gatiṃ pāī // parahita basa jinha ke mana māhī̃ / tinha kahũ jaga durlabha kachu nāhī̃ // tanu taji tāta jāhu mama dhāmā / deũ kāha tumha pūranakāmā // do. sītā harana tāta jani kahahu pitā sana jāi // jaũ maĩ rāma ta kula sahita kahihi dasānana āi // 31 // gīdha deha taji dhari hari rupā / bhūṣana bahu paṭa pīta anūpā // syāma gāta bisāla bhuja cārī / astuti karata nayana bhari bārī // chaṃ. jaya rāma rūpa anūpa nirguna saguna guna preraka sahī / dasasīsa bāhu pracaṃḍa khaṃḍana caṃḍa sara maṃḍana mahī // pāthoda gāta saroja mukha rājīva āyata locanaṃ / nita naumi rāmu kr̥pāla bāhu bisāla bhava bhaya mocanaṃ // 1 // balamaprameyamanādimajamabyaktamekamagocaraṃ / gobiṃda gopara dvaṃdvahara bigyānaghana dharanīdharaṃ // je rāma maṃtra japaṃta saṃta anaṃta jana mana raṃjanaṃ / nita naumi rāma akāma priya kāmādi khala dala gaṃjanaṃ // 2 / jehi śruti niraṃjana brahma byāpaka biraja aja kahi gāvahīṃ // kari dhyāna gyāna birāga joga aneka muni jehi pāvahīṃ // so pragaṭa karunā kaṃda sobhā br̥ṃda aga jaga mohaī / mama hr̥daya paṃkaja bhr̥ṃga aṃga anaṃga bahu chabi sohaī // 3 // jo agama sugama subhāva nirmala asama sama sītala sadā / pasyaṃti jaṃ jogī jatana kari karata mana go basa sadā // so rāma ramā nivāsa saṃtata dāsa basa tribhuvana dhanī / mama ura basa_u so samana saṃsr̥ti jāsu kīrati pāvanī // 4 // do. abirala bhagati māgi bara gīdha gaya_u haridhāma / tehi kī kriyā jathocita nija kara kīnhī rāma // 32 // komala cita ati dīnadayālā / kārana binu raghunātha kr̥pālā // gīdha adhama khaga āmiṣa bhogī / gati dīnhi jo jācata jogī // sunahu umā te loga abhāgī / hari taji hohiṃ biṣaya anurāgī // puni sītahi khojata dvau bhāī / cale bilokata bana bahutāī // saṃkula latā biṭapa ghana kānana / bahu khaga mr̥ga tahã gaja paṃcānana // āvata paṃtha kabaṃdha nipātā / tehiṃ saba kahī sāpa kai bātā // durabāsā mohi dīnhī sāpā / prabhu pada pekhi miṭā so pāpā // sunu gaṃdharba kaha_ũ mai tohī / mohi na sohāi brahmakula drohī // do. mana krama bacana kapaṭa taji jo kara bhūsura seva / mohi sameta biraṃci siva basa tākeṃ saba deva // 33 // sāpata tāḷata paruṣa kahaṃtā / bipra pūjya asa gāvahiṃ saṃtā // pūjia bipra sīla guna hīnā / sūdra na guna gana gyāna prabīnā // kahi nija dharma tāhi samujhāvā / nija pada prīti dekhi mana bhāvā // raghupati carana kamala siru nāī / gaya_u gagana āpani gati pāī // tāhi dei gati rāma udārā / sabarī keṃ āśrama pagu dhārā // sabarī dekhi rāma gr̥hã āe / muni ke bacana samujhi jiyã bhāe // sarasija locana bāhu bisālā / jaṭā mukuṭa sira ura banamālā // syāma gaura suṃdara dou bhāī / sabarī parī carana lapaṭāī // prema magana mukha bacana na āvā / puni puni pada saroja sira nāvā // sādara jala lai carana pakhāre / puni suṃdara āsana baiṭhāre // do. kaṃda mūla phala surasa ati die rāma kahũ āni / prema sahita prabhu khāe bāraṃbāra bakhāni // 34 // pāni jori āgeṃ bha_i ṭhāḷhī / prabhuhi biloki prīti ati bāḷhī // kehi bidhi astuti karau tumhārī / adhama jāti maiṃ jaḷamati bhārī // adhama te adhama adhama ati nārī / tinha mahã maiṃ matimaṃda aghārī // kaha raghupati sunu bhāmini bātā / māna_ũ eka bhagati kara nātā // jāti pā̃ti kula dharma baḷāī / dhana bala parijana guna caturāī // bhagati hīna nara soha_i kaisā / binu jala bārida dekhia jaisā // navadhā bhagati