// śrī gaṇeśāya namaḥ // śrījānakīvallabho vijayate śrī rāmacarita mānasa prathama sopāna (bālakāṇḍa) śloka varṇānāmarthasaṃghānāṃ rasānāṃ chandasāmapi / maṅgalānāṃ ca karttārau vande vāṇīvināyakau // 1 // bhavānīśaṅkarau vande śraddhāviśvāsarūpiṇau / yābhyāṃ vinā na paśyanti siddhāḥsvāntaḥsthamīśvaram // 2 // vande bodhamayaṃ nityaṃ guruṃ śaṅkararūpiṇam / yamāśrito hi vakro 'pi candraḥ sarvatra vandyate // 3 // sītārāmaguṇagrāmapuṇyāraṇyavihāriṇau / vande viśuddhavijñānau kabīśvarakapīśvarau // 4 // udbhavasthitisaṃhārakāriṇīṃ kleśahāriṇīm / sarvaśreyaskarīṃ sītāṃ nato 'haṃ rāmavallabhām // 5 // yanmāyāvaśavartiṃ viśvamakhilaṃ brahmādidevāsurā yatsatvādamr̥ṣaiva bhāti sakalaṃ rajjau yathāherbhramaḥ / yatpādaplavamekameva hi bhavāmbhodhestitīrṣāvatāṃ vande 'haṃ tamaśeṣakāraṇaparaṃ rāmākhyamīśaṃ harim // 6 // nānāpurāṇanigamāgamasammataṃ yad rāmāyaṇe nigaditaṃ kvacidanyato 'pi / svāntaḥsukhāya tulasī raghunāthagāthā\- bhāṣānibandhamatimaṅjulamātanoti // 7 // so. jo sumirata sidhi hoi gana nāyaka karibara badana / kara_u anugraha soi buddhi rāsi subha guna sadana // 1 // mūka hoi bācāla paṃgu caḍha_i giribara gahana / jāsu kr̥pā̃ so dayāla drava_u sakala kali mala dahana // 2 // nīla saroruha syāma taruna aruna bārija nayana / kara_u so mama ura dhāma sadā chīrasāgara sayana // 3 // kuṃda iṃdu sama deha umā ramana karunā ayana / jāhi dīna para neha kara_u kr̥pā mardana mayana // 4 // baṃda_u guru pada kaṃja kr̥pā siṃdhu nararūpa hari / mahāmoha tama puṃja jāsu bacana rabi kara nikara // 5 // baṃda_u guru pada paduma parāgā / suruci subāsa sarasa anurāgā // amiya mūrimaya cūrana cārū / samana sakala bhava ruja parivārū // sukr̥ti saṃbhu tana bimala bibhūtī / maṃjula maṃgala moda prasūtī // jana mana maṃju mukura mala haranī / kiẽ tilaka guna gana basa karanī // śrīgura pada nakha mani gana jotī / sumirata dibya drr̥ṣṭi hiyã hotī // dalana moha tama so saprakāsū / baḷe bhāga ura āva_i jāsū // ugharahiṃ bimala bilocana hī ke / miṭahiṃ doṣa dukha bhava rajanī ke // sūjhahiṃ rāma carita mani mānika / guputa pragaṭa jahã jo jehi khānika // do. jathā suaṃjana aṃji dr̥ga sādhaka siddha sujāna / kautuka dekhata saila bana bhūtala bhūri nidhāna // 1 // guru pada raja mr̥du maṃjula aṃjana / nayana amia dr̥ga doṣa bibhaṃjana // tehiṃ kari bimala bibeka bilocana / barana_ũ rāma carita bhava mocana // baṃda_ũ prathama mahīsura caranā / moha janita saṃsaya saba haranā // sujana samāja sakala guna khānī / kara_ũ pranāma saprema subānī // sādhu carita subha carita kapāsū / nirasa bisada gunamaya phala jāsū // jo sahi dukha parachidra durāvā / baṃdanīya jehiṃ jaga jasa pāvā // muda maṃgalamaya saṃta samājū / jo jaga jaṃgama tīratharājū // rāma bhakti jahã surasari dhārā / sarasa_i brahma bicāra pracārā // bidhi niṣedhamaya kali mala haranī / karama kathā rabinaṃdani baranī // hari hara kathā birājati benī / sunata sakala muda maṃgala denī // baṭu bisvāsa acala nija dharamā / tīratharāja samāja sukaramā // sabahiṃ sulabha saba dina saba desā / sevata sādara samana kalesā // akatha alaukika tīratharāū / dei sadya phala pragaṭa prabhāū // do. suni samujhahiṃ jana mudita mana majjahiṃ ati anurāga / lahahiṃ cāri phala achata tanu sādhu samāja prayāga // 2 // majjana phala pekhia tatakālā / kāka hohiṃ pika baka_u marālā // suni ācaraja karai jani koī / satasaṃgati mahimā nahiṃ goī // bālamīka nārada ghaṭajonī / nija nija mukhani kahī nija honī // jalacara thalacara nabhacara nānā / je jaḷa cetana jīva jahānā // mati kīrati gati bhūti bhalāī / jaba jehiṃ jatana jahā̃ jehiṃ pāī // so jānaba satasaṃga prabhāū / lokahũ beda na āna upāū // binu satasaṃga bibeka na hoī / rāma kr̥pā binu sulabha na soī // satasaṃgata muda maṃgala mūlā / soi phala sidhi saba sādhana phūlā // saṭha sudharahiṃ satasaṃgati pāī / pārasa parasa kudhāta suhāī // bidhi basa sujana kusaṃgata parahīṃ / phani mani sama nija guna anusarahīṃ // bidhi hari hara kabi kobida bānī / kahata sādhu mahimā sakucānī // so mo sana kahi jāta na kaiseṃ / sāka banika mani guna gana jaiseṃ // do. baṃda_ũ saṃta samāna cita hita anahita nahiṃ koi / aṃjali gata subha sumana jimi sama sugaṃdha kara doi // 3(ka) // saṃta sarala cita jagata hita jāni subhāu sanehu / bālabinaya suni kari kr̥pā rāma carana rati dehu // 3(kha) // bahuri baṃdi khala gana satibhāẽ / je binu kāja dāhinehu bāẽ // para hita hāni lābha jinha kereṃ / ujareṃ haraṣa biṣāda basereṃ // hari hara jasa rākesa rāhu se / para akāja bhaṭa sahasabāhu se // je para doṣa lakhahiṃ sahasākhī / para hita ghr̥ta jinha ke mana mākhī // teja kr̥sānu roṣa mahiṣesā / agha avaguna dhana dhanī dhanesā // udaya keta sama hita sabahī ke / kuṃbhakarana sama sovata nīke // para akāju lagi tanu pariharahīṃ / jimi hima upala kr̥ṣī dali garahīṃ // baṃda_ũ khala jasa seṣa saroṣā / sahasa badana barana_i para doṣā // puni pranava_ũ pr̥thurāja samānā / para agha suna_i sahasa dasa kānā // bahuri sakra sama binava_ũ tehī / saṃtata surānīka hita jehī // bacana bajra jehi sadā piārā / sahasa nayana para doṣa nihārā // do. udāsīna ari mīta hita sunata jarahiṃ khala rīti / jāni pāni juga jori jana binatī kara_i saprīti // 4 // maiṃ apanī disi kīnha nihorā / tinha nija ora na lāuba bhorā // bāyasa paliahiṃ ati anurāgā / hohiṃ nirāmiṣa kabahũ ki kāgā // baṃda_ũ saṃta asajjana caranā / dukhaprada ubhaya bīca kachu baranā // bichurata eka prāna hari lehīṃ / milata eka dukha dāruna dehīṃ // upajahiṃ eka saṃga jaga māhīṃ / jalaja joṃka jimi guna bilagāhīṃ // sudhā surā sama sādhū asādhū / janaka eka jaga jaladhi agādhū // bhala anabhala nija nija karatūtī / lahata sujasa apaloka bibhūtī // sudhā sudhākara surasari sādhū / garala anala kalimala sari byādhū // guna avaguna jānata saba koī / jo jehi bhāva nīka tehi soī // do. bhalo bhalāihi pai laha_i laha_i nicāihi nīcu / sudhā sarāhia amaratā̃ garala sarāhia mīcu // 5 // khala agha aguna sādhū guna gāhā / ubhaya apāra udadhi avagāhā // tehi teṃ kachu guna doṣa bakhāne / saṃgraha tyāga na binu pahicāne // bhaleu poca saba bidhi upajāe / gani guna doṣa beda bilagāe // kahahiṃ beda itihāsa purānā / bidhi prapaṃcu guna avaguna sānā // dukha sukha pāpa punya dina rātī / sādhu asādhu sujāti kujātī // dānava deva ū̃ca aru nīcū / amia sujīvanu māhuru mīcū // māyā brahma jīva jagadīsā / lacchi alacchi raṃka avanīsā // kāsī maga surasari kramanāsā / maru mārava mahideva gavāsā // saraga naraka anurāga birāgā / nigamāgama guna doṣa bibhāgā // do. jaḷa cetana guna doṣamaya bisva kīnha karatāra / saṃta haṃsa guna gahahiṃ paya parihari bāri bikāra // 6 // asa bibeka jaba dei bidhātā / taba taji doṣa gunahiṃ manu rātā // kāla subhāu karama bariāī / bhaleu prakr̥ti basa cuka_i bhalāī // so sudhāri harijana jimi lehīṃ / dali dukha doṣa bimala jasu dehīṃ // khala_u karahiṃ bhala pāi susaṃgū / miṭa_i na malina subhāu abhaṃgū // lakhi subeṣa jaga baṃcaka jeū / beṣa pratāpa pūjiahiṃ teū // udharahiṃ aṃta na hoi nibāhū / kālanemi jimi rāvana rāhū // kiehũ kubeṣa sādhu sanamānū / jimi jaga jāmavaṃta hanumānū // hāni kusaṃga susaṃgati lāhū / lokahũ beda bidita saba kāhū // gagana caḷha_i raja pavana prasaṃgā / kīcahiṃ mila_i nīca jala saṃgā // sādhu asādhu sadana suka sārīṃ / sumirahiṃ rāma dehiṃ gani gārī // dhūma kusaṃgati kārikha hoī / likhia purāna maṃju masi soī // soi jala anala anila saṃghātā / hoi jalada jaga jīvana dātā // do. graha bheṣaja jala pavana paṭa pāi kujoga sujoga / hohi kubastu subastu jaga lakhahiṃ sulacchana loga // 7(ka) // sama prakāsa tama pākha duhũ nāma bheda bidhi kīnha / sasi soṣaka poṣaka samujhi jaga jasa apajasa dīnha // 7(kha) // jaḷa cetana jaga jīva jata sakala rāmamaya jāni / baṃda_ũ saba ke pada kamala sadā jori juga pāni // 7(ga) // deva danuja nara nāga khaga preta pitara gaṃdharba / baṃda_ũ kiṃnara rajanicara kr̥pā karahu aba sarba // 7(gha) // ākara cāri lākha caurāsī / jāti jīva jala thala nabha bāsī // sīya rāmamaya saba jaga jānī / kara_ũ pranāma jori juga pānī // jāni kr̥pākara kiṃkara mohū / saba mili karahu chāḷi chala chohū // nija budhi bala bharosa mohi nāhīṃ / tāteṃ binaya kara_ũ saba pāhī // karana caha_ũ raghupati guna gāhā / laghu mati mori carita avagāhā // sūjha na eka_u aṃga upāū / mana mati raṃka manoratha rāū // mati ati nīca ū̃ci ruci āchī / cahia amia jaga jura_i na chāchī // chamihahiṃ sajjana mori ḍhiṭhāī / sunihahiṃ bālabacana mana lāī // jau bālaka kaha totari bātā / sunahiṃ mudita mana pitu aru mātā // hãsihahi kūra kuṭila kubicārī / je para dūṣana bhūṣanadhārī // nija kavita kehi lāga na nīkā / sarasa hou athavā ati phīkā // je para bhaniti sunata haraṣāhī / te bara puruṣa bahuta jaga nāhīṃ // jaga bahu nara sara sari sama bhāī / je nija bāḷhi baḷhahiṃ jala pāī // sajjana sakr̥ta siṃdhu sama koī / dekhi pūra bidhu bāḷha_i joī // do. bhāga choṭa abhilāṣu baḷa kara_ũ eka bisvāsa / paihahiṃ sukha suni sujana saba khala karahahiṃ upahāsa // 8 // khala parihāsa hoi hita morā / kāka kahahiṃ kalakaṃṭha kaṭhorā // haṃsahi baka dādura cātakahī / hãsahiṃ malina khala bimala batakahī // kabita rasika na rāma pada nehū / tinha kahã sukhada hāsa rasa ehū // bhāṣā bhaniti bhori mati morī / hãsibe joga hãseṃ nahiṃ khorī // prabhu pada prīti na sāmujhi nīkī / tinhahi kathā suni lāgahi phīkī // hari hara pada rati mati na kutarakī / tinha kahũ madhura kathā raghuvara kī // rāma bhagati bhūṣita jiyã jānī / sunihahiṃ sujana sarāhi subānī // kabi na hoũ nahiṃ bacana prabīnū / sakala kalā saba bidyā hīnū // ākhara aratha alaṃkr̥ti nānā / chaṃda prabaṃdha aneka bidhānā // bhāva bheda rasa bheda apārā / kabita doṣa guna bibidha prakārā // kabita bibeka eka nahiṃ moreṃ / satya kaha_ũ likhi kāgada kore // do. bhaniti mori saba guna rahita bisva bidita guna eka / so bicāri sunihahiṃ sumati jinha keṃ bimala biveka // 9 // ehi mahã raghupati nāma udārā / ati pāvana purāna śruti sārā // maṃgala bhavana amaṃgala hārī / umā sahita jehi japata purārī // bhaniti bicitra sukabi kr̥ta joū / rāma nāma binu soha na soū // bidhubadanī saba bhā̃ti sãvārī / sona na basana binā bara nārī // saba guna rahita kukabi kr̥ta bānī / rāma nāma jasa aṃkita jānī // sādara kahahiṃ sunahiṃ budha tāhī / madhukara sarisa saṃta gunagrāhī // jadapi kabita rasa eka_u nāhī / rāma pratāpa prakaṭa ehi māhīṃ // soi bharosa moreṃ mana āvā / kehiṃ na susaṃga baḍappanu pāvā // dhūma_u taja_i sahaja karuāī / agaru prasaṃga sugaṃdha basāī // bhaniti bhadesa bastu bhali baranī / rāma kathā jaga maṃgala karanī // chaṃ. maṃgala karani kali mala harani tulasī kathā raghunātha kī // gati kūra kabitā sarita kī jyoṃ sarita pāvana pātha kī // prabhu sujasa saṃgati bhaniti bhali hoihi sujana mana bhāvanī // bhava aṃga bhūti masāna kī sumirata suhāvani pāvanī // do. priya lāgihi ati sabahi mama bhaniti rāma jasa saṃga / dāru bicāru ki kara_i kou baṃdia malaya prasaṃga // 10(ka) // syāma surabhi paya bisada ati gunada karahiṃ saba pāna / girā grāmya siya rāma jasa gāvahiṃ sunahiṃ sujāna // 10(kha) // mani mānika mukutā chabi jaisī / ahi giri gaja sira soha na taisī // nr̥pa kirīṭa tarunī tanu pāī / lahahiṃ sakala sobhā adhikāī // taisehiṃ sukabi kabita budha kahahīṃ / upajahiṃ anata anata chabi lahahīṃ // bhagati hetu bidhi bhavana bihāī / sumirata sārada āvati dhāī // rāma carita sara binu anhavāẽ / so śrama jāi na koṭi upāẽ // kabi kobida asa hr̥dayã bicārī / gāvahiṃ hari jasa kali mala hārī // kīnheṃ prākr̥ta jana guna gānā / sira dhuni girā lagata pachitānā // hr̥daya siṃdhu mati sīpa samānā / svāti sāradā kahahiṃ sujānā // jauṃ baraṣa_i bara bāri bicārū / hohiṃ kabita mukutāmani cārū // do. juguti bedhi puni pohiahiṃ rāmacarita bara tāga / pahirahiṃ sajjana bimala ura sobhā ati anurāga // 11 // je janame kalikāla karālā / karataba bāyasa beṣa marālā // calata kupaṃtha beda maga chā̃ḷe / kapaṭa kalevara kali mala bhā̃ḷeṃ // baṃcaka bhagata kahāi rāma ke / kiṃkara kaṃcana koha kāma ke // tinha mahã prathama rekha jaga morī / dhīṃga dharamadhvaja dhaṃdhaka dhorī // jauṃ apane avaguna saba kahaū̃ / bāḷha_i kathā pāra nahiṃ lahaū̃ // tāte maiṃ ati alapa bakhāne / thore mahũ jānihahiṃ sayāne // samujhi bibidhi bidhi binatī morī / kou na kathā suni deihi khorī // etehu para karihahiṃ je asaṃkā / mohi te adhika te jaḷa mati raṃkā // kabi na hoũ nahiṃ catura kahāva_ũ / mati anurūpa rāma guna gāva_ũ // kahã raghupati ke carita apārā / kahã mati mori nirata saṃsārā // jehiṃ māruta giri meru uḷāhīṃ / kahahu tūla kehi lekhe māhīṃ // samujhata amita rāma prabhutāī / karata kathā mana ati kadarāī // do. sārada sesa mahesa bidhi āgama nigama purāna / neti neti kahi jāsu guna karahiṃ niraṃtara gāna // 12 // saba jānata prabhu prabhutā soī / tadapi kaheṃ binu rahā na koī // tahā̃ beda asa kārana rākhā / bhajana prabhāu bhā̃ti bahu bhāṣā // eka anīha arūpa anāmā / aja saccidānaṃda para dhāmā // byāpaka bisvarūpa bhagavānā / tehiṃ dhari deha carita kr̥ta nānā // so kevala bhagatana hita lāgī / parama kr̥pāla pranata anurāgī // jehi jana para mamatā ati chohū / jehiṃ karunā kari kīnha na kohū // gaī bahora garība nevājū / sarala sabala sāhiba raghurājū // budha baranahiṃ hari jasa asa jānī / karahi punīta suphala nija bānī // tehiṃ bala maiṃ raghupati guna gāthā / kahiha_ũ nāi rāma pada māthā // muninha prathama hari kīrati gāī / tehiṃ maga calata sugama mohi bhāī // do. ati apāra je sarita bara jauṃ nr̥pa setu karāhiṃ / caḍhi pipīlika_u parama laghu binu śrama pārahi jāhiṃ // 13 // ehi prakāra bala manahi dekhāī / kariha_ũ raghupati kathā suhāī // byāsa ādi kabi puṃgava nānā / jinha sādara hari sujasa bakhānā // carana kamala baṃda_ũ tinha kere / puravahũ sakala manoratha mere // kali ke kabinha kara_ũ paranāmā / jinha barane raghupati guna grāmā // je prākr̥ta kabi parama sayāne / bhāṣā̃ jinha hari carita bakhāne // bhae je ahahiṃ je hoihahiṃ āgeṃ / pranava_ũ sabahiṃ kapaṭa saba tyāgeṃ // hohu prasanna dehu baradānū / sādhu samāja bhaniti sanamānū // jo prabaṃdha budha nahiṃ ādarahīṃ / so śrama bādi bāla kabi karahīṃ // kīrati bhaniti bhūti bhali soī / surasari sama saba kahã hita hoī // rāma sukīrati bhaniti bhadesā / asamaṃjasa asa mohi ãdesā // tumharī kr̥pā sulabha sou more / siani suhāvani ṭāṭa paṭore // do. sarala kabita kīrati bimala soi ādarahiṃ sujāna / sahaja bayara bisarāi ripu jo suni karahiṃ bakhāna // 14(ka) // so na hoi binu bimala mati mohi mati bala ati thora / karahu kr̥pā hari jasa kaha_ũ puni puni kara_ũ nihora // 14(kha) // kabi kobida raghubara carita mānasa maṃju marāla / bāla binaya suni suruci lakhi mopara hohu kr̥pāla // 14(ga) // so. baṃda_ũ muni pada kaṃju rāmāyana jehiṃ niramaya_u / sakhara sukomala maṃju doṣa rahita dūṣana sahita // 14(gha) // baṃda_ũ cāriu beda bhava bāridhi bohita sarisa / jinhahi na sapanehũ kheda baranata raghubara bisada jasu // 14(ṅa) // baṃda_ũ bidhi pada renu bhava sāgara jehi kīnha jahã / saṃta sudhā sasi dhenu pragaṭe khala biṣa bārunī // 14(ca) // do. bibudha bipra budha graha carana baṃdi kaha_ũ kara jori / hoi prasanna puravahu sakala maṃju manoratha mori // 14(cha) // puni baṃda_ũ sārada surasaritā / jugala punīta manohara caritā // majjana pāna pāpa hara ekā / kahata sunata eka hara abibekā // gura pitu mātu mahesa bhavānī / pranava_ũ dīnabaṃdhu dina dānī // sevaka svāmi sakhā siya pī ke / hita nirupadhi saba bidhi tulasīke // kali biloki jaga hita hara girijā / sābara maṃtra jāla jinha sirijā // anamila ākhara aratha na jāpū / pragaṭa prabhāu mahesa pratāpū // so umesa mohi para anukūlā / karihiṃ kathā muda maṃgala mūlā // sumiri sivā siva pāi pasāū / barana_ũ rāmacarita cita cāū // bhaniti mori siva kr̥pā̃ bibhātī / sasi samāja mili manahũ surātī // je ehi kathahi saneha sametā / kahihahiṃ sunihahiṃ samujhi sacetā // hoihahiṃ rāma carana anurāgī / kali mala rahita sumaṃgala bhāgī // do. sapanehũ sācehũ mohi para jauṃ hara gauri pasāu / tau phura hou jo kaheũ saba bhāṣā bhaniti prabhāu // 15 // baṃda_ũ avadha purī ati pāvani / sarajū sari kali kaluṣa nasāvani // pranava_ũ pura nara nāri bahorī / mamatā jinha para prabhuhi na thorī // siya niṃdaka agha ogha nasāe / loka bisoka banāi basāe // baṃda_ũ kausalyā disi prācī / kīrati jāsu sakala jaga mācī // pragaṭeu jahã raghupati sasi cārū / bisva sukhada khala kamala tusārū // dasaratha rāu sahita saba rānī / sukr̥ta sumaṃgala mūrati mānī // kara_ũ pranāma karama mana bānī / karahu kr̥pā suta sevaka jānī // jinhahi biraci baḷa bhaya_u bidhātā / mahimā avadhi rāma pitu mātā // so. baṃda_ũ avadha bhuāla satya prema jehi rāma pada / bichurata dīnadayāla priya tanu tr̥na iva parihareu // 16 // pranava_ũ parijana sahita bidehū / jāhi rāma pada gūḷha sanehū // joga bhoga mahã rākheu goī / rāma bilokata pragaṭeu soī // pranava_ũ prathama bharata ke caranā / jāsu nema brata jāi na baranā // rāma carana paṃkaja mana jāsū / lubudha madhupa iva taja_i na pāsū // baṃda_ũ lachimana pada jalajātā / sītala subhaga bhagata sukha dātā // raghupati kīrati bimala patākā / daṃḍa samāna bhaya_u jasa jākā // seṣa sahastrasīsa jaga kārana / jo avatareu bhūmi bhaya ṭārana // sadā so sānukūla raha mo para / kr̥pāsiṃdhu saumitri gunākara // ripusūdana pada kamala namāmī / sūra susīla bharata anugāmī // mahāvīra binava_ũ hanumānā / rāma jāsu jasa āpa bakhānā // so. pranava_ũ pavanakumāra khala bana pāvaka gyānadhana / jāsu hr̥daya āgāra basahiṃ rāma sara cāpa dhara // 17 // kapipati rīcha nisācara rājā / aṃgadādi je kīsa samājā // baṃda_ũ saba ke carana suhāe / adhama sarīra rāma jinha pāe // raghupati carana upāsaka jete / khaga mr̥ga sura nara asura samete // baṃda_ũ pada saroja saba kere / je binu kāma rāma ke cere // suka sanakādi bhagata muni nārada / je munibara bigyāna bisārada // pranava_ũ sabahiṃ dharani dhari sīsā / karahu kr̥pā jana jāni munīsā // janakasutā jaga janani jānakī / atisaya priya karunā nidhāna kī // tāke juga pada kamala manāva_ũ / jāsu kr̥pā̃ niramala mati pāva_ũ // puni mana bacana karma raghunāyaka / carana kamala baṃda_ũ saba lāyaka // rājivanayana dhareṃ dhanu sāyaka / bhagata bipati bhaṃjana sukha dāyaka // do. girā aratha jala bīci sama kahiata bhinna na bhinna / bada_ũ sītā rāma pada jinhahi parama priya khinna // 18 // baṃda_ũ nāma rāma raghuvara ko / hetu kr̥sānu bhānu himakara ko // bidhi hari haramaya beda prāna so / aguna anūpama guna nidhāna so // mahāmaṃtra joi japata mahesū / kāsīṃ mukuti hetu upadesū // mahimā jāsu jāna ganarāu / prathama pūjiata nāma prabhāū // jāna ādikabi nāma pratāpū / bhaya_u suddha kari ulaṭā jāpū // sahasa nāma sama suni siva bānī / japi jeī piya saṃga bhavānī // haraṣe hetu heri hara hī ko / kiya bhūṣana tiya bhūṣana tī ko // nāma prabhāu jāna siva nīko / kālakūṭa phalu dīnha amī ko // do. baraṣā ritu raghupati bhagati tulasī sāli sudāsa // rāma nāma bara barana juga sāvana bhādava māsa // 19 // ākhara madhura manohara doū / barana bilocana jana jiya joū // sumirata sulabha sukhada saba kāhū / loka lāhu paraloka nibāhū // kahata sunata sumirata suṭhi nīke / rāma lakhana sama priya tulasī ke // baranata barana prīti bilagātī / brahma jīva sama sahaja sãghātī // nara nārāyana sarisa subhrātā / jaga pālaka biseṣi jana trātā // bhagati sutiya kala karana bibhūṣana / jaga hita hetu bimala bidhu pūṣana / svāda toṣa sama sugati sudhā ke / kamaṭha seṣa sama dhara basudhā ke // jana mana maṃju kaṃja madhukara se / jīha jasomati hari haladhara se // do. eku chatru eku mukuṭamani saba baranani para jou / tulasī raghubara nāma ke barana birājata dou // 20 // samujhata sarisa nāma aru nāmī / prīti parasapara prabhu anugāmī // nāma rūpa dui īsa upādhī / akatha anādi susāmujhi sādhī // ko baḷa choṭa kahata aparādhū / suni guna bheda samujhihahiṃ sādhū // dekhiahiṃ rūpa nāma ādhīnā / rūpa gyāna nahiṃ nāma bihīnā // rūpa biseṣa nāma binu jāneṃ / karatala gata na parahiṃ pahicāneṃ // sumiria nāma rūpa binu dekheṃ / āvata hr̥dayã saneha biseṣeṃ // nāma rūpa gati akatha kahānī / samujhata sukhada na parati bakhānī // aguna saguna bica nāma susākhī / ubhaya prabodhaka catura dubhāṣī // do. rāma nāma manidīpa dharu jīha deharī dvāra / tulasī bhītara bāherahũ jauṃ cāhasi ujiāra // 21 // nāma jīhã japi jāgahiṃ jogī / birati biraṃci prapaṃca biyogī // brahmasukhahi anubhavahiṃ anūpā / akatha anāmaya nāma na rūpā // jānā cahahiṃ gūḷha gati jeū / nāma jīhã japi jānahiṃ teū // sādhaka nāma japahiṃ laya lāẽ / hohiṃ siddha animādika pāẽ // japahiṃ nāmu jana ārata bhārī / miṭahiṃ kusaṃkaṭa hohiṃ sukhārī // rāma bhagata jaga cāri prakārā / sukr̥tī cāriu anagha udārā // cahū catura kahũ nāma adhārā / gyānī prabhuhi biseṣi piārā // cahũ juga cahũ śruti nā prabhāū / kali biseṣi nahiṃ āna upāū // do. sakala kāmanā hīna je rāma bhagati rasa līna / nāma suprema piyūṣa hada tinhahũ kie mana mīna // 22 // aguna saguna dui brahma sarūpā / akatha agādha anādi anūpā // moreṃ mata baḷa nāmu duhū teṃ / kie jehiṃ juga nija basa nija būteṃ // proḷhi sujana jani jānahiṃ jana kī / kaha_ũ pratīti prīti ruci mana kī // eku dārugata dekhia ekū / pāvaka sama juga brahma bibekū // ubhaya agama juga sugama nāma teṃ / kaheũ nāmu baḷa brahma rāma teṃ // byāpaku eku brahma abināsī / sata cetana dhana ānãda rāsī // asa prabhu hr̥dayã achata abikārī / sakala jīva jaga dīna dukhārī // nāma nirūpana nāma jatana teṃ / sou pragaṭata jimi mola ratana teṃ // do. niraguna teṃ ehi bhā̃ti baḷa nāma prabhāu apāra / kaha_ũ nāmu baḷa rāma teṃ nija bicāra anusāra // 23 // rāma bhagata hita nara tanu dhārī / sahi saṃkaṭa kie sādhu sukhārī // nāmu saprema japata anayāsā / bhagata hohiṃ muda maṃgala bāsā // rāma eka tāpasa tiya tārī / nāma koṭi khala kumati sudhārī // riṣi hita rāma suketusutā kī / sahita sena suta kīnha bibākī // sahita doṣa dukha dāsa durāsā / dala_i nāmu jimi rabi nisi nāsā // bhaṃjeu rāma āpu bhava cāpū / bhava bhaya bhaṃjana nāma pratāpū // daṃḍaka banu prabhu kīnha suhāvana / jana mana amita nāma kie pāvana // / nisicara nikara dale raghunaṃdana / nāmu sakala kali kaluṣa nikaṃdana // do. sabarī gīdha susevakani sugati dīnhi raghunātha / nāma udhāre amita khala beda bidita guna gātha // 24 // rāma sukaṃṭha bibhīṣana doū / rākhe sarana jāna sabu koū // nāma garība aneka nevāje / loka beda bara birida birāje // rāma bhālu kapi kaṭaku baṭorā / setu hetu śramu kīnha na thorā // nāmu leta bhavasiṃdhu sukhāhīṃ / karahu bicāru sujana mana māhīṃ // rāma sakula rana rāvanu mārā / sīya sahita nija pura pagu dhārā // rājā rāmu avadha rajadhānī / gāvata guna sura muni bara bānī // sevaka sumirata nāmu saprītī / binu śrama prabala moha dalu jītī // phirata sanehã magana sukha apaneṃ / nāma prasāda soca nahiṃ sapaneṃ // do. brahma rāma teṃ nāmu baḷa bara dāyaka bara dāni / rāmacarita sata koṭi mahã liya mahesa jiyã jāni // 25 // māsapārāyaṇa, pahalā viśrāma nāma prasāda saṃbhu abināsī / sāju amaṃgala maṃgala rāsī // suka sanakādi siddha muni jogī / nāma prasāda brahmasukha bhogī // nārada jāneu nāma pratāpū / jaga priya hari hari hara priya āpū // nāmu japata prabhu kīnha prasādū / bhagata siromani bhe prahalādū // dhruvã sagalāni japeu hari nāū̃ / pāya_u acala anūpama ṭhāū̃ // sumiri pavanasuta pāvana nāmū / apane basa kari rākhe rāmū // apatu ajāmilu gaju ganikāū / bhae mukuta hari nāma prabhāū // kahauṃ kahā̃ lagi nāma baḷāī / rāmu na sakahiṃ nāma guna gāī // do. nāmu rāma ko kalapataru kali kalyāna nivāsu / jo sumirata bhayo bhā̃ga teṃ tulasī tulasīdāsu // 26 // cahũ juga tīni kāla tihũ lokā / bhae nāma japi jīva bisokā // beda purāna saṃta mata ehū / sakala sukr̥ta phala rāma sanehū // dhyānu prathama juga makhabidhi dūjeṃ / dvāpara paritoṣata prabhu pūjeṃ // kali kevala mala mūla malīnā / pāpa payonidhi jana jana mīnā // nāma kāmataru kāla karālā / sumirata samana sakala jaga jālā // rāma nāma kali abhimata dātā / hita paraloka loka pitu mātā // nahiṃ kali karama na bhagati bibekū / rāma nāma avalaṃbana ekū // kālanemi kali kapaṭa nidhānū / nāma sumati samaratha hanumānū // do. rāma nāma narakesarī kanakakasipu kalikāla / jāpaka jana prahalāda jimi pālihi dali surasāla // 27 // bhāyã kubhāyã anakha ālasahū̃ / nāma japata maṃgala disi dasahū̃ // sumiri so nāma rāma guna gāthā / kara_ũ nāi raghunāthahi māthā // mori sudhārihi so saba bhā̃tī / jāsu kr̥pā nahiṃ kr̥pā̃ aghātī // rāma susvāmi kusevaku moso / nija disi daikhi dayānidhi poso // lokahũ beda susāhiba rītīṃ / binaya sunata pahicānata prītī // ganī garība grāmanara nāgara / paṃḍita mūḷha malīna ujāgara // sukabi kukabi nija mati anuhārī / nr̥pahi sarāhata saba nara nārī // sādhu sujāna susīla nr̥pālā / īsa aṃsa bhava parama kr̥pālā // suni sanamānahiṃ sabahi subānī / bhaniti bhagati nati gati pahicānī // yaha prākr̥ta mahipāla subhāū / jāna siromani kosalarāū // rījhata rāma saneha nisoteṃ / ko jaga maṃda malinamati moteṃ // do. saṭha sevaka kī prīti ruci rakhihahiṃ rāma kr̥pālu / upala kie jalajāna jehiṃ saciva sumati kapi bhālu // 28(ka) // hauhu kahāvata sabu kahata rāma sahata upahāsa / sāhiba sītānātha so sevaka tulasīdāsa // 28(kha) // ati baḷi mori ḍhiṭhāī khorī / suni agha narakahũ nāka sakorī // samujhi sahama mohi apaḍara apaneṃ / so sudhi rāma kīnhi nahiṃ sapaneṃ // suni avaloki sucita cakha cāhī / bhagati mori mati svāmi sarāhī // kahata nasāi hoi hiyã nīkī / rījhata rāma jāni jana jī kī // rahati na prabhu cita cūka kie kī / karata surati saya bāra hie kī // jehiṃ agha badheu byādha jimi bālī / phiri sukaṃṭha soi kīnha kucālī // soi karatūti bibhīṣana kerī / sapanehũ so na rāma hiyã herī // te bharatahi bheṃṭata sanamāne / rājasabhā̃ raghubīra bakhāne // do. prabhu taru tara kapi ḍāra para te kie āpu samāna // tulasī kahū̃ na rāma se sāhiba sīlanidhāna // 29(ka) // rāma nikāīṃ rāvarī hai sabahī ko nīka / joṃ yaha sā̃cī hai sadā tau nīko tulasīka // 29(kha) // ehi bidhi nija guna doṣa kahi sabahi bahuri siru nāi / barana_ũ raghubara bisada jasu suni kali kaluṣa nasāi // 29(ga) // jāgabalika jo kathā suhāī / bharadvāja munibarahi sunāī // kahiha_ũ soi saṃbāda bakhānī / sunahũ sakala sajjana sukhu mānī // saṃbhu kīnha yaha carita suhāvā / bahuri kr̥pā kari umahi sunāvā // soi siva kāgabhusuṃḍihi dīnhā / rāma bhagata adhikārī cīnhā // tehi sana jāgabalika puni pāvā / tinha puni bharadvāja prati gāvā // te śrotā bakatā samasīlā / savãdarasī jānahiṃ harilīlā // jānahiṃ tīni kāla nija gyānā / karatala gata āmalaka samānā // aura_u je haribhagata sujānā / kahahiṃ sunahiṃ samujhahiṃ bidhi nānā // do. mai puni nija gura sana sunī kathā so sūkarakheta / samujhī nahi tasi bālapana taba ati raheũ aceta // 30(ka) // śrotā bakatā gyānanidhi kathā rāma kai gūḷha / kimi samujhauṃ mai jīva jaḷa kali mala grasita bimūḷha // 30(kha) tadapi kahī gura bārahiṃ bārā / samujhi parī kachu mati anusārā // bhāṣābaddha karabi maiṃ soī / moreṃ mana prabodha jehiṃ hoī // jasa kachu budhi bibeka bala mereṃ / tasa kahiha_ũ hiyã hari ke prereṃ // nija saṃdeha moha bhrama haranī / kara_ũ kathā bhava saritā taranī // budha biśrāma sakala jana raṃjani / rāmakathā kali kaluṣa bibhaṃjani // rāmakathā kali paṃnaga bharanī / puni bibeka pāvaka kahũ aranī // rāmakathā kali kāmada gāī / sujana sajīvani mūri suhāī // soi basudhātala sudhā taraṃgini / bhaya bhaṃjani bhrama bheka bhuaṃgini // asura sena sama naraka nikaṃdini / sādhu bibudha kula hita girinaṃdini // saṃta samāja payodhi ramā sī / bisva bhāra bhara acala chamā sī // jama gana muhã masi jaga jamunā sī / jīvana mukuti hetu janu kāsī // rāmahi priya pāvani tulasī sī / tulasidāsa hita hiyã hulasī sī // sivapraya mekala saila sutā sī / sakala siddhi sukha saṃpati rāsī // sadaguna suragana aṃba aditi sī / raghubara bhagati prema paramiti sī // do. rāma kathā maṃdākinī citrakūṭa cita cāru / tulasī subhaga saneha bana siya raghubīra bihāru // 31 // rāma carita ciṃtāmani cārū / saṃta sumati tiya subhaga siṃgārū // jaga maṃgala guna grāma rāma ke / dāni mukuti dhana dharama dhāma ke // sadagura gyāna birāga joga ke / bibudha baida bhava bhīma roga ke // janani janaka siya rāma prema ke / bīja sakala brata dharama nema ke // samana pāpa saṃtāpa soka ke / priya pālaka paraloka loka ke // saciva subhaṭa bhūpati bicāra ke / kuṃbhaja lobha udadhi apāra ke // kāma koha kalimala karigana ke / kehari sāvaka jana mana bana ke // atithi pūjya priyatama purāri ke / kāmada ghana dārida davāri ke // maṃtra mahāmani biṣaya byāla ke / meṭata kaṭhina kuaṃka bhāla ke // harana moha tama dinakara kara se / sevaka sāli pāla jaladhara se // abhimata dāni devataru bara se / sevata sulabha sukhada hari hara se // sukabi sarada nabha mana uḍagana se / rāmabhagata jana jīvana dhana se // sakala sukr̥ta phala bhūri bhoga se / jaga hita nirupadhi sādhu loga se // sevaka mana mānasa marāla se / pāvaka gaṃga taṃraga māla se // do. kupatha kutaraka kucāli kali kapaṭa daṃbha pāṣaṃḍa / dahana rāma guna grāma jimi iṃdhana anala pracaṃḍa // 32(ka) // rāmacarita rākesa kara sarisa sukhada saba kāhu / sajjana kumuda cakora cita hita biseṣi baḷa lāhu // 32(kha) // kīnhi prasna jehi bhā̃ti bhavānī / jehi bidhi saṃkara kahā bakhānī // so saba hetu kahaba maiṃ gāī / kathāprabaṃdha bicitra banāī // jehi yaha kathā sunī nahiṃ hoī / jani ācaraju karaiṃ suni soī // kathā alaukika sunahiṃ je gyānī / nahiṃ ācaraju karahiṃ asa jānī // rāmakathā kai miti jaga nāhīṃ / asi pratīti tinha ke mana māhīṃ // nānā bhā̃ti rāma avatārā / rāmāyana sata koṭi apārā // kalapabheda haricarita suhāe / bhā̃ti aneka munīsanha gāe // karia na saṃsaya asa ura ānī / sunia kathā sārada rati mānī // do. rāma anaṃta anaṃta guna amita kathā bistāra / suni ācaraju na mānihahiṃ jinha keṃ bimala bicāra // 33 // ehi bidhi saba saṃsaya kari dūrī / sira dhari gura pada paṃkaja dhūrī // puni sabahī binava_ũ kara jorī / karata kathā jehiṃ lāga na khorī // sādara sivahi nāi aba māthā / barana_ũ bisada rāma guna gāthā // saṃbata soraha sai ekatīsā / kara_ũ kathā hari pada dhari sīsā // naumī bhauma bāra madhu māsā / avadhapurīṃ yaha carita prakāsā // jehi dina rāma janama śruti gāvahiṃ / tīratha sakala tahā̃ cali āvahiṃ // asura nāga khaga nara muni devā / āi karahiṃ raghunāyaka sevā // janma mahotsava racahiṃ sujānā / karahiṃ rāma kala kīrati gānā // do. majjahi sajjana br̥ṃda bahu pāvana sarajū nīra / japahiṃ rāma dhari dhyāna ura suṃdara syāma sarīra // 34 // darasa parasa majjana aru pānā / hara_i pāpa kaha beda purānā // nadī punīta amita mahimā ati / kahi na saka_i sārada bimalamati // rāma dhāmadā purī suhāvani / loka samasta bidita ati pāvani // cāri khāni jaga jīva apārā / avadha taje tanu nahi saṃsārā // saba bidhi purī manohara jānī / sakala siddhiprada maṃgala khānī // bimala kathā kara kīnha araṃbhā / sunata nasāhiṃ kāma mada daṃbhā // rāmacaritamānasa ehi nāmā / sunata śravana pāia biśrāmā // mana kari viṣaya anala bana jaraī / hoi sukhī jau ehiṃ sara paraī // rāmacaritamānasa muni bhāvana / biraceu saṃbhu suhāvana pāvana // tribidha doṣa dukha dārida dāvana / kali kucāli kuli kaluṣa nasāvana // raci mahesa nija mānasa rākhā / pāi susama_u sivā sana bhāṣā // tāteṃ rāmacaritamānasa bara / dhareu nāma hiyã heri haraṣi hara // kaha_ũ kathā soi sukhada suhāī / sādara sunahu sujana mana lāī // do. jasa mānasa jehi bidhi bhaya_u jaga pracāra jehi hetu / aba soi kaha_ũ prasaṃga saba sumiri umā br̥ṣaketu // 35 // saṃbhu prasāda sumati hiyã hulasī / rāmacaritamānasa kabi tulasī // kara_i manohara mati anuhārī / sujana sucita suni lehu sudhārī // sumati bhūmi thala hr̥daya agādhū / beda purāna udadhi ghana sādhū // baraṣahiṃ rāma sujasa bara bārī / madhura manohara maṃgalakārī // līlā saguna jo kahahiṃ bakhānī / soi svacchatā kara_i mala hānī // prema bhagati jo barani na jāī / soi madhuratā susītalatāī // so jala sukr̥ta sāli hita hoī / rāma bhagata jana jīvana soī // medhā mahi gata so jala pāvana / sakili śravana maga caleu suhāvana // bhareu sumānasa suthala thirānā / sukhada sīta ruci cāru cirānā // do. suṭhi suṃdara saṃbāda bara birace buddhi bicāri / tei ehi pāvana subhaga sara ghāṭa manohara cāri // 36 // sapta prabandha subhaga sopānā / gyāna nayana nirakhata mana mānā // raghupati mahimā aguna abādhā / baranaba soi bara bāri agādhā // rāma sīya jasa salila sudhāsama / upamā bīci bilāsa manorama // pura_ini saghana cāru caupāī / juguti maṃju mani sīpa suhāī // chaṃda soraṭhā suṃdara dohā / soi bahuraṃga kamala kula sohā // aratha anūpa sumāva subhāsā / soi parāga makaraṃda subāsā // sukr̥ta puṃja maṃjula ali mālā / gyāna birāga bicāra marālā // dhuni avareba kabita guna jātī / mīna manohara te bahubhā̃tī // aratha dharama kāmādika cārī / kahaba gyāna bigyāna bicārī // nava rasa japa tapa joga birāgā / te saba jalacara cāru taḷāgā // sukr̥tī sādhu nāma guna gānā / te bicitra jala bihaga samānā // saṃtasabhā cahũ disi avãrāī / śraddhā ritu basaṃta sama gāī // bhagati nirupana bibidha bidhānā / chamā dayā dama latā bitānā // sama jama niyama phūla phala gyānā / hari pata rati rasa beda bakhānā // aura_u kathā aneka prasaṃgā / tei suka pika bahubarana bihaṃgā // do. pulaka bāṭikā bāga bana sukha subihaṃga bihāru / mālī sumana saneha jala sīṃcata locana cāru // 37 // je gāvahiṃ yaha carita sãbhāre / tei ehi tāla catura rakhavāre // sadā sunahiṃ sādara nara nārī / tei surabara mānasa adhikārī // ati khala je biṣaī baga kāgā / ehiṃ sara nikaṭa na jāhiṃ abhāgā // saṃbuka bheka sevāra samānā / ihā̃ na biṣaya kathā rasa nānā // tehi kārana āvata hiyã hāre / kāmī kāka balāka bicāre // āvata ehiṃ sara ati kaṭhināī / rāma kr̥pā binu āi na jāī // kaṭhina kusaṃga kupaṃtha karālā / tinha ke bacana bāgha hari byālā // gr̥ha kāraja nānā jaṃjālā / te ati durgama saila bisālā // bana bahu biṣama moha mada mānā / nadīṃ kutarka bhayaṃkara nānā // do. je śraddhā saṃbala rahita nahi saṃtanha kara sātha / tinha kahũ mānasa agama ati jinhahi na priya raghunātha // 38 // jauṃ kari kaṣṭa jāi puni koī / jātahiṃ nīṃda juḷāī hoī // jaḷatā jāḷa biṣama ura lāgā / gaehũ na majjana pāva abhāgā // kari na jāi sara majjana pānā / phiri āva_i sameta abhimānā // jauṃ bahori kou pūchana āvā / sara niṃdā kari tāhi bujhāvā // sakala bighna byāpahi nahiṃ tehī / rāma sukr̥pā̃ bilokahiṃ jehī // soi sādara sara majjanu karaī / mahā ghora trayatāpa na jaraī // te nara yaha sara tajahiṃ na kāū / jinha ke rāma carana bhala bhāū // jo nahāi caha ehiṃ sara bhāī / so satasaṃga kara_u mana lāī // asa mānasa mānasa cakha cāhī / bha_i kabi buddhi bimala avagāhī // bhaya_u hr̥dayã ānaṃda uchāhū / umageu prema pramoda prabāhū // calī subhaga kabitā saritā so / rāma bimala jasa jala bharitā so // sarajū nāma sumaṃgala mūlā / loka beda mata maṃjula kūlā // nadī punīta sumānasa naṃdini / kalimala tr̥na taru mūla nikaṃdini // do. śrotā tribidha samāja pura grāma nagara duhũ kūla / saṃtasabhā anupama avadha sakala sumaṃgala mūla // 39 // rāmabhagati surasaritahi jāī / milī sukīrati saraju suhāī // sānuja rāma samara jasu pāvana / mileu mahānadu sona suhāvana // juga bica bhagati devadhuni dhārā / sohati sahita subirati bicārā // tribidha tāpa trāsaka timuhānī / rāma sarupa siṃdhu samuhānī // mānasa mūla milī surasarihī / sunata sujana mana pāvana karihī // bica bica kathā bicitra bibhāgā / janu sari tīra tīra bana bāgā // umā mahesa bibāha barātī / te jalacara aganita bahubhā̃tī // raghubara janama anaṃda badhāī / bhavãra taraṃga manoharatāī // do. bālacarita cahu baṃdhu ke banaja bipula bahuraṃga / nr̥pa rānī parijana sukr̥ta madhukara bāribihaṃga // 40 // sīya svayaṃbara kathā suhāī / sarita suhāvani so chabi chāī // nadī nāva paṭu prasna anekā / kevaṭa kusala utara sabibekā // suni anukathana paraspara hoī / pathika samāja soha sari soī // ghora dhāra bhr̥gunātha risānī / ghāṭa subaddha rāma bara bānī // sānuja rāma bibāha uchāhū / so subha umaga sukhada saba kāhū // kahata sunata haraṣahiṃ pulakāhīṃ / te sukr̥tī mana mudita nahāhīṃ // rāma tilaka hita maṃgala sājā / paraba joga janu jure samājā // kāī kumati kekaī kerī / parī jāsu phala bipati ghanerī // do. samana amita utapāta saba bharatacarita japajāga / kali agha khala avaguna kathana te jalamala baga kāga // 41 // kīrati sarita chahū̃ ritu rūrī / samaya suhāvani pāvani bhūrī // hima himasailasutā siva byāhū / sisira sukhada prabhu janama uchāhū // baranaba rāma bibāha samājū / so muda maṃgalamaya riturājū // grīṣama dusaha rāma banagavanū / paṃthakathā khara ātapa pavanū // baraṣā ghora nisācara rārī / surakula sāli sumaṃgalakārī // rāma rāja sukha binaya baḷāī / bisada sukhada soi sarada suhāī // satī siromani siya gunagāthā / soi guna amala anūpama pāthā // bharata subhāu susītalatāī / sadā ekarasa barani na jāī // do. avalokani bolani milani prīti parasapara hāsa / bhāyapa bhali cahu baṃdhu kī jala mādhurī subāsa // 42 // ārati binaya dīnatā morī / laghutā lalita subāri na thorī // adabhuta salila sunata gunakārī / āsa piāsa manomala hārī // rāma supremahi poṣata pānī / harata sakala kali kaluṣa galānau // bhava śrama soṣaka toṣaka toṣā / samana durita dukha dārida doṣā // kāma koha mada moha nasāvana / bimala bibeka birāga baḷhāvana // sādara majjana pāna kie teṃ / miṭahiṃ pāpa paritāpa hie teṃ // jinha ehi bāri na mānasa dhoe / te kāyara kalikāla bigoe // tr̥ṣita nirakhi rabi kara bhava bārī / phirihahi mr̥ga jimi jīva dukhārī // do. mati anuhāri subāri guna gani mana anhavāi / sumiri bhavānī saṃkarahi kaha kabi kathā suhāi // 43(ka) // aba raghupati pada paṃkaruha hiyã dhari pāi prasāda / kaha_ũ jugala munibarja kara milana subhaga saṃbāda // 43(kha) // bharadvāja muni basahiṃ prayāgā / tinhahi rāma pada ati anurāgā // tāpasa sama dama dayā nidhānā / paramāratha patha parama sujānā // māgha makaragata rabi jaba hoī / tīrathapatihiṃ āva saba koī // deva danuja kiṃnara nara śrenī / sādara majjahiṃ sakala tribenīṃ // pūjahi mādhava pada jalajātā / parasi akhaya baṭu haraṣahiṃ gātā // bharadvāja āśrama ati pāvana / parama ramya munibara mana bhāvana // tahā̃ hoi muni riṣaya samājā / jāhiṃ je majjana tīratharājā // majjahiṃ prāta sameta uchāhā / kahahiṃ parasapara hari guna gāhā // do. brahma nirūpama dharama bidhi baranahiṃ tattva bibhāga / kahahiṃ bhagati bhagavaṃta kai saṃjuta gyāna birāga // 44 // ehi prakāra bhari māgha nahāhīṃ / puni saba nija nija āśrama jāhīṃ // prati saṃbata ati hoi anaṃdā / makara majji gavanahiṃ munibr̥ṃdā // eka bāra bhari makara nahāe / saba munīsa āśramanha sidhāe // jagabālika muni parama bibekī / bharavdāja rākhe pada ṭekī // sādara carana saroja pakhāre / ati punīta āsana baiṭhāre // kari pūjā muni sujasa bakhānī / bole ati punīta mr̥du bānī // nātha eka saṃsa_u baḷa moreṃ / karagata bedatatva sabu toreṃ // kahata so mohi lāgata bhaya lājā / jau na kaha_ũ baḷa hoi akājā // do. saṃta kahahi asi nīti prabhu śruti purāna muni gāva / hoi na bimala bibeka ura gura sana kiẽ durāva // 45 // asa bicāri pragaṭa_ũ nija mohū / harahu nātha kari jana para chohū // rāsa nāma kara amita prabhāvā / saṃta purāna upaniṣada gāvā // saṃtata japata saṃbhu abināsī / siva bhagavāna gyāna guna rāsī // ākara cāri jīva jaga ahahīṃ / kāsīṃ marata parama pada lahahīṃ // sopi rāma mahimā munirāyā / siva upadesu karata kari dāyā // rāmu kavana prabhu pūcha_ũ tohī / kahia bujhāi kr̥pānidhi mohī // eka rāma avadhesa kumārā / tinha kara carita bidita saṃsārā // nāri birahã dukhu laheu apārā / bhayahu roṣu rana rāvanu mārā // do. prabhu soi rāma ki apara kou jāhi japata tripurāri / satyadhāma sarbagya tumha kahahu bibeku bicāri // 46 // jaise miṭai mora bhrama bhārī / kahahu so kathā nātha bistārī // jāgabalika bole musukāī / tumhahi bidita raghupati prabhutāī // rāmamagata tumha mana krama bānī / caturāī tumhārī maiṃ jānī // cāhahu sunai rāma guna gūḷhā / kīnhihu prasna manahũ ati mūḷhā // tāta sunahu sādara manu lāī / kaha_ũ rāma kai kathā suhāī // mahāmohu mahiṣesu bisālā / rāmakathā kālikā karālā // rāmakathā sasi kirana samānā / saṃta cakora karahiṃ jehi pānā // aisei saṃsaya kīnha bhavānī / mahādeva taba kahā bakhānī // do. kaha_ũ so mati anuhāri aba umā saṃbhu saṃbāda / bhaya_u samaya jehi hetu jehi sunu muni miṭihi biṣāda // 47 // eka bāra tretā juga māhīṃ / saṃbhu gae kuṃbhaja riṣi pāhīṃ // saṃga satī jagajanani bhavānī / pūje riṣi akhilesvara jānī // rāmakathā munībarja bakhānī / sunī mahesa parama sukhu mānī // riṣi pūchī haribhagati suhāī / kahī saṃbhu adhikārī pāī // kahata sunata raghupati guna gāthā / kachu dina tahā̃ rahe girināthā // muni sana bidā māgi tripurārī / cale bhavana sãga dacchakumārī // tehi avasara bhaṃjana mahibhārā / hari raghubaṃsa līnha avatārā // pitā bacana taji rāju udāsī / daṃḍaka bana bicarata abināsī // do. hdayã bicārata jāta hara kehi bidhi darasanu hoi / gupta rupa avatareu prabhu gaẽ jāna sabu koi // 48(ka) // so. saṃkara ura ati chobhu satī na jānahiṃ maramu soi // tulasī darasana lobhu mana ḍaru locana lālacī // 48(kha) // rāvana marana manuja kara jācā / prabhu bidhi bacanu kīnha caha sācā // jauṃ nahiṃ jāũ raha_i pachitāvā / karata bicāru na banata banāvā // ehi bidhi bhae socabasa īsā / tehi samaya jāi dasasīsā // līnha nīca mārīcahi saṃgā / bhaya_u turata soi kapaṭa kuraṃgā // kari chalu mūḷha harī baidehī / prabhu prabhāu tasa bidita na tehī // mr̥ga badhi bandhu sahita hari āe / āśramu dekhi nayana jala chāe // biraha bikala nara iva raghurāī / khojata bipina phirata dou bhāī // kabahū̃ joga biyoga na jākeṃ / dekhā pragaṭa biraha dukha tākeṃ // do. ati vicitra raghupati carita jānahiṃ parama sujāna / je matimaṃda bimoha basa hr̥dayã dharahiṃ kachu āna // 49 // saṃbhu samaya tehi rāmahi dekhā / upajā hiyã ati harapu biseṣā // bhari locana chabisiṃdhu nihārī / kusamaya jānina kīnhi cinhārī // jaya saccidānaṃda jaga pāvana / asa kahi caleu manoja nasāvana // cale jāta siva satī sametā / puni puni pulakata kr̥pāniketā // satīṃ so dasā saṃbhu kai dekhī / ura upajā saṃdehu biseṣī // saṃkaru jagatabaṃdya jagadīsā / sura nara muni saba nāvata sīsā // tinha nr̥pasutahi naha paranāmā / kahi saccidānaṃda paradhamā // bhae magana chabi tāsu bilokī / ajahũ prīti ura rahati na rokī // do. brahma jo vyāpaka biraja aja akala anīha abheda / so ki deha dhari hoi nara jāhi na jānata veda // 50 // biṣnu jo sura hita naratanu dhārī / sou sarbagya jathā tripurārī // khoja_i so ki agya iva nārī / gyānadhāma śrīpati asurārī // saṃbhugirā puni mr̥ṣā na hoī / siva sarbagya jāna sabu koī // asa saṃsaya mana bhaya_u apārā / hoī na hr̥dayã prabodha pracārā // jadyapi pragaṭa na kaheu bhavānī / hara aṃtarajāmī saba jānī // sunahi satī tava nāri subhāū / saṃsaya asa na dharia ura kāū // jāsu kathā kubhaṃja riṣi gāī / bhagati jāsu maiṃ munihi sunāī // sou mama iṣṭadeva raghubīrā / sevata jāhi sadā muni dhīrā // chaṃ. muni dhīra jogī siddha saṃtata bimala mana jehi dhyāvahīṃ / kahi neti nigama purāna āgama jāsu kīrati gāvahīṃ // soi rāmu byāpaka brahma bhuvana nikāya pati māyā dhanī / avatareu apane bhagata hita nijataṃtra nita raghukulamani // so. lāga na ura upadesu jadapi kaheu sivã bāra bahu / bole bihasi mahesu harimāyā balu jāni jiyã // 51 // jauṃ tumhareṃ mana ati saṃdehū / tau kina jāi parīchā lehū // taba lagi baiṭha aha_ũ baṭachāhiṃ / jaba lagi tumha aihahu mohi pāhī // jaiseṃ jāi moha bhrama bhārī / karehu so jatanu bibeka bicārī // calīṃ satī siva āyasu pāī / karahiṃ bicāru karauṃ kā bhāī // ihā̃ saṃbhu asa mana anumānā / dacchasutā kahũ nahiṃ kalyānā // morehu kaheṃ na saṃsaya jāhīṃ / bidhī biparīta bhalāī nāhīṃ // hoihi soi jo rāma raci rākhā / ko kari tarka baḷhāvai sākhā // asa kahi lage japana harināmā / gaī satī jahã prabhu sukhadhāmā // do. puni puni hr̥dayã vicāru kari dhari sītā kara rupa / āgeṃ hoi cali paṃtha tehi jehiṃ āvata narabhūpa // 52 // lachimana dīkha umākr̥ta beṣā cakita bhae bhrama hr̥dayã biseṣā // kahi na sakata kachu ati gaṃbhīrā / prabhu prabhāu jānata matidhīrā // satī kapaṭu jāneu surasvāmī / sabadarasī saba aṃtarajāmī // sumirata jāhi miṭa_i agyānā / soi sarabagya rāmu bhagavānā // satī kīnha caha tahãhũ durāū / dekhahu nāri subhāva prabhāū // nija māyā balu hr̥dayã bakhānī / bole bihasi rāmu mr̥du bānī // jori pāni prabhu kīnha pranāmū / pitā sameta līnha nija nāmū // kaheu bahori kahā̃ br̥ṣaketū / bipina akeli phirahu kehi hetū // do. rāma bacana mr̥du gūḷha suni upajā ati saṃkocu / satī sabhīta mahesa pahiṃ calīṃ hr̥dayã baḷa socu // 53 // maiṃ saṃkara kara kahā na mānā / nija agyānu rāma para ānā // jāi utaru aba deha_ũ kāhā / ura upajā ati dāruna dāhā // jānā rāma satīṃ dukhu pāvā / nija prabhāu kachu pragaṭi janāvā // satīṃ dīkha kautuku maga jātā / āgeṃ rāmu sahita śrī bhrātā // phiri citavā pācheṃ prabhu dekhā / sahita baṃdhu siya suṃdara veṣā // jahã citavahiṃ tahã prabhu āsīnā / sevahiṃ siddha munīsa prabīnā // dekhe siva bidhi biṣnu anekā / amita prabhāu eka teṃ ekā // baṃdata carana karata prabhu sevā / bibidha beṣa dekhe saba devā // do. satī bidhātrī iṃdirā dekhīṃ amita anūpa / jehiṃ jehiṃ beṣa ajādi sura tehi tehi tana anurūpa // 54 // dekhe jahã tahã raghupati jete / saktinha sahita sakala sura tete // jīva carācara jo saṃsārā / dekhe sakala aneka prakārā // pūjahiṃ prabhuhi deva bahu beṣā / rāma rūpa dūsara nahiṃ dekhā // avaloke raghupati bahutere / sītā sahita na beṣa ghanere // soi raghubara soi lachimanu sītā / dekhi satī ati bhaī sabhītā // hr̥daya kaṃpa tana sudhi kachu nāhīṃ / nayana mūdi baiṭhīṃ maga māhīṃ // bahuri bilokeu nayana ughārī / kachu na dīkha tahã dacchakumārī // puni puni nāi rāma pada sīsā / calīṃ tahā̃ jahã rahe girīsā // do. gaī samīpa mahesa taba hãsi pūchī kusalāta / līnhī parīchā kavana bidhi kahahu satya saba bāta // 55 // māsapārāyaṇa, dūsarā viśrāma satīṃ samujhi raghubīra prabhāū / bhaya basa siva sana kīnha durāū // kachu na parīchā līnhi gosāī / kīnha pranāmu tumhārihi nāī // jo tumha kahā so mr̥ṣā na hoī / moreṃ mana pratīti ati soī // taba saṃkara dekheu dhari dhyānā / satīṃ jo kīnha carita saba jānā // bahuri rāmamāyahi siru nāvā / preri satihi jehiṃ jhū̃ṭha kahāvā // hari icchā bhāvī balavānā / hr̥dayã bicārata saṃbhu sujānā // satīṃ kīnha sītā kara beṣā / siva ura bhaya_u biṣāda biseṣā // jauṃ aba kara_ũ satī sana prītī / miṭa_i bhagati pathu hoi anītī // do. parama punīta na jāi taji kiẽ prema baḷa pāpu / pragaṭi na kahata mahesu kachu hr̥dayã adhika saṃtāpu // 56 // taba saṃkara prabhu pada siru nāvā / sumirata rāmu hr̥dayã asa āvā // ehiṃ tana satihi bheṭa mohi nāhīṃ / siva saṃkalpu kīnha mana māhīṃ // asa bicāri saṃkaru matidhīrā / cale bhavana sumirata raghubīrā // calata gagana bhai girā suhāī / jaya mahesa bhali bhagati dr̥ḷhāī // asa pana tumha binu kara_i ko ānā / rāmabhagata samaratha bhagavānā // suni nabhagirā satī ura socā / pūchā sivahi sameta sakocā // kīnha kavana pana kahahu kr̥pālā / satyadhāma prabhu dīnadayālā // jadapi satīṃ pūchā bahu bhā̃tī / tadapi na kaheu tripura ārātī // do. satīṃ hr̥daya anumāna kiya sabu jāneu sarbagya / kīnha kapaṭu maiṃ saṃbhu sana nāri sahaja jaḷa agya // 57ka // hr̥dayã socu samujhata nija karanī / ciṃtā amita jāi nahi baranī // kr̥pāsiṃdhu siva parama agādhā / pragaṭa na kaheu mora aparādhā // saṃkara rukha avaloki bhavānī / prabhu mohi tajeu hr̥dayã akulānī // nija agha samujhi na kachu kahi jāī / tapa_i avā̃ iva ura adhikāī // satihi sasoca jāni br̥ṣaketū / kahīṃ kathā suṃdara sukha hetū // baranata paṃtha bibidha itihāsā / bisvanātha pahũce kailāsā // tahã puni saṃbhu samujhi pana āpana / baiṭhe baṭa tara kari kamalāsana // saṃkara sahaja sarupa samhārā / lāgi samādhi akhaṃḍa apārā // do. satī basahi kailāsa taba adhika socu mana māhiṃ / maramu na koū jāna kachu juga sama divasa sirāhiṃ // 58 // nita nava socu satīṃ ura bhārā / kaba jaiha_ũ dukha sāgara pārā // maiṃ jo kīnha raghupati apamānā / punipati bacanu mr̥ṣā kari jānā // so phalu mohi bidhātā̃ dīnhā / jo kachu ucita rahā soi kīnhā // aba bidhi asa būjhia nahi tohī / saṃkara bimukha jiāvasi mohī // kahi na jāī kachu hr̥daya galānī / mana mahũ rāmāhi sumira sayānī // jau prabhu dīnadayālu kahāvā / āratī harana beda jasu gāvā // tau maiṃ binaya kara_ũ kara jorī / chūṭa_u begi deha yaha morī // jauṃ more siva carana sanehū / mana krama bacana satya bratu ehū // do. tau sabadarasī sunia prabhu kara_u so begi upāi / hoi maranu jehī binahiṃ śrama dusaha bipatti bihāi // 59 // so. jalu paya sarisa bikāi dekhahu prīti ki rīti bhali / bilaga hoi rasu jāi kapaṭa khaṭāī parata puni // 57kha // ehi bidhi dukhita prajesakumārī / akathanīya dāruna dukhu bhārī // bīteṃ saṃbata sahasa satāsī / tajī samādhi saṃbhu abināsī // rāma nāma siva sumirana lāge / jāneu satīṃ jagatapati jāge // jāi saṃbhu pada baṃdanu kīnhī / sanamukha saṃkara āsanu dīnhā // lage kahana harikathā rasālā / daccha prajesa bhae tehi kālā // dekhā bidhi bicāri saba lāyaka / dacchahi kīnha prajāpati nāyaka // baḷa adhikāra daccha jaba pāvā / ati abhimānu hr̥dayã taba āvā // nahiṃ kou asa janamā jaga māhīṃ / prabhutā pāi jāhi mada nāhīṃ // do. daccha lie muni boli saba karana lage baḷa jāga / nevate sādara sakala sura je pāvata makha bhāga // 60 // kiṃnara nāga siddha gaṃdharbā / badhunha sameta cale sura sarbā // biṣnu biraṃci mahesu bihāī / cale sakala sura jāna banāī // satīṃ biloke byoma bimānā / jāta cale suṃdara bidhi nānā // sura suṃdarī karahiṃ kala gānā / sunata śravana chūṭahiṃ muni dhyānā // pūcheu taba sivã kaheu bakhānī / pitā jagya suni kachu haraṣānī // jauṃ mahesu mohi āyasu dehīṃ / kucha dina jāi rahauṃ misa ehīṃ // pati parityāga hr̥daya dukhu bhārī / kaha_i na nija aparādha bicārī // bolī satī manohara bānī / bhaya saṃkoca prema rasa sānī // do. pitā bhavana utsava parama jauṃ prabhu āyasu hoi / tau mai jāũ kr̥pāyatana sādara dekhana soi // 61 // kahehu nīka morehũ mana bhāvā / yaha anucita nahiṃ nevata paṭhāvā // daccha sakala nija sutā bolāī / hamareṃ bayara tumha_u bisarāī // brahmasabhā̃ hama sana dukhu mānā / tehi teṃ ajahũ karahiṃ apamānā // jauṃ binu boleṃ jāhu bhavānī / raha_i na sīlu sanehu na kānī // jadapi mitra prabhu pitu gura gehā / jāia binu bolehũ na sãdehā // tadapi birodha māna jahã koī / tahā̃ gaẽ kalyānu na hoī // bhā̃ti aneka saṃbhu samujhāvā / bhāvī basa na gyānu ura āvā // kaha prabhu jāhu jo binahiṃ bolāẽ / nahiṃ bhali bāta hamāre bhāẽ // do. kahi dekhā hara jatana bahu raha_i na dacchakumāri / die mukhya gana saṃga taba bidā kīnha tripurāri // 62 // pitā bhavana jaba gaī bhavānī / daccha trāsa kāhũ na sanamānī // sādara bhalehiṃ milī eka mātā / bhaginīṃ milīṃ bahuta musukātā // daccha na kachu pūchī kusalātā / satihi biloki jare saba gātā // satīṃ jāi dekheu taba jāgā / katahũ na dīkha saṃbhu kara bhāgā // taba cita caḷheu jo saṃkara kaheū / prabhu apamānu samujhi ura daheū // pāchila dukhu na hr̥dayã asa byāpā / jasa yaha bhaya_u mahā paritāpā // jadyapi jaga dāruna dukha nānā / saba teṃ kaṭhina jāti avamānā // samujhi so satihi bhaya_u ati krodhā / bahu bidhi jananīṃ kīnha prabodhā // do. siva apamānu na jāi sahi hr̥dayã na hoi prabodha / sakala sabhahi haṭhi haṭaki taba bolīṃ bacana sakrodha // 63 // sunahu sabhāsada sakala muniṃdā / kahī sunī jinha saṃkara niṃdā // so phalu turata lahaba saba kāhū̃ / bhalī bhā̃ti pachitāba pitāhū̃ // saṃta saṃbhu śrīpati apabādā / sunia jahā̃ tahã asi marajādā // kāṭia tāsu jībha jo basāī / śravana mūdi na ta calia parāī // jagadātamā mahesu purārī / jagata janaka saba ke hitakārī // pitā maṃdamati niṃdata tehī / daccha sukra saṃbhava yaha dehī // tajiha_ũ turata deha tehi hetū / ura dhari caṃdramauli br̥ṣaketū // asa kahi joga agini tanu jārā / bhaya_u sakala makha hāhākārā // do. satī maranu suni saṃbhu gana lage karana makha khīsa / jagya bidhaṃsa biloki bhr̥gu racchā kīnhi munīsa // 64 // samācāra saba saṃkara pāe / bīrabhadru kari kopa paṭhāe // jagya bidhaṃsa jāi tinha kīnhā / sakala suranha bidhivata phalu dīnhā // bhe jagabidita daccha gati soī / jasi kachu saṃbhu bimukha kai hoī // yaha itihāsa sakala jaga jānī / tāte maiṃ saṃchepa bakhānī // satīṃ marata hari sana baru māgā / janama janama siva pada anurāgā // tehi kārana himagiri gr̥ha jāī / janamīṃ pārabatī tanu pāī // jaba teṃ umā saila gr̥ha jāīṃ / sakala siddhi saṃpati tahã chāī // jahã tahã muninha suāśrama kīnhe / ucita bāsa hima bhūdhara dīnhe // do. sadā sumana phala sahita saba druma nava nānā jāti / pragaṭīṃ suṃdara saila para mani ākara bahu bhā̃ti // 65 // saritā saba punita jalu bahahīṃ / khaga mr̥ga madhupa sukhī saba rahahīṃ // sahaja bayaru saba jīvanha tyāgā / giri para sakala karahiṃ anurāgā // soha saila girijā gr̥ha āẽ / jimi janu rāmabhagati ke pāẽ // nita nūtana maṃgala gr̥ha tāsū / brahmādika gāvahiṃ jasu jāsū // nārada samācāra saba pāe / kautukahīṃ giri geha sidhāe // sailarāja baḷa ādara kīnhā / pada pakhāri bara āsanu dīnhā // nāri sahita muni pada siru nāvā / carana salila sabu bhavanu siṃcāvā // nija saubhāgya bahuta giri baranā / sutā boli melī muni caranā // do. trikālagya sarbagya tumha gati sarbatra tumhāri // kahahu sutā ke doṣa guna munibara hr̥dayã bicāri // 66 // kaha muni bihasi gūḷha mr̥du bānī / sutā tumhāri sakala guna khānī // suṃdara sahaja susīla sayānī / nāma umā aṃbikā bhavānī // saba lacchana saṃpanna kumārī / hoihi saṃtata piyahi piārī // sadā acala ehi kara ahivātā / ehi teṃ jasu paihahiṃ pitu mātā // hoihi pūjya sakala jaga māhīṃ / ehi sevata kachu durlabha nāhīṃ // ehi kara nāmu sumiri saṃsārā / triya caḷhahahĩ patibrata asidhārā // saila sulacchana sutā tumhārī / sunahu je aba avaguna dui cārī // aguna amāna mātu pitu hīnā / udāsīna saba saṃsaya chīnā // do. jogī jaṭila akāma mana nagana amaṃgala beṣa // asa svāmī ehi kahã milihi parī hasta asi rekha // 67 // suni muni girā satya jiyã jānī / dukha daṃpatihi umā haraṣānī // nāradahũ yaha bhedu na jānā / dasā eka samujhaba bilagānā // sakala sakhīṃ girijā giri mainā / pulaka sarīra bhare jala nainā // hoi na mr̥ṣā devariṣi bhāṣā / umā so bacanu hr̥dayã dhari rākhā // upajeu siva pada kamala sanehū / milana kaṭhina mana bhā saṃdehū // jāni kuavasaru prīti durāī / sakhī uchãga baiṭhī puni jāī // jhūṭhi na hoi devariṣi bānī / socahi daṃpati sakhīṃ sayānī // ura dhari dhīra kaha_i girirāū / kahahu nātha kā karia upāū // do. kaha munīsa himavaṃta sunu jo bidhi likhā lilāra / deva danuja nara nāga muni kou na meṭanihāra // 68 // tadapi eka maiṃ kaha_ũ upāī / hoi karai jauṃ daiu sahāī // jasa baru maiṃ baraneũ tumha pāhīṃ / milahi umahi tasa saṃsaya nāhīṃ // je je bara ke doṣa bakhāne / te saba siva pahi maiṃ anumāne // jauṃ bibāhu saṃkara sana hoī / doṣa_u guna sama kaha sabu koī // jauṃ ahi seja sayana hari karahīṃ / budha kachu tinha kara doṣu na dharahīṃ // bhānu kr̥sānu sarba rasa khāhīṃ / tinha kahã maṃda kahata kou nāhīṃ // subha aru asubha salila saba bahaī / surasari kou apunīta na kahaī // samaratha kahũ nahiṃ doṣu gosāī / rabi pāvaka surasari kī nāī // do. jauṃ asa hisiṣā karahiṃ nara jaḷi bibeka abhimāna / parahiṃ kalapa bhari naraka mahũ jīva ki īsa samāna // 69 // surasari jala kr̥ta bāruni jānā / kabahũ na saṃta karahiṃ tehi pānā // surasari mileṃ so pāvana jaiseṃ / īsa anīsahi aṃtaru taiseṃ // saṃbhu sahaja samaratha bhagavānā / ehi bibāhã saba bidhi kalyānā // durārādhya pai ahahiṃ mahesū / āsutoṣa puni kiẽ kalesū // jauṃ tapu karai kumāri tumhārī / bhāviu meṭi sakahiṃ tripurārī // jadyapi bara aneka jaga māhīṃ / ehi kahã siva taji dūsara nāhīṃ // bara dāyaka pranatārati bhaṃjana / kr̥pāsiṃdhu sevaka mana raṃjana // icchita phala binu siva avarādhe / lahia na koṭi joga japa sādheṃ // do. asa kahi nārada sumiri hari girijahi dīnhi asīsa / hoihi yaha kalyāna aba saṃsaya tajahu girīsa // 70 // kahi asa brahmabhavana muni gayaū / āgila carita sunahu jasa bhayaū // patihi ekāṃta pāi kaha mainā / nātha na maiṃ samujhe muni bainā // jauṃ gharu baru kulu hoi anūpā / karia bibāhu sutā anurupā // na ta kanyā baru raha_u kuārī / kaṃta umā mama prānapiārī // jauṃ na milahi baru girijahi jogū / giri jaḷa sahaja kahihi sabu logū // soi bicāri pati karehu bibāhū / jehiṃ na bahori hoi ura dāhū // asa kahi pari carana dhari sīsā / bole sahita saneha girīsā // baru pāvaka pragaṭai sasi māhīṃ / nārada bacanu anyathā nāhīṃ // do. priyā socu pariharahu sabu sumirahu śrībhagavāna / pārabatihi niramaya_u jehiṃ soi karihi kalyāna // 71 // aba jau tumhahi sutā para nehū / tau asa jāi sikhāvana dehū // karai so tapu jehiṃ milahiṃ mahesū / āna upāyã na miṭahi kalesū // nārada bacana sagarbha sahetū / suṃdara saba guna nidhi br̥ṣaketū // asa bicāri tumha tajahu asaṃkā / sabahi bhā̃ti saṃkaru akalaṃkā // suni pati bacana haraṣi mana māhīṃ / gaī turata uṭhi girijā pāhīṃ // umahi biloki nayana bhare bārī / sahita saneha goda baiṭhārī // bārahiṃ bāra leti ura lāī / gadagada kaṃṭha na kachu kahi jāī // jagata mātu sarbagya bhavānī / mātu sukhada bolīṃ mr̥du bānī // do. sunahi mātu maiṃ dīkha asa sapana sunāva_ũ tohi / suṃdara gaura subiprabara asa upadeseu mohi // 72 // karahi jāi tapu sailakumārī / nārada kahā so satya bicārī // mātu pitahi puni yaha mata bhāvā / tapu sukhaprada dukha doṣa nasāvā // tapabala raca_i prapaṃca bidhātā / tapabala biṣnu sakala jaga trātā // tapabala saṃbhu karahiṃ saṃghārā / tapabala seṣu dhara_i mahibhārā // tapa adhāra saba sr̥ṣṭi bhavānī / karahi jāi tapu asa jiyã jānī // sunata bacana bisamita mahatārī / sapana sunāya_u girihi hãkārī // mātu pituhi bahubidhi samujhāī / calīṃ umā tapa hita haraṣāī // priya parivāra pitā aru mātā / bhae bikala mukha āva na bātā // do. bedasirā muni āi taba sabahi kahā samujhāi // pārabatī mahimā sunata rahe prabodhahi pāi // 73 // ura dhari umā prānapati caranā / jāi bipina lāgīṃ tapu karanā // ati sukumāra na tanu tapa jogū / pati pada sumiri tajeu sabu bhogū // nita nava carana upaja anurāgā / bisarī deha tapahiṃ manu lāgā // saṃbata sahasa mūla phala khāe / sāgu khāi sata baraṣa gavā̃e // kachu dina bhojanu bāri batāsā / kie kaṭhina kachu dina upabāsā // bela pātī mahi para_i sukhāī / tīni sahasa saṃbata soī khāī // puni parihare sukhāneu paranā / umahi nāma taba bhaya_u aparanā // dekhi umahi tapa khīna sarīrā / brahmagirā bhai gagana gabhīrā // do. bhaya_u manoratha suphala tava sunu girijākumāri / pariharu dusaha kalesa saba aba milihahiṃ tripurāri // 74 // asa tapu kāhũ na kīnha bhavānī / bha_u aneka dhīra muni gyānī // aba ura dharahu brahma bara bānī / satya sadā saṃtata suci jānī // āvai pitā bolāvana jabahīṃ / haṭha parihari ghara jāehu tabahīṃ // milahiṃ tumhahi jaba sapta riṣīsā / jānehu taba pramāna bāgīsā // sunata girā bidhi gagana bakhānī / pulaka gāta girijā haraṣānī // umā carita suṃdara maiṃ gāvā / sunahu saṃbhu kara carita suhāvā // jaba teṃ satī jāi tanu tyāgā / taba seṃ siva mana bhaya_u birāgā // japahiṃ sadā raghunāyaka nāmā / jahã tahã sunahiṃ rāma guna grāmā // do. cidānanda sukhadhāma siva bigata moha mada kāma / bicarahiṃ mahi dhari hr̥dayã hari sakala loka abhirāma // 75 // katahũ muninha upadesahiṃ gyānā / katahũ rāma guna karahiṃ bakhānā // jadapi akāma tadapi bhagavānā / bhagata biraha dukha dukhita sujānā // ehi bidhi gaya_u kālu bahu bītī / nita nai hoi rāma pada prītī // naimu premu saṃkara kara dekhā / abicala hr̥dayã bhagati kai rekhā // pragaṭai rāmu kr̥tagya kr̥pālā / rūpa sīla nidhi teja bisālā // bahu prakāra saṃkarahi sarāhā / tumha binu asa bratu ko nirabāhā // bahubidhi rāma sivahi samujhāvā / pārabatī kara janmu sunāvā // ati punīta girijā kai karanī / bistara sahita kr̥pānidhi baranī // do. aba binatī mama sunehu siva jauṃ mo para nija nehu / jāi bibāhahu sailajahi yaha mohi māgeṃ dehu // 76 // kaha siva jadapi ucita asa nāhīṃ / nātha bacana puni meṭi na jāhīṃ // sira dhari āyasu karia tumhārā / parama dharamu yaha nātha hamārā // mātu pitā gura prabhu kai bānī / binahiṃ bicāra karia subha jānī // tumha saba bhā̃ti parama hitakārī / agyā sira para nātha tumhārī // prabhu toṣeu suni saṃkara bacanā / bhakti bibeka dharma juta racanā // kaha prabhu hara tumhāra pana raheū / aba ura rākhehu jo hama kaheū // aṃtaradhāna bhae asa bhāṣī / saṃkara soi mūrati ura rākhī // tabahiṃ saptariṣi siva pahiṃ āe / bole prabhu ati bacana suhāe // do. pārabatī pahiṃ jāi tumha prema paricchā lehu / girihi preri paṭhaehu bhavana dūri karehu saṃdehu // 77 // riṣinha gauri dekhī tahã kaisī / mūratimaṃta tapasyā jaisī // bole muni sunu sailakumārī / karahu kavana kārana tapu bhārī // kehi avarādhahu kā tumha cahahū / hama sana satya maramu kina kahahū // kahata bacata manu ati sakucāī / hãsihahu suni hamāri jaḷatāī // manu haṭha parā na suna_i sikhāvā / cahata bāri para bhīti uṭhāvā // nārada kahā satya soi jānā / binu paṃkhanha hama cahahiṃ uḷānā // dekhahu muni abibeku hamārā / cāhia sadā sivahi bharatārā // do. sunata bacana bihase riṣaya girisaṃbhava taba deha / nārada kara upadesu suni kahahu baseu kisu geha // 78 // dacchasutanha upadesenhi jāī / tinha phiri bhavanu na dekhā āī // citraketu kara gharu una ghālā / kanakakasipu kara puni asa hālā // nārada sikha je sunahiṃ nara nārī / avasi hohiṃ taji bhavanu bhikhārī // mana kapaṭī tana sajjana cīnhā / āpu sarisa sabahī caha kīnhā // tehi keṃ bacana māni bisvāsā / tumha cāhahu pati sahaja udāsā // nirguna nilaja kubeṣa kapālī / akula ageha digaṃbara byālī // kahahu kavana sukhu asa baru pāẽ / bhala bhūlihu ṭhaga ke baurāẽ // paṃca kaheṃ sivã satī bibāhī / puni avaḍeri marāenhi tāhī // do. aba sukha sovata socu nahi bhīkha māgi bhava khāhiṃ / sahaja ekākinha ke bhavana kabahũ ki nāri khaṭāhiṃ // 79 // ajahū̃ mānahu kahā hamārā / hama tumha kahũ baru nīka bicārā // ati suṃdara suci sukhada susīlā / gāvahiṃ beda jāsu jasa līlā // dūṣana rahita sakala guna rāsī / śrīpati pura baikuṃṭha nivāsī // asa baru tumhahi milāuba ānī / sunata bihasi kaha bacana bhavānī // satya kahehu giribhava tanu ehā / haṭha na chūṭa chūṭai baru dehā // kanaka_u puni paṣāna teṃ hoī / jārehũ sahaju na parihara soī // nārada bacana na maiṃ pariharaū̃ / basa_u bhavanu ujara_u nahiṃ ḍaraū̃ // gura keṃ bacana pratīti na jehī / sapanehũ sugama na sukha sidhi tehī // do. mahādeva avaguna bhavana biṣnu sakala guna dhāma / jehi kara manu rama jāhi sana tehi tehī sana kāma // 80 // jauṃ tumha milatehu prathama munīsā / sunatiũ sikha tumhāri dhari sīsā // aba maiṃ janmu saṃbhu hita hārā / ko guna dūṣana karai bicārā // jauṃ tumhare haṭha hr̥dayã biseṣī / rahi na jāi binu kiẽ bareṣī // tau kautukianha ālasu nāhīṃ / bara kanyā aneka jaga māhīṃ // janma koṭi lagi ragara hamārī / bara_ũ saṃbhu na ta raha_ũ kuārī // taja_ũ na nārada kara upadesū / āpu kahahi sata bāra mahesū // maiṃ pā para_ũ kaha_i jagadaṃbā / tumha gr̥ha gavanahu bhaya_u bilaṃbā // dekhi premu bole muni gyānī / jaya jaya jagadaṃbike bhavānī // do. tumha māyā bhagavāna siva sakala jagata pitu mātu / nāi carana sira muni cale puni puni haraṣata gātu // 81 // jāi muninha himavaṃtu paṭhāe / kari binatī girajahiṃ gr̥ha lyāe // bahuri saptariṣi siva pahiṃ jāī / kathā umā kai sakala sunāī // bhae magana siva sunata sanehā / haraṣi saptariṣi gavane gehā // manu thira kari taba saṃbhu sujānā / lage karana raghunāyaka dhyānā // tāraku asura bhaya_u tehi kālā / bhuja pratāpa bala teja bisālā // teṃhi saba loka lokapati jīte / bhae deva sukha saṃpati rīte // ajara amara so jīti na jāī / hāre sura kari bibidha larāī // taba biraṃci sana jāi pukāre / dekhe bidhi saba deva dukhāre // do. saba sana kahā bujhāi bidhi danuja nidhana taba hoi / saṃbhu sukra saṃbhūta suta ehi jīta_i rana soi // 82 // mora kahā suni karahu upāī / hoihi īsvara karihi sahāī // satīṃ jo tajī daccha makha dehā / janamī jāi himācala gehā // tehiṃ tapu kīnha saṃbhu pati lāgī / siva samādhi baiṭhe sabu tyāgī // jadapi aha_i asamaṃjasa bhārī / tadapi bāta eka sunahu hamārī // paṭhavahu kāmu jāi siva pāhīṃ / karai chobhu saṃkara mana māhīṃ // taba hama jāi sivahi sira nāī / karavāuba bibāhu bariāī // ehi bidhi bhalehi devahita hoī / mara ati nīka kaha_i sabu koī // astuti suranha kīnhi ati hetū / pragaṭeu biṣamabāna jhaṣaketū // do. suranha kahīṃ nija bipati saba suni mana kīnha bicāra / saṃbhu birodha na kusala mohi bihasi kaheu asa māra // 83 // tadapi karaba maiṃ kāju tumhārā / śruti kaha parama dharama upakārā // para hita lāgi taja_i jo dehī / saṃtata saṃta prasaṃsahiṃ tehī // asa kahi caleu sabahi siru nāī / sumana dhanuṣa kara sahita sahāī // calata māra asa hr̥dayã bicārā / siva birodha dhruva maranu hamārā // taba āpana prabhāu bistārā / nija basa kīnha sakala saṃsārā // kopeu jabahi bāricaraketū / chana mahũ miṭe sakala śruti setū // brahmacarja brata saṃjama nānā / dhīraja dharama gyāna bigyānā // sadācāra japa joga birāgā / sabhaya bibeka kaṭaku saba bhāgā // chaṃ. bhāgeu bibeka sahāya sahita so subhaṭa saṃjuga mahi mure / sadagraṃtha parbata kaṃdaranhi mahũ jāi tehi avasara dure // honihāra kā karatāra ko rakhavāra jaga kharabharu parā / dui mātha kehi ratinātha jehi kahũ kopi kara dhanu saru dharā // do. je sajīva jaga acara cara nāri puruṣa asa nāma / te nija nija marajāda taji bhae sakala basa kāma // 84 // saba ke hr̥dayã madana abhilāṣā / latā nihāri navahiṃ taru sākhā // nadīṃ umagi aṃbudhi kahũ dhāī / saṃgama karahiṃ talāva talāī // jahã asi dasā jaḷanha kai baranī / ko kahi saka_i sacetana karanī // pasu pacchī nabha jala thalacārī / bhae kāmabasa samaya bisārī // madana aṃdha byākula saba lokā / nisi dinu nahiṃ avalokahiṃ kokā // deva danuja nara kiṃnara byālā / preta pisāca bhūta betālā // inha kai dasā na kaheũ bakhānī / sadā kāma ke cere jānī // siddha birakta mahāmuni jogī / tepi kāmabasa bhae biyogī // chaṃ. bhae kāmabasa jogīsa tāpasa pāvãranhi kī ko kahai / dekhahiṃ carācara nārimaya je brahmamaya dekhata rahe // abalā bilokahiṃ puruṣamaya jagu puruṣa saba abalāmayaṃ / dui daṃḍa bhari brahmāṃḍa bhītara kāmakr̥ta kautuka ayaṃ // so. dharī na kāhū̃ dhira sabake mana manasija hare / je rākhe raghubīra te ubare tehi kāla mahũ // 85 // ubhaya gharī asa kautuka bhayaū / jau lagi kāmu saṃbhu pahiṃ gayaū // sivahi biloki sasaṃkeu mārū / bhaya_u jathāthiti sabu saṃsārū // bhae turata saba jīva sukhāre / jimi mada utari gaẽ matavāre // rudrahi dekhi madana bhaya mānā / durādharaṣa durgama bhagavānā // phirata lāja kachu kari nahiṃ jāī / maranu ṭhāni mana racesi upāī // pragaṭesi turata rucira riturājā / kusumita nava taru rāji birājā // bana upabana bāpikā taḷāgā / parama subhaga saba disā bibhāgā // jahã tahã janu umagata anurāgā / dekhi muehũ mana manasija jāgā // chaṃ. jāga_i manobhava muehũ mana bana subhagatā na parai kahī / sītala sugaṃdha sumaṃda māruta madana anala sakhā sahī // bikase saranhi bahu kaṃja guṃjata puṃja maṃjula madhukarā / kalahaṃsa pika suka sarasa rava kari gāna nācahiṃ apacharā // do. sakala kalā kari koṭi bidhi hāreu sena sameta / calī na acala samādhi siva kopeu hr̥dayaniketa // 86 // dekhi rasāla biṭapa bara sākhā / tehi para caḷheu madanu mana mākhā // sumana cāpa nija sara saṃdhāne / ati risa tāki śravana lagi tāne // chāḷe biṣama bisikha ura lāge / chuṭi samādhi saṃbhu taba jāge // bhaya_u īsa mana chobhu biseṣī / nayana ughāri sakala disi dekhī // saurabha pallava madanu bilokā / bhaya_u kopu kaṃpeu trailokā // taba sivã tīsara nayana ughārā / citavata kāmu bhaya_u jari chārā // hāhākāra bhaya_u jaga bhārī / ḍarape sura bhae asura sukhārī // samujhi kāmasukhu socahiṃ bhogī / bhae akaṃṭaka sādhaka jogī // chaṃ. jogi akaṃṭaka bhae pati gati sunata rati muruchita bhaī / rodati badati bahu bhā̃ti karunā karati saṃkara pahiṃ gaī / ati prema kari binatī bibidha bidhi jori kara sanmukha rahī / prabhu āsutoṣa kr̥pāla siva abalā nirakhi bole sahī // do. aba teṃ rati tava nātha kara hoihi nāmu anaṃgu / binu bapu byāpihi sabahi puni sunu nija milana prasaṃgu // 87 // jaba jadubaṃsa kr̥ṣna avatārā / hoihi harana mahā mahibhārā // kr̥ṣna tanaya hoihi pati torā / bacanu anyathā hoi na morā // rati gavanī suni saṃkara bānī / kathā apara aba kaha_ũ bakhānī // devanha samācāra saba pāe / brahmādika baikuṃṭha sidhāe // saba sura biṣnu biraṃci sametā / gae jahā̃ siva kr̥pāniketā // pr̥thaka pr̥thaka tinha kīnhi prasaṃsā / bhae prasanna caṃdra avataṃsā // bole kr̥pāsiṃdhu br̥ṣaketū / kahahu amara āe kehi hetū // kaha bidhi tumha prabhu aṃtarajāmī / tadapi bhagati basa binava_ũ svāmī // do. sakala suranha ke hr̥dayã asa saṃkara parama uchāhu / nija nayananhi dekhā cahahiṃ nātha tumhāra bibāhu // 88 // yaha utsava dekhia bhari locana / soi kachu karahu madana mada mocana / kāmu jāri rati kahũ baru dīnhā / kr̥pāsiṃdhu yaha ati bhala kīnhā // sāsati kari puni karahiṃ pasāū / nātha prabhunha kara sahaja subhāū // pārabatīṃ tapu kīnha apārā / karahu tāsu aba aṃgīkārā // suni bidhi binaya samujhi prabhu bānī / aisei hou kahā sukhu mānī // taba devanha duṃdubhīṃ bajāīṃ / baraṣi sumana jaya jaya sura sāī // avasaru jāni saptariṣi āe / turatahiṃ bidhi giribhavana paṭhāe // prathama gae jahã rahī bhavānī / bole madhura bacana chala sānī // do. kahā hamāra na sunehu taba nārada keṃ upadesa / aba bhā jhūṭha tumhāra pana jāreu kāmu mahesa // 89 // māsapārāyaṇa,tīsarā viśrāma suni bolīṃ musakāi bhavānī / ucita kahehu munibara bigyānī // tumhareṃ jāna kāmu aba jārā / aba lagi saṃbhu rahe sabikārā // hamareṃ jāna sadā siva jogī / aja anavadya akāma abhogī // jauṃ maiṃ siva seye asa jānī / prīti sameta karma mana bānī // tau hamāra pana sunahu munīsā / karihahiṃ satya kr̥pānidhi īsā // tumha jo kahā hara jāreu mārā / soi ati baḷa abibeku tumhārā // tāta anala kara sahaja subhāū / hima tehi nikaṭa jāi nahiṃ kāū // gaẽ samīpa so avasi nasāī / asi manmatha mahesa kī nāī // do. hiyã haraṣe muni bacana suni dekhi prīti bisvāsa // cale bhavānihi nāi sira gae himācala pāsa // 90 // sabu prasaṃgu giripatihi sunāvā / madana dahana suni ati dukhu pāvā // bahuri kaheu rati kara baradānā / suni himavaṃta bahuta sukhu mānā // hr̥dayã bicāri saṃbhu prabhutāī / sādara munibara lie bolāī // sudinu sunakhatu sugharī socāī / begi bedabidhi lagana dharāī // patrī saptariṣinha soi dīnhī / gahi pada binaya himācala kīnhī // jāi bidhihi dīnhi so pātī / bācata prīti na hr̥dayã samātī // lagana bāci aja sabahi sunāī / haraṣe muni saba sura samudāī // sumana br̥ṣṭi nabha bājana bāje / maṃgala kalasa dasahũ disi sāje // do. lage sãvārana sakala sura bāhana bibidha bimāna / hohi saguna maṃgala subhada karahiṃ apacharā gāna // 91 // sivahi saṃbhu gana karahiṃ siṃgārā / jaṭā mukuṭa ahi mauru sãvārā // kuṃḍala kaṃkana pahire byālā / tana bibhūti paṭa kehari chālā // sasi lalāṭa suṃdara sira gaṃgā / nayana tīni upabīta bhujaṃgā // garala kaṃṭha ura nara sira mālā / asiva beṣa sivadhāma kr̥pālā // kara trisūla aru ḍamaru birājā / cale basahã caḷhi bājahiṃ bājā // dekhi sivahi suratriya musukāhīṃ / bara lāyaka dulahini jaga nāhīṃ // biṣnu biraṃci ādi surabrātā / caḷhi caḷhi bāhana cale barātā // sura samāja saba bhā̃ti anūpā / nahiṃ barāta dūlaha anurūpā // do. biṣnu kahā asa bihasi taba boli sakala disirāja / bilaga bilaga hoi calahu saba nija nija sahita samāja // 92 // bara anuhāri barāta na bhāī / hãsī karaihahu para pura jāī // biṣnu bacana suni sura musakāne / nija nija sena sahita bilagāne // manahīṃ mana mahesu musukāhīṃ / hari ke biṃgya bacana nahiṃ jāhīṃ // ati priya bacana sunata priya kere / bhr̥ṃgihi preri sakala gana ṭere // siva anusāsana suni saba āe / prabhu pada jalaja sīsa tinha nāe // nānā bāhana nānā beṣā / bihase siva samāja nija dekhā // kou mukhahīna bipula mukha kāhū / binu pada kara kou bahu pada bāhū // bipula nayana kou nayana bihīnā / riṣṭapuṣṭa kou ati tanakhīnā // chaṃ. tana khīna kou ati pīna pāvana kou apāvana gati dhareṃ / bhūṣana karāla kapāla kara saba sadya sonita tana bhareṃ // khara svāna suara sr̥kāla mukha gana beṣa aganita ko ganai / bahu jinasa preta pisāca jogi jamāta baranata nahiṃ banai // so. nācahiṃ gāvahiṃ gīta parama taraṃgī bhūta saba / dekhata ati biparīta bolahiṃ bacana bicitra bidhi // 93 // jasa dūlahu tasi banī barātā / kautuka bibidha hohiṃ maga jātā // ihā̃ himācala raceu bitānā / ati bicitra nahiṃ jāi bakhānā // saila sakala jahã lagi jaga māhīṃ / laghu bisāla nahiṃ barani sirāhīṃ // bana sāgara saba nadīṃ talāvā / himagiri saba kahũ nevata paṭhāvā // kāmarūpa suṃdara tana dhārī / sahita samāja sahita bara nārī // gae sakala tuhinācala gehā / gāvahiṃ maṃgala sahita sanehā // prathamahiṃ giri bahu gr̥ha sãvarāe / jathājogu tahã tahã saba chāe // pura sobhā avaloki suhāī / lāga_i laghu biraṃci nipunāī // chaṃ. laghu lāga bidhi kī nipunatā avaloki pura sobhā sahī / bana bāga kūpa taḷāga saritā subhaga saba saka ko kahī // maṃgala bipula torana patākā ketu gr̥ha gr̥ha sohahīṃ // banitā puruṣa suṃdara catura chabi dekhi muni mana mohahīṃ // do. jagadaṃbā jahã avatarī so puru barani ki jāi / riddhi siddhi saṃpatti sukha nita nūtana adhikāi // 94 // nagara nikaṭa barāta suni āī / pura kharabharu sobhā adhikāī // kari banāva saji bāhana nānā / cale lena sādara agavānā // hiyã haraṣe sura sena nihārī / harihi dekhi ati bhae sukhārī // siva samāja jaba dekhana lāge / biḍari cale bāhana saba bhāge // dhari dhīraju tahã rahe sayāne / bālaka saba lai jīva parāne // gaẽ bhavana pūchahiṃ pitu mātā / kahahiṃ bacana bhaya kaṃpita gātā // kahia kāha kahi jāi na bātā / jama kara dhāra kidhauṃ bariātā // baru baurāha basahã asavārā / byāla kapāla bibhūṣana chārā // chaṃ. tana chāra byāla kapāla bhūṣana nagana jaṭila bhayaṃkarā / sãga bhūta preta pisāca jogini bikaṭa mukha rajanīcarā // jo jiata rahihi barāta dekhata punya baḷa tehi kara sahī / dekhihi so umā bibāhu ghara ghara bāta asi larikanha kahī // do. samujhi mahesa samāja saba janani janaka musukāhiṃ / bāla bujhāe bibidha bidhi niḍara hohu ḍaru nāhiṃ // 95 // lai agavāna barātahi āe / die sabahi janavāsa suhāe // mainā̃ subha āratī sãvārī / saṃga sumaṃgala gāvahiṃ nārī // kaṃcana thāra soha bara pānī / parichana calī harahi haraṣānī // bikaṭa beṣa rudrahi jaba dekhā / abalanha ura bhaya bhaya_u biseṣā // bhāgi bhavana paiṭhīṃ ati trāsā / gae mahesu jahā̃ janavāsā // mainā hr̥dayã bhaya_u dukhu bhārī / līnhī boli girīsakumārī // adhika sanehã goda baiṭhārī / syāma saroja nayana bhare bārī // jehiṃ bidhi tumhahi rūpu asa dīnhā / tehiṃ jaḷa baru bāura kasa kīnhā // chaṃ. kasa kīnha baru baurāha bidhi jehiṃ tumhahi suṃdaratā daī / jo phalu cahia surataruhiṃ so barabasa babūrahiṃ lāgaī // tumha sahita giri teṃ girauṃ pāvaka jarauṃ jalanidhi mahũ parauṃ // gharu jāu apajasu hou jaga jīvata bibāhu na hauṃ karauṃ // do. bhaī bikala abalā sakala dukhita dekhi girināri / kari bilāpu rodati badati sutā sanehu sãbhāri // 96 // nārada kara maiṃ kāha bigārā / bhavanu mora jinha basata ujārā // asa upadesu umahi jinha dīnhā / baure barahi lagi tapu kīnhā // sācehũ unha ke moha na māyā / udāsīna dhanu dhāmu na jāyā // para ghara ghālaka lāja na bhīrā / bājhã ki jāna prasava kaiṃ pīrā // jananihi bikala biloki bhavānī / bolī juta bibeka mr̥du bānī // asa bicāri socahi mati mātā / so na ṭara_i jo raca_i bidhātā // karama likhā jau bāura nāhū / tau kata dosu lagāia kāhū // tumha sana miṭahiṃ ki bidhi ke aṃkā / mātu byartha jani lehu kalaṃkā // chaṃ. jani lehu mātu kalaṃku karunā pariharahu avasara nahīṃ / dukhu sukhu jo likhā lilāra hamareṃ jāba jahã pāuba tahīṃ // suni umā bacana binīta komala sakala abalā socahīṃ // bahu bhā̃ti bidhihi lagāi dūṣana nayana bāri bimocahīṃ // do. tehi avasara nārada sahita aru riṣi sapta sameta / samācāra suni tuhinagiri gavane turata niketa // 97 // taba nārada sabahi samujhāvā / pūruba kathāprasaṃgu sunāvā // mayanā satya sunahu mama bānī / jagadaṃbā tava sutā bhavānī // ajā anādi sakti abināsini / sadā saṃbhu aradhaṃga nivāsini // jaga saṃbhava pālana laya kārini / nija icchā līlā bapu dhārini // janamīṃ prathama daccha gr̥ha jāī / nāmu satī suṃdara tanu pāī // tahãhũ satī saṃkarahi bibāhīṃ / kathā prasiddha sakala jaga māhīṃ // eka bāra āvata siva saṃgā / dekheu raghukula kamala pataṃgā // bhaya_u mohu siva kahā na kīnhā / bhrama basa beṣu sīya kara līnhā // chaṃ. siya beṣu satī jo kīnha tehi aparādha saṃkara pariharīṃ / hara birahã jāi bahori pitu keṃ jagya jogānala jarīṃ // aba janami tumhare bhavana nija pati lāgi dāruna tapu kiyā / asa jāni saṃsaya tajahu girijā sarbadā saṃkara priyā // do. suni nārada ke bacana taba saba kara miṭā biṣāda / chana mahũ byāpeu sakala pura ghara ghara yaha saṃbāda // 98 // taba mayanā himavaṃtu anaṃde / puni puni pārabatī pada baṃde // nāri puruṣa sisu jubā sayāne / nagara loga saba ati haraṣāne // lage hona pura maṃgalagānā / saje sabahi hāṭaka ghaṭa nānā // bhā̃ti aneka bhaī jevarānā / sūpasāstra jasa kachu byavahārā // so jevanāra ki jāi bakhānī / basahiṃ bhavana jehiṃ mātu bhavānī // sādara bole sakala barātī / biṣnu biraṃci deva saba jātī // bibidhi pā̃ti baiṭhī jevanārā / lāge parusana nipuna suārā // nāribr̥ṃda sura jevãta jānī / lagīṃ dena gārīṃ mr̥du bānī // chaṃ. gārīṃ madhura svara dehiṃ suṃdari biṃgya bacana sunāvahīṃ / bhojanu karahiṃ sura ati bilaṃbu binodu suni sacu pāvahīṃ // jevãta jo baḷhyo anaṃdu so mukha koṭihū̃ na parai kahyo / acavā̃i dīnhe pāna gavane bāsa jahã jāko rahyo // do. bahuri muninha himavaṃta kahũ lagana sunāī āi / samaya biloki bibāha kara paṭhae deva bolāi // 99 // boli sakala sura sādara līnhe / sabahi jathocita āsana dīnhe // bedī beda bidhāna sãvārī / subhaga sumaṃgala gāvahiṃ nārī // siṃghāsanu ati dibya suhāvā / jāi na barani biraṃci banāvā // baiṭhe siva bipranha siru nāī / hr̥dayã sumiri nija prabhu raghurāī // bahuri munīsanha umā bolāī / kari siṃgāru sakhīṃ lai āī // dekhata rūpu sakala sura mohe / baranai chabi asa jaga kabi ko hai // jagadaṃbikā jāni bhava bhāmā / suranha manahiṃ mana kīnha pranāmā // suṃdaratā marajāda bhavānī / jāi na koṭihũ badana bakhānī // chaṃ. koṭihũ badana nahiṃ banai baranata jaga janani sobhā mahā / sakucahiṃ kahata śruti seṣa sārada maṃdamati tulasī kahā // chabikhāni mātu bhavāni gavanī madhya maṃḍapa siva jahā̃ // avaloki sakahiṃ na sakuca pati pada kamala manu madhukaru tahā̃ // do. muni anusāsana ganapatihi pūjeu saṃbhu bhavāni / kou suni saṃsaya karai jani sura anādi jiyã jāni // 100 // jasi bibāha kai bidhi śruti gāī / mahāmuninha so saba karavāī // gahi girīsa kusa kanyā pānī / bhavahi samarapīṃ jāni bhavānī // pānigrahana jaba kīnha mahesā / hiṃyã haraṣe taba sakala suresā // beda maṃtra munibara uccarahīṃ / jaya jaya jaya saṃkara sura karahīṃ // bājahiṃ bājana bibidha bidhānā / sumanabr̥ṣṭi nabha bhai bidhi nānā // hara girijā kara bhaya_u bibāhū / sakala bhuvana bhari rahā uchāhū // dāsīṃ dāsa turaga ratha nāgā / dhenu basana mani bastu bibhāgā // anna kanakabhājana bhari jānā / dāija dīnha na jāi bakhānā // chaṃ. dāija diyo bahu bhā̃ti puni kara jori himabhūdhara kahyo / kā deũ pūranakāma saṃkara carana paṃkaja gahi rahyo // sivã kr̥pāsāgara sasura kara saṃtoṣu saba bhā̃tihiṃ kiyo / puni gahe pada pāthoja mayanā̃ prema paripūrana hiyo // do. nātha umā mana prāna sama gr̥hakiṃkarī karehu / chamehu sakala aparādha aba hoi prasanna baru dehu // 101 // bahu bidhi saṃbhu sāsa samujhāī / gavanī bhavana carana siru nāī // jananīṃ umā boli taba līnhī / lai uchaṃga suṃdara sikha dīnhī // karehu sadā saṃkara pada pūjā / nāridharamu pati deu na dūjā // bacana kahata bhare locana bārī / bahuri lāi ura līnhi kumārī // kata bidhi sr̥jīṃ nāri jaga māhīṃ / parādhīna sapanehũ sukhu nāhīṃ // bhai ati prema bikala mahatārī / dhīraju kīnha kusamaya bicārī // puni puni milati parati gahi caranā / parama prema kachu jāi na baranā // saba nārinha mili bheṭi bhavānī / jāi janani ura puni lapaṭānī // chaṃ. jananihi bahuri mili calī ucita asīsa saba kāhū̃ daīṃ / phiri phiri bilokati mātu tana taba sakhīṃ lai siva pahiṃ gaī // jācaka sakala saṃtoṣi saṃkaru umā sahita bhavana cale / saba amara haraṣe sumana baraṣi nisāna nabha bāje bhale // do. cale saṃga himavaṃtu taba pahũcāvana ati hetu / bibidha bhā̃ti paritoṣu kari bidā kīnha br̥ṣaketu // 102 // turata bhavana āe girirāī / sakala saila sara lie bolāī // ādara dāna binaya bahumānā / saba kara bidā kīnha himavānā // jabahiṃ saṃbhu kailāsahiṃ āe / sura saba nija nija loka sidhāe // jagata mātu pitu saṃbhu bhavānī / tehī siṃgāru na kaha_ũ bakhānī // karahiṃ bibidha bidhi bhoga bilāsā / gananha sameta basahiṃ kailāsā // hara girijā bihāra nita nayaū / ehi bidhi bipula kāla cali gayaū // taba janameu ṣaṭabadana kumārā / tāraku asura samara jehiṃ mārā // āgama nigama prasiddha purānā / ṣanmukha janmu sakala jaga jānā // chaṃ. jagu jāna ṣanmukha janmu karmu pratāpu puruṣārathu mahā / tehi hetu maiṃ br̥ṣaketu suta kara carita saṃchepahiṃ kahā // yaha umā saṃgu bibāhu je nara nāri kahahiṃ je gāvahīṃ / kalyāna kāja bibāha maṃgala sarbadā sukhu pāvahīṃ // do. carita siṃdhu girijā ramana beda na pāvahiṃ pāru / baranai tulasīdāsu kimi ati matimaṃda gavā̃ru // 103 // saṃbhu carita suni sarasa suhāvā / bharadvāja muni ati sukha pāvā // bahu lālasā kathā para bāḷhī / nayananhi nīru romāvali ṭhāḷhī // prema bibasa mukha āva na bānī / dasā dekhi haraṣe muni gyānī // aho dhanya tava janmu munīsā / tumhahi prāna sama priya gaurīsā // siva pada kamala jinhahi rati nāhīṃ / rāmahi te sapanehũ na sohāhīṃ // binu chala bisvanātha pada nehū / rāma bhagata kara lacchana ehū // siva sama ko raghupati bratadhārī / binu agha tajī satī asi nārī // panu kari raghupati bhagati dekhāī / ko siva sama rāmahi priya bhāī // do. prathamahiṃ mai kahi siva carita būjhā maramu tumhāra / suci sevaka tumha rāma ke rahita samasta bikāra // 104 // maiṃ jānā tumhāra guna sīlā / kaha_ũ sunahu aba raghupati līlā // sunu muni āju samāgama toreṃ / kahi na jāi jasa sukhu mana moreṃ // rāma carita ati amita munisā / kahi na sakahiṃ sata koṭi ahīsā // tadapi jathāśruta kaha_ũ bakhānī / sumiri girāpati prabhu dhanupānī // sārada dārunāri sama svāmī / rāmu sūtradhara aṃtarajāmī // jehi para kr̥pā karahiṃ janu jānī / kabi ura ajira nacāvahiṃ bānī // pranava_ũ soi kr̥pāla raghunāthā / barana_ũ bisada tāsu guna gāthā // parama ramya giribaru kailāsū / sadā jahā̃ siva umā nivāsū // do. siddha tapodhana jogijana sūra kiṃnara munibr̥ṃda / basahiṃ tahā̃ sukr̥tī sakala sevahiṃ siba sukhakaṃda // 105 // hari hara bimukha dharma rati nāhīṃ / te nara tahã sapanehũ nahiṃ jāhīṃ // tehi giri para baṭa biṭapa bisālā / nita nūtana suṃdara saba kālā // tribidha samīra susītali chāyā / siva biśrāma biṭapa śruti gāyā // eka bāra tehi tara prabhu gayaū / taru biloki ura ati