kaha_ũ tohi pāhīṃ / sāvadhāna sunu dharu mana māhīṃ // prathama bhagati saṃtanha kara saṃgā / dūsari rati mama kathā prasaṃgā // do. gura pada paṃkaja sevā tīsari bhagati amāna / cauthi bhagati mama guna gana kara_i kapaṭa taji gāna // 35 // maṃtra jāpa mama dr̥ḷha bisvāsā / paṃcama bhajana so beda prakāsā // chaṭha dama sīla birati bahu karamā / nirata niraṃtara sajjana dharamā // sātavã sama mohi maya jaga dekhā / moteṃ saṃta adhika kari lekhā // āṭhavã jathālābha saṃtoṣā / sapanehũ nahiṃ dekha_i paradoṣā // navama sarala saba sana chalahīnā / mama bharosa hiyã haraṣa na dīnā // nava mahũ eka_u jinha ke hoī / nāri puruṣa sacarācara koī // soi atisaya priya bhāmini more / sakala prakāra bhagati dr̥ḷha toreṃ // jogi br̥ṃda duralabha gati joī / to kahũ āju sulabha bha_i soī // mama darasana phala parama anūpā / jīva pāva nija sahaja sarūpā // janakasutā ka_i sudhi bhāminī / jānahi kahu karibaragāminī // paṃpā sarahi jāhu raghurāī / tahã hoihi sugrīva mitāī // so saba kahihi deva raghubīrā / jānatahū̃ pūchahu matidhīrā // bāra bāra prabhu pada siru nāī / prema sahita saba kathā sunāī // chaṃ. kahi kathā sakala biloki hari mukha hr̥dayã pada paṃkaja dhare / taji joga pāvaka deha hari pada līna bha_i jahã nahiṃ phire // nara bibidha karma adharma bahu mata sokaprada saba tyāgahū / bisvāsa kari kaha dāsa tulasī rāma pada anurāgahū // do. jāti hīna agha janma mahi mukta kīnhi asi nāri / mahāmaṃda mana sukha cahasi aise prabhuhi bisāri // 36 // cale rāma tyāgā bana soū / atulita bala nara kehari doū // birahī iva prabhu karata biṣādā / kahata kathā aneka saṃbādā // lachimana dekhu bipina ka_i sobhā / dekhata kehi kara mana nahiṃ chobhā // nāri sahita saba khaga mr̥ga br̥ṃdā / mānahũ mori karata hahiṃ niṃdā // hamahi dekhi mr̥ga nikara parāhīṃ / mr̥gīṃ kahahiṃ tumha kahã bhaya nāhīṃ // tumha ānaṃda karahu mr̥ga jāe / kaṃcana mr̥ga khojana e āe // saṃga lāi karinīṃ kari lehīṃ / mānahũ mohi sikhāvanu dehīṃ // sāstra suciṃtita puni puni dekhia / bhūpa susevita basa nahiṃ lekhia // rākhia nāri jadapi ura māhīṃ / jubatī sāstra nr̥pati basa nāhīṃ // dekhahu tāta basaṃta suhāvā / priyā hīna mohi bhaya upajāvā // do. biraha bikala balahīna mohi jānesi nipaṭa akela / sahita bipina madhukara khaga madana kīnha bagamela // 37(ka) // dekhi gaya_u bhrātā sahita tāsu dūta suni bāta / ḍerā kīnheu manahũ taba kaṭaku haṭaki manajāta // 37(kha) // biṭapa bisāla latā arujhānī / bibidha bitāna die janu tānī // kadali tāla bara dhujā patākā / daikhi na moha dhīra mana jākā // bibidha bhā̃ti phūle taru nānā / janu bānaita bane bahu bānā // kahũ kahũ sundara biṭapa suhāe / janu bhaṭa bilaga bilaga hoi chāe // kūjata pika mānahũ gaja māte / ḍheka mahokha ū̃ṭa bisarāte // mora cakora kīra bara bājī / pārāvata marāla saba tājī // tītira lāvaka padacara jūthā / barani na jāi manoja baruthā // ratha giri silā duṃdubhī jharanā / cātaka baṃdī guna gana baranā // madhukara mukhara bheri sahanāī / tribidha bayāri basīṭhīṃ āī // caturaṃginī sena sãga līnheṃ / bicarata sabahi cunautī dīnheṃ // lachimana dekhata kāma anīkā / rahahiṃ dhīra tinha kai jaga līkā // ehi keṃ eka parama bala nārī / tehi teṃ ubara subhaṭa soi bhārī // do. tāta tīni ati prabala khala kāma krodha aru lobha / muni bigyāna dhāma mana karahiṃ nimiṣa mahũ chobha // 38(ka) // lobha keṃ icchā daṃbha bala kāma keṃ kevala nāri / krodha ke paruṣa bacana bala munibara kahahiṃ bicāri // 38(kha) // gunātīta sacarācara svāmī / rāma umā saba aṃtarajāmī // kāminha kai dīnatā dekhāī / dhīranha keṃ mana birati dr̥ḷhāī // krodha manoja lobha mada māyā / chūṭahiṃ sakala rāma kīṃ dāyā // so nara iṃdrajāla nahiṃ bhūlā / jā para hoi so naṭa anukūlā // umā kaha_ũ maiṃ anubhava apanā / sata hari bhajanu jagata saba sapanā // puni prabhu gae sarobara tīrā / paṃpā nāma subhaga gaṃbhīrā // saṃta hr̥daya jasa nirmala bārī / bā̃dhe ghāṭa manohara cārī // jahã tahã piahiṃ bibidha mr̥ga nīrā / janu udāra gr̥ha jācaka bhīrā // do. pura_ini sabana oṭa jala begi na pāia marma / māyāchanna na dekhiai jaise nirguna brahma // 39(ka) // sukhi mīna saba ekarasa ati agādha jala māhiṃ / jathā dharmasīlanha ke dina sukha saṃjuta jāhiṃ // 39(kha) // bikase sarasija nānā raṃgā / madhura mukhara guṃjata bahu bhr̥ṃgā // bolata jalakukkuṭa kalahaṃsā / prabhu biloki janu karata prasaṃsā // cakravāka baka khaga samudāī / dekhata bana_i barani nahiṃ jāī // sundara khaga gana girā suhāī / jāta pathika janu leta bolāī // tāla samīpa muninha gr̥ha chāe / cahu disi kānana biṭapa suhāe // caṃpaka bakula kadaṃba tamālā / pāṭala panasa parāsa rasālā // nava pallava kusumita taru nānā / caṃcarīka paṭalī kara gānā // sītala maṃda sugaṃdha subhāū / saṃtata baha_i manohara bāū // kuhū kuhū kokila dhuni karahīṃ / suni rava sarasa dhyāna muni ṭarahīṃ // do. phala bhārana nami biṭapa saba rahe bhūmi niarāi / para upakārī puruṣa jimi navahiṃ susaṃpati pāi // 40 // dekhi rāma ati rucira talāvā / majjanu kīnha parama sukha pāvā // dekhī suṃdara tarubara chāyā / baiṭhe anuja sahita raghurāyā // tahã puni sakala deva muni āe / astuti kari nija dhāma sidhāe // baiṭhe parama prasanna kr̥pālā / kahata anuja sana kathā rasālā // birahavaṃta bhagavaṃtahi dekhī / nārada mana bhā soca biseṣī // mora sāpa kari aṃgīkārā / sahata rāma nānā dukha bhārā // aise prabhuhi biloka_ũ jāī / puni na banihi asa avasaru āī // yaha bicāri nārada kara bīnā / gae jahā̃ prabhu sukha āsīnā // gāvata rāma carita mr̥du bānī / prema sahita bahu bhā̃ti bakhānī // karata daṃḍavata lie uṭhāī / rākhe bahuta bāra ura lāī // svāgata pū̃chi nikaṭa baiṭhāre / lachimana sādara carana pakhāre // do. nānā bidhi binatī kari prabhu prasanna jiyã jāni / nārada bole bacana taba jori saroruha pāni // 41 // sunahu udāra sahaja raghunāyaka / suṃdara agama sugama bara dāyaka // dehu eka bara māga_ũ svāmī / jadyapi jānata aṃtarajāmī // jānahu muni tumha mora subhāū / jana sana kabahũ ki kara_ũ durāū // kavana bastu asi priya mohi lāgī / jo munibara na sakahu tumha māgī // jana kahũ kachu adeya nahiṃ moreṃ / asa bisvāsa tajahu jani bhoreṃ // taba nārada bole haraṣāī / asa bara māga_ũ kara_ũ ḍhiṭhāī // jadyapi prabhu ke nāma anekā / śruti kaha adhika eka teṃ ekā // rāma sakala nāmanha te adhikā / hou nātha agha khaga gana badhikā // do. rākā rajanī bhagati tava rāma nāma soi soma / apara nāma uḍagana bimala basuhũ bhagata ura byoma // 42(ka) // evamastu muni sana kaheu kr̥pāsiṃdhu raghunātha / taba nārada mana haraṣa ati prabhu pada nāya_u mātha // 42(kha) // ati prasanna raghunāthahi jānī / puni nārada bole mr̥du bānī // rāma