sukhu bhayaū // nija kara ḍāsi nāgaripu chālā / baiṭhai sahajahiṃ saṃbhu kr̥pālā // kuṃda iṃdu dara gaura sarīrā / bhuja pralaṃba paridhana municīrā // taruna aruna aṃbuja sama caranā / nakha duti bhagata hr̥daya tama haranā // bhujaga bhūti bhūṣana tripurārī / ānanu sarada caṃda chabi hārī // do. jaṭā mukuṭa surasarita sira locana nalina bisāla / nīlakaṃṭha lāvanyanidhi soha bālabidhu bhāla // 106 // baiṭhe soha kāmaripu kaiseṃ / dhareṃ sarīru sāṃtarasu jaiseṃ // pārabatī bhala avasaru jānī / gaī saṃbhu pahiṃ mātu bhavānī // jāni priyā ādaru ati kīnhā / bāma bhāga āsanu hara dīnhā // baiṭhīṃ siva samīpa haraṣāī / pūruba janma kathā cita āī // pati hiyã hetu adhika anumānī / bihasi umā bolīṃ priya bānī // kathā jo sakala loka hitakārī / soi pūchana caha sailakumārī // bisvanātha mama nātha purārī / tribhuvana mahimā bidita tumhārī // cara aru acara nāga nara devā / sakala karahiṃ pada paṃkaja sevā // do. prabhu samaratha sarbagya siva sakala kalā guna dhāma // joga gyāna bairāgya nidhi pranata kalapataru nāma // 107 // jauṃ mo para prasanna sukharāsī / jānia satya mohi nija dāsī // tauṃ prabhu harahu mora agyānā / kahi raghunātha kathā bidhi nānā // jāsu bhavanu surataru tara hoī / sahi ki daridra janita dukhu soī // sasibhūṣana asa hr̥dayã bicārī / harahu nātha mama mati bhrama bhārī // prabhu je muni paramārathabādī / kahahiṃ rāma kahũ brahma anādī // sesa sāradā beda purānā / sakala karahiṃ raghupati guna gānā // tumha puni rāma rāma dina rātī / sādara japahu anãga ārātī // rāmu so avadha nr̥pati suta soī / kī aja aguna alakhagati koī // do. jauṃ nr̥pa tanaya ta brahma kimi nāri birahã mati bhori / dekha carita mahimā sunata bhramati buddhi ati mori // 108 // jauṃ anīha byāpaka bibhu koū / kabahu bujhāi nātha mohi soū // agya jāni risa ura jani dharahū / jehi bidhi moha miṭai soi karahū // mai bana dīkhi rāma prabhutāī / ati bhaya bikala na tumhahi sunāī // tadapi malina mana bodhu na āvā / so phalu bhalī bhā̃ti hama pāvā // ajahū̃ kachu saṃsa_u mana more / karahu kr̥pā binava_ũ kara joreṃ // prabhu taba mohi bahu bhā̃ti prabodhā / nātha so samujhi karahu jani krodhā // taba kara asa bimoha aba nāhīṃ / rāmakathā para ruci mana māhīṃ // kahahu punīta rāma guna gāthā / bhujagarāja bhūṣana suranāthā // do. baṃda_u pada dhari dharani siru binaya kara_ũ kara jori / baranahu raghubara bisada jasu śruti siddhāṃta nicori // 109 // jadapi joṣitā nahiṃ adhikārī / dāsī mana krama bacana tumhārī // gūḷha_u tatva na sādhu durāvahiṃ / ārata adhikārī jahã pāvahiṃ // ati ārati pūcha_ũ surarāyā / raghupati kathā kahahu kari dāyā // prathama so kārana kahahu bicārī / nirguna brahma saguna bapu dhārī // puni prabhu kahahu rāma avatārā / bālacarita puni kahahu udārā // kahahu jathā jānakī bibāhīṃ / rāja tajā so dūṣana kāhīṃ // bana basi kīnhe carita apārā / kahahu nātha jimi rāvana mārā // rāja baiṭhi kīnhīṃ bahu līlā / sakala kahahu saṃkara sukhalīlā // do. bahuri kahahu karunāyatana kīnha jo acaraja rāma / prajā sahita raghubaṃsamani kimi gavane nija dhāma // 110 // puni prabhu kahahu so tatva bakhānī / jehiṃ bigyāna magana muni gyānī // bhagati gyāna bigyāna birāgā / puni saba baranahu sahita bibhāgā // aura_u rāma rahasya anekā / kahahu nātha ati bimala bibekā // jo prabhu maiṃ pūchā nahi hoī / sou dayāla rākhahu jani goī // tumha tribhuvana gura beda bakhānā / āna jīva pā̃vara kā jānā // prasna umā kai sahaja suhāī / chala bihīna suni siva mana bhāī // hara hiyã rāmacarita saba āe / prema pulaka locana jala chāe // śrīraghunātha rūpa ura āvā / paramānaṃda amita sukha pāvā // do. magana dhyānarasa daṃḍa juga puni mana bāhera kīnha / raghupati carita mahesa taba haraṣita baranai līnha // 111 // jhūṭheu satya jāhi binu jāneṃ / jimi bhujaṃga binu raju pahicāneṃ // jehi jāneṃ jaga jāi herāī / jāgeṃ jathā sapana bhrama jāī // baṃda_ũ bālarūpa soī rāmū / saba sidhi sulabha japata jisu nāmū // maṃgala bhavana amaṃgala hārī / drava_u so dasaratha ajira bihārī // kari pranāma rāmahi tripurārī / haraṣi sudhā sama girā ucārī // dhanya dhanya girirājakumārī / tumha samāna nahiṃ kou upakārī // pū̃chehu raghupati kathā prasaṃgā / sakala loka jaga pāvani gaṃgā // tumha raghubīra carana anurāgī / kīnhahu prasna jagata hita lāgī // do. rāmakr̥pā teṃ pārabati sapanehũ tava mana māhiṃ / soka moha saṃdeha bhrama mama bicāra kachu nāhiṃ // 112 // tadapi asaṃkā kīnhihu soī / kahata sunata saba kara hita hoī // jinha hari kathā sunī nahiṃ kānā / śravana raṃdhra ahibhavana samānā // nayananhi saṃta darasa nahiṃ dekhā / locana morapaṃkha kara lekhā // te sira kaṭu tuṃbari samatūlā / je na namata hari gura pada mūlā // jinha haribhagati hr̥dayã nahiṃ ānī / jīvata sava samāna tei prānī // jo nahiṃ kara_i rāma guna gānā / jīha so dādura jīha samānā // kulisa kaṭhora niṭhura soi chātī / suni haricarita na jo haraṣātī // girijā sunahu rāma kai līlā / sura hita danuja bimohanasīlā // do. rāmakathā suradhenu sama sevata saba sukha dāni / satasamāja suraloka saba ko na sunai asa jāni // 113 // rāmakathā suṃdara kara tārī / saṃsaya bihaga uḍāvanihārī // rāmakathā kali biṭapa kuṭhārī / sādara sunu girirājakumārī // rāma nāma guna carita suhāe / janama karama aganita śruti gāe // jathā anaṃta rāma bhagavānā / tathā kathā kīrati guna nānā // tadapi jathā śruta jasi mati morī / kahiha_ũ dekhi prīti ati torī // umā prasna tava sahaja suhāī / sukhada saṃtasaṃmata mohi bhāī // eka bāta nahi mohi sohānī / jadapi moha basa kahehu bhavānī // tuma jo kahā rāma kou ānā / jehi śruti gāva dharahiṃ muni dhyānā // do. kahahi sunahi asa adhama nara grase je moha pisāca / pāṣaṃḍī hari pada bimukha jānahiṃ jhūṭha na sāca // 114 // agya akobida aṃdha abhāgī / kāī biṣaya mukara mana lāgī // laṃpaṭa kapaṭī kuṭila biseṣī / sapanehũ saṃtasabhā nahiṃ dekhī // kahahiṃ te beda asaṃmata bānī / jinha keṃ sūjha lābhu nahiṃ hānī // mukara malina aru nayana bihīnā / rāma rūpa dekhahiṃ kimi dīnā // jinha keṃ aguna na saguna bibekā / jalpahiṃ kalpita bacana anekā // harimāyā basa jagata bhramāhīṃ / tinhahi kahata kachu aghaṭita nāhīṃ // bātula bhūta bibasa matavāre / te nahiṃ bolahiṃ bacana bicāre // jinha kr̥ta mahāmoha mada pānā / tin kara kahā karia nahiṃ kānā // so. asa nija hr̥dayã bicāri taju saṃsaya bhaju rāma pada / sunu girirāja kumāri bhrama tama rabi kara bacana mama // 115 // sagunahi agunahi nahiṃ kachu bhedā / gāvahiṃ muni purāna budha bedā // aguna arupa alakha aja joī / bhagata prema basa saguna so hoī // jo guna rahita saguna soi kaiseṃ / jalu hima upala bilaga nahiṃ jaiseṃ // jāsu nāma bhrama timira pataṃgā / tehi kimi kahia bimoha prasaṃgā // rāma saccidānaṃda dinesā / nahiṃ tahã moha nisā lavalesā // sahaja prakāsarupa bhagavānā / nahiṃ tahã puni bigyāna bihānā // haraṣa biṣāda gyāna agyānā / jīva dharma ahamiti abhimānā // rāma brahma byāpaka jaga jānā / paramānanda paresa purānā // do. puruṣa prasiddha prakāsa nidhi pragaṭa parāvara nātha // raghukulamani mama svāmi soi kahi sivã nāya_u mātha // 116 // nija bhrama nahiṃ samujhahiṃ agyānī / prabhu para moha dharahiṃ jaḷa prānī // jathā gagana ghana paṭala nihārī / jhā̃peu mānu kahahiṃ kubicārī // citava jo locana aṃguli lāẽ / pragaṭa jugala sasi tehi ke bhāẽ // umā rāma biṣa_ika asa mohā / nabha tama dhūma dhūri jimi sohā // biṣaya karana sura jīva sametā / sakala eka teṃ eka sacetā // saba kara parama prakāsaka joī / rāma anādi avadhapati soī // jagata prakāsya prakāsaka rāmū / māyādhīsa gyāna guna dhāmū // jāsu satyatā teṃ jaḍa māyā / bhāsa satya iva moha sahāyā // do. rajata sīpa mahũ māsa jimi jathā bhānu kara bāri / jadapi mr̥ṣā tihũ kāla soi bhrama na saka_i kou ṭāri // 117 // ehi bidhi jaga hari āśrita rahaī / jadapi asatya deta dukha ahaī // jauṃ sapaneṃ sira kāṭai koī / binu jāgeṃ na dūri dukha hoī // jāsu kr̥pā̃ asa bhrama miṭi jāī / girijā soi kr̥pāla raghurāī // ādi aṃta kou jāsu na pāvā / mati anumāni nigama asa gāvā // binu pada cala_i suna_i binu kānā / kara binu karama kara_i bidhi nānā // ānana rahita sakala rasa bhogī / binu bānī bakatā baḷa jogī // tanu binu parasa nayana binu dekhā / graha_i ghrāna binu bāsa aseṣā // asi saba bhā̃ti alaukika karanī / mahimā jāsu jāi nahiṃ baranī // do. jehi imi gāvahi beda budha jāhi dharahiṃ muni dhyāna // soi dasaratha suta bhagata hita kosalapati bhagavāna // 118 // kāsīṃ marata jaṃtu avalokī / jāsu nāma bala kara_ũ bisokī // soi prabhu mora carācara svāmī / raghubara saba ura aṃtarajāmī // bibasahũ jāsu nāma nara kahahīṃ / janama aneka racita agha dahahīṃ // sādara sumirana je nara karahīṃ / bhava bāridhi gopada iva tarahīṃ // rāma so paramātamā bhavānī / tahã bhrama ati abihita tava bānī // asa saṃsaya ānata ura māhīṃ / gyāna birāga sakala guna jāhīṃ // suni siva ke bhrama bhaṃjana bacanā / miṭi gai saba kutaraka kai racanā // bha_i raghupati pada prīti pratītī / dāruna asaṃbhāvanā bītī // do. puni puni prabhu pada kamala gahi jori paṃkaruha pāni / bolī girijā bacana bara manahũ prema rasa sāni // 119 // sasi kara sama suni girā tumhārī / miṭā moha saradātapa bhārī // tumha kr̥pāla sabu saṃsa_u hareū / rāma svarupa jāni mohi pareū // nātha kr̥pā̃ aba gaya_u biṣādā / sukhī bhaya_ũ prabhu carana prasādā // aba mohi āpani kiṃkari jānī / jadapi sahaja jaḍa nāri ayānī // prathama jo maiṃ pūchā soi kahahū / jauṃ mo para prasanna prabhu ahahū // rāma brahma cinamaya abināsī / sarba rahita saba ura pura bāsī // nātha dhareu naratanu kehi hetū / mohi samujhāi kahahu br̥ṣaketū // umā bacana suni parama binītā / rāmakathā para prīti punītā // do. hĩyã haraṣe kāmāri taba saṃkara sahaja sujāna bahu bidhi umahi prasaṃsi puni bole kr̥pānidhāna // 120(ka) // navānhapārāyana,pahalā viśrāma māsapārāyaṇa, cauthā viśrāma so. sunu subha kathā bhavāni rāmacaritamānasa bimala / kahā bhusuṃḍi bakhāni sunā bihaga nāyaka garuḍa // 120(kha) // so saṃbāda udāra jehi bidhi bhā āgeṃ kahaba / sunahu rāma avatāra carita parama suṃdara anagha // 120(ga) // hari guna nāma apāra kathā rūpa aganita amita / maiṃ nija mati anusāra kaha_ũ umā sādara sunahu // 120(gha // sunu girijā haricarita suhāe / bipula bisada nigamāgama gāe // hari avatāra hetu jehi hoī / idamitthaṃ kahi jāi na soī // rāma atarkya buddhi mana bānī / mata hamāra asa sunahi sayānī // tadapi saṃta muni beda purānā / jasa kachu kahahiṃ svamati anumānā // tasa maiṃ sumukhi sunāva_ũ tohī / samujhi para_i jasa kārana mohī // jaba jaba hoi dharama kai hānī / bāḍhahiṃ asura adhama abhimānī // karahiṃ anīti jāi nahiṃ baranī / sīdahiṃ bipra dhenu sura dharanī // taba taba prabhu dhari bibidha sarīrā / harahi kr̥pānidhi sajjana pīrā // do. asura māri thāpahiṃ suranha rākhahiṃ nija śruti setu / jaga bistārahiṃ bisada jasa rāma janma kara hetu // 121 // soi jasa gāi bhagata bhava tarahīṃ / kr̥pāsiṃdhu jana hita tanu dharahīṃ // rāma janama ke hetu anekā / parama bicitra eka teṃ ekā // janama eka dui kaha_ũ bakhānī / sāvadhāna sunu sumati bhavānī // dvārapāla hari ke priya doū / jaya aru bijaya jāna saba koū // bipra śrāpa teṃ dūna_u bhāī / tāmasa asura deha tinha pāī // kanakakasipu aru hāṭaka locana / jagata bidita surapati mada mocana // bijaī samara bīra bikhyātā / dhari barāha bapu eka nipātā // hoi narahari dūsara puni mārā / jana prahalāda sujasa bistārā // do. bhae nisācara jāi tei mahābīra balavāna / kuṃbhakarana rāvaṇa subhaṭa sura bijaī jaga jāna // 122 / mukuta na bhae hate bhagavānā / tīni janama dvija bacana pravānā // eka bāra tinha ke hita lāgī / dhareu sarīra bhagata anurāgī // kasyapa aditi tahā̃ pitu mātā / dasaratha kausalyā bikhyātā // eka kalapa ehi bidhi avatārā / caritra pavitra kie saṃsārā // eka kalapa sura dekhi dukhāre / samara jalaṃdhara sana saba hāre // saṃbhu kīnha saṃgrāma apārā / danuja mahābala mara_i na mārā // parama satī asurādhipa nārī / tehi bala tāhi na jitahiṃ purārī // do. chala kari ṭāreu tāsu brata prabhu sura kāraja kīnha // jaba tehi jāneu marama taba śrāpa kopa kari dīnha // 123 // tāsu śrāpa hari dīnha pramānā / kautukanidhi kr̥pāla bhagavānā // tahā̃ jalaṃdhara rāvana bhayaū / rana hati rāma parama pada dayaū // eka janama kara kārana ehā / jehi lāgi rāma dharī naradehā // prati avatāra kathā prabhu kerī / sunu muni baranī kabinha ghanerī // nārada śrāpa dīnha eka bārā / kalapa eka tehi lagi avatārā // girijā cakita bhaī suni bānī / nārada biṣnubhagata puni gyāni // kārana kavana śrāpa muni dīnhā / kā aparādha ramāpati kīnhā // yaha prasaṃga mohi kahahu purārī / muni mana moha ācaraja bhārī // do. bole bihasi mahesa taba gyānī mūḷha na koi / jehi jasa raghupati karahiṃ jaba so tasa tehi chana hoi // 124(ka) // so. kaha_ũ rāma guna gātha bharadvāja sādara sunahu / bhava bhaṃjana raghunātha bhaju tulasī taji māna mada // 124(kha) // himagiri guhā eka ati pāvani / baha samīpa surasarī suhāvani // āśrama parama punīta suhāvā / dekhi devariṣi mana ati bhāvā // nirakhi saila sari bipina bibhāgā / bhaya_u ramāpati pada anurāgā // sumirata harihi śrāpa gati bādhī / sahaja bimala mana lāgi samādhī // muni gati dekhi suresa ḍerānā / kāmahi boli kīnha samānā // sahita sahāya jāhu mama hetū / cakeu haraṣi hiyã jalacaraketū // sunāsīra mana mahũ asi trāsā / cahata devariṣi mama pura bāsā // je kāmī lolupa jaga māhīṃ / kuṭila kāka iva sabahi ḍerāhīṃ // do. sukha hāḷa lai bhāga saṭha svāna nirakhi mr̥garāja / chīni lei jani jāna jaḷa timi surapatihi na lāja // 125 // tehi āśramahiṃ madana jaba gayaū / nija māyā̃ basaṃta niramayaū // kusumita bibidha biṭapa bahuraṃgā / kūjahiṃ kokila guṃjahi bhr̥ṃgā // calī suhāvani tribidha bayārī / kāma kr̥sānu baḷhāvanihārī // raṃbhādika suranāri nabīnā / sakala asamasara kalā prabīnā // karahiṃ gāna bahu tāna taraṃgā / bahubidhi krīḷahi pāni pataṃgā // dekhi sahāya madana haraṣānā / kīnhesi puni prapaṃca bidhi nānā // kāma kalā kachu munihi na byāpī / nija bhayã ḍareu manobhava pāpī // sīma ki cā̃pi saka_i kou tāsu / baḷa rakhavāra ramāpati jāsū // do. sahita sahāya sabhīta ati māni hāri mana maina / gahesi jāi muni carana taba kahi suṭhi ārata baina // 126 // bhaya_u na nārada mana kachu roṣā / kahi priya bacana kāma paritoṣā // nāi carana siru āyasu pāī / gaya_u madana taba sahita sahāī // muni susīlatā āpani karanī / surapati sabhā̃ jāi saba baranī // suni saba keṃ mana acaraju āvā / munihi prasaṃsi harihi siru nāvā // taba nārada gavane siva pāhīṃ / jitā kāma ahamiti mana māhīṃ // māra carita saṃkarahiṃ sunāe / atipriya jāni mahesa sikhāe // bāra bāra binava_ũ muni tohīṃ / jimi yaha kathā sunāyahu mohīṃ // timi jani harihi sunāvahu kabahū̃ / calehũ prasaṃga durāeḍu tabahū̃ // do. saṃbhu dīnha upadesa hita nahiṃ nāradahi sohāna / bhāradvāja kautuka sunahu hari icchā balavāna // 127 // rāma kīnha cāhahiṃ soi hoī / karai anyathā asa nahiṃ koī // saṃbhu bacana muni mana nahiṃ bhāe / taba biraṃci ke loka sidhāe // eka bāra karatala bara bīnā / gāvata hari guna gāna prabīnā // chīrasiṃdhu gavane munināthā / jahã basa śrīnivāsa śrutimāthā // haraṣi mile uṭhi ramāniketā / baiṭhe āsana riṣihi sametā // bole bihasi carācara rāyā / bahute dinana kīnhi muni dāyā // kāma carita nārada saba bhāṣe / jadyapi prathama baraji sivã rākhe // ati pracaṃḍa raghupati kai māyā / jehi na moha asa ko jaga jāyā // do. rūkha badana kari bacana mr̥du bole śrībhagavāna / tumhare sumirana teṃ miṭahiṃ moha māra mada māna // 128 // sunu muni moha hoi mana tākeṃ / gyāna birāga hr̥daya nahiṃ jāke // brahmacaraja brata rata matidhīrā / tumhahi ki kara_i manobhava pīrā // nārada kaheu sahita abhimānā / kr̥pā tumhāri sakala bhagavānā // karunānidhi mana dīkha bicārī / ura aṃkureu garaba taru bhārī // begi so mai ḍāriha_ũ ukhārī / pana hamāra sevaka hitakārī // muni kara hita mama kautuka hoī / avasi upāya karabi mai soī // taba nārada hari pada sira nāī / cale hr̥dayã ahamiti adhikāī // śrīpati nija māyā taba prerī / sunahu kaṭhina karanī tehi kerī // do. biraceu maga mahũ nagara tehiṃ sata jojana bistāra / śrīnivāsapura teṃ adhika racanā bibidha prakāra // 129 // basahiṃ nagara suṃdara nara nārī / janu bahu manasija rati tanudhārī // tehiṃ pura basa_i sīlanidhi rājā / aganita haya gaya sena samājā // sata suresa sama bibhava bilāsā / rūpa teja bala nīti nivāsā // bisvamohanī tāsu kumārī / śrī bimoha jisu rūpu nihārī // soi harimāyā saba guna khānī / sobhā tāsu ki jāi bakhānī // kara_i svayaṃbara so nr̥pabālā / āe tahã aganita mahipālā // muni kautukī nagara tehiṃ gayaū / purabāsinha saba pūchata bhayaū // suni saba carita bhūpagr̥hã āe / kari pūjā nr̥pa muni baiṭhāe // do. āni dekhāī nāradahi bhūpati rājakumāri / kahahu nātha guna doṣa saba ehi ke hr̥dayã bicāri // 130 // dekhi rūpa muni birati bisārī / baḷī bāra lagi rahe nihārī // lacchana tāsu biloki bhulāne / hr̥dayã haraṣa nahiṃ pragaṭa bakhāne // jo ehi bara_i amara soi hoī / samarabhūmi tehi jīta na koī // sevahiṃ sakala carācara tāhī / bara_i sīlanidhi kanyā jāhī // lacchana saba bicāri ura rākhe / kachuka banāi bhūpa sana bhāṣe // sutā sulacchana kahi nr̥pa pāhīṃ / nārada cale soca mana māhīṃ // karauṃ jāi soi jatana bicārī / jehi prakāra mohi barai kumārī // japa tapa kachu na hoi tehi kālā / he bidhi mila_i kavana bidhi bālā // do. ehi avasara cāhia parama sobhā rūpa bisāla / jo biloki rījhai kuãri taba melai jayamāla // 131 // hari sana māgauṃ suṃdaratāī / hoihi jāta gaharu ati bhāī // moreṃ hita hari sama nahiṃ koū / ehi avasara sahāya soi hoū // bahubidhi binaya kīnhi tehi kālā / pragaṭeu prabhu kautukī kr̥pālā // prabhu biloki muni nayana juḷāne / hoihi kāju hiẽ haraṣāne // ati ārati kahi kathā sunāī / karahu kr̥pā kari hohu sahāī // āpana rūpa dehu prabhu mohī / āna bhā̃ti nahiṃ pāvauṃ ohī // jehi bidhi nātha hoi hita morā / karahu so begi dāsa maiṃ torā // nija māyā bala dekhi bisālā / hiyã hãsi bole dīnadayālā // do. jehi bidhi hoihi parama hita nārada sunahu tumhāra / soi hama karaba na āna kachu bacana na mr̥ṣā hamāra // 132 // kupatha māga ruja byākula rogī / baida na dei sunahu muni jogī // ehi bidhi hita tumhāra maiṃ ṭhayaū / kahi asa aṃtarahita prabhu bhayaū // māyā bibasa bhae muni mūḷhā / samujhī nahiṃ hari girā nigūḷhā // gavane turata tahā̃ riṣirāī / jahā̃ svayaṃbara bhūmi banāī // nija nija āsana baiṭhe rājā / bahu banāva kari sahita samājā // muni mana haraṣa rūpa ati moreṃ / mohi taji ānahi bārihi na bhoreṃ // muni hita kārana kr̥pānidhānā / dīnha kurūpa na jāi bakhānā // so caritra lakhi kāhũ na pāvā / nārada jāni sabahiṃ sira nāvā // do. rahe tahā̃ dui rudra gana te jānahiṃ saba bheu / biprabeṣa dekhata phirahiṃ parama kautukī teu // 133 // jeṃhi samāja baiṃṭhe muni jāī / hr̥dayã rūpa ahamiti adhikāī // tahã baiṭha mahesa gana doū / biprabeṣa gati lakha_i na koū // karahiṃ kūṭi nāradahi sunāī / nīki dīnhi hari suṃdaratāī // rījhahi rājakuãri chabi dekhī / inhahi barihi hari jāni biseṣī // munihi moha mana hātha parāẽ / hãsahiṃ saṃbhu gana ati sacu pāẽ // jadapi sunahiṃ muni aṭapaṭi bānī / samujhi na para_i buddhi bhrama sānī // kāhũ na lakhā so carita biseṣā / so sarūpa nr̥pakanyā̃ dekhā // markaṭa badana bhayaṃkara dehī / dekhata hr̥dayã krodha bhā tehī // do. sakhīṃ saṃga lai kuãri taba cali janu rājamarāla / dekhata phira_i mahīpa saba kara saroja jayamāla // 134 // jehi disi baiṭhe nārada phūlī / so disi dehi na bilokī bhūlī // puni puni muni ukasahiṃ akulāhīṃ / dekhi dasā hara gana musakāhīṃ // dhari nr̥patanu tahã gaya_u kr̥pālā / kuãri haraṣi meleu jayamālā // dulahini lai ge lacchinivāsā / nr̥pasamāja saba bhaya_u nirāsā // muni ati bikala moṃhã mati nāṭhī / mani giri gaī chūṭi janu gā̃ṭhī // taba hara gana bole musukāī / nija mukha mukura bilokahu jāī // asa kahi dou bhāge bhayã bhārī / badana dīkha muni bāri nihārī // beṣu biloki krodha ati bāḷhā / tinhahi sarāpa dīnha ati gāḷhā // do. hohu nisācara jāi tumha kapaṭī pāpī dou / hãsehu hamahi so lehu phala bahuri hãsehu muni kou // 135 // puni jala dīkha rūpa nija pāvā / tadapi hr̥dayã saṃtoṣa na āvā // pharakata adhara kopa mana māhīṃ / sapadī cale kamalāpati pāhīṃ // deha_ũ śrāpa ki mariha_ũ jāī / jagata mora upahāsa karāī // bīcahiṃ paṃtha mile danujārī / saṃga ramā soi rājakumārī // bole madhura bacana surasāīṃ / muni kahã cale bikala kī nāīṃ // sunata bacana upajā ati krodhā / māyā basa na rahā mana bodhā // para saṃpadā sakahu nahiṃ dekhī / tumhareṃ iriṣā kapaṭa biseṣī // mathata siṃdhu rudrahi baurāyahu / suranha prerī biṣa pāna karāyahu // do. asura surā biṣa saṃkarahi āpu ramā mani cāru / svāratha sādhaka kuṭila tumha sadā kapaṭa byavahāru // 136 // parama svataṃtra na sira para koī / bhāva_i manahi karahu tumha soī // bhalehi maṃda maṃdehi bhala karahū / bisamaya haraṣa na hiyã kachu dharahū // ḍahaki ḍahaki paricehu saba kāhū / ati asaṃka mana sadā uchāhū // karama subhāsubha tumhahi na bādhā / aba lagi tumhahi na kāhū̃ sādhā // bhale bhavana aba bāyana dīnhā / pāvahuge phala āpana kīnhā // baṃcehu mohi javani dhari dehā / soi tanu dharahu śrāpa mama ehā // kapi ākr̥ti tumha kīnhi hamārī / karihahiṃ kīsa sahāya tumhārī // mama apakāra kīnhī tumha bhārī / nārī birahã tumha hoba dukhārī // do. śrāpa sīsa dharī haraṣi hiyã prabhu bahu binatī kīnhi / nija māyā kai prabalatā karaṣi kr̥pānidhi līnhi // 137 // jaba hari māyā dūri nivārī / nahiṃ tahã ramā na rājakumārī // taba muni ati sabhīta hari caranā / gahe pāhi pranatārati haranā // mr̥ṣā hou mama śrāpa kr̥pālā / mama icchā kaha dīnadayālā // maiṃ durbacana kahe bahutere / kaha muni pāpa miṭihiṃ kimi mere // japahu jāi saṃkara sata nāmā / hoihi hr̥dayã turaṃta biśrāmā // kou nahiṃ siva samāna priya moreṃ / asi paratīti tajahu jani bhoreṃ // jehi para kr̥pā na karahiṃ purārī / so na pāva muni bhagati hamārī // asa ura dhari mahi bicarahu jāī / aba na tumhahi māyā niarāī // do. bahubidhi munihi prabodhi prabhu taba bhae aṃtaradhāna // satyaloka nārada cale karata rāma guna gāna // 138 // hara gana munihi jāta patha dekhī / bigatamoha mana haraṣa biseṣī // ati sabhīta nārada pahiṃ āe / gahi pada ārata bacana sunāe // hara gana hama na bipra munirāyā / baḷa aparādha kīnha phala pāyā // śrāpa anugraha karahu kr̥pālā / bole nārada dīnadayālā // nisicara jāi hohu tumha doū / baibhava bipula teja bala hoū // bhujabala bisva jitaba tumha jahiā / dharihahiṃ biṣnu manuja tanu tahiā / samara marana hari hātha tumhārā / hoihahu mukuta na puni saṃsārā // cale jugala muni pada sira nāī / bhae nisācara kālahi pāī // do. eka kalapa ehi hetu prabhu līnha manuja avatāra / sura raṃjana sajjana sukhada hari bhaṃjana bhubi bhāra // 139 // ehi bidhi janama karama hari kere / suṃdara sukhada bicitra ghanere // kalapa kalapa prati prabhu avatarahīṃ / cāru carita nānābidhi karahīṃ // taba taba kathā munīsanha gāī / parama punīta prabaṃdha banāī // bibidha prasaṃga anūpa bakhāne / karahiṃ na suni ācaraju sayāne // hari anaṃta harikathā anaṃtā / kahahiṃ sunahiṃ bahubidhi saba saṃtā // rāmacaṃdra ke carita suhāe / kalapa koṭi lagi jāhiṃ na gāe // yaha prasaṃga maiṃ kahā bhavānī / harimāyā̃ mohahiṃ muni gyānī // prabhu kautukī pranata hitakārī // sevata sulabha sakala dukha hārī // so. sura nara muni kou nāhiṃ jehi na moha māyā prabala // asa bicāri mana māhiṃ bhajia mahāmāyā patihi // 140 // apara hetu sunu sailakumārī / kaha_ũ bicitra kathā bistārī // jehi kārana aja aguna arūpā / brahma bhaya_u kosalapura bhūpā // jo prabhu bipina phirata tumha dekhā / baṃdhu sameta dhareṃ munibeṣā // jāsu carita avaloki bhavānī / satī sarīra rahihu baurānī // ajahũ na chāyā miṭati tumhārī / tāsu carita sunu bhrama ruja hārī // līlā kīnhi jo tehiṃ avatārā / so saba kahiha_ũ mati anusārā // bharadvāja suni saṃkara bānī / sakuci saprema umā musakānī // lage bahuri barane br̥ṣaketū / so avatāra bhaya_u jehi hetū // do. so maiṃ tumha sana kaha_ũ sabu sunu munīsa mana lāī // rāma kathā kali mala harani maṃgala karani suhāi // 141 // svāyaṃbhū manu aru satarūpā / jinha teṃ bhai narasr̥ṣṭi anūpā // daṃpati dharama ācarana nīkā / ajahũ gāva śruti jinha kai līkā // nr̥pa uttānapāda suta tāsū / dhruva hari bhagata bhaya_u suta jāsū // laghu suta nāma priyrabrata tāhī / beda purāna prasaṃsahi jāhī // devahūti puni tāsu kumārī / jo muni kardama kai priya nārī // ādideva prabhu dīnadayālā / jaṭhara dhareu jehiṃ kapila kr̥pālā // sāṃkhya sāstra jinha pragaṭa bakhānā / tatva bicāra nipuna bhagavānā // tehiṃ manu rāja kīnha bahu kālā / prabhu āyasu saba bidhi pratipālā // so. hoi na biṣaya birāga bhavana basata bhā cauthapana / hr̥dayã bahuta dukha lāga janama gaya_u haribhagati binu // 142 // barabasa rāja sutahi taba dīnhā / nāri sameta gavana bana kīnhā // tīratha bara naimiṣa bikhyātā / ati punīta sādhaka sidhi dātā // basahiṃ tahā̃ muni siddha samājā / tahã hiyã haraṣi caleu manu rājā // paṃtha jāta sohahiṃ matidhīrā / gyāna bhagati janu dhareṃ sarīrā // pahũce jāi dhenumati tīrā / haraṣi nahāne niramala nīrā // āe milana siddha muni gyānī / dharama dhuraṃdhara nr̥pariṣi jānī // jahã jãha tīratha rahe suhāe / muninha sakala sādara karavāe // kr̥sa sarīra munipaṭa paridhānā / sata samāja nita sunahiṃ purānā / do. dvādasa acchara maṃtra puni japahiṃ sahita anurāga / bāsudeva pada paṃkaruha daṃpati mana ati lāga // 143 // karahiṃ ahāra sāka phala kaṃdā / sumirahiṃ brahma saccidānaṃdā // puni hari hetu karana tapa lāge / bāri adhāra mūla phala tyāge // ura abhilāṣa niṃraṃtara hoī / dekhā nayana parama prabhu soī // aguna akhaṃḍa anaṃta anādī / jehi ciṃtahiṃ paramārathabādī // neti neti jehi beda nirūpā / nijānaṃda nirupādhi anūpā // saṃbhu biraṃci biṣnu bhagavānā / upajahiṃ jāsu aṃsa teṃ nānā // aiseu prabhu sevaka basa ahaī / bhagata hetu līlātanu gahaī // jauṃ yaha bacana satya śruti bhāṣā / tau hamāra pūjahi abhilāṣā // do. ehi bidhi bīteṃ baraṣa ṣaṭa sahasa bāri āhāra / saṃbata sapta sahastra puni rahe samīra adhāra // 144 // baraṣa sahasa dasa tyāgeu soū / ṭhāḷhe rahe eka pada doū // bidhi hari tapa dekhi apārā / manu samīpa āe bahu bārā // māgahu bara bahu bhā̃ti lobhāe / parama dhīra nahiṃ calahiṃ calāe // asthimātra hoi rahe sarīrā / tadapi manāga manahiṃ nahiṃ pīrā // prabhu sarbagya dāsa nija jānī / gati ananya tāpasa nr̥pa rānī // māgu māgu baru bhai nabha bānī / parama gabhīra kr̥pāmr̥ta sānī // mr̥taka jiāvani girā suhāī / śrabana raṃdhra hoi ura jaba āī // hraṣṭapuṣṭa tana bhae suhāe / mānahũ abahiṃ bhavana te āe // do. śravana sudhā sama bacana suni pulaka praphullita gāta / bole manu kari daṃḍavata prema na hr̥dayã samāta // 145 // sunu sevaka surataru suradhenu / bidhi hari hara baṃdita pada renū // sevata sulabha sakala sukha dāyaka / pranatapāla sacarācara nāyaka // jauṃ anātha hita hama para nehū / tau prasanna hoi yaha bara dehū // jo sarūpa basa siva mana māhīṃ / jehi kārana muni jatana karāhīṃ // jo bhusuṃḍi mana mānasa haṃsā / saguna aguna jehi nigama prasaṃsā // dekhahiṃ hama so rūpa bhari locana / kr̥pā karahu pranatārati mocana // daṃpati bacana parama priya lāge / mudula binīta prema rasa pāge // bhagata bachala prabhu kr̥pānidhānā / bisvabāsa pragaṭe bhagavānā // do. nīla saroruha nīla mani nīla nīradhara syāma / lājahiṃ tana sobhā nirakhi koṭi koṭi sata kāma // 146 // sarada mayaṃka badana chabi sīṃvā / cāru kapola cibuka dara grīvā // adhara aruna rada suṃdara nāsā / bidhu kara nikara biniṃdaka hāsā // nava abuṃja aṃbaka chabi nīkī / citavani lalita bhāvãtī jī kī // bhukuṭi manoja cāpa chabi hārī / tilaka lalāṭa paṭala dutikārī // kuṃḍala makara mukuṭa sira bhrājā / kuṭila kesa janu madhupa samājā // ura śrībatsa rucira banamālā / padika hāra bhūṣana manijālā // kehari kaṃdhara cāru janeu / bāhu bibhūṣana suṃdara teū // kari kara sari subhaga bhujadaṃḍā / kaṭi niṣaṃga kara sara kodaṃḍā // do. taḍita biniṃdaka pīta paṭa udara rekha bara tīni // nābhi manohara leti janu jamuna bhavãra chabi chīni // 147 // pada rājīva barani nahi jāhīṃ / muni mana madhupa basahiṃ jenha māhīṃ // bāma bhāga sobhati anukūlā / ādisakti chabinidhi jagamūlā // jāsu aṃsa upajahiṃ gunakhānī / aganita lacchi umā brahmānī // bhr̥kuṭi bilāsa jāsu jaga hoī / rāma bāma disi sītā soī // chabisamudra hari rūpa bilokī / ekaṭaka rahe nayana paṭa rokī // citavahiṃ sādara rūpa anūpā / tr̥pti na mānahiṃ manu satarūpā // haraṣa bibasa tana dasā bhulānī / pare daṃḍa iva gahi pada pānī // sira parase prabhu nija kara kaṃjā / turata uṭhāe karunāpuṃjā // do. bole kr̥pānidhāna puni ati prasanna mohi jāni / māgahu bara joi bhāva mana mahādāni anumāni // 148 // suni prabhu bacana jori juga pānī / dhari dhīraju bolī mr̥du bānī // nātha dekhi pada kamala tumhāre / aba pūre saba kāma hamāre // eka lālasā baḷi ura māhī / sugama agama kahi jāta so nāhīṃ // tumhahi deta ati sugama gosāīṃ / agama lāga mohi nija kr̥panāīṃ // jathā daridra bibudhataru pāī / bahu saṃpati māgata sakucāī // tāsu prabhā jāna nahiṃ soī / tathā hr̥dayã mama saṃsaya hoī // so tumha jānahu aṃtarajāmī / puravahu mora manoratha svāmī // sakuca bihāi māgu nr̥pa mohi / moreṃ nahiṃ adeya kachu tohī // do. dāni siromani kr̥pānidhi nātha kaha_ũ satibhāu // cāha_ũ tumhahi samāna suta prabhu sana kavana durāu // 149 // dekhi prīti suni bacana amole / evamastu karunānidhi bole // āpu sarisa khojauṃ kahã jāī / nr̥pa tava tanaya hoba maiṃ āī // satarūpahi biloki kara joreṃ / debi māgu baru jo ruci tore // jo baru nātha catura nr̥pa māgā / soi kr̥pāla mohi ati priya lāgā // prabhu paraṃtu suṭhi hoti ḍhiṭhāī / jadapi bhagata hita tumhahi sohāī // tumha brahmādi janaka jaga svāmī / brahma sakala ura aṃtarajāmī // asa samujhata mana saṃsaya hoī / kahā jo prabhu pravāna puni soī // je nija bhagata nātha tava ahahīṃ / jo sukha pāvahiṃ jo gati lahahīṃ // do. soi sukha soi gati soi bhagati soi nija carana sanehu // soi bibeka soi rahani prabhu hamahi kr̥pā kari dehu // 150 // sunu mr̥du gūḷha rucira bara racanā / kr̥pāsiṃdhu bole mr̥du bacanā // jo kachu ruci tumhera mana māhīṃ / maiṃ so dīnha saba saṃsaya nāhīṃ // mātu bibeka alokika toreṃ / kabahũ na miṭihi anugraha moreṃ / baṃdi carana manu kaheu bahorī / avara eka binati prabhu morī // suta biṣa_ika tava pada rati hoū / mohi baḷa mūḷha kahai kina koū // mani binu phani jimi jala binu mīnā / mama jīvana timi tumhahi adhīnā // asa baru māgi carana gahi raheū / evamastu karunānidhi kaheū // aba tumha mama anusāsana mānī / basahu jāi surapati rajadhānī // so. tahã kari bhoga bisāla tāta ga_ũ kachu kāla puni / hoihahu avadha bhuāla taba maiṃ hoba tumhāra suta // 151 // icchāmaya narabeṣa sãvāreṃ / hoiha_ũ pragaṭa niketa tumhāre // aṃsanha sahita deha dhari tātā / kariha_ũ carita bhagata sukhadātā // je suni sādara nara baḷabhāgī / bhava tarihahiṃ mamatā mada tyāgī // ādisakti jehiṃ jaga upajāyā / sou avatarihi mori yaha māyā // pura_uba maiṃ abhilāṣa tumhārā / satya satya pana satya hamārā // puni puni asa kahi kr̥pānidhānā / aṃtaradhāna bhae bhagavānā // daṃpati ura dhari bhagata kr̥pālā / tehiṃ āśrama nivase kachu kālā // samaya pāi tanu taji anayāsā / jāi kīnha amarāvati bāsā // do. yaha itihāsa punīta ati umahi kahī br̥ṣaketu / bharadvāja sunu apara puni rāma janama kara hetu // 152 // māsapārāyaṇa,pā̃cavā̃ viśrāma sunu muni kathā punīta purānī / jo girijā prati saṃbhu bakhānī // bisva bidita eka kaikaya desū / satyaketu tahã basa_i naresū // dharama dhuraṃdhara nīti nidhānā / teja pratāpa sīla balavānā // tehi keṃ bhae jugala suta bīrā / saba guna dhāma mahā ranadhīrā // rāja dhanī jo jeṭha suta āhī / nāma pratāpabhānu asa tāhī // apara sutahi arimardana nāmā / bhujabala atula acala saṃgrāmā // bhāihi bhāihi parama samītī / sakala doṣa chala barajita prītī // jeṭhe sutahi rāja nr̥pa dīnhā / hari hita āpu gavana bana kīnhā // do. jaba pratāparabi bhaya_u nr̥pa phirī dohāī desa / prajā pāla ati bedabidhi katahũ nahīṃ agha lesa // 153 // nr̥pa hitakāraka saciva sayānā / nāma dharamaruci sukra samānā // saciva sayāna baṃdhu balabīrā / āpu pratāpapuṃja ranadhīrā // sena saṃga caturaṃga apārā / amita subhaṭa saba samara jujhārā // sena biloki rāu haraṣānā / aru bāje gahagahe nisānā // bijaya hetu kaṭakaī banāī / sudina sādhi nr̥pa caleu bajāī // jãha tahã parīṃ aneka larāīṃ / jīte sakala bhūpa bariāī // sapta dīpa bhujabala basa kīnhe / lai lai daṃḍa chāḷi nr̥pa dīnheṃ // sakala avani maṃḍala tehi kālā / eka pratāpabhānu mahipālā // do. svabasa bisva kari bāhubala nija pura kīnha prabesu / aratha dharama kāmādi sukha seva_i samayã naresu // 154 // bhūpa pratāpabhānu bala pāī / kāmadhenu bhai bhūmi suhāī // saba dukha barajita prajā sukhārī / dharamasīla suṃdara nara nārī // saciva dharamaruci hari pada prītī / nr̥pa hita hetu sikhava nita nītī // gura sura saṃta pitara mahidevā / kara_i sadā nr̥pa saba kai sevā // bhūpa dharama je beda bakhāne / sakala kara_i sādara sukha māne // dina prati deha bibidha bidhi dānā / sunahu sāstra bara beda purānā // nānā bāpīṃ kūpa taḷāgā / sumana bāṭikā suṃdara bāgā // biprabhavana surabhavana suhāe / saba tīrathanha bicitra banāe // do. jãha lagi kahe purāna śruti eka eka saba jāga / bāra sahastra sahastra nr̥pa kie sahita anurāga // 155 // hr̥dayã na kachu phala anusaṃdhānā / bhūpa bibekī parama sujānā // kara_i je dharama karama mana bānī / bāsudeva arpita nr̥pa gyānī // caḷhi bara bāji bāra eka rājā / mr̥gayā kara saba sāji samājā // biṃdhyācala gabhīra bana gayaū / mr̥ga punīta bahu mārata bhayaū // phirata bipina nr̥pa dīkha barāhū / janu bana dureu sasihi grasi rāhū // baḷa bidhu nahi samāta mukha māhīṃ / manahũ krodhabasa ugilata nāhīṃ // kola karāla dasana chabi gāī / tanu bisāla pīvara adhikāī // ghurughurāta haya ārau pāẽ / cakita bilokata kāna uṭhāẽ // do. nīla mahīdhara sikhara sama dekhi bisāla barāhu / capari caleu haya suṭuki nr̥pa hā̃ki na hoi nibāhu // 156 // āvata dekhi adhika rava bājī / caleu barāha maruta gati bhājī // turata kīnha nr̥pa sara saṃdhānā / mahi mili gaya_u bilokata bānā // taki taki tīra mahīsa calāvā / kari chala suara sarīra bacāvā // pragaṭata durata jāi mr̥ga bhāgā / risa basa bhūpa caleu saṃga lāgā // gaya_u dūri ghana gahana barāhū / jahã nāhina gaja bāji nibāhū // ati akela bana bipula kalesū / tadapi na mr̥ga maga taja_i naresū // kola biloki bhūpa baḷa dhīrā / bhāgi paiṭha giriguhā̃ gabhīrā // agama dekhi nr̥pa ati pachitāī / phireu mahābana pareu bhulāī // do. kheda khinna chuddhita tr̥ṣita rājā bāji sameta / khojata byākula sarita sara jala binu bhaya_u aceta // 157 // phirata bipina āśrama eka dekhā / tahã basa nr̥pati kapaṭa munibeṣā // jāsu desa nr̥pa līnha chaḷāī / samara sena taji gaya_u parāī // samaya pratāpabhānu kara jānī / āpana ati asamaya anumānī // gaya_u na gr̥ha mana bahuta galānī / milā na rājahi nr̥pa abhimānī // risa ura māri raṃka jimi rājā / bipina basa_i tāpasa keṃ sājā // tāsu samīpa gavana nr̥pa kīnhā / yaha pratāparabi tehi taba cīnhā // rāu tr̥ṣita nahi so pahicānā / dekhi subeṣa mahāmuni jānā // utari turaga teṃ kīnha pranāmā / parama catura na kaheu nija nāmā // do0 bhūpati tr̥ṣita biloki tehiṃ sarabaru dīnha dekhāi / majjana pāna sameta haya kīnha nr̥pati haraṣāi // 158 // gai śrama sakala sukhī nr̥pa bhayaū / nija āśrama tāpasa lai gayaū // āsana dīnha asta rabi jānī / puni tāpasa boleu mr̥du bānī // ko tumha kasa bana phirahu akeleṃ / suṃdara jubā jīva paraheleṃ // cakrabarti ke lacchana toreṃ / dekhata dayā lāgi ati moreṃ // nāma pratāpabhānu avanīsā / tāsu saciva maiṃ sunahu munīsā // phirata ahereṃ pareũ bhulāī / baḍe bhāga dekha_ũ pada āī // hama kahã durlabha darasa tumhārā / jānata hauṃ kachu bhala honihārā // kaha muni tāta bhaya_u ãdhiyārā / jojana sattari nagaru tumhārā // do. nisā ghora gambhīra bana paṃtha na sunahu sujāna / basahu āju asa jāni tumha jāehu hota bihāna // 159(ka) // tulasī jasi bhavatabyatā taisī mila_i sahāi / āpunu āva_i tāhi pahiṃ tāhi tahā̃ lai jāi // 159(kha) // bhalehiṃ nātha āyasu dhari sīsā / bā̃dhi turaga taru baiṭha mahīsā // nr̥pa bahu bhāti prasaṃseu tāhī / carana baṃdi nija bhāgya sarāhī // puni bole mr̥du girā suhāī / jāni pitā prabhu kara_ũ ḍhiṭhāī // mohi munisa suta sevaka jānī / nātha nāma nija kahahu bakhānī // tehi na jāna nr̥pa nr̥pahi so jānā / bhūpa suhrada so kapaṭa sayānā // bairī puni chatrī puni rājā / chala bala kīnha caha_i nija kājā // samujhi rājasukha dukhita arātī / avā̃ anala iva sulaga_i chātī // sarala bacana nr̥pa ke suni kānā / bayara sãbhāri hr̥dayã haraṣānā // do. kapaṭa bori bānī mr̥dula boleu juguti sameta / nāma hamāra bhikhāri aba nirdhana rahita niketi // 160 // kaha nr̥pa je bigyāna nidhānā / tumha sārikhe galita abhimānā // sadā rahahi apanapau durāẽ / saba bidhi kusala kubeṣa banāẽ // tehi teṃ kahahi saṃta śruti ṭereṃ / parama akiṃcana priya hari kereṃ // tumha sama adhana bhikhāri agehā / hota biraṃci sivahi saṃdehā // josi sosi tava carana namāmī / mo para kr̥pā karia aba svāmī // sahaja prīti bhūpati kai dekhī / āpu biṣaya bisvāsa biseṣī // saba prakāra rājahi apanāī / boleu adhika saneha janāī // sunu satibhāu kaha_ũ mahipālā / ihā̃ basata bīte bahu kālā // do. aba lagi mohi na mileu kou maiṃ na janāva_ũ kāhu / lokamānyatā anala sama kara tapa kānana dāhu // 161(ka) // so. tulasī dekhi subeṣu bhūlahiṃ mūḷha na catura nara / suṃdara kekihi pekhu bacana sudhā sama asana ahi // 161(kha) tāteṃ guputa raha_ũ jaga māhīṃ / hari taji kimapi prayojana nāhīṃ // prabhu jānata saba binahiṃ janāẽ / kahahu kavani sidhi loka rijhāẽ // tumha suci sumati parama priya moreṃ / prīti pratīti mohi para toreṃ // aba jauṃ tāta durāva_ũ tohī / dāruna doṣa ghaṭa_i ati mohī // jimi jimi tāpasu katha_i udāsā / timi timi nr̥pahi upaja bisvāsā // dekhā svabasa karma mana bānī / taba bolā tāpasa bagadhyānī // nāma hamāra ekatanu bhāī / suni nr̥pa bole puni siru nāī // kahahu nāma kara aratha bakhānī / mohi sevaka ati āpana jānī // do. ādisr̥ṣṭi upajī jabahiṃ taba utapati bhai mori / nāma ekatanu hetu tehi deha na dharī bahori // 162 // jani ācaruja karahu mana māhīṃ / suta tapa teṃ durlabha kachu nāhīṃ // tapabala teṃ jaga sr̥ja_i bidhātā / tapabala biṣnu bhae paritrātā // tapabala saṃbhu karahiṃ saṃghārā / tapa teṃ agama na kachu saṃsārā // bhaya_u nr̥pahi suni ati anurāgā / kathā purātana kahai so lāgā // karama dharama itihāsa anekā / kara_i nirūpana birati bibekā // udabhava pālana pralaya kahānī / kahesi amita ācaraja bakhānī // suni mahipa tāpasa basa bhayaū / āpana nāma kahata taba layaū // kaha tāpasa nr̥pa jāna_ũ tohī / kīnhehu kapaṭa lāga bhala mohī // so. sunu mahīsa asi nīti jahã tahã nāma na kahahiṃ nr̥pa / mohi tohi para ati prīti soi caturatā bicāri tava // 163 // nāma tumhāra pratāpa dinesā / satyaketu tava pitā naresā // gura prasāda saba jānia rājā / kahia na āpana jāni akājā // dekhi tāta tava sahaja sudhāī / prīti pratīti nīti nipunāī // upaji pari mamatā mana moreṃ / kaha_ũ kathā nija pūche toreṃ // aba prasanna maiṃ saṃsaya nāhīṃ / māgu jo bhūpa bhāva mana māhīṃ // suni subacana bhūpati haraṣānā / gahi pada binaya kīnhi bidhi nānā // kr̥pāsiṃdhu muni darasana toreṃ / cāri padāratha karatala moreṃ // prabhuhi tathāpi prasanna bilokī / māgi agama bara hoũ asokī // do. jarā marana dukha rahita tanu samara jitai jani kou / ekachatra ripuhīna mahi rāja kalapa sata hou // 164 // kaha tāpasa nr̥pa aisei hoū / kārana eka kaṭhina sunu soū // kāla_u tua pada nāihi sīsā / eka biprakula chāḷi mahīsā // tapabala bipra sadā bariārā / tinha ke kopa na kou rakhavārā // jauṃ bipranha saba karahu naresā / tau tua basa bidhi biṣnu mahesā // cala na brahmakula sana bariāī / satya kaha_ũ dou bhujā uṭhāī // bipra śrāpa binu sunu mahipālā / tora nāsa nahi kavanehũ kālā // haraṣeu rāu bacana suni tāsū / nātha na hoi mora aba nāsū // tava prasāda prabhu kr̥pānidhānā / mo kahũ sarba kāla kalyānā // do. evamastu kahi kapaṭamuni bolā kuṭila bahori / milaba hamāra bhulāba nija kahahu ta hamahi na khori // 165 // tāteṃ mai tohi baraja_ũ rājā / kaheṃ kathā tava parama akājā // chaṭheṃ śravana yaha parata kahānī / nāsa tumhāra satya mama bānī // yaha pragaṭeṃ athavā dvijaśrāpā / nāsa tora sunu bhānupratāpā // āna upāyã nidhana tava nāhīṃ / jauṃ hari hara kopahiṃ mana māhīṃ // satya nātha pada gahi nr̥pa bhāṣā / dvija gura kopa kahahu ko rākhā // rākha_i gura jauṃ kopa bidhātā / gura birodha nahiṃ kou jaga trātā // jauṃ na calaba hama kahe tumhāreṃ / hou nāsa nahiṃ soca hamāreṃ // ekahiṃ ḍara ḍarapata mana morā / prabhu mahideva śrāpa ati ghorā // do. hohiṃ bipra basa kavana bidhi kahahu kr̥pā kari sou / tumha taji dīnadayāla nija hitū na dekha_ũ koũ // 166 // sunu nr̥pa bibidha jatana jaga māhīṃ / kaṣṭasādhya puni hohiṃ ki nāhīṃ // aha_i eka ati sugama upāī / tahā̃ paraṃtu eka kaṭhināī // mama ādhīna juguti nr̥pa soī / mora jāba tava nagara na hoī // āju lageṃ aru jaba teṃ bhayaū̃ / kāhū ke gr̥ha grāma na gayaū̃ // jauṃ na jāũ tava hoi akājū / banā āi asamaṃjasa ājū // suni mahīsa boleu mr̥du bānī / nātha nigama asi nīti bakhānī // baḷe saneha laghunha para karahīṃ / giri nija sirani sadā tr̥na dharahīṃ // jaladhi agādha mauli baha phenū / saṃtata dharani dharata sira renū // do. asa kahi gahe naresa pada svāmī hohu kr̥pāla / mohi lāgi dukha sahia prabhu sajjana dīnadayāla // 167 // jāni nr̥pahi āpana ādhīnā / bolā tāpasa kapaṭa prabīnā // satya kaha_ũ bhūpati sunu tohī / jaga nāhina durlabha kachu mohī // avasi kāja maiṃ kariha_ũ torā / mana tana bacana bhagata taiṃ morā // joga juguti tapa maṃtra prabhāū / phala_i tabahiṃ jaba karia durāū // jauṃ naresa maiṃ karauṃ rasoī / tumha parusahu mohi jāna na koī // anna so joi joi bhojana karaī / soi soi tava āyasu anusaraī // puni tinha ke gr̥ha jevãi joū / tava basa hoi bhūpa sunu soū // jāi upāya racahu nr̥pa ehū / saṃbata bhari saṃkalapa karehū // do. nita nūtana dvija sahasa sata barehu sahita parivāra / maiṃ tumhare saṃkalapa lagi dinahiṃ”kariba jevanāra // 168 // ehi bidhi bhūpa kaṣṭa ati thoreṃ / hoihahiṃ sakala bipra basa toreṃ // karihahiṃ bipra homa makha sevā / tehiṃ prasaṃga sahajehiṃ basa devā // aura eka tohi kahaū̃ lakhāū / maiṃ ehi beṣa na āuba kāū // tumhare uparohita kahũ rāyā / hari ānaba maiṃ kari nija māyā // tapabala tehi kari āpu samānā / rakhiha_ũ ihā̃ baraṣa paravānā // maiṃ dhari tāsu beṣu sunu rājā / saba bidhi tora sãvāraba kājā // gai nisi bahuta sayana aba kīje / mohi tohi bhūpa bheṃṭa dina tīje // maiṃ tapabala tohi turaga sametā / pahũceha_ũ sovatahi niketā // do. maiṃ āuba soi beṣu dhari pahicānehu taba mohi / jaba ekāṃta bolāi saba kathā sunāvauṃ tohi // 169 // sayana kīnha nr̥pa āyasu mānī / āsana jāi baiṭha chalagyānī // śramita bhūpa nidrā ati āī / so kimi sova soca adhikāī // kālaketu nisicara tahã āvā / jehiṃ sūkara hoi nr̥pahi bhulāvā // parama mitra tāpasa nr̥pa kerā / jāna_i so ati kapaṭa ghanerā // tehi ke sata suta aru dasa bhāī / khala ati ajaya deva dukhadāī // prathamahi bhūpa samara saba māre / bipra saṃta sura dekhi dukhāre // tehiṃ khala pāchila bayaru sãbharā / tāpasa nr̥pa mili maṃtra bicārā // jehi ripu chaya soi racenhi upāū / bhāvī basa na jāna kachu rāū // do. ripu tejasī akela api laghu kari gania na tāhu / ajahũ deta dukha rabi sasihi sira avaseṣita rāhu // 170 // tāpasa nr̥pa nija sakhahi nihārī / haraṣi mileu uṭhi bhaya_u sukhārī // mitrahi kahi saba kathā sunāī / jātudhāna bolā sukha pāī // aba sādheũ ripu sunahu naresā / jauṃ tumha kīnha mora upadesā // parihari soca rahahu tumha soī / binu auṣadha biādhi bidhi khoī // kula sameta ripu mūla bahāī / cauthe divasa milaba maiṃ āī // tāpasa nr̥pahi bahuta paritoṣī / calā mahākapaṭī atiroṣī // bhānupratāpahi bāji sametā / pahũcāesi chana mājha niketā // nr̥pahi nāri pahiṃ sayana karāī / hayagr̥hã bā̃dhesi bāji banāī // do. rājā ke uparohitahi hari lai gaya_u bahori / lai rākhesi giri khoha mahũ māyā̃ kari mati bhori // 171 // āpu biraci uparohita rūpā / pareu jāi tehi seja anūpā // jāgeu nr̥pa anabhaẽ bihānā / dekhi bhavana ati acaraju mānā // muni mahimā mana mahũ anumānī / uṭheu gavãhi jehi jāna na rānī // kānana gaya_u bāji caḷhi tehīṃ / pura nara nāri na jāneu kehīṃ // gaẽ jāma juga bhūpati āvā / ghara ghara utsava bāja badhāvā // uparohitahi dekha jaba rājā / cakita biloki sumiri soi kājā // juga sama nr̥pahi gae dina tīnī / kapaṭī muni pada raha mati līnī // samaya jāni uparohita āvā / nr̥pahi mate saba kahi samujhāvā // do. nr̥pa haraṣeu pahicāni guru bhrama basa rahā na ceta / bare turata sata sahasa bara bipra kuṭuṃba sameta // 172 // uparohita jevanāra banāī / charasa cāri bidhi jasi śruti gāī // māyāmaya tehiṃ kīnha rasoī / biṃjana bahu gani saka_i na koī // bibidha mr̥ganha kara āmiṣa rā̃dhā / tehi mahũ bipra mā̃su khala sā̃dhā // bhojana kahũ saba bipra bolāe / pada pakhāri sādara baiṭhāe // parusana jabahiṃ lāga mahipālā / bhai akāsabānī tehi kālā // biprabr̥ṃda uṭhi uṭhi gr̥ha jāhū / hai baḷi hāni anna jani khāhū // bhaya_u rasoīṃ bhūsura mā̃sū / saba dvija uṭhe māni bisvāsū // bhūpa bikala mati mohã bhulānī / bhāvī basa āva mukha bānī // do. bole bipra sakopa taba nahiṃ kachu kīnha bicāra / jāi nisācara hohu nr̥pa mūḷha sahita parivāra // 173 // chatrabaṃdhu taiṃ bipra bolāī / ghālai lie sahita samudāī // īsvara rākhā dharama hamārā / jaihasi taiṃ sameta parivārā // saṃbata madhya nāsa tava hoū / jaladātā na rahihi kula koū // nr̥pa suni śrāpa bikala ati trāsā / bhai bahori bara girā akāsā // biprahu śrāpa bicāri na dīnhā / nahiṃ aparādha bhūpa kachu kīnhā // cakita bipra saba suni nabhabānī / bhūpa gaya_u jahã bhojana khānī // tahã na asana nahiṃ bipra suārā / phireu rāu mana soca apārā // saba prasaṃga mahisuranha sunāī / trasita pareu avanīṃ akulāī // do. bhūpati bhāvī miṭa_i nahiṃ jadapi na dūṣana tora / kiẽ anyathā hoi nahiṃ bipraśrāpa ati ghora // 174 // asa kahi saba mahideva sidhāe / samācāra puraloganha pāe // socahiṃ dūṣana daivahi dehīṃ / bicarata haṃsa kāga kiya jehīṃ // uparohitahi bhavana pahũcāī / asura tāpasahi khabari janāī // tehiṃ khala jahã tahã patra paṭhāe / saji saji sena bhūpa saba dhāe // gherenhi nagara nisāna bajāī / bibidha bhā̃ti nita hoī larāī // jūjhe sakala subhaṭa kari karanī / baṃdhu sameta pareu nr̥pa dharanī // satyaketu kula kou nahiṃ bā̃cā / bipraśrāpa kimi hoi asā̃cā // ripu jiti saba nr̥pa nagara basāī / nija pura gavane jaya jasu pāī // do. bharadvāja sunu jāhi jaba hoi bidhātā bāma / dhūri merusama janaka jama tāhi byālasama dāma // .175 // kāla pāi muni sunu soi rājā / bhaya_u nisācara sahita samājā // dasa sira tāhi bīsa bhujadaṃḍā / rāvana nāma bīra baribaṃḍā // bhūpa anuja arimardana nāmā / bhaya_u so kuṃbhakarana baladhāmā // saciva jo rahā dharamaruci jāsū / bhaya_u bimātra baṃdhu laghu tāsū // nāma bibhīṣana jehi jaga jānā / biṣnubhagata bigyāna nidhānā // rahe je suta sevaka nr̥pa kere / bhae nisācara ghora ghanere // kāmarūpa khala jinasa anekā / kuṭila bhayaṃkara bigata bibekā // kr̥pā rahita hiṃsaka saba pāpī / barani na jāhiṃ bisva paritāpī // do. upaje jadapi pulastyakula pāvana amala anūpa / tadapi mahīsura śrāpa basa bhae sakala agharūpa // 176 // kīnha bibidha tapa tīnihũ bhāī / parama ugra nahiṃ barani so jāī // gaya_u nikaṭa tapa dekhi bidhātā / māgahu bara prasanna maiṃ tātā // kari binatī pada gahi dasasīsā / boleu bacana sunahu jagadīsā // hama kāhū ke marahiṃ na māreṃ / bānara manuja jāti dui bāreṃ // evamastu tumha baḷa tapa kīnhā / maiṃ brahmā̃ mili tehi bara dīnhā // puni prabhu kuṃbhakarana pahiṃ gayaū / tehi biloki mana bisamaya bhayaū // jauṃ ehiṃ khala nita karaba ahārū / hoihi saba ujāri saṃsārū // sārada preri tāsu mati pherī / māgesi nīda māsa ṣaṭa kerī // do. gae bibhīṣana pāsa puni kaheu putra bara māgu / tehiṃ māgeu bhagavaṃta pada kamala amala anurāgu // 177 // tinhi dei bara brahma sidhāe / haraṣita te apane gr̥ha āe // maya tanujā maṃdodari nāmā / parama suṃdarī nāri lalāmā // soi mayã dīnhi rāvanahi ānī / hoihi jātudhānapati jānī // haraṣita bhaya_u nāri bhali pāī / puni dou baṃdhu biāhesi jāī // giri trikūṭa eka siṃdhu majhārī / bidhi nirmita durgama ati bhārī // soi maya dānavã bahuri sãvārā / kanaka racita manibhavana apārā // bhogāvati jasi ahikula bāsā / amarāvati jasi sakranivāsā // tinha teṃ adhika ramya ati baṃkā / jaga bikhyāta nāma tehi laṃkā // do. khāīṃ siṃdhu gabhīra ati cārihũ disi phiri āva / kanaka koṭa mani khacita dr̥ḷha barani na jāi banāva // 178(ka) // hariprerita jehiṃ kalapa joi jātudhānapati hoi / sūra pratāpī atulabala dala sameta basa soi // 178(kha) // rahe tahā̃ nisicara bhaṭa bhāre / te saba suranha samara saṃghāre // aba tahã rahahiṃ sakra ke prere / racchaka koṭi jacchapati kere // dasamukha katahũ khabari asi pāī / sena sāji gaḷha gheresi jāī // dekhi bikaṭa bhaṭa baḷi kaṭakāī / jaccha jīva lai gae parāī // phiri saba nagara dasānana dekhā / gaya_u soca sukha bhaya_u biseṣā // suṃdara sahaja agama anumānī / kīnhi tahā̃ rāvana rajadhānī // jehi jasa joga bā̃ṭi gr̥ha dīnhe / sukhī sakala rajanīcara kīnhe // eka bāra kubera para dhāvā / puṣpaka jāna jīti lai āvā // do. kautukahīṃ kailāsa puni līnhesi jāi uṭhāi / manahũ tauli nija bāhubala calā bahuta sukha pāi // 179 // sukha saṃpati suta sena sahāī / jaya pratāpa bala buddhi baḷāī // nita nūtana saba bāḷhata jāī / jimi pratilābha lobha adhikāī // atibala kuṃbhakarana asa bhrātā / jehi kahũ nahiṃ pratibhaṭa jaga jātā // kara_i pāna sova_i ṣaṭa māsā / jāgata hoi tihũ pura trāsā // jauṃ dina prati ahāra kara soī / bisva begi saba caupaṭa hoī // samara dhīra nahiṃ jāi bakhānā / tehi sama amita bīra balavānā // bāridanāda jeṭha suta tāsū / bhaṭa mahũ prathama līka jaga jāsū // jehi na hoi rana sanamukha koī / surapura nitahiṃ parāvana hoī // do. kumukha akaṃpana kulisarada dhūmaketu atikāya / eka eka jaga jīti saka aise subhaṭa nikāya // 180 // kāmarūpa jānahiṃ saba māyā / sapanehũ jinha keṃ dharama na dāyā // dasamukha baiṭha sabhā̃ eka bārā / dekhi amita āpana parivārā // suta samūha jana parijana nātī / ge ko pāra nisācara jātī // sena biloki sahaja abhimānī / bolā bacana krodha mada sānī // sunahu sakala rajanīcara jūthā / hamare bairī bibudha barūthā // te sanamukha nahiṃ karahī larāī / dekhi sabala ripu jāhiṃ parāī // tenha kara marana eka bidhi hoī / kaha_ũ bujhāi sunahu aba soī // dvijabhojana makha homa sarādhā // saba kai jāi karahu tumha bādhā // do. chudhā chīna balahīna sura sahajehiṃ milihahiṃ āi / taba māriha_ũ ki chāḷiha_ũ bhalī bhā̃ti apanāi // 181 // meghanāda kahũ puni hãkarāvā / dīnhī sikha balu bayaru baḷhāvā // je sura samara dhīra balavānā / jinha keṃ laribe kara abhimānā // tinhahi jīti rana ānesu bā̃dhī / uṭhi suta pitu anusāsana kā̃dhī // ehi bidhi sabahī agyā dīnhī / āpunu caleu gadā kara līnhī // calata dasānana ḍolati avanī / garjata garbha stravahiṃ sura ravanī // rāvana āvata suneu sakohā / devanha take meru giri khohā // digapālanha ke loka suhāe / sūne sakala dasānana pāe // puni puni siṃghanāda kari bhārī / dei devatanha gāri pacārī // rana mada matta phira_i jaga dhāvā / pratibhaṭa khaujata katahũ na pāvā // rabi sasi pavana baruna dhanadhārī / agini kāla jama saba adhikārī // kiṃnara siddha manuja sura nāgā / haṭhi sabahī ke paṃthahiṃ lāgā // brahmasr̥ṣṭi jahã lagi tanudhārī / dasamukha basabartī nara nārī // āyasu karahiṃ sakala bhayabhītā / navahiṃ āi nita carana binītā // do. bhujabala bisva basya kari rākhesi kou na sutaṃtra / maṃḍalīka mani rāvana rāja kara_i nija maṃtra // 182(kha) // deva jaccha gaṃdharva nara kiṃnara nāga kumāri / jīti barīṃ nija bāhubala bahu suṃdara bara nāri // 182kha // iṃdrajīta sana jo kachu kaheū / so saba janu pahilehiṃ kari raheū // prathamahiṃ jinha kahũ āyasu dīnhā / tinha kara carita sunahu jo kīnhā // dekhata bhīmarūpa saba pāpī / nisicara nikara deva paritāpī // karahi upadrava asura nikāyā / nānā rūpa dharahiṃ kari māyā // jehi bidhi hoi dharma nirmūlā / so saba karahiṃ beda pratikūlā // jehiṃ jehiṃ desa dhenu dvija pāvahiṃ / nagara gāũ pura āgi lagāvahiṃ // subha ācarana katahũ nahiṃ hoī / deva bipra gurū māna na koī // nahiṃ haribhagati jagya tapa gyānā / sapanehũ sunia na beda purānā // chaṃ. japa joga birāgā tapa makha bhāgā śravana suna_i dasasīsā / āpunu uṭhi dhāva_i rahai na pāva_i dhari saba ghāla_i khīsā // asa bhraṣṭa acārā bhā saṃsārā dharma sunia nahi kānā / tehi bahubidhi trāsa_i desa nikāsa_i jo kaha beda purānā // so. barani na jāi anīti ghora nisācara jo karahiṃ / hiṃsā para ati prīti tinha ke pāpahi kavani miti // 183 // māsapārāyaṇa, chaṭhā viśrāma bāḷhe khala bahu cora juārā / je laṃpaṭa paradhana paradārā // mānahiṃ mātu pitā nahiṃ devā / sādhunha sana karavāvahiṃ sevā // jinha ke yaha ācarana bhavānī / te jānehu nisicara saba prānī // atisaya dekhi dharma kai glānī / parama sabhīta dharā akulānī // giri sari siṃdhu bhāra nahiṃ mohī / jasa mohi garua eka paradrohī // sakala dharma dekha_i biparītā / kahi na saka_i rāvana bhaya bhītā // dhenu rūpa dhari hr̥dayã bicārī / gaī tahā̃ jahã sura muni jhārī // nija saṃtāpa sunāesi roī / kāhū teṃ kachu kāja na hoī // chaṃ. sura muni gaṃdharbā mili kari sarbā ge biraṃci ke lokā / sãga gotanudhārī bhūmi bicārī parama bikala bhaya sokā // brahmā̃ saba jānā mana anumānā mora kachū na basāī / jā kari taiṃ dāsī so abināsī hamareu tora sahāī // so. dharani dharahi mana dhīra kaha biraṃci haripada sumiru / jānata jana kī pīra prabhu bhaṃjihi dāruna bipati // 184 // baiṭhe sura saba karahiṃ bicārā / kahã pāia prabhu karia pukārā // pura baikuṃṭha jāna kaha koī / kou kaha payanidhi basa prabhu soī // jāke hr̥dayã bhagati jasi prīti / prabhu tahã pragaṭa sadā tehiṃ rītī // tehi samāja girijā maiṃ raheū̃ / avasara pāi bacana eka kaheū̃ // hari byāpaka sarbatra samānā / prema teṃ pragaṭa hohiṃ maiṃ jānā // desa kāla disi bidisihu māhīṃ / kahahu so kahā̃ jahā̃ prabhu nāhīṃ // aga jagamaya saba rahita birāgī / prema teṃ prabhu pragaṭa_i jimi āgī // mora bacana saba ke mana mānā / sādhu sādhu kari brahma bakhānā // do. suni biraṃci mana haraṣa tana pulaki nayana baha nīra / astuti karata jori kara sāvadhāna matidhīra // 185 // chaṃ. jaya jaya suranāyaka jana sukhadāyaka pranatapāla bhagavaṃtā / go dvija hitakārī jaya asurārī sidhuṃsutā priya kaṃtā // pālana sura dharanī adbhuta karanī marama na jāna_i koī / jo sahaja kr̥pālā dīnadayālā kara_u anugraha soī // jaya jaya abināsī saba ghaṭa bāsī byāpaka paramānaṃdā / abigata gotītaṃ carita punītaṃ māyārahita mukuṃdā // jehi lāgi birāgī ati anurāgī bigatamoha munibr̥ṃdā / nisi bāsara dhyāvahiṃ guna gana gāvahiṃ jayati saccidānaṃdā // jehiṃ sr̥ṣṭi upāī tribidha banāī saṃga sahāya na dūjā / so kara_u aghārī ciṃta hamārī jānia bhagati na pūjā // jo bhava bhaya bhaṃjana muni mana raṃjana gaṃjana bipati barūthā / mana baca krama bānī chāḷi sayānī sarana sakala sura jūthā // sārada śruti seṣā riṣaya aseṣā jā kahũ kou nahi jānā / jehi dīna piāre beda pukāre drava_u so śrībhagavānā // bhava bāridhi maṃdara saba bidhi suṃdara gunamaṃdira sukhapuṃjā / muni siddha sakala sura parama bhayātura namata nātha pada kaṃjā // do. jāni sabhaya surabhūmi suni bacana sameta saneha / gaganagirā gaṃbhīra