jabahiṃ prereu nija māyā / mohehu mohi sunahu raghurāyā // taba bibāha maiṃ cāha_ũ kīnhā / prabhu kehi kārana karai na dīnhā // sunu muni tohi kaha_ũ saharosā / bhajahiṃ je mohi taji sakala bharosā // kara_ũ sadā tinha kai rakhavārī / jimi bālaka rākha_i mahatārī // gaha sisu baccha anala ahi dhāī / tahã rākha_i jananī aragāī // prauḷha bhaẽ tehi suta para mātā / prīti kara_i nahiṃ pāchili bātā // more prauḷha tanaya sama gyānī / bālaka suta sama dāsa amānī // janahi mora bala nija bala tāhī / duhu kahã kāma krodha ripu āhī // yaha bicāri paṃḍita mohi bhajahīṃ / pāehũ gyāna bhagati nahiṃ tajahīṃ // do. kāma krodha lobhādi mada prabala moha kai dhāri / tinha mahã ati dāruna dukhada māyārūpī nāri // 43 // suni muni kaha purāna śruti saṃtā / moha bipina kahũ nāri basaṃtā // japa tapa nema jalāśraya jhārī / hoi grīṣama soṣa_i saba nārī // kāma krodha mada matsara bhekā / inhahi haraṣaprada baraṣā ekā // durbāsanā kumuda samudāī / tinha kahã sarada sadā sukhadāī // dharma sakala sarasīruha br̥ṃdā / hoi hima tinhahi daha_i sukha maṃdā // puni mamatā javāsa bahutāī / paluha_i nāri sisira ritu pāī // pāpa ulūka nikara sukhakārī / nāri nibiḷa rajanī ãdhiārī // budhi bala sīla satya saba mīnā / banasī sama triya kahahiṃ prabīnā // do. avaguna mūla sūlaprada pramadā saba dukha khāni / tāte kīnha nivārana muni maiṃ yaha jiyã jāni // 44 // suni raghupati ke bacana suhāe / muni tana pulaka nayana bhari āe // kahahu kavana prabhu kai asi rītī / sevaka para mamatā aru prītī // je na bhajahiṃ asa prabhu bhrama tyāgī / gyāna raṃka nara maṃda abhāgī // puni sādara bole muni nārada / sunahu rāma bigyāna bisārada // saṃtanha ke lacchana raghubīrā / kahahu nātha bhava bhaṃjana bhīrā // sunu muni saṃtanha ke guna kahaū̃ / jinha te maiṃ unha keṃ basa rahaū̃ // ṣaṭa bikāra jita anagha akāmā / acala akiṃcana suci sukhadhāmā // amitabodha anīha mitabhogī / satyasāra kabi kobida jogī // sāvadhāna mānada madahīnā / dhīra dharma gati parama prabīnā // do. gunāgāra saṃsāra dukha rahita bigata saṃdeha // taji mama carana saroja priya tinha kahũ deha na geha // 45 // nija guna śravana sunata sakucāhīṃ / para guna sunata adhika haraṣāhīṃ // sama sītala nahiṃ tyāgahiṃ nītī / sarala subhāu sabahiṃ sana prītī // japa tapa brata dama saṃjama nemā / guru gobiṃda bipra pada premā // śraddhā chamā mayatrī dāyā / muditā mama pada prīti amāyā // birati bibeka binaya bigyānā / bodha jathāratha beda purānā // daṃbha māna mada karahiṃ na kāū / bhūli na dehiṃ kumāraga pāū // gāvahiṃ sunahiṃ sadā mama līlā / hetu rahita parahita rata sīlā // muni sunu sādhunha ke guna jete / kahi na sakahiṃ sārada śruti tete // chaṃ. kahi saka na sārada seṣa nārada sunata pada paṃkaja gahe / asa dīnabaṃdhu kr̥pāla apane bhagata guna nija mukha kahe // siru nāha bārahiṃ bāra carananhi brahmapura nārada gae // te dhanya tulasīdāsa āsa bihāi je hari rãga rãe // do. rāvanāri jasu pāvana gāvahiṃ sunahiṃ je loga / rāma bhagati dr̥ḷha pāvahiṃ binu birāga japa joga // 46(ka) // dīpa sikhā sama jubati tana mana jani hosi pataṃga / bhajahi rāma taji kāma mada karahi sadā satasaṃga // 46(kha) // māsapārāyaṇa, bāīsavā̃ viśrāma ~~~~~~~~~~ iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane tr̥tīyaḥ sopānaḥ samāptaḥ / (araṇyakāṇḍa samāpta)