bha_i harani soka saṃdeha // 186 // jani ḍarapahu muni siddha suresā / tumhahi lāgi dhariha_ũ nara besā // aṃsanha sahita manuja avatārā / leha_ũ dinakara baṃsa udārā // kasyapa aditi mahātapa kīnhā / tinha kahũ maiṃ pūraba bara dīnhā // te dasaratha kausalyā rūpā / kosalapurīṃ pragaṭa narabhūpā // tinha ke gr̥ha avatariha_ũ jāī / raghukula tilaka so cāriu bhāī // nārada bacana satya saba kariha_ũ / parama sakti sameta avatariha_ũ // hariha_ũ sakala bhūmi garuāī / nirbhaya hohu deva samudāī // gagana brahmabānī sunī kānā / turata phire sura hr̥daya juḷānā // taba brahmā dharanihi samujhāvā / abhaya bhaī bharosa jiyã āvā // do. nija lokahi biraṃci ge devanha iha_i sikhāi / bānara tanu dhari dhari mahi hari pada sevahu jāi // 187 // gae deva saba nija nija dhāmā / bhūmi sahita mana kahũ biśrāmā / jo kachu āyasu brahmā̃ dīnhā / haraṣe deva bilaṃba na kīnhā // banacara deha dhari chiti māhīṃ / atulita bala pratāpa tinha pāhīṃ // giri taru nakha āyudha saba bīrā / hari māraga citavahiṃ matidhīrā // giri kānana jahã tahã bhari pūrī / rahe nija nija anīka raci rūrī // yaha saba rucira carita maiṃ bhāṣā / aba so sunahu jo bīcahiṃ rākhā // avadhapurīṃ raghukulamani rāū / beda bidita tehi dasaratha nāū̃ // dharama dhuraṃdhara gunanidhi gyānī / hr̥dayã bhagati mati sārãgapānī // do. kausalyādi nāri priya saba ācarana punīta / pati anukūla prema dr̥ḷha hari pada kamala binīta // 188 // eka bāra bhūpati mana māhīṃ / bhai galāni moreṃ suta nāhīṃ // gura gr̥ha gaya_u turata mahipālā / carana lāgi kari binaya bisālā // nija dukha sukha saba gurahi sunāya_u / kahi basiṣṭha bahubidhi samujhāya_u // dharahu dhīra hoihahiṃ suta cārī / tribhuvana bidita bhagata bhaya hārī // sr̥ṃgī riṣahi basiṣṭha bolāvā / putrakāma subha jagya karāvā // bhagati sahita muni āhuti dīnheṃ / pragaṭe agini carū kara līnheṃ // jo basiṣṭha kachu hr̥dayã bicārā / sakala kāju bhā siddha tumhārā // yaha habi bā̃ṭi dehu nr̥pa jāī / jathā joga jehi bhāga banāī // do. taba adr̥sya bhae pāvaka sakala sabhahi samujhāi // paramānaṃda magana nr̥pa haraṣa na hr̥dayã samāi // 189 // tabahiṃ rāyã priya nāri bolāīṃ / kausalyādi tahā̃ cali āī // ardha bhāga kausalyāhi dīnhā / ubhaya bhāga ādhe kara kīnhā // kaikeī kahã nr̥pa so dayaū / rahyo so ubhaya bhāga puni bhayaū // kausalyā kaikeī hātha dhari / dīnha sumitrahi mana prasanna kari // ehi bidhi garbhasahita saba nārī / bhaīṃ hr̥dayã haraṣita sukha bhārī // jā dina teṃ hari garbhahiṃ āe / sakala loka sukha saṃpati chāe // maṃdira mahã saba rājahiṃ rānī / sobhā sīla teja kī khānīṃ // sukha juta kachuka kāla cali gayaū / jehiṃ prabhu pragaṭa so avasara bhayaū // do. joga lagana graha bāra tithi sakala bhae anukūla / cara aru acara harṣajuta rāma janama sukhamūla // 190 // naumī tithi madhu māsa punītā / sukala paccha abhijita hariprītā // madhyadivasa ati sīta na ghāmā / pāvana kāla loka biśrāmā // sītala maṃda surabhi baha bāū / haraṣita sura saṃtana mana cāū // bana kusumita girigana maniārā / stravahiṃ sakala saritā 'mr̥tadhārā // so avasara biraṃci jaba jānā / cale sakala sura sāji bimānā // gagana bimala sakula sura jūthā / gāvahiṃ guna gaṃdharba barūthā // baraṣahiṃ sumana suaṃjali sājī / gahagahi gagana duṃdubhī bājī // astuti karahiṃ nāga muni devā / bahubidhi lāvahiṃ nija nija sevā // do. sura samūha binatī kari pahũce nija nija dhāma / jaganivāsa prabhu pragaṭe akhila loka biśrāma // 191 // chaṃ. bhae pragaṭa kr̥pālā dīnadayālā kausalyā hitakārī / haraṣita mahatārī muni mana hārī adbhuta rūpa bicārī // locana abhirāmā tanu ghanasyāmā nija āyudha bhuja cārī / bhūṣana banamālā nayana bisālā sobhāsiṃdhu kharārī // kaha dui kara jorī astuti torī kehi bidhi karauṃ anaṃtā / māyā guna gyānātīta amānā beda purāna bhanaṃtā // karunā sukha sāgara saba guna āgara jehi gāvahiṃ śruti saṃtā / so mama hita lāgī jana anurāgī bhaya_u pragaṭa śrīkaṃtā // brahmāṃḍa nikāyā nirmita māyā roma roma prati beda kahai / mama ura so bāsī yaha upahāsī sunata dhīra pati thira na rahai // upajā jaba gyānā prabhu musakānā carita bahuta bidhi kīnha cahai / kahi kathā suhāī mātu bujhāī jehi prakāra suta prema lahai // mātā puni bolī so mati ḍaulī tajahu tāta yaha rūpā / kījai sisulīlā ati priyasīlā yaha sukha parama anūpā // suni bacana sujānā rodana ṭhānā hoi bālaka surabhūpā / yaha carita je gāvahiṃ haripada pāvahiṃ te na parahiṃ bhavakūpā // do. bipra dhenu sura saṃta hita līnha manuja avatāra / nija icchā nirmita tanu māyā guna go pāra // 192 // suni sisu rudana parama priya bānī / saṃbhrama cali āī saba rānī // haraṣita jahã tahã dhāīṃ dāsī / ānãda magana sakala purabāsī // dasaratha putrajanma suni kānā / mānahũ brahmānaṃda samānā // parama prema mana pulaka sarīrā / cāhata uṭhata karata mati dhīrā // jākara nāma sunata subha hoī / moreṃ gr̥ha āvā prabhu soī // paramānaṃda pūri mana rājā / kahā bolāi bajāvahu bājā // gura basiṣṭha kahã gaya_u hãkārā / āe dvijana sahita nr̥padvārā // anupama bālaka dekhenhi jāī / rūpa rāsi guna kahi na sirāī // do. naṃdīmukha sarādha kari jātakarama saba kīnha / hāṭaka dhenu basana mani nr̥pa bipranha kahã dīnha // 193 // dhvaja patāka torana pura chāvā / kahi na jāi jehi bhā̃ti banāvā // sumanabr̥ṣṭi akāsa teṃ hoī / brahmānaṃda magana saba loī // br̥ṃda br̥ṃda mili calīṃ logāī / sahaja saṃgāra kiẽ uṭhi dhāī // kanaka kalasa maṃgala dhari thārā / gāvata paiṭhahiṃ bhūpa duārā // kari ārati nevachāvari karahīṃ / bāra bāra sisu carananhi parahīṃ // māgadha sūta baṃdigana gāyaka / pāvana guna gāvahiṃ raghunāyaka // sarbasa dāna dīnha saba kāhū / jehiṃ pāvā rākhā nahiṃ tāhū // mr̥gamada caṃdana kuṃkuma kīcā / macī sakala bīthinha bica bīcā // do. gr̥ha gr̥ha bāja badhāva subha pragaṭe suṣamā kaṃda / haraṣavaṃta saba jahã tahã nagara nāri nara br̥ṃda // 194 // kaikayasutā sumitrā doū / suṃdara suta janamata bhaiṃ oū // vaha sukha saṃpati samaya samājā / kahi na saka_i sārada ahirājā // avadhapurī soha_i ehi bhā̃tī / prabhuhi milana āī janu rātī // dekhi bhānū janu mana sakucānī / tadapi banī saṃdhyā anumānī // agara dhūpa bahu janu ãdhiārī / uḷa_i abhīra manahũ arunārī // maṃdira mani samūha janu tārā / nr̥pa gr̥ha kalasa so iṃdu udārā // bhavana bedadhuni ati mr̥du bānī / janu khaga mūkhara samayã janu sānī // kautuka dekhi pataṃga bhulānā / eka māsa teĩ jāta na jānā // do. māsa divasa kara divasa bhā marama na jāna_i koi / ratha sameta rabi thākeu nisā kavana bidhi hoi // 195 // yaha rahasya kāhū nahiṃ jānā / dina mani cale karata gunagānā // dekhi mahotsava sura muni nāgā / cale bhavana baranata nija bhāgā // aura_u eka kaha_ũ nija corī / sunu girijā ati dr̥ḷha mati torī // kāka bhusuṃḍi saṃga hama doū / manujarūpa jāna_i nahiṃ koū // paramānaṃda premasukha phūle / bīthinha phirahiṃ magana mana bhūle // yaha subha carita jāna pai soī / kr̥pā rāma kai jāpara hoī // tehi avasara jo jehi bidhi āvā / dīnha bhūpa jo jehi mana bhāvā // gaja ratha turaga hema go hīrā / dīnhe nr̥pa nānābidhi cīrā // do. mana saṃtoṣe sabanhi ke jahã tahã dehi asīsa / sakala tanaya cira jīvahũ tulasidāsa ke īsa // 196 // kachuka divasa bīte ehi bhā̃tī / jāta na jānia dina aru rātī // nāmakarana kara avasaru jānī / bhūpa boli paṭhae muni gyānī // kari pūjā bhūpati asa bhāṣā / dharia nāma jo muni guni rākhā // inha ke nāma aneka anūpā / maiṃ nr̥pa kahaba svamati anurūpā // jo ānaṃda siṃdhu sukharāsī / sīkara teṃ trailoka supāsī // so sukha dhāma rāma asa nāmā / akhila loka dāyaka biśrāmā // bisva bharana poṣana kara joī / tākara nāma bharata asa hoī // jāke sumirana teṃ ripu nāsā / nāma satruhana beda prakāsā // do. lacchana dhāma rāma priya sakala jagata ādhāra / guru basiṣṭa tehi rākhā lachimana nāma udāra // 197 // dhare nāma gura hr̥dayã bicārī / beda tatva nr̥pa tava suta cārī // muni dhana jana sarabasa siva prānā / bāla keli tehiṃ sukha mānā // bārehi te nija hita pati jānī / lachimana rāma carana rati mānī // bharata satruhana dūna_u bhāī / prabhu sevaka jasi prīti baḷāī // syāma gaura suṃdara dou jorī / nirakhahiṃ chabi jananīṃ tr̥na torī // cāriu sīla rūpa guna dhāmā / tadapi adhika sukhasāgara rāmā // hr̥dayã anugraha iṃdu prakāsā / sūcata kirana manohara hāsā // kabahũ uchaṃga kabahũ bara palanā / mātu dulāra_i kahi priya lalanā // do. byāpaka brahma niraṃjana nirguna bigata binoda / so aja prema bhagati basa kausalyā ke goda // 198 // kāma koṭi chabi syāma sarīrā / nīla kaṃja bārida gaṃbhīrā // aruna carana pakaṃja nakha jotī / kamala dalanhi baiṭhe janu motī // rekha kulisa dhavaja aṃkura sohe / nūpura dhuni suni muni mana mohe // kaṭi kiṃkinī udara traya rekhā / nābhi gabhīra jāna jehi dekhā // bhuja bisāla bhūṣana juta bhūrī / hiyã hari nakha ati sobhā rūrī // ura manihāra padika kī sobhā / bipra carana dekhata mana lobhā // kaṃbu kaṃṭha ati cibuka suhāī / ānana amita madana chabi chāī // dui dui dasana adhara arunāre / nāsā tilaka ko baranai pāre // suṃdara śravana sucāru kapolā / ati priya madhura totare bolā // cikkana kaca kuṃcita gabhuāre / bahu prakāra raci mātu sãvāre // pīta jhaguliā tanu pahirāī / jānu pāni bicarani mohi bhāī // rūpa sakahiṃ nahiṃ kahi śruti seṣā / so jāna_i sapanehũ jehi dekhā // do. sukha saṃdoha mohapara gyāna girā gotīta / daṃpati parama prema basa kara sisucarita punīta // 199 // ehi bidhi rāma jagata pitu mātā / kosalapura bāsinha sukhadātā // jinha raghunātha carana rati mānī / tinha kī yaha gati pragaṭa bhavānī // raghupati bimukha jatana kara korī / kavana saka_i bhava baṃdhana chorī // jīva carācara basa kai rākhe / so māyā prabhu soṃ bhaya bhākhe // bhr̥kuṭi bilāsa nacāva_i tāhī / asa prabhu chāḷi bhajia kahu kāhī // mana krama bacana chāḷi caturāī / bhajata kr̥pā karihahiṃ raghurāī // ehi bidhi sisubinoda prabhu kīnhā / sakala nagarabāsinha sukha dīnhā // lai uchaṃga kabahũka halarāvai / kabahũ pālaneṃ ghāli jhulāvai // do. prema magana kausalyā nisi dina jāta na jāna / suta saneha basa mātā bālacarita kara gāna // 200 // eka bāra jananīṃ anhavāe / kari siṃgāra palanā̃ pauḷhāe // nija kula iṣṭadeva bhagavānā / pūjā hetu kīnha asnānā // kari pūjā naibedya caḷhāvā / āpu gaī jahã pāka banāvā // bahuri mātu tahavā̃ cali āī / bhojana karata dekha suta jāī // gai jananī sisu pahiṃ bhayabhītā / dekhā bāla tahā̃ puni sūtā // bahuri āi dekhā suta soī / hr̥dayã kaṃpa mana dhīra na hoī // ihā̃ uhā̃ dui bālaka dekhā / matibhrama mora ki āna biseṣā // dekhi rāma jananī akulānī / prabhu hãsi dīnha madhura musukānī // do. dekharāvā mātahi nija adabhuta rupa akhaṃḍa / roma roma prati lāge koṭi koṭi brahmaṃḍa // 201 // aganita rabi sasi siva caturānana / bahu giri sarita siṃdhu mahi kānana // kāla karma guna gyāna subhāū / sou dekhā jo sunā na kāū // dekhī māyā saba bidhi gāḷhī / ati sabhīta joreṃ kara ṭhāḷhī // dekhā jīva nacāva_i jāhī / dekhī bhagati jo chora_i tāhī // tana pulakita mukha bacana na āvā / nayana mūdi caranani siru nāvā // bisamayavaṃta dekhi mahatārī / bhae bahuri sisurūpa kharārī // astuti kari na jāi bhaya mānā / jagata pitā maiṃ suta kari jānā // hari janani bahubidhi samujhāī / yaha jani katahũ kahasi sunu māī // do. bāra bāra kausalyā binaya kara_i kara jori // aba jani kabahū̃ byāpai prabhu mohi māyā tori // 202 // bālacarita hari bahubidhi kīnhā / ati anaṃda dāsanha kahã dīnhā // kachuka kāla bīteṃ saba bhāī / baḷe bhae parijana sukhadāī // cūḷākarana kīnha guru jāī / bipranha puni dachinā bahu pāī // parama manohara carita apārā / karata phirata cāriu sukumārā // mana krama bacana agocara joī / dasaratha ajira bicara prabhu soī // bhojana karata bola jaba rājā / nahiṃ āvata taji bāla samājā // kausalyā jaba bolana jāī / ṭhumaku ṭhumaku prabhu calahiṃ parāī // nigama neti siva aṃta na pāvā / tāhi dharai jananī haṭhi dhāvā // dhūrasa dhūri bhareṃ tanu āe / bhūpati bihasi goda baiṭhāe // do. bhojana karata capala cita ita uta avasaru pāi / bhāji cale kilakata mukha dadhi odana lapaṭāi // 203 // bālacarita ati sarala suhāe / sārada seṣa saṃbhu śruti gāe // jina kara mana inha sana nahiṃ rātā / te jana baṃcita kie bidhātā // bhae kumāra jabahiṃ saba bhrātā / dīnha janeū guru pitu mātā // guragr̥hã gae paḷhana raghurāī / alapa kāla bidyā saba āī // jākī sahaja svāsa śruti cārī / so hari paḷha yaha kautuka bhārī // bidyā binaya nipuna guna sīlā / khelahiṃ khela sakala nr̥palīlā // karatala bāna dhanuṣa ati sohā / dekhata rūpa carācara mohā // jinha bīthinha biharahiṃ saba bhāī / thakita hohiṃ saba loga lugāī // do. kosalapura bāsī nara nāri br̥ddha aru bāla / prānahu te priya lāgata saba kahũ rāma kr̥pāla // 204 // baṃdhu sakhā saṃga lehiṃ bolāī / bana mr̥gayā nita khelahiṃ jāī // pāvana mr̥ga mārahiṃ jiyã jānī / dina prati nr̥pahi dekhāvahiṃ ānī // je mr̥ga rāma bāna ke māre / te tanu taji suraloka sidhāre // anuja sakhā sãga bhojana karahīṃ / mātu pitā agyā anusarahīṃ // jehi bidhi sukhī hohiṃ pura logā / karahiṃ kr̥pānidhi soi saṃjogā // beda purāna sunahiṃ mana lāī / āpu kahahiṃ anujanha samujhāī // prātakāla uṭhi kai raghunāthā / mātu pitā guru nāvahiṃ māthā // āyasu māgi karahiṃ pura kājā / dekhi carita haraṣa_i mana rājā // do. byāpaka akala anīha aja nirguna nāma na rūpa / bhagata hetu nānā bidhi karata caritra anūpa // 205 // yaha saba carita kahā maiṃ gāī / āgili kathā sunahu mana lāī // bisvāmitra mahāmuni gyānī / basahi bipina subha āśrama jānī // jahã japa jagya muni karahī / ati mārīca subāhuhi ḍarahīṃ // dekhata jagya nisācara dhāvahi / karahi upadrava muni dukha pāvahiṃ // gādhitanaya mana ciṃtā byāpī / hari binu marahi na nisicara pāpī // taba munivara mana kīnha bicārā / prabhu avatareu harana mahi bhārā // ehũ misa dekhauṃ pada jāī / kari binatī ānau dou bhāī // gyāna birāga sakala guna ayanā / so prabhu mai dekhaba bhari nayanā // do. bahubidhi karata manoratha jāta lāgi nahiṃ bāra / kari majjana saraū jala gae bhūpa darabāra // 206 // muni āgamana sunā jaba rājā / milana gayaū lai bipra samājā // kari daṃḍavata munihi sanamānī / nija āsana baiṭhārenhi ānī // carana pakhāri kīnhi ati pūjā / mo sama āju dhanya nahiṃ dūjā // bibidha bhā̃ti bhojana karavāvā / munivara hr̥dayã haraṣa ati pāvā // puni caranani mele suta cārī / rāma dekhi muni deha bisārī // bhae magana dekhata mukha sobhā / janu cakora pūrana sasi lobhā // taba mana haraṣi bacana kaha rāū / muni asa kr̥pā na kīnhihu kāū // kehi kārana āgamana tumhārā / kahahu so karata na lāva_ũ bārā // asura samūha satāvahiṃ mohī / mai jācana āya_ũ nr̥pa tohī // anuja sameta dehu raghunāthā / nisicara badha maiṃ hoba sanāthā // do. dehu bhūpa mana haraṣita tajahu moha agyāna / dharma sujasa prabhu tumha kauṃ inha kahã ati kalyāna // 207 // suni rājā ati apriya bānī / hr̥daya kaṃpa mukha duti kumulānī // cautheṃpana pāya_ũ suta cārī / bipra bacana nahiṃ kahehu bicārī // māgahu bhūmi dhenu dhana kosā / sarbasa deũ āju saharosā // deha prāna teṃ priya kachu nāhī / sou muni deũ nimiṣa eka māhī // saba suta priya mohi prāna ki nāīṃ / rāma deta nahiṃ bana_i gosāī // kahã nisicara ati ghora kaṭhorā / kahã suṃdara suta parama kisorā // suni nr̥pa girā prema rasa sānī / hr̥dayã haraṣa mānā muni gyānī // taba basiṣṭa bahu nidhi samujhāvā / nr̥pa saṃdeha nāsa kahã pāvā // ati ādara dou tanaya bolāe / hr̥dayã lāi bahu bhā̃ti sikhāe // mere prāna nātha suta doū / tumha muni pitā āna nahiṃ koū // do. sauṃpe bhūpa riṣihi suta bahu bidhi dei asīsa / jananī bhavana gae prabhu cale nāi pada sīsa // 208(ka) // so. puruṣasiṃha dou bīra haraṣi cale muni bhaya harana // kr̥pāsiṃdhu matidhīra akhila bisva kārana karana // 208(kha) aruna nayana ura bāhu bisālā / nīla jalaja tanu syāma tamālā // kaṭi paṭa pīta kaseṃ bara bhāthā / rucira cāpa sāyaka duhũ hāthā // syāma gaura suṃdara dou bhāī / bisbāmitra mahānidhi pāī // prabhu brahmanyadeva mai jānā / mohi niti pitā tajehu bhagavānā // cale jāta muni dīnhi dikhāī / suni tāḷakā krodha kari dhāī // ekahiṃ bāna prāna hari līnhā / dīna jāni tehi nija pada dīnhā // taba riṣi nija nāthahi jiyã cīnhī / bidyānidhi kahũ bidyā dīnhī // jāte lāga na chudhā pipāsā / atulita bala tanu teja prakāsā // do. āyuṣa saba samarpi kai prabhu nija āśrama āni / kaṃda mūla phala bhojana dīnha bhagati hita jāni // 209 // prāta kahā muni sana raghurāī / nirbhaya jagya karahu tumha jāī // homa karana lāge muni jhārī / āpu rahe makha kīṃ rakhavārī // suni mārīca nisācara krohī / lai sahāya dhāvā munidrohī // binu phara bāna rāma tehi mārā / sata jojana gā sāgara pārā // pāvaka sara subāhu puni mārā / anuja nisācara kaṭaku sãghārā // māri asura dvija nirmayakārī / astuti karahiṃ deva muni jhārī // tahã puni kachuka divasa raghurāyā / rahe kīnhi bipranha para dāyā // bhagati hetu bahu kathā purānā / kahe bipra jadyapi prabhu jānā // taba muni sādara kahā bujhāī / carita eka prabhu dekhia jāī // dhanuṣajagya muni raghukula nāthā / haraṣi cale munibara ke sāthā // āśrama eka dīkha maga māhīṃ / khaga mr̥ga jīva jaṃtu tahã nāhīṃ // pūchā munihi silā prabhu dekhī / sakala kathā muni kahā biseṣī // do. gautama nāri śrāpa basa upala deha dhari dhīra / carana kamala raja cāhati kr̥pā karahu raghubīra // 210 // chaṃ. parasata pada pāvana soka nasāvana pragaṭa bhaī tapapuṃja sahī / dekhata raghunāyaka jana sukha dāyaka sanamukha hoi kara jori rahī // ati prema adhīrā pulaka sarīrā mukha nahiṃ āva_i bacana kahī / atisaya baḷabhāgī carananhi lāgī jugala nayana jaladhāra bahī // dhīraju mana kīnhā prabhu kahũ cīnhā raghupati kr̥pā̃ bhagati pāī / ati nirmala bānīṃ astuti ṭhānī gyānagamya jaya raghurāī // mai nāri apāvana prabhu jaga pāvana rāvana ripu jana sukhadāī / rājīva bilocana bhava bhaya mocana pāhi pāhi saranahiṃ āī // muni śrāpa jo dīnhā ati bhala kīnhā parama anugraha maiṃ mānā / dekheũ bhari locana hari bhavamocana iha_i lābha saṃkara jānā // binatī prabhu morī maiṃ mati bhorī nātha na māga_ũ bara ānā / pada kamala parāgā rasa anurāgā mama mana madhupa karai pānā // jehiṃ pada surasaritā parama punītā pragaṭa bhaī siva sīsa dharī / soi pada paṃkaja jehi pūjata aja mama sira dhareu kr̥pāla harī // ehi bhā̃ti sidhārī gautama nārī bāra bāra hari carana parī / jo ati mana bhāvā so baru pāvā gai patiloka anaṃda bharī // do. asa prabhu dīnabaṃdhu hari kārana rahita dayāla / tulasidāsa saṭha tehi bhaju chāḷi kapaṭa jaṃjāla // 211 // māsapārāyaṇa, sātavā̃ viśrāma cale rāma lachimana muni saṃgā / gae jahā̃ jaga pāvani gaṃgā // gādhisūnu saba kathā sunāī / jehi prakāra surasari mahi āī // taba prabhu riṣinha sameta nahāe / bibidha dāna mahidevanhi pāe // haraṣi cale muni br̥ṃda sahāyā / begi bideha nagara niarāyā // pura ramyatā rāma jaba dekhī / haraṣe anuja sameta biseṣī // bāpīṃ kūpa sarita sara nānā / salila sudhāsama mani sopānā // guṃjata maṃju matta rasa bhr̥ṃgā / kūjata kala bahubarana bihaṃgā // barana barana bikase bana jātā / tribidha samīra sadā sukhadātā // do. sumana bāṭikā bāga bana bipula bihaṃga nivāsa / phūlata phalata supallavata sohata pura cahũ pāsa // 212 // bana_i na baranata nagara nikāī / jahā̃ jāi mana tahãĩ lobhāī // cāru bajāru bicitra ãbārī / manimaya bidhi janu svakara sãvārī // dhanika banika bara dhanada samānā / baiṭha sakala bastu lai nānā // cauhaṭa suṃdara galīṃ suhāī / saṃtata rahahiṃ sugaṃdha siṃcāī // maṃgalamaya maṃdira saba kereṃ / citrita janu ratinātha citereṃ // pura nara nāri subhaga suci saṃtā / dharamasīla gyānī gunavaṃtā // ati anūpa jahã janaka nivāsū / bithakahiṃ bibudha biloki bilāsū // hota cakita cita koṭa bilokī / sakala bhuvana sobhā janu rokī // do. dhavala dhāma mani puraṭa paṭa sughaṭita nānā bhā̃ti / siya nivāsa suṃdara sadana sobhā kimi kahi jāti // 213 // subhaga dvāra saba kulisa kapāṭā / bhūpa bhīra naṭa māgadha bhāṭā // banī bisāla bāji gaja sālā / haya gaya ratha saṃkula saba kālā // sūra saciva senapa bahutere / nr̥pagr̥ha sarisa sadana saba kere // pura bāhera sara sārita samīpā / utare jahã tahã bipula mahīpā // dekhi anūpa eka ãvarāī / saba supāsa saba bhā̃ti suhāī // kausika kaheu mora manu mānā / ihā̃ rahia raghubīra sujānā // bhalehiṃ nātha kahi kr̥pāniketā / utare tahã munibr̥ṃda sametā // bisvāmitra mahāmuni āe / samācāra mithilāpati pāe // do. saṃga saciva suci bhūri bhaṭa bhūsura bara gura gyāti / cale milana munināyakahi mudita rāu ehi bhā̃ti // 214 // kīnha pranāmu carana dhari māthā / dīnhi asīsa mudita munināthā // biprabr̥ṃda saba sādara baṃde / jāni bhāgya baḷa rāu anaṃde // kusala prasna kahi bārahiṃ bārā / bisvāmitra nr̥pahi baiṭhārā // tehi avasara āe dou bhāī / gae rahe dekhana phulavāī // syāma gaura mr̥du bayasa kisorā / locana sukhada bisva cita corā // uṭhe sakala jaba raghupati āe / bisvāmitra nikaṭa baiṭhāe // bhae saba sukhī dekhi dou bhrātā / bāri bilocana pulakita gātā // mūrati madhura manohara dekhī / bhaya_u bidehu bidehu biseṣī // do. prema magana manu jāni nr̥pu kari bibeku dhari dhīra / boleu muni pada nāi siru gadagada girā gabhīra // 215 // kahahu nātha suṃdara dou bālaka / munikula tilaka ki nr̥pakula pālaka // brahma jo nigama neti kahi gāvā / ubhaya beṣa dhari kī soi āvā // sahaja birāgarupa manu morā / thakita hota jimi caṃda cakorā // tāte prabhu pūcha_ũ satibhāū / kahahu nātha jani karahu durāū // inhahi bilokata ati anurāgā / barabasa brahmasukhahi mana tyāgā // kaha muni bihasi kahehu nr̥pa nīkā / bacana tumhāra na hoi alīkā // e priya sabahi jahā̃ lagi prānī / mana musukāhiṃ rāmu suni bānī // raghukula mani dasaratha ke jāe / mama hita lāgi naresa paṭhāe // do. rāmu lakhanu dou baṃdhubara rūpa sīla bala dhāma / makha rākheu sabu sākhi jagu jite asura saṃgrāma // 216 // muni tava carana dekhi kaha rāū / kahi na saka_ũ nija punya prābhāū // suṃdara syāma gaura dou bhrātā / ānãdahū ke ānãda dātā // inha kai prīti parasapara pāvani / kahi na jāi mana bhāva suhāvani // sunahu nātha kaha mudita bidehū / brahma jīva iva sahaja sanehū // puni puni prabhuhi citava naranāhū / pulaka gāta ura adhika uchāhū // mrunihi prasaṃsi nāi pada sīsū / caleu lavāi nagara avanīsū // suṃdara sadanu sukhada saba kālā / tahā̃ bāsu lai dīnha bhuālā // kari pūjā saba bidhi sevakāī / gaya_u rāu gr̥ha bidā karāī // do. riṣaya saṃga raghubaṃsa mani kari bhojanu biśrāmu / baiṭhe prabhu bhrātā sahita divasu rahā bhari jāmu // 217 // lakhana hr̥dayã lālasā biseṣī / jāi janakapura āia dekhī // prabhu bhaya bahuri munihi sakucāhīṃ / pragaṭa na kahahiṃ manahiṃ musukāhīṃ // rāma anuja mana kī gati jānī / bhagata bachalatā hiṃyã hulasānī // parama binīta sakuci musukāī / bole gura anusāsana pāī // nātha lakhanu puru dekhana cahahīṃ / prabhu sakoca ḍara pragaṭa na kahahīṃ // jauṃ rāura āyasu maiṃ pāvauṃ / nagara dekhāi turata lai āvau // suni munīsu kaha bacana saprītī / kasa na rāma tumha rākhahu nītī // dharama setu pālaka tumha tātā / prema bibasa sevaka sukhadātā // do. jāi dekhī āvahu nagaru sukha nidhāna dou bhāi / karahu suphala saba ke nayana suṃdara badana dekhāi // 218 // māsapārāyaṇa, āṭhavā̃ viśrāma navānhapārāyaṇa, dūsarā viśrāma muni pada kamala baṃdi dou bhrātā / cale loka locana sukha dātā // bālaka br̥ṃdi dekhi ati sobhā / lage saṃga locana manu lobhā // pīta basana parikara kaṭi bhāthā / cāru cāpa sara sohata hāthā // tana anuharata sucaṃdana khorī / syāmala gaura manohara jorī // kehari kaṃdhara bāhu bisālā / ura ati rucira nāgamani mālā // subhaga sona sarasīruha locana / badana mayaṃka tāpatraya mocana // kānanhi kanaka phūla chabi dehīṃ / citavata citahi cori janu lehīṃ // citavani cāru bhr̥kuṭi bara bā̃kī / tilaka rekhā sobhā janu cā̃kī // do. rucira cautanīṃ subhaga sira mecaka kuṃcita kesa / nakha sikha suṃdara baṃdhu dou sobhā sakala sudesa // 219 // dekhana nagaru bhūpasuta āe / samācāra purabāsinha pāe // dhāe dhāma kāma saba tyāgī / manahu raṃka nidhi lūṭana lāgī // nirakhi sahaja suṃdara dou bhāī / hohiṃ sukhī locana phala pāī // jubatīṃ bhavana jharokhanhi lāgīṃ / nirakhahiṃ rāma rūpa anurāgīṃ // kahahiṃ parasapara bacana saprītī / sakhi inha koṭi kāma chabi jītī // sura nara asura nāga muni māhīṃ / sobhā asi kahũ suniati nāhīṃ // biṣnu cāri bhuja bighi mukha cārī / bikaṭa beṣa mukha paṃca purārī // apara deu asa kou na āhī / yaha chabi sakhi paṭataria jāhī // do. baya kisora suṣamā sadana syāma gaura sukha ghāma / aṃga aṃga para vāriahiṃ koṭi koṭi sata kāma // 220 // kahahu sakhī asa ko tanudhārī / jo na moha yaha rūpa nihārī // kou saprema bolī mr̥du bānī / jo maiṃ sunā so sunahu sayānī // e doū dasaratha ke ḍhoṭā / bāla marālanhi ke kala joṭā // muni kausika makha ke rakhavāre / jinha rana ajira nisācara māre // syāma gāta kala kaṃja bilocana / jo mārīca subhuja madu mocana // kausalyā suta so sukha khānī / nāmu rāmu dhanu sāyaka pānī // gaura kisora beṣu bara kācheṃ / kara sara cāpa rāma ke pācheṃ // lachimanu nāmu rāma laghu bhrātā / sunu sakhi tāsu sumitrā mātā // do. biprakāju kari baṃdhu dou maga munibadhū udhāri / āe dekhana cāpamakha suni haraṣīṃ saba nāri // 221 // dekhi rāma chabi kou eka kahaī / jogu jānakihi yaha baru ahaī // jau sakhi inhahi dekha naranāhū / pana parihari haṭhi kara_i bibāhū // kou kaha e bhūpati pahicāne / muni sameta sādara sanamāne // sakhi paraṃtu panu rāu na tajaī / bidhi basa haṭhi abibekahi bhajaī // kou kaha jauṃ bhala aha_i bidhātā / saba kahã sunia ucita phaladātā // tau jānakihi milihi baru ehū / nāhina āli ihā̃ saṃdehū // jau bidhi basa asa banai sãjogū / tau kr̥takr̥tya hoi saba logū // sakhi hamareṃ ārati ati tāteṃ / kabahũka e āvahiṃ ehi nāteṃ // do. nāhiṃ ta hama kahũ sunahu sakhi inha kara darasanu dūri / yaha saṃghaṭu taba hoi jaba punya purākr̥ta bhūri // 222 // bolī apara kahehu sakhi nīkā / ehiṃ biāha ati hita sabahīṃ kā // kou kaha saṃkara cāpa kaṭhorā / e syāmala mr̥dugāta kisorā // sabu asamaṃjasa aha_i sayānī / yaha suni apara kaha_i mr̥du bānī // sakhi inha kahã kou kou asa kahahīṃ / baḷa prabhāu dekhata laghu ahahīṃ // parasi jāsu pada paṃkaja dhūrī / tarī ahalyā kr̥ta agha bhūrī // so ki rahihi binu sivadhanu toreṃ / yaha pratīti pariharia na bhoreṃ // jehiṃ biraṃci raci sīya sãvārī / tehiṃ syāmala baru raceu bicārī // tāsu bacana suni saba haraṣānīṃ / aisei hou kahahiṃ mudu bānī // do. hiyã haraṣahiṃ baraṣahiṃ sumana sumukhi sulocani br̥ṃda / jāhiṃ jahā̃ jahã baṃdhu dou tahã tahã paramānaṃda // 223 // pura pūraba disi ge dou bhāī / jahã dhanumakha hita bhūmi banāī // ati bistāra cāru gaca ḍhārī / bimala bedikā rucira sãvārī // cahũ disi kaṃcana maṃca bisālā / race jahā̃ beṭhahiṃ mahipālā // tehi pācheṃ samīpa cahũ pāsā / apara maṃca maṃḍalī bilāsā // kachuka ū̃ci saba bhā̃ti suhāī / baiṭhahiṃ nagara loga jahã jāī // tinha ke nikaṭa bisāla suhāe / dhavala dhāma bahubarana banāe // jahã baiṃṭhaiṃ dekhahiṃ saba nārī / jathā jogu nija kula anuhārī // pura bālaka kahi kahi mr̥du bacanā / sādara prabhuhi dekhāvahiṃ racanā // do. saba sisu ehi misa premabasa parasi manohara gāta / tana pulakahiṃ ati haraṣu hiyã dekhi dekhi dou bhrāta // 224 // sisu saba rāma premabasa jāne / prīti sameta niketa bakhāne // nija nija ruci saba leṃhiṃ bolāī / sahita saneha jāhiṃ dou bhāī // rāma dekhāvahiṃ anujahi racanā / kahi mr̥du madhura manohara bacanā // lava nimeṣa mahã bhuvana nikāyā / raca_i jāsu anusāsana māyā // bhagati hetu soi dīnadayālā / citavata cakita dhanuṣa makhasālā // kautuka dekhi cale guru pāhīṃ / jāni bilaṃbu trāsa mana māhīṃ // jāsu trāsa ḍara kahũ ḍara hoī / bhajana prabhāu dekhāvata soī // kahi bāteṃ mr̥du madhura suhāīṃ / kie bidā bālaka bariāī // do. sabhaya saprema binīta ati sakuca sahita dou bhāi / gura pada paṃkaja nāi sira baiṭhe āyasu pāi // 225 // nisi prabesa muni āyasu dīnhā / sabahīṃ saṃdhyābaṃdanu kīnhā // kahata kathā itihāsa purānī / rucira rajani juga jāma sirānī // munibara sayana kīnhi taba jāī / lage carana cāpana dou bhāī // jinha ke carana saroruha lāgī / karata bibidha japa joga birāgī // tei dou baṃdhu prema janu jīte / gura pada kamala paloṭata prīte // bārabāra muni agyā dīnhī / raghubara jāi sayana taba kīnhī // cāpata carana lakhanu ura lāẽ / sabhaya saprema parama sacu pāẽ // puni puni prabhu kaha sovahu tātā / pauḷhe dhari ura pada jalajātā // do. uṭhe lakhana nisi bigata suni arunasikhā dhuni kāna // gura teṃ pahilehiṃ jagatapati jāge rāmu sujāna // 226 // sakala sauca kari jāi nahāe / nitya nibāhi munihi sira nāe // samaya jāni gura āyasu pāī / lena prasūna cale dou bhāī // bhūpa bāgu bara dekheu jāī / jahã basaṃta ritu rahī lobhāī // lāge biṭapa manohara nānā / barana barana bara beli bitānā // nava pallava phala sumāna suhāe / nija saṃpati sura rūkha lajāe // cātaka kokila kīra cakorā / kūjata bihaga naṭata kala morā // madhya bāga saru soha suhāvā / mani sopāna bicitra banāvā // bimala salilu sarasija bahuraṃgā / jalakhaga kūjata guṃjata bhr̥ṃgā // do. bāgu taḷāgu biloki prabhu haraṣe baṃdhu sameta / parama ramya ārāmu yahu jo rāmahi sukha deta // 227 // cahũ disi cita_i pū̃chi māligana / lage lena dala phūla mudita mana // tehi avasara sītā tahã āī / girijā pūjana janani paṭhāī // saṃga sakhīṃ saba subhaga sayānī / gāvahiṃ gīta manohara bānī // sara samīpa girijā gr̥ha sohā / barani na jāi dekhi manu mohā // majjanu kari sara sakhinha sametā / gaī mudita mana gauri niketā // pūjā kīnhi adhika anurāgā / nija anurūpa subhaga baru māgā // eka sakhī siya saṃgu bihāī / gaī rahī dekhana phulavāī // tehi dou baṃdhu biloke jāī / prema bibasa sītā pahiṃ āī // do. tāsu dasā dekhi sakhinha pulaka gāta jalu naina / kahu kāranu nija haraṣa kara pūchahi saba mr̥du baina // 228 // dekhana bāgu kuãra dui āe / baya kisora saba bhā̃ti suhāe // syāma gaura kimi kahauṃ bakhānī / girā anayana nayana binu bānī // suni haraṣī̃ saba sakhīṃ sayānī / siya hiyã ati utakaṃṭhā jānī // eka kaha_i nr̥pasuta tei ālī / sune je muni sãga āe kālī // jinha nija rūpa mohanī ḍārī / kīnha svabasa nagara nara nārī // baranata chabi jahã tahã saba logū / avasi dekhiahiṃ dekhana jogū // tāsu vacana ati siyahi suhāne / darasa lāgi locana akulāne // calī agra kari priya sakhi soī / prīti purātana lakha_i na koī // do. sumiri sīya nārada bacana upajī prīti punīta // cakita bilokati sakala disi janu sisu mr̥gī sabhīta // 229 // kaṃkana kiṃkini nūpura dhuni suni / kahata lakhana sana rāmu hr̥dayã guni // mānahũ madana duṃdubhī dīnhī // manasā bisva bijaya kahã kīnhī // asa kahi phiri citae tehi orā / siya mukha sasi bhae nayana cakorā // bhae bilocana cāru acaṃcala / manahũ sakuci nimi taje digaṃcala // dekhi sīya sobhā sukhu pāvā / hr̥dayã sarāhata bacanu na āvā // janu biraṃci saba nija nipunāī / biraci bisva kahã pragaṭi dekhāī // suṃdaratā kahũ suṃdara karaī / chabigr̥hã dīpasikhā janu baraī // saba upamā kabi rahe juṭhārī / kehiṃ paṭatarauṃ bidehakumārī // do. siya sobhā hiyã barani prabhu āpani dasā bicāri / bole suci mana anuja sana bacana samaya anuhāri // 230 // tāta janakatanayā yaha soī / dhanuṣajagya jehi kārana hoī // pūjana gauri sakhīṃ lai āī / karata prakāsu phira_i phulavāī // jāsu biloki alokika sobhā / sahaja punīta mora manu chobhā // so sabu kārana jāna bidhātā / pharakahiṃ subhada aṃga sunu bhrātā // raghubaṃsinha kara sahaja subhāū / manu kupaṃtha pagu dhara_i na kāū // mohi atisaya pratīti mana kerī / jehiṃ sapanehũ paranāri na herī // jinha kai lahahiṃ na ripu rana pīṭhī / nahiṃ pāvahiṃ paratiya manu ḍīṭhī // maṃgana lahahi na jinha kai nāhīṃ / te narabara thore jaga māhīṃ // do. karata batakahi anuja sana mana siya rūpa lobhāna / mukha saroja makaraṃda chabi kara_i madhupa iva pāna // 231 // citavahi cakita cahū̃ disi sītā / kahã gae nr̥pakisora manu ciṃtā // jahã biloka mr̥ga sāvaka nainī / janu tahã barisa kamala sita śrenī // latā oṭa taba sakhinha lakhāe / syāmala gaura kisora suhāe // dekhi rūpa locana lalacāne / haraṣe janu nija nidhi pahicāne // thake nayana raghupati chabi dekheṃ / palakanhihū̃ pariharīṃ nimeṣeṃ // adhika sanehã deha bhai bhorī / sarada sasihi janu citava cakorī // locana maga rāmahi ura ānī / dīnhe palaka kapāṭa sayānī // jaba siya sakhinha premabasa jānī / kahi na sakahiṃ kachu mana sakucānī // do. latābhavana teṃ pragaṭa bhe tehi avasara dou bhāi / nikase janu juga bimala bidhu jalada paṭala bilagāi // 232 // sobhā sīvã subhaga dou bīrā / nīla pīta jalajābha sarīrā // morapaṃkha sira sohata nīke / guccha bīca bica kusuma kalī ke // bhāla tilaka śramabiṃdu suhāe / śravana subhaga bhūṣana chabi chāe // bikaṭa bhr̥kuṭi kaca ghūgharavāre / nava saroja locana ratanāre // cāru cibuka nāsikā kapolā / hāsa bilāsa leta manu molā // mukhachabi kahi na jāi mohi pāhīṃ / jo biloki bahu kāma lajāhīṃ // ura mani māla kaṃbu kala gīvā / kāma kalabha kara bhuja balasīṃvā // sumana sameta bāma kara donā / sāvãra kuãra sakhī suṭhi lonā // do. kehari kaṭi paṭa pīta dhara suṣamā sīla nidhāna / dekhi bhānukulabhūṣanahi bisarā sakhinha apāna // 233 // dhari dhīraju eka āli sayānī / sītā sana bolī gahi pānī // bahuri gauri kara dhyāna karehū / bhūpakisora dekhi kina lehū // sakuci sīyã taba nayana ughāre / sanamukha dou raghusiṃgha nihāre // nakha sikha dekhi rāma kai sobhā / sumiri pitā panu manu ati chobhā // parabasa sakhinha lakhī jaba sītā / bhaya_u gaharu saba kahahi sabhītā // puni āuba ehi beriā̃ kālī / asa kahi mana bihasī eka ālī // gūḷha girā suni siya sakucānī / bhaya_u bilaṃbu mātu bhaya mānī // dhari baḷi dhīra rāmu ura āne / phiri apanapa_u pitubasa jāne // do. dekhana misa mr̥ga bihaga taru phira_i bahori bahori / nirakhi nirakhi raghubīra chabi bāḷha_i prīti na thori // 234 // jāni kaṭhina sivacāpa bisūrati / calī rākhi ura syāmala mūrati // prabhu jaba jāta jānakī jānī / sukha saneha sobhā guna khānī // parama premamaya mr̥du masi kīnhī / cāru cita bhītīṃ likha līnhī // gaī bhavānī bhavana bahorī / baṃdi carana bolī kara jorī // jaya jaya giribararāja kisorī / jaya mahesa mukha caṃda cakorī // jaya gaja badana ṣaḷānana mātā / jagata janani dāmini duti gātā // nahiṃ tava ādi madhya avasānā / amita prabhāu bedu nahiṃ jānā // bhava bhava bibhava parābhava kārini / bisva bimohani svabasa bihārini // do. patidevatā sutīya mahũ mātu prathama tava rekha / mahimā amita na sakahiṃ kahi sahasa sāradā seṣa // 235 // sevata tohi sulabha phala cārī / baradāyanī purāri piārī // debi pūji pada kamala tumhāre / sura nara muni saba hohiṃ sukhāre // mora manorathu jānahu nīkeṃ / basahu sadā ura pura sabahī keṃ // kīnheũ pragaṭa na kārana tehīṃ / asa kahi carana gahe baidehīṃ // binaya prema basa bhaī bhavānī / khasī māla mūrati musukānī // sādara siyã prasādu sira dhareū / bolī gauri haraṣu hiyã bhareū // sunu siya satya asīsa hamārī / pūjihi mana kāmanā tumhārī // nārada bacana sadā suci sācā / so baru milihi jāhiṃ manu rācā // chaṃ. manu jāhiṃ rāceu milihi so baru sahaja suṃdara sā̃varo / karunā nidhāna sujāna sīlu sanehu jānata rāvaro // ehi bhā̃ti gauri asīsa suni siya sahita hiyã haraṣīṃ alī / tulasī bhavānihi pūji puni puni mudita mana maṃdira calī // so. jāni gauri anukūla siya hiya haraṣu na jāi kahi / maṃjula maṃgala mūla bāma aṃga pharakana lage // 236 // hr̥dayã sarāhata sīya lonāī / gura samīpa gavane dou bhāī // rāma kahā sabu kausika pāhīṃ / sarala subhāu chuata chala nāhīṃ // sumana pāi muni pūjā kīnhī / puni asīsa duhu bhāinha dīnhī // suphala manoratha hohũ tumhāre / rāmu lakhanu suni bhae sukhāre // kari bhojanu munibara bigyānī / lage kahana kachu kathā purānī // bigata divasu guru āyasu pāī / saṃdhyā karana cale dou bhāī // prācī disi sasi uya_u suhāvā / siya mukha sarisa dekhi sukhu pāvā // bahuri bicāru kīnha mana māhīṃ / sīya badana sama himakara nāhīṃ // do. janamu siṃdhu puni baṃdhu biṣu dina malīna sakalaṃka / siya mukha samatā pāva kimi caṃdu bāpuro raṃka // 237 // ghaṭa_i baḷha_i birahani dukhadāī / grasa_i rāhu nija saṃdhihiṃ pāī // koka sikaprada paṃkaja drohī / avaguna bahuta caṃdramā tohī // baidehī mukha paṭatara dīnhe / hoi doṣa baḷa anucita kīnhe // siya mukha chabi bidhu byāja bakhānī / guru pahiṃ cale nisā baḷi jānī // kari muni carana saroja pranāmā / āyasu pāi kīnha biśrāmā // bigata nisā raghunāyaka jāge / baṃdhu biloki kahana asa lāge // uda_u aruna avalokahu tātā / paṃkaja koka loka sukhadātā // bole lakhanu jori juga pānī / prabhu prabhāu sūcaka mr̥du bānī // do. arunodayã sakuce kumuda uḍagana joti malīna / jimi tumhāra āgamana suni bhae nr̥pati balahīna // 238 // nr̥pa saba nakhata karahiṃ ujiārī / ṭāri na sakahiṃ cāpa tama bhārī // kamala koka madhukara khaga nānā / haraṣe sakala nisā avasānā // aisehiṃ prabhu saba bhagata tumhāre / hoihahiṃ ṭūṭeṃ dhanuṣa sukhāre // uya_u bhānu binu śrama tama nāsā / dure nakhata jaga teju prakāsā // rabi nija udaya byāja raghurāyā / prabhu pratāpu saba nr̥panha dikhāyā // tava bhuja bala mahimā udaghāṭī / pragaṭī dhanu bighaṭana paripāṭī // baṃdhu bacana suni prabhu musukāne / hoi suci sahaja punīta nahāne // nityakriyā kari guru pahiṃ āe / carana saroja subhaga sira nāe // satānaṃdu taba janaka bolāe / kausika muni pahiṃ turata paṭhāe // janaka binaya tinha āi sunāī / haraṣe boli lie dou bhāī // do. satānaṃda”pada baṃdi prabhu baiṭhe gura pahiṃ jāi / calahu tāta muni kaheu taba paṭhavā janaka bolāi // 239 // sīya svayaṃbaru dekhia jāī / īsu kāhi dhauṃ dei baḷāī // lakhana kahā jasa bhājanu soī / nātha kr̥pā tava jāpara hoī // haraṣe muni saba suni bara bānī / dīnhi asīsa sabahiṃ sukhu mānī // puni munibr̥ṃda sameta kr̥pālā / dekhana cale dhanuṣamakha sālā // raṃgabhūmi āe dou bhāī / asi sudhi saba purabāsinha pāī // cale sakala gr̥ha kāja bisārī / bāla jubāna jaraṭha nara nārī // dekhī janaka bhīra bhai bhārī / suci sevaka saba lie hãkārī // turata sakala loganha pahiṃ jāhū / āsana ucita dehū saba kāhū // do. kahi mr̥du bacana binīta tinha baiṭhāre nara nāri / uttama madhyama nīca laghu nija nija thala anuhāri // 240 // rājakuãra tehi avasara āe / manahũ manoharatā tana chāe // guna sāgara nāgara bara bīrā / suṃdara syāmala gaura sarīrā // rāja samāja birājata rūre / uḍagana mahũ janu juga bidhu pūre // jinha keṃ rahī bhāvanā jaisī / prabhu mūrati tinha dekhī taisī // dekhahiṃ rūpa mahā ranadhīrā / manahũ bīra rasu dhareṃ sarīrā // ḍare kuṭila nr̥pa prabhuhi nihārī / manahũ bhayānaka mūrati bhārī // rahe asura chala chonipa beṣā / tinha prabhu pragaṭa kālasama dekhā // purabāsinha dekhe dou bhāī / narabhūṣana locana sukhadāī // do. nāri bilokahiṃ haraṣi hiyã nija nija ruci anurūpa / janu sohata siṃgāra dhari mūrati parama anūpa // 241 // biduṣanha prabhu birāṭamaya dīsā / bahu mukha kara paga locana sīsā // janaka jāti avalokahiṃ kaisaiṃ / sajana sage priya lāgahiṃ jaiseṃ // sahita bideha bilokahiṃ rānī / sisu sama prīti na jāti bakhānī // joginha parama tatvamaya bhāsā / sāṃta suddha sama sahaja prakāsā // haribhagatanha dekhe dou bhrātā / iṣṭadeva iva saba sukha dātā // rāmahi citava bhāyã jehi sīyā / so sanehu sukhu nahiṃ kathanīyā // ura anubhavati na kahi saka soū / kavana prakāra kahai kabi koū // ehi bidhi rahā jāhi jasa bhāū / tehiṃ tasa dekheu kosalarāū // do. rājata rāja samāja mahũ kosalarāja kisora / suṃdara syāmala gaura tana bisva bilocana cora // 242 // sahaja manohara mūrati doū / koṭi kāma upamā laghu soū // sarada caṃda niṃdaka mukha nīke / nīraja nayana bhāvate jī ke // citavata cāru māra manu haranī / bhāvati hr̥daya jāti nahīṃ baranī // kala kapola śruti kuṃḍala lolā / cibuka adhara suṃdara mr̥du bolā // kumudabaṃdhu kara niṃdaka hā̃sā / bhr̥kuṭī bikaṭa manohara nāsā // bhāla bisāla tilaka jhalakāhīṃ / kaca biloki ali avali lajāhīṃ // pīta cautanīṃ siranhi suhāī / kusuma kalīṃ bica bīca banāīṃ // rekheṃ rucira kaṃbu kala gīvā̃ / janu tribhuvana suṣamā kī sīvā̃ // do. kuṃjara mani kaṃṭhā kalita uranhi tulasikā māla / br̥ṣabha kaṃdha kehari ṭhavani bala nidhi bāhu bisāla // 243 // kaṭi tūnīra pīta paṭa bā̃dhe / kara sara dhanuṣa bāma bara kā̃dhe // pīta jagya upabīta suhāe / nakha sikha maṃju mahāchabi chāe // dekhi loga saba bhae sukhāre / ekaṭaka locana calata na tāre // haraṣe janaku dekhi dou bhāī / muni pada kamala gahe taba jāī // kari binatī nija kathā sunāī / raṃga avani saba munihi dekhāī // jahã jahã jāhi kuãra bara doū / tahã tahã cakita citava sabu koū // nija nija rukha rāmahi sabu dekhā / kou na jāna kachu maramu biseṣā // bhali racanā muni nr̥pa sana kaheū / rājā̃ mudita mahāsukha laheū // do. saba maṃcanha te maṃcu eka suṃdara bisada bisāla / muni sameta dou baṃdhu tahã baiṭhāre mahipāla // 244 // prabhuhi dekhi saba nr̥pa hĩyã hāre / janu rākesa udaya bhaẽ tāre // asi pratīti saba ke mana māhīṃ / rāma cāpa toraba saka nāhīṃ // binu bhaṃjehũ bhava dhanuṣu bisālā / melihi sīya rāma ura mālā // asa bicāri gavanahu ghara bhāī / jasu pratāpu balu teju gavā̃ī // bihase apara bhūpa suni bānī / je abibeka aṃdha abhimānī // torehũ dhanuṣu byāhu avagāhā / binu toreṃ ko kuãri biāhā // eka bāra kāla_u kina hoū / siya hita samara jitaba hama soū // yaha suni avara mahipa musakāne / dharamasīla haribhagata sayāne // so. sīya biāhabi rāma garaba dūri kari nr̥panha ke // jīti ko saka saṃgrāma dasaratha ke rana bā̃kure // 245 // byartha marahu jani gāla bajāī / mana modakanhi ki bhūkha butāī // sikha hamāri suni parama punītā / jagadaṃbā jānahu jiyã sītā // jagata pitā raghupatihi bicārī / bhari locana chabi lehu nihārī // suṃdara sukhada sakala guna rāsī / e dou baṃdhu saṃbhu ura bāsī // sudhā samudra samīpa bihāī / mr̥gajalu nirakhi marahu kata dhāī // karahu jāi jā kahũ joī bhāvā / hama tau āju janama phalu pāvā // asa kahi bhale bhūpa anurāge / rūpa anūpa bilokana lāge // dekhahiṃ sura nabha caḷhe bimānā / baraṣahiṃ sumana karahiṃ kala gānā // do. jāni suavasaru sīya taba paṭhaī janaka bolāī / catura sakhīṃ suṃdara sakala sādara calīṃ lavāīṃ // 246 // siya sobhā nahiṃ jāi bakhānī / jagadaṃbikā rūpa guna khānī // upamā sakala mohi laghu lāgīṃ / prākr̥ta nāri aṃga anurāgīṃ // siya barania tei upamā deī / kukabi kahāi ajasu ko leī // jau paṭataria tīya sama sīyā / jaga asi jubati kahā̃ kamanīyā // girā mukhara tana aradha bhavānī / rati ati dukhita atanu pati jānī // biṣa bārunī baṃdhu priya jehī / kahia ramāsama kimi baidehī // jau chabi sudhā payonidhi hoī / parama rūpamaya kacchapa soī // sobhā raju maṃdaru siṃgārū / mathai pāni paṃkaja nija mārū // do. ehi bidhi upajai lacchi jaba suṃdaratā sukha mūla / tadapi sakoca sameta kabi kahahiṃ sīya samatūla // 247 // caliṃ saṃga lai sakhīṃ sayānī / gāvata gīta manohara bānī // soha navala tanu suṃdara sārī / jagata janani atulita chabi bhārī // bhūṣana sakala sudesa suhāe / aṃga aṃga raci sakhinha banāe // raṃgabhūmi jaba siya pagu dhārī / dekhi rūpa mohe nara nārī // haraṣi suranha duṃdubhīṃ bajāī / baraṣi prasūna apacharā gāī // pāni saroja soha jayamālā / avacaṭa citae sakala bhuālā // sīya cakita cita rāmahi cāhā / bhae mohabasa saba naranāhā // muni samīpa dekhe dou bhāī / lage lalaki locana nidhi pāī // do. gurajana lāja samāju baḷa dekhi sīya sakucāni // lāgi bilokana sakhinha tana raghubīrahi ura āni // 248 // rāma rūpu aru siya chabi dekheṃ / nara nārinha pariharīṃ nimeṣeṃ // socahiṃ sakala kahata sakucāhīṃ / bidhi sana binaya karahiṃ mana māhīṃ // haru bidhi begi janaka jaḷatāī / mati hamāri asi dehi suhāī // binu bicāra panu taji naranāhu / sīya rāma kara karai bibāhū // jaga bhala kahahi bhāva saba kāhū / haṭha kīnhe aṃtahũ ura dāhū // ehiṃ lālasā̃ magana saba logū / baru sā̃varo jānakī jogū // taba baṃdījana janaka baulāe / biridāvalī kahata cali āe // kaha nr̥pa jāi kahahu pana morā / cale bhāṭa hiyã haraṣu na thorā // do. bole baṃdī bacana bara sunahu sakala mahipāla / pana bideha kara kahahiṃ hama bhujā uṭhāi bisāla // 249 // nr̥pa bhujabala bidhu sivadhanu rāhū / garua kaṭhora bidita saba kāhū // rāvanu bānu mahābhaṭa bhāre / dekhi sarāsana gavãhiṃ sidhāre // soi purāri kodaṃḍu kaṭhorā / rāja samāja āju joi torā // tribhuvana jaya sameta baidehī // binahiṃ bicāra bara_i haṭhi tehī // suni pana sakala bhūpa abhilāṣe / bhaṭamānī atisaya mana mākhe // parikara bā̃dhi uṭhe akulāī / cale iṣṭadevanha sira nāī // tamaki tāki taki sivadhanu dharahīṃ / uṭha_i na koṭi bhā̃ti balu karahīṃ // jinha ke kachu bicāru mana māhīṃ / cāpa samīpa mahīpa na jāhīṃ // do. tamaki dharahiṃ dhanu mūḷha nr̥pa uṭha_i na calahiṃ lajāi / manahũ pāi bhaṭa bāhubalu adhiku adhiku garuāi // 250 // bhūpa sahasa dasa ekahi bārā / lage uṭhāvana ṭara_i na ṭārā // ḍaga_i na saṃbhu sarāsana kaiseṃ / kāmī bacana satī manu jaiseṃ // saba nr̥pa bhae jogu upahāsī / jaiseṃ binu birāga saṃnyāsī // kīrati bijaya bīratā bhārī / cale cāpa kara barabasa hārī // śrīhata bhae hāri hiyã rājā / baiṭhe nija nija jāi samājā // nr̥panha biloki janaku akulāne / bole bacana roṣa janu sāne // dīpa dīpa ke bhūpati nānā / āe suni hama jo panu ṭhānā // deva danuja dhari manuja sarīrā / bipula bīra āe ranadhīrā // do. kuãri manohara bijaya baḷi kīrati ati kamanīya / pāvanihāra biraṃci janu raceu na dhanu damanīya // 251 // kahahu kāhi yahu lābhu na bhāvā / kāhũ na saṃkara cāpa caḷhāvā // raha_u caḷhāuba toraba bhāī / tilu bhari bhūmi na sake chaḷāī // aba jani kou mākhai bhaṭa mānī / bīra bihīna mahī maiṃ jānī // tajahu āsa nija nija gr̥ha jāhū / likhā na bidhi baidehi bibāhū // sukr̥ta jāi jauṃ panu pariharaū̃ / kuãri kuāri raha_u kā karaū̃ // jo janateũ binu bhaṭa bhubi bhāī / tau panu kari hoteũ na hãsāī // janaka bacana suni saba nara nārī / dekhi jānakihi bhae dukhārī // mākhe lakhanu kuṭila bha_ĩ bhauṃheṃ / radapaṭa pharakata nayana risauṃheṃ // do. kahi na sakata raghubīra ḍara lage bacana janu bāna / nāi rāma pada kamala siru bole girā pramāna // 252 // raghubaṃsinha mahũ jahã kou hoī / tehiṃ samāja asa kaha_i na koī // kahī janaka jasi anucita bānī / bidyamāna raghukula mani jānī // sunahu bhānukula paṃkaja bhānū / kaha_ũ subhāu na kachu abhimānū // jau tumhāri anusāsana pāvauṃ / kaṃduka iva brahmāṃḍa uṭhāvauṃ // kāce ghaṭa jimi ḍārauṃ phorī / saka_ũ meru mūlaka jimi torī // tava pratāpa mahimā bhagavānā / ko bāpuro pināka purānā // nātha jāni asa āyasu hoū / kautuku karauṃ bilokia soū // kamala nāla jimi cāpha caḷhāvauṃ / jojana sata pramāna lai dhāvauṃ // do. torauṃ chatraka daṃḍa jimi tava pratāpa bala nātha / jauṃ na karauṃ prabhu pada sapatha kara na dharauṃ dhanu bhātha // 253 // lakhana sakopa bacana je bole / ḍagamagāni mahi diggaja ḍole // sakala loka saba bhūpa ḍerāne / siya hiyã haraṣu janaku sakucāne // gura raghupati saba muni mana māhīṃ / mudita bhae puni puni pulakāhīṃ // sayanahiṃ raghupati lakhanu nevāre / prema sameta nikaṭa baiṭhāre // bisvāmitra samaya subha jānī / bole ati sanehamaya bānī // uṭhahu rāma bhaṃjahu bhavacāpā / meṭahu tāta janaka paritāpā // suni guru bacana carana siru nāvā / haraṣu biṣādu na kachu ura āvā // ṭhāḷhe bhae uṭhi sahaja subhāẽ / ṭhavani jubā mr̥garāju lajāẽ // do. udita udayagiri maṃca para raghubara bālapataṃga / bikase saṃta saroja saba haraṣe locana bhr̥ṃga // 254 // nr̥panha keri āsā nisi nāsī / bacana nakhata avalī na prakāsī // mānī mahipa kumuda sakucāne / kapaṭī bhūpa ulūka lukāne // bhae bisoka koka muni devā / barisahiṃ sumana janāvahiṃ sevā // gura pada baṃdi sahita anurāgā / rāma muninha sana āyasu māgā // sahajahiṃ cale sakala jaga svāmī / matta maṃju bara kuṃjara gāmī // calata rāma saba pura nara nārī / pulaka pūri tana bhae sukhārī // baṃdi pitara sura sukr̥ta sãbhāre / jauṃ kachu punya prabhāu hamāre // tau sivadhanu mr̥nāla kī nāīṃ / torahũ rāma ganesa gosāīṃ // do. rāmahi prema sameta lakhi sakhinha samīpa bolāi / sītā mātu saneha basa bacana kaha_i bilakhāi // 255 // sakhi saba kautuka dekhanihāre / jeṭha kahāvata hitū hamāre // kou na bujhāi kaha_i gura pāhīṃ / e bālaka asi haṭha bhali nāhīṃ // rāvana bāna chuā nahiṃ cāpā / hāre sakala bhūpa kari dāpā // so dhanu rājakuãra kara dehīṃ / bāla marāla ki maṃdara lehīṃ // bhūpa sayānapa sakala sirānī / sakhi bidhi gati kachu jāti na jānī // bolī catura sakhī mr̥du bānī / tejavaṃta laghu gania na rānī // kahã kuṃbhaja kahã siṃdhu apārā / soṣeu sujasu sakala saṃsārā // rabi maṃḍala dekhata laghu lāgā / udayã tāsu tibhuvana tama bhāgā // do. maṃtra parama laghu jāsu basa bidhi hari hara sura sarba / mahāmatta gajarāja kahũ basa kara aṃkusa kharba // 256 // kāma kusuma dhanu sāyaka līnhe / sakala bhuvana apane basa kīnhe // debi tajia saṃsa_u asa jānī / bhaṃjaba dhanuṣa rāmu sunu rānī // sakhī bacana suni bhai paratītī / miṭā biṣādu baḷhī ati prītī // taba rāmahi biloki baidehī / sabhaya hr̥dayã binavati jehi tehī // manahīṃ mana manāva akulānī / hohu prasanna mahesa bhavānī // karahu saphala āpani sevakāī / kari hitu harahu cāpa garuāī // gananāyaka baradāyaka devā / āju lageṃ kīnhiũ tua sevā // bāra bāra binatī suni morī / karahu cāpa gurutā ati thorī // do. dekhi dekhi raghubīra tana sura manāva dhari dhīra // bhare bilocana prema jala pulakāvalī sarīra // 257 // nīkeṃ nirakhi nayana bhari sobhā / pitu panu sumiri bahuri manu chobhā // ahaha tāta dāruni haṭha ṭhānī / samujhata nahiṃ kachu lābhu na hānī // saciva sabhaya sikha dei na koī / budha samāja baḷa anucita hoī // kahã dhanu kulisahu cāhi kaṭhorā / kahã syāmala mr̥dugāta kisorā // bidhi kehi bhā̃ti dharauṃ ura dhīrā / sirasa sumana kana bedhia hīrā // sakala sabhā kai mati bhai bhorī / aba mohi saṃbhucāpa gati torī // nija jaḷatā loganha para ḍārī / hohi harua raghupatihi nihārī // ati paritāpa sīya mana māhī / lava nimeṣa juga saba saya jāhīṃ // do. prabhuhi cita_i puni citava mahi rājata locana lola / khelata manasija mīna juga janu bidhu maṃḍala ḍola // 258 // girā alini mukha paṃkaja rokī / pragaṭa na lāja nisā avalokī // locana jalu raha locana konā / jaise parama kr̥pana kara sonā // sakucī byākulatā baḷi jānī / dhari dhīraju pratīti ura ānī // tana mana bacana mora panu sācā / raghupati pada saroja citu rācā // tau bhagavānu sakala ura bāsī / karihiṃ mohi raghubara kai dāsī // jehi keṃ jehi para satya sanehū / so tehi mila_i na kachu saṃhehū // prabhu tana cita_i prema tana ṭhānā / kr̥pānidhāna rāma sabu jānā // siyahi biloki takeu dhanu kaise / citava garuru laghu byālahi jaise // do. lakhana lakheu raghubaṃsamani tākeu hara kodaṃḍu / pulaki gāta bole bacana carana cāpi brahmāṃḍu // 259 // disakuṃjarahu kamaṭha ahi kolā / dharahu dharani dhari dhīra na ḍolā // rāmu cahahiṃ saṃkara dhanu torā / hohu sajaga suni āyasu morā // cāpa sapīpa rāmu jaba āe / nara nārinha sura sukr̥ta manāe // saba kara saṃsa_u aru agyānū / maṃda mahīpanha kara abhimānū // bhr̥gupati keri garaba garuāī / sura munibaranha keri kadarāī // siya kara socu janaka pachitāvā / rāninha kara dāruna dukha dāvā // saṃbhucāpa baḍa bohitu pāī / caḍhe jāi saba saṃgu banāī // rāma bāhubala siṃdhu apārū / cahata pāru nahi kou kaḷahārū // do. rāma biloke loga saba citra likhe se dekhi / citaī sīya kr̥pāyatana jānī bikala biseṣi // 260 // dekhī bipula bikala baidehī / nimiṣa bihāta kalapa sama tehī // tr̥ṣita bāri binu jo tanu tyāgā / muẽ kara_i kā sudhā taḷāgā // kā baraṣā saba kr̥ṣī sukhāneṃ / samaya cukeṃ puni kā pachitāneṃ // asa jiyã jāni jānakī dekhī / prabhu pulake lakhi prīti biseṣī // gurahi pranāmu manahi mana kīnhā / ati lāghavã uṭhāi dhanu līnhā // damakeu dāmini jimi jaba layaū / puni nabha dhanu maṃḍala sama bhayaū // leta caḷhāvata khaiṃcata gāḷheṃ / kāhũ na lakhā dekha sabu ṭhāḷheṃ // tehi chana rāma madhya dhanu torā / bhare bhuvana dhuni ghora kaṭhorā // chaṃ. bhare bhuvana ghora kaṭhora rava rabi bāji taji māragu cale / cikkarahiṃ diggaja ḍola mahi ahi kola kūruma kalamale // sura asura muni kara kāna dīnheṃ sakala bikala bicārahīṃ / kodaṃḍa khaṃḍeu rāma tulasī jayati bacana ucārahī // so. saṃkara cāpu jahāju sāgaru raghubara bāhubalu / būḷa so sakala samāju caḷhā jo prathamahiṃ moha basa // 261 // prabhu dou cāpakhaṃḍa mahi ḍāre / dekhi loga saba bhae sukhāre // kosikarupa payonidhi pāvana / prema bāri avagāhu suhāvana // rāmarūpa rākesu nihārī / baḷhata bīci pulakāvali bhārī // bāje nabha gahagahe nisānā / devabadhū nācahiṃ kari gānā // brahmādika sura siddha munīsā / prabhuhi prasaṃsahi dehiṃ asīsā // barisahiṃ sumana raṃga bahu mālā / gāvahiṃ kiṃnara gīta rasālā // rahī bhuvana bhari jaya jaya bānī / dhanuṣabhaṃga dhuni jāta na jānī // mudita kahahiṃ jahã tahã nara nārī / bhaṃjeu rāma saṃbhudhanu bhārī // do. baṃdī māgadha sūtagana biruda badahiṃ matidhīra / karahiṃ nichāvari loga saba haya gaya dhana mani cīra // 262 // jhā̃jhi mr̥daṃga saṃkha sahanāī / bheri ḍhola duṃdubhī suhāī // bājahiṃ bahu bājane suhāe / jahã tahã jubatinha maṃgala gāe // sakhinha sahita haraṣī ati rānī / sūkhata dhāna parā janu pānī // janaka laheu sukhu socu bihāī / pairata thakeṃ thāha janu pāī // śrīhata bhae bhūpa dhanu ṭūṭe / jaiseṃ divasa dīpa chabi chūṭe // sīya sukhahi barania kehi bhā̃tī / janu cātakī pāi jalu svātī // rāmahi lakhanu bilokata kaiseṃ / sasihi cakora kisoraku jaiseṃ // satānaṃda taba āyasu dīnhā / sītā̃ gamanu rāma pahiṃ kīnhā // do. saṃga sakhīṃ sudaṃra catura gāvahiṃ maṃgalacāra / gavanī bāla marāla gati suṣamā aṃga apāra // 263 // sakhinha madhya siya sohati kaise / chabigana madhya mahāchabi jaiseṃ // kara saroja jayamāla suhāī / bisva bijaya sobhā jehiṃ chāī // tana sakocu mana parama uchāhū / gūḷha premu lakhi para_i na kāhū // jāi samīpa rāma chabi dekhī / rahi janu kũari citra avarekhī // catura sakhīṃ lakhi kahā bujhāī / pahirāvahu jayamāla suhāī // sunata jugala kara māla uṭhāī / prema bibasa pahirāi na jāī // sohata janu juga jalaja sanālā / sasihi sabhīta deta jayamālā // gāvahiṃ chabi avaloki sahelī / siyã jayamāla rāma ura melī // so. raghubara ura jayamāla dekhi deva barisahiṃ sumana / sakuce sakala bhuāla janu biloki rabi kumudagana // 264 // pura aru byoma bājane bāje / khala bhae malina sādhu saba rāje // sura kiṃnara nara nāga munīsā / jaya jaya jaya kahi dehiṃ asīsā // nācahiṃ gāvahiṃ bibudha badhūṭīṃ / bāra bāra kusumāṃjali chūṭīṃ // jahã tahã bipra bedadhuni karahīṃ / baṃdī biradāvali uccarahīṃ // mahi pātāla nāka jasu byāpā / rāma barī siya bhaṃjeu cāpā // karahiṃ āratī pura nara nārī / dehiṃ nichāvari bitta bisārī // sohati sīya rāma kai jaurī / chabi siṃgāru manahũ eka ṭhorī // sakhīṃ kahahiṃ prabhupada gahu sītā / karati na carana parasa ati bhītā // do. gautama tiya gati surati kari nahiṃ parasati paga pāni / mana bihase raghubaṃsamani prīti alaukika jāni // 265 // taba siya dekhi bhūpa abhilāṣe / kūra kapūta mūḷha mana mākhe // uṭhi uṭhi pahiri sanāha abhāge / jahã tahã gāla bajāvana lāge // lehu chaḷāi sīya kaha koū / dhari bā̃dhahu nr̥pa bālaka doū // toreṃ dhanuṣu cāḷa nahiṃ saraī / jīvata hamahi kuãri ko baraī // jauṃ bidehu kachu karai sahāī / jītahu samara sahita dou bhāī // sādhu bhūpa bole suni bānī / rājasamājahi lāja lajānī // balu pratāpu bīratā baḷāī / nāka pinākahi saṃga sidhāī // soi sūratā ki aba kahũ pāī / asi budhi tau bidhi muhã masi lāī // do. dekhahu rāmahi nayana bhari taji iriṣā madu kohu / lakhana roṣu pāvaku prabala jāni salabha jani hohu // 266 // bainateya bali jimi caha kāgū / jimi sasu cahai nāga ari bhāgū // jimi caha kusala akārana kohī / saba saṃpadā cahai sivadrohī // lobhī lolupa kala kīrati cahaī / akalaṃkatā ki kāmī lahaī // hari pada bimukha parama gati cāhā / tasa tumhāra lālacu naranāhā // kolāhalu suni sīya sakānī / sakhīṃ lavāi gaīṃ jahã rānī // rāmu subhāyã cale guru pāhīṃ / siya sanehu baranata mana māhīṃ // rāninha sahita socabasa sīyā / aba dhauṃ bidhihi kāha karanīyā // bhūpa bacana suni ita uta takahīṃ / lakhanu rāma ḍara boli na sakahīṃ // do. aruna nayana bhr̥kuṭī kuṭila citavata nr̥panha sakopa / manahũ matta gajagana nirakhi siṃghakisorahi copa // 267 // kharabharu dekhi bikala pura nārīṃ / saba mili dehiṃ mahīpanha gārīṃ // tehiṃ avasara suni siva dhanu bhaṃgā / āyasu bhr̥gukula kamala pataṃgā // dekhi mahīpa sakala sakucāne / bāja jhapaṭa janu lavā lukāne // gauri sarīra bhūti bhala bhrājā / bhāla bisāla tripuṃḍa birājā // sīsa jaṭā sasibadanu suhāvā / risabasa kachuka aruna hoi āvā // bhr̥kuṭī kuṭila nayana risa rāte / sahajahũ citavata manahũ risāte // br̥ṣabha kaṃdha ura bāhu bisālā / cāru janeu māla mr̥gachālā // kaṭi muni basana tūna dui bā̃dheṃ / dhanu sara kara kuṭhāru kala kā̃dheṃ // do. sāṃta beṣu karanī kaṭhina barani na jāi sarupa / dhari munitanu janu bīra rasu āya_u jahã saba bhūpa // 268 // dekhata bhr̥gupati beṣu karālā / uṭhe sakala bhaya bikala bhuālā // pitu sameta kahi kahi nija nāmā / lage karana saba daṃḍa pranāmā // jehi subhāyã citavahiṃ hitu jānī / so jāna_i janu āi khuṭānī // janaka bahori āi siru nāvā / sīya bolāi pranāmu karāvā // āsiṣa dīnhi sakhīṃ haraṣānīṃ / nija samāja lai gaī sayānīṃ // bisvāmitru mile puni āī / pada saroja mele dou bhāī // rāmu lakhanu dasaratha ke ḍhoṭā / dīnhi asīsa dekhi bhala joṭā // rāmahi cita_i rahe thaki locana / rūpa apāra māra mada mocana // do. bahuri biloki bideha sana kahahu kāha ati bhīra // pūchata jāni ajāna jimi byāpeu kopu sarīra // 269 // samācāra kahi janaka sunāe / jehi kārana mahīpa saba āe // sunata bacana phiri anata nihāre / dekhe cāpakhaṃḍa mahi ḍāre // ati risa bole bacana kaṭhorā / kahu jaḷa janaka dhanuṣa kai torā // begi dekhāu mūḷha na ta ājū / ulaṭa_ũ mahi jahã lahi tava rājū // ati ḍaru utaru deta nr̥pu nāhīṃ / kuṭila bhūpa haraṣe mana māhīṃ // sura muni nāga nagara nara nārī // socahiṃ sakala trāsa ura bhārī // mana pachitāti sīya mahatārī / bidhi aba sãvarī bāta bigārī // bhr̥gupati kara subhāu suni sītā / aradha nimeṣa kalapa sama bītā // do. sabhaya biloke loga saba jāni jānakī bhīru / hr̥dayã na haraṣu biṣādu kachu bole śrīraghubīru // 270 // māsapārāyaṇa, navā̃ viśrāma nātha saṃbhudhanu bhaṃjanihārā / hoihi keu eka dāsa tumhārā // āyasu kāha kahia kina mohī / suni risāi bole muni kohī // sevaku so jo karai sevakāī / ari karanī kari karia larāī // sunahu rāma jehiṃ sivadhanu torā / sahasabāhu sama so ripu morā // so bilagāu bihāi samājā / na ta māre jaihahiṃ saba rājā // suni muni bacana lakhana musukāne / bole parasudharahi apamāne // bahu dhanuhīṃ torīṃ larikāīṃ / kabahũ na asi risa kīnhi gosāīṃ // ehi dhanu para mamatā kehi hetū / suni risāi kaha bhr̥gukulaketū // do. re nr̥pa bālaka kālabasa bolata tohi na sãmāra // dhanuhī sama tipurāri dhanu bidita sakala saṃsāra // 271 // lakhana kahā hãsi hamareṃ jānā / sunahu deva saba dhanuṣa samānā // kā chati lābhu jūna dhanu taureṃ / dekhā rāma nayana ke bhoreṃ // chuata ṭūṭa raghupatihu na dosū / muni binu kāja karia kata rosū / bole cita_i parasu kī orā / re saṭha sunehi subhāu na morā // bālaku boli badha_ũ nahiṃ tohī / kevala muni jaḷa jānahi mohī // bāla brahmacārī ati kohī / bisva bidita chatriyakula drohī // bhujabala bhūmi bhūpa binu kīnhī / bipula bāra mahidevanha dīnhī // sahasabāhu bhuja chedanihārā / parasu biloku mahīpakumārā // do. mātu pitahi jani socabasa karasi mahīsakisora / garbhanha ke arbhaka dalana parasu mora ati ghora // 272 // bihasi lakhanu bole mr̥du bānī / aho munīsu mahā bhaṭamānī // puni puni mohi dekhāva kuṭhārū / cahata uḷāvana phū̃ki pahārū // ihā̃ kumhaḷabatiyā kou nāhīṃ / je tarajanī dekhi mari jāhīṃ // dekhi kuṭhāru sarāsana bānā / maiṃ kachu kahā sahita abhimānā // bhr̥gusuta samujhi janeu bilokī / jo kachu kahahu saha_ũ risa rokī // sura mahisura harijana aru gāī / hamareṃ kula inha para na surāī // badheṃ pāpu apakīrati hāreṃ / māratahū̃ pā paria tumhāreṃ // koṭi kulisa sama bacanu tumhārā / byartha dharahu dhanu bāna kuṭhārā // do. jo biloki anucita kaheũ chamahu mahāmuni dhīra / suni saroṣa bhr̥gubaṃsamani bole girā gabhīra // 273 // kausika sunahu maṃda yahu bālaku / kuṭila kālabasa nija kula ghālaku // bhānu baṃsa rākesa kalaṃkū / nipaṭa niraṃkusa abudha asaṃkū // kāla kavalu hoihi chana māhīṃ / kaha_ũ pukāri khori mohi nāhīṃ // tumha haṭaka_u jauṃ cahahu ubārā / kahi pratāpu balu roṣu hamārā // lakhana kaheu muni sujasa tumhārā / tumhahi achata ko baranai pārā // apane mũha tumha āpani karanī / bāra aneka bhā̃ti bahu baranī // nahiṃ saṃtoṣu ta puni kachu kahahū / jani risa roki dusaha dukha sahahū // bīrabratī tumha dhīra achobhā / gārī deta na pāvahu sobhā // do. sūra samara karanī karahiṃ kahi na janāvahiṃ āpu / bidyamāna rana pāi ripu kāyara kathahiṃ pratāpu // 274 // tumha tau kālu hā̃ka janu lāvā / bāra bāra mohi lāgi bolāvā // sunata lakhana ke bacana kaṭhorā / parasu sudhāri dhareu kara ghorā // aba jani dei dosu mohi logū / kaṭubādī bālaku badhajogū // bāla biloki bahuta maiṃ bā̃cā / aba yahu maranihāra bhā sā̃cā // kausika kahā chamia aparādhū / bāla doṣa guna ganahiṃ na sādhū // khara kuṭhāra maiṃ akaruna kohī / āgeṃ aparādhī gurudrohī // utara deta choḷa_ũ binu māreṃ / kevala kausika sīla tumhāreṃ // na ta ehi kāṭi kuṭhāra kaṭhoreṃ / gurahi urina hoteũ śrama thoreṃ // do. gādhisūnu kaha hr̥dayã hãsi munihi hariara_i sūjha / ayamaya khā̃ḍa na ūkhamaya ajahũ na būjha abūjha // 275 // kaheu lakhana muni sīlu tumhārā / ko nahi jāna bidita saṃsārā // mātā pitahi urina bhae nīkeṃ / gura rinu rahā socu baḷa jīkeṃ // so janu hamarehi māthe kāḷhā / dina cali gae byāja baḷa bāḷhā // aba ānia byavahariā bolī / turata deũ maiṃ thailī kholī // suni kaṭu bacana kuṭhāra sudhārā / hāya hāya saba sabhā pukārā // bhr̥gubara parasu dekhāvahu mohī / bipra bicāri baca_ũ nr̥padrohī // mile na kabahũ subhaṭa rana gāḷhe / dvija devatā gharahi ke bāḷhe // anucita kahi saba loga pukāre / raghupati sayanahiṃ lakhanu nevāre // do. lakhana utara āhuti sarisa bhr̥gubara kopu kr̥sānu / baḷhata dekhi jala sama bacana bole raghukulabhānu // 276 // nātha karahu bālaka para chohū / sūdha dūdhamukha karia na kohū // jauṃ pai prabhu prabhāu kachu jānā / tau ki barābari karata ayānā // jauṃ larikā kachu acagari karahīṃ / gura pitu mātu moda mana bharahīṃ // karia kr̥pā sisu sevaka jānī / tumha sama sīla dhīra muni gyānī // rāma bacana suni kachuka juḷāne / kahi kachu lakhanu bahuri musakāne // hãsata dekhi nakha sikha risa byāpī / rāma tora bhrātā baḷa pāpī // gaura sarīra syāma mana māhīṃ / kālakūṭamukha payamukha nāhīṃ // sahaja ṭeḷha anuhara_i na tohī / nīcu mīcu sama dekha na mauhīṃ // do. lakhana kaheu hãsi sunahu muni krodhu pāpa kara mūla / jehi basa jana anucita karahiṃ carahiṃ bisva pratikūla // 277 // maiṃ tumhāra anucara munirāyā / parihari kopu karia aba dāyā // ṭūṭa cāpa nahiṃ jurahi risāne / baiṭhia hoihiṃ pāya pirāne // jau ati priya tau karia upāī / joria kou baḷa gunī bolāī // bolata lakhanahiṃ janaku ḍerāhīṃ / maṣṭa karahu anucita bhala nāhīṃ // thara thara kāpahiṃ pura nara nārī / choṭa kumāra khoṭa baḷa bhārī // bhr̥gupati suni suni nirabhaya bānī / risa tana jara_i hoi bala hānī // bole rāmahi dei nihorā / baca_ũ bicāri baṃdhu laghu torā // manu malīna tanu suṃdara kaiseṃ / biṣa rasa bharā kanaka ghaṭu jaisaiṃ // do. suni lachimana bihase bahuri nayana tarere rāma / gura samīpa gavane sakuci parihari bānī bāma // 278 // ati binīta mr̥du sītala bānī / bole rāmu jori juga pānī // sunahu nātha tumha sahaja sujānā / bālaka bacanu karia nahiṃ kānā // bararai bālaka eku subhāū / inhahi na saṃta bidūṣahiṃ kāū // tehiṃ nāhīṃ kachu kāja bigārā / aparādhī meṃ nātha tumhārā // kr̥pā kopu badhu bãdhaba gosāīṃ / mo para karia dāsa kī nāī // kahia begi jehi bidhi risa jāī / munināyaka soi karauṃ upāī // kaha muni rāma jāi risa kaiseṃ / ajahũ anuja tava citava anaiseṃ // ehi ke kaṃṭha kuṭhāru na dīnhā / tau maiṃ kāha kopu kari kīnhā // do. garbha stravahiṃ avanipa ravani suni kuṭhāra gati ghora / parasu achata dekha_ũ jiata bairī bhūpakisora // 279 // baha_i na hāthu daha_i risa chātī / bhā kuṭhāru kuṃṭhita nr̥paghātī // bhaya_u bāma bidhi phireu subhāū / more hr̥dayã kr̥pā kasi kāū // āju dayā dukhu dusaha sahāvā / suni saumitra bihasi siru nāvā // bāu kr̥pā mūrati anukūlā / bolata bacana jharata janu phūlā // jauṃ pai kr̥pā̃ jarihiṃ muni gātā / krodha bhaẽ tanu rākha bidhātā // dekhu janaka haṭhi bālaka ehū / kīnha cahata jaḷa jamapura gehū // begi karahu kina ā̃khinha oṭā / dekhata choṭa khoṭa nr̥pa ḍhoṭā // bihase lakhanu kahā mana māhīṃ / mūdeṃ ā̃khi katahũ kou nāhīṃ // do. parasurāmu taba rāma prati bole ura ati krodhu / saṃbhu sarāsanu tori saṭha karasi hamāra prabodhu // 280 // baṃdhu kaha_i kaṭu saṃmata toreṃ / tū chala binaya karasi kara joreṃ // karu paritoṣu mora saṃgrāmā / nāhiṃ ta chāḷa kahāuba rāmā // chalu taji karahi samaru sivadrohī / baṃdhu sahita na ta māra_ũ tohī // bhr̥gupati bakahiṃ kuṭhāra uṭhāẽ / mana musakāhiṃ rāmu sira nāẽ // gunaha lakhana kara hama para roṣū / katahũ sudhāihu te baḷa doṣū // ṭeḷha jāni saba baṃda_i kāhū / bakra caṃdramahi grasa_i na rāhū // rāma kaheu risa tajia munīsā / kara kuṭhāru āgeṃ yaha sīsā // jeṃhiṃ risa jāi karia soi svāmī / mohi jāni āpana anugāmī // do. prabhuhi sevakahi samaru kasa tajahu biprabara rosu / beṣu bilokeṃ kahesi kachu bālakahū nahiṃ dosu // 281 // dekhi kuṭhāra bāna dhanu dhārī / bhai larikahi risa bīru bicārī // nāmu jāna pai tumhahi na cīnhā / baṃsa subhāyã utaru teṃhiṃ dīnhā // jauṃ tumha autehu muni kī nāīṃ / pada raja sira sisu dharata gosāīṃ // chamahu cūka anajānata kerī / cahia bipra ura kr̥pā ghanerī // hamahi tumhahi saribari kasi nāthā // kahahu na kahā̃ carana kahã māthā // rāma mātra laghu nāma hamārā / parasu sahita baḷa nāma tohārā // deva eku gunu dhanuṣa hamāreṃ / nava guna parama punīta tumhāreṃ // saba prakāra hama tumha sana hāre / chamahu bipra aparādha hamāre // do. bāra bāra muni biprabara kahā rāma sana rāma / bole bhr̥gupati saruṣa hasi tahū̃ baṃdhu sama bāma // 282 // nipaṭahiṃ dvija kari jānahi mohī / maiṃ jasa bipra sunāva_ũ tohī // cāpa struvā sara āhuti jānū / kopa mora ati ghora kr̥sānu // samidhi sena caturaṃga suhāī / mahā mahīpa bhae pasu āī // mai ehi parasu kāṭi bali dīnhe / samara jagya japa koṭinha kīnhe // mora prabhāu bidita nahiṃ toreṃ / bolasi nidari bipra ke bhoreṃ // bhaṃjeu cāpu dāpu baḷa bāḷhā / ahamiti manahũ jīti jagu ṭhāḷhā // rāma kahā muni kahahu bicārī / risa ati baḷi laghu cūka hamārī // chuatahiṃ ṭūṭa pināka purānā / maiṃ kahi hetu karauṃ abhimānā // do. jauṃ hama nidarahiṃ bipra badi satya sunahu bhr̥gunātha / tau asa ko jaga subhaṭu jehi bhaya basa nāvahiṃ mātha // 283 // deva danuja bhūpati bhaṭa nānā / samabala adhika hou balavānā // jauṃ rana hamahi pacārai koū / larahiṃ sukhena kālu kina hoū // chatriya tanu dhari samara sakānā / kula kalaṃku tehiṃ pāvãra ānā // kaha_ũ subhāu na kulahi prasaṃsī / kālahu ḍarahiṃ na rana raghubaṃsī // biprabaṃsa kai asi prabhutāī / abhaya hoi jo tumhahi ḍerāī // sunu mr̥du gūḷha bacana raghupati ke / ughare paṭala parasudhara mati ke // rāma ramāpati kara dhanu lehū / khaiṃcahu miṭai mora saṃdehū // deta cāpu āpuhiṃ cali gayaū / parasurāma mana bisamaya bhayaū // do. jānā rāma prabhāu taba pulaka praphullita gāta / jori pāni bole bacana hdayã na premu amāta // 284 // jaya raghubaṃsa banaja bana bhānū / gahana danuja kula dahana kr̥sānu // jaya sura bipra dhenu hitakārī / jaya mada moha koha bhrama hārī // binaya sīla karunā guna sāgara / jayati bacana racanā ati nāgara // sevaka sukhada subhaga saba aṃgā / jaya sarīra chabi koṭi anaṃgā // karauṃ kāha mukha eka prasaṃsā / jaya mahesa mana mānasa haṃsā // anucita bahuta kaheũ agyātā / chamahu chamāmaṃdira dou bhrātā // kahi jaya jaya jaya raghukulaketū / bhr̥gupati gae banahi tapa hetū // apabhayã kuṭila mahīpa ḍerāne / jahã tahã kāyara gavãhiṃ parāne // do. devanha dīnhīṃ duṃdubhīṃ prabhu para baraṣahiṃ phūla / haraṣe pura nara nāri saba miṭī mohamaya sūla // 285 // ati gahagahe bājane bāje / sabahiṃ manohara maṃgala sāje // jūtha jūtha mili sumukha sunayanīṃ / karahiṃ gāna kala kokilabayanī // sukhu bideha kara barani na jāī / janmadaridra manahũ nidhi pāī // gata trāsa bha_i sīya sukhārī / janu bidhu udayã cakorakumārī // janaka kīnha kausikahi pranāmā / prabhu prasāda dhanu bhaṃjeu rāmā // mohi kr̥takr̥tya kīnha duhũ bhāīṃ / aba jo ucita so kahia gosāī // kaha muni sunu naranātha prabīnā / rahā bibāhu cāpa ādhīnā // ṭūṭatahīṃ dhanu bhaya_u bibāhū / sura nara nāga bidita saba kāhu // do. tadapi jāi tumha karahu aba jathā baṃsa byavahāru / būjhi bipra kulabr̥ddha gura beda bidita ācāru // 286 // dūta avadhapura paṭhavahu jāī / ānahiṃ nr̥pa dasarathahi bolāī // mudita rāu kahi bhalehiṃ kr̥pālā / paṭhae dūta boli tehi kālā // bahuri mahājana sakala bolāe / āi sabanhi sādara sira nāe // hāṭa bāṭa maṃdira surabāsā / nagaru sãvārahu cārihũ pāsā // haraṣi cale nija nija gr̥ha āe / puni paricāraka boli paṭhāe // racahu bicitra bitāna banāī / sira dhari bacana cale sacu pāī // paṭhae boli gunī tinha nānā / je bitāna bidhi kusala sujānā // bidhihi baṃdi tinha kīnha araṃbhā / birace kanaka kadali ke khaṃbhā // do. harita maninha ke patra phala padumarāga ke phūla / racanā dekhi bicitra ati manu biraṃci kara bhūla // 287 // beni harita manimaya saba kīnhe / sarala saparaba parahiṃ nahiṃ cīnhe // kanaka kalita ahibela banāī / lakhi nahi para_i saparana suhāī // tehi ke raci paci baṃdha banāe / bica bica mukatā dāma suhāe // mānika marakata kulisa pirojā / cīri kori paci race sarojā // kie bhr̥ṃga bahuraṃga bihaṃgā / guṃjahiṃ kūjahiṃ pavana prasaṃgā // sura pratimā khaṃbhana gaḷhī kāḷhī / maṃgala drabya liẽ saba ṭhāḷhī // cauṃkeṃ bhā̃ti aneka purāīṃ / siṃdhura manimaya sahaja suhāī // do. saurabha pallava subhaga suṭhi kie nīlamani kori // hema baura marakata ghavari lasata pāṭamaya ḍori // 288 // race rucira bara baṃdanibāre / manahũ manobhavã phaṃda sãvāre // maṃgala kalasa aneka banāe / dhvaja patāka paṭa camara suhāe // dīpa manohara manimaya nānā / jāi na barani bicitra bitānā // jehiṃ maṃḍapa dulahini baidehī / so baranai asi mati kabi kehī // dūlahu rāmu rūpa guna sāgara / so bitānu tihũ loka ujāgara // janaka bhavana kai saubhā jaisī / gr̥ha gr̥ha prati pura dekhia taisī // jehiṃ terahuti tehi samaya nihārī / tehi laghu lagahiṃ bhuvana dasa cārī // jo saṃpadā nīca gr̥ha sohā / so biloki suranāyaka mohā // do. basa_i nagara jehi laccha kari kapaṭa nāri bara beṣu // tehi pura kai sobhā kahata sakucahiṃ sārada seṣu // 289 // pahũce dūta rāma pura pāvana / haraṣe nagara biloki suhāvana // bhūpa dvāra tinha khabari janāī / dasaratha nr̥pa suni lie bolāī // kari pranāmu tinha pātī dīnhī / mudita mahīpa āpu uṭhi līnhī // bāri bilocana bācata pā̃tī / pulaka gāta āī bhari chātī // rāmu lakhanu ura kara bara cīṭhī / rahi gae kahata na khāṭī mīṭhī // puni dhari dhīra patrikā bā̃cī / haraṣī sabhā bāta suni sā̃cī // khelata rahe tahā̃ sudhi pāī / āe bharatu sahita hita bhāī // pūchata ati sanehã sakucāī / tāta kahā̃ teṃ pātī āī // do. kusala prānapriya baṃdhu dou ahahiṃ kahahu kehiṃ desa / suni saneha sāne bacana bācī bahuri naresa // 290 // suni pātī pulake dou bhrātā / adhika sanehu samāta na gātā // prīti punīta bharata kai dekhī / sakala sabhā̃ sukhu laheu biseṣī // taba nr̥pa dūta nikaṭa baiṭhāre / madhura manohara bacana ucāre // bhaiyā kahahu kusala dou bāre / tumha nīkeṃ nija nayana nihāre // syāmala gaura dhareṃ dhanu bhāthā / baya kisora kausika muni sāthā // pahicānahu tumha kahahu subhāū / prema bibasa puni puni kaha rāū // jā dina teṃ muni gae lavāī / taba teṃ āju sā̃ci sudhi pāī // kahahu bideha kavana bidhi jāne / suni priya bacana dūta musakāne // do. sunahu mahīpati mukuṭa mani tumha sama dhanya na kou / rāmu lakhanu jinha ke tanaya bisva bibhūṣana dou // 291 // pūchana jogu na tanaya tumhāre / puruṣasiṃgha tihu pura ujiāre // jinha ke jasa pratāpa keṃ āge / sasi malīna rabi sītala lāge // tinha kahã kahia nātha kimi cīnhe / dekhia rabi ki dīpa kara līnhe // sīya svayaṃbara bhūpa anekā / samiṭe subhaṭa eka teṃ ekā // saṃbhu sarāsanu kāhũ na ṭārā / hāre sakala bīra bariārā // tīni loka mahã je bhaṭamānī / sabha kai sakati saṃbhu dhanu bhānī // saka_i uṭhāi sarāsura merū / sou hiyã hāri gaya_u kari pherū // jehi kautuka sivasailu uṭhāvā / sou tehi sabhā̃ parābha_u pāvā // do. tahā̃ rāma raghubaṃsa mani sunia mahā mahipāla / bhaṃjeu cāpa prayāsa binu jimi gaja paṃkaja nāla // 292 // suni saroṣa bhr̥gunāyaku āe / bahuta bhā̃ti tinha ā̃khi dekhāe // dekhi rāma balu nija dhanu dīnhā / kari bahu binaya gavanu bana kīnhā // rājana rāmu atulabala jaiseṃ / teja nidhāna lakhanu puni taiseṃ // kaṃpahi bhūpa bilokata jākeṃ / jimi gaja hari kisora ke tākeṃ // deva dekhi tava bālaka doū / aba na ā̃khi tara āvata koū // dūta bacana racanā priya lāgī / prema pratāpa bīra rasa pāgī // sabhā sameta rāu anurāge / dūtanha dena nichāvari lāge // kahi anīti te mūdahiṃ kānā / dharamu bicāri sabahiṃ sukha mānā // do. taba uṭhi bhūpa basiṣṭha kahũ dīnhi patrikā jāi / kathā sunāī gurahi saba sādara dūta bolāi // 293 // suni bole gura ati sukhu pāī / punya puruṣa kahũ mahi sukha chāī // jimi saritā sāgara mahũ jāhīṃ / jadyapi tāhi kāmanā nāhīṃ // timi sukha saṃpati binahiṃ bolāẽ / dharamasīla pahiṃ jāhiṃ subhāẽ // tumha gura bipra dhenu sura sebī / tasi punīta kausalyā debī // sukr̥tī tumha samāna jaga māhīṃ / bhaya_u na hai kou honeu nāhīṃ // tumha te adhika punya baḷa kākeṃ / rājana rāma sarisa suta jākeṃ // bīra binīta dharama brata dhārī / guna sāgara bara bālaka cārī // tumha kahũ sarba kāla kalyānā / sajahu barāta bajāi nisānā // do. calahu begi suni gura bacana bhalehiṃ nātha siru nāi / bhūpati gavane bhavana taba dūtanha bāsu devāi // 294 // rājā sabu ranivāsa bolāī / janaka patrikā bāci sunāī // suni saṃdesu sakala haraṣānīṃ / apara kathā saba bhūpa bakhānīṃ // prema praphullita rājahiṃ rānī / manahũ sikhini suni bārida banī // mudita asīsa dehiṃ guru nārīṃ / ati ānaṃda magana mahatārīṃ // lehiṃ paraspara ati priya pātī / hr̥dayã lagāi juḷāvahiṃ chātī // rāma lakhana kai kīrati karanī / bārahiṃ bāra bhūpabara baranī // muni prasādu kahi dvāra sidhāe / rāninha taba mahideva bolāe // die dāna ānaṃda sametā / cale biprabara āsiṣa detā // so. jācaka lie hãkāri dīnhi nichāvari koṭi bidhi / ciru jīvahũ suta cāri cakrabarti dasarattha ke // 295 // kahata cale pahireṃ paṭa nānā / haraṣi hane gahagahe nisānā // samācāra saba loganha pāe / lāge ghara ghara hone badhāe // bhuvana cāri dasa bharā uchāhū / janakasutā raghubīra biāhū // suni subha kathā loga anurāge / maga gr̥ha galīṃ sãvārana lāge // jadyapi avadha sadaiva suhāvani / rāma purī maṃgalamaya pāvani // tadapi prīti kai prīti suhāī / maṃgala racanā racī banāī // dhvaja patāka paṭa cāmara cāru / chāvā parama bicitra bajārū // kanaka kalasa torana mani jālā / harada dūba dadhi acchata mālā // do. maṃgalamaya nija nija bhavana loganha race banāi / bīthīṃ sīcīṃ caturasama caukeṃ cāru purāi // 296 // jahã tahã jūtha jūtha mili bhāmini / saji nava sapta sakala duti dāmini // bidhubadanīṃ mr̥ga sāvaka locani / nija sarupa rati mānu bimocani // gāvahiṃ maṃgala maṃjula bānīṃ / sunikala rava kalakaṃṭhi lajānīṃ // bhūpa bhavana kimi jāi bakhānā / bisva bimohana raceu bitānā // maṃgala drabya manohara nānā / rājata bājata bipula nisānā // katahũ birida baṃdī uccarahīṃ / katahũ beda dhuni bhūsura karahīṃ // gāvahiṃ suṃdari maṃgala gītā / lai lai nāmu rāmu aru sītā // bahuta uchāhu bhavanu ati thorā / mānahũ umagi calā cahu orā // do. sobhā dasaratha bhavana ka_i ko kabi baranai pāra / jahā̃ sakala sura sīsa mani rāma līnha avatāra // 297 // bhūpa bharata puni lie bolāī / haya gaya syaṃdana sājahu jāī // calahu begi raghubīra barātā / sunata pulaka pūre dou bhrātā // bharata sakala sāhanī bolāe / āyasu dīnha mudita uṭhi dhāe // raci ruci jīna turaga tinha sāje / barana barana bara bāji birāje // subhaga sakala suṭhi caṃcala karanī / aya iva jarata dharata paga dharanī // nānā jāti na jāhiṃ bakhāne / nidari pavanu janu cahata uḷāne // tinha saba chayala bhae asavārā / bharata sarisa baya rājakumārā // saba suṃdara saba bhūṣanadhārī / kara sara cāpa tūna kaṭi bhārī // do. chare chabīle chayala saba sūra sujāna nabīna / juga padacara asavāra prati je asikalā prabīna // 298 // bā̃dhe birada bīra rana gāḷhe / nikasi bhae pura bāhera ṭhāḷhe // pherahiṃ catura turaga gati nānā / haraṣahiṃ suni suni pavana nisānā // ratha sārathinha bicitra banāe / dhvaja patāka mani bhūṣana lāe // cavãra cāru kiṃkina dhuni karahī / bhānu jāna sobhā apaharahīṃ // sāvãkarana aganita haya hote / te tinha rathanha sārathinha jote // suṃdara sakala alaṃkr̥ta sohe / jinhahi bilokata muni mana mohe // je jala calahiṃ thalahi kī nāī / ṭāpa na būḷa bega adhikāī // astra sastra sabu sāju banāī / rathī sārathinha lie bolāī // do. caḷhi caḷhi ratha bāhera nagara lāgī jurana barāta / hota saguna sundara sabahi jo jehi kāraja jāta // 299 // kalita karibaranhi parīṃ ãbārīṃ / kahi na jāhiṃ jehi bhā̃ti sãvārīṃ // cale mattagaja ghaṃṭa birājī / manahũ subhaga sāvana ghana rājī // bāhana apara aneka bidhānā / sibikā subhaga sukhāsana jānā // tinha caḷhi cale biprabara br̥ndā / janu tanu dhareṃ sakala śruti chaṃdā // māgadha sūta baṃdi gunagāyaka / cale jāna caḷhi jo jehi lāyaka // besara ū̃ṭa br̥ṣabha bahu jātī / cale bastu bhari aganita bhā̃tī // koṭinha kā̃vari cale kahārā / bibidha bastu ko baranai pārā // cale sakala sevaka samudāī / nija nija sāju samāju banāī // do. saba keṃ ura nirbhara haraṣu pūrita pulaka sarīra / kabahiṃ dekhibe nayana bhari rāmu lakhanū dou bīra // 300 // garajahiṃ gaja ghaṃṭā dhuni ghorā / ratha rava bāji hiṃsa cahu orā // nidari ghanahi ghurmmarahiṃ nisānā / nija parāi kachu sunia na kānā // mahā bhīra bhūpati ke dvāreṃ / raja hoi jāi paṣāna pabāreṃ // caḷhī aṭārinha dekhahiṃ nārīṃ / lĩẽ āratī maṃgala thārī // gāvahiṃ gīta manohara nānā / ati ānaṃdu na jāi bakhānā // taba sumaṃtra dui spaṃdana sājī / jote rabi haya niṃdaka bājī // dou ratha rucira bhūpa pahiṃ āne / nahiṃ sārada pahiṃ jāhiṃ bakhāne // rāja samāju eka ratha sājā / dūsara teja puṃja ati bhrājā // do. tehiṃ ratha rucira basiṣṭha kahũ haraṣi caḷhāi naresu / āpu caḷheu spaṃdana sumiri hara gura gauri ganesu // 301 // sahita basiṣṭha soha nr̥pa kaiseṃ / sura gura saṃga puraṃdara jaiseṃ // kari kula rīti beda bidhi rāū / dekhi sabahi saba bhā̃ti banāū // sumiri rāmu gura āyasu pāī / cale mahīpati saṃkha bajāī // haraṣe bibudha biloki barātā / baraṣahiṃ sumana sumaṃgala dātā // bhaya_u kolāhala haya gaya gāje / byoma barāta bājane bāje // sura nara nāri sumaṃgala gāī / sarasa rāga bājahiṃ sahanāī // ghaṃṭa ghaṃṭi dhuni barani na jāhīṃ / sarava karahiṃ pāika phaharāhīṃ // karahiṃ bidūṣaka kautuka nānā / hāsa kusala kala gāna sujānā / do. turaga nacāvahiṃ kũara bara akani mr̥daṃga nisāna // nāgara naṭa citavahiṃ cakita ḍagahiṃ na tāla bãdhāna // 302 // bana_i na baranata banī barātā / hohiṃ saguna suṃdara subhadātā // cārā cāṣu bāma disi leī / manahũ sakala maṃgala kahi deī // dāhina kāga sukheta suhāvā / nakula darasu saba kāhū̃ pāvā // sānukūla baha tribidha bayārī / saghaṭa savāla āva bara nārī // lovā phiri phiri darasu dekhāvā / surabhī sanamukha sisuhi piāvā // mr̥gamālā phiri dāhini āī / maṃgala gana janu dīnhi dekhāī // chemakarī kaha chema biseṣī / syāmā bāma sutaru para dekhī // sanamukha āya_u dadhi aru mīnā / kara pustaka dui bipra prabīnā // do. maṃgalamaya kalyānamaya abhimata phala dātāra / janu saba sāce hona hita bhae saguna eka bāra // 303 // maṃgala saguna sugama saba tākeṃ / saguna brahma suṃdara suta jākeṃ // rāma sarisa baru dulahini sītā / samadhī dasarathu janaku punītā // suni asa byāhu saguna saba nāce / aba kīnhe biraṃci hama sā̃ce // ehi bidhi kīnha barāta payānā / haya gaya gājahiṃ hane nisānā // āvata jāni bhānukula ketū / saritanhi janaka bãdhāe setū // bīca bīca bara bāsa banāe / surapura sarisa saṃpadā chāe // asana sayana bara basana suhāe / pāvahiṃ saba nija nija mana bhāe // nita nūtana sukha lakhi anukūle / sakala barātinha maṃdira bhūle // do. āvata jāni barāta bara suni gahagahe nisāna / saji gaja ratha padacara turaga lena cale agavāna // 304 // māsapārāyaṇa,dasavā̃ viśrāma kanaka kalasa bhari kopara thārā / bhājana lalita aneka prakārā // bhare sudhāsama saba pakavāne / nānā bhā̃ti na jāhiṃ bakhāne // phala aneka bara bastu suhāīṃ / haraṣi bheṃṭa hita bhūpa paṭhāīṃ // bhūṣana basana mahāmani nānā / khaga mr̥ga haya gaya bahubidhi jānā // maṃgala saguna sugaṃdha suhāe / bahuta bhā̃ti mahipāla paṭhāe // dadhi ciurā upahāra apārā / bhari bhari kā̃vari cale kahārā // agavānanha jaba dīkhi barātā.ura ānaṃdu pulaka bhara gātā // dekhi banāva sahita agavānā / mudita barātinha hane nisānā // do. haraṣi parasapara milana hita kachuka cale bagamela / janu ānaṃda samudra dui milata bihāi subela // 305 // baraṣi sumana sura suṃdari gāvahiṃ / mudita deva duṃdubhīṃ bajāvahiṃ // bastu sakala rākhīṃ nr̥pa āgeṃ / binaya kīnha tinha ati anurāgeṃ // prema sameta rāyã sabu līnhā / bhai bakasīsa jācakanhi dīnhā // kari pūjā mānyatā baḷāī / janavāse kahũ cale lavāī // basana bicitra pā̃vaḷe parahīṃ / dekhi dhanahu dhana madu pariharahīṃ // ati suṃdara dīnheu janavāsā / jahã saba kahũ saba bhā̃ti supāsā // jānī siyã barāta pura āī / kachu nija mahimā pragaṭi janāī // hr̥dayã sumiri saba siddhi bolāī / bhūpa pahunaī karana paṭhāī // do. sidhi saba siya āyasu akani gaīṃ jahā̃ janavāsa / liẽ saṃpadā sakala sukha surapura bhoga bilāsa // 306 // nija nija bāsa biloki barātī / sura sukha sakala sulabha saba bhā̃tī // bibhava bheda kachu kou na jānā / sakala janaka kara karahiṃ bakhānā // siya mahimā raghunāyaka jānī / haraṣe hr̥dayã hetu pahicānī // pitu āgamanu sunata dou bhāī / hr̥dayã na ati ānaṃdu amāī // sakucanha kahi na sakata guru pāhīṃ / pitu darasana lālacu mana māhīṃ // bisvāmitra binaya baḷi dekhī / upajā ura saṃtoṣu biseṣī // haraṣi baṃdhu dou hr̥dayã lagāe / pulaka aṃga aṃbaka jala chāe // cale jahā̃ dasarathu janavāse / manahũ sarobara takeu piāse // do. bhūpa biloke jabahiṃ muni āvata sutanha sameta / uṭhe haraṣi sukhasiṃdhu mahũ cale thāha sī leta // 307 // munihi daṃḍavata kīnha mahīsā / bāra bāra pada raja dhari sīsā // kausika rāu liye ura lāī / kahi asīsa pūchī kusalāī // puni daṃḍavata karata dou bhāī / dekhi nr̥pati ura sukhu na samāī // suta hiyã lāi dusaha dukha meṭe / mr̥taka sarīra prāna janu bheṃṭe // puni basiṣṭha pada sira tinha nāe / prema mudita munibara ura lāe // bipra br̥ṃda baṃde duhũ bhāīṃ / mana bhāvatī asīseṃ pāīṃ // bharata sahānuja kīnha pranāmā / lie uṭhāi lāi ura rāmā // haraṣe lakhana dekhi dou bhrātā / mile prema paripūrita gātā // do. purajana parijana jātijana jācaka maṃtrī mīta / mile jathābidhi sabahi prabhu parama kr̥pāla binīta // 308 // rāmahi dekhi barāta juḷānī / prīti ki rīti na jāti bakhānī // nr̥pa samīpa sohahiṃ suta cārī / janu dhana dharamādika tanudhārī // sutanha sameta dasarathahi dekhī / mudita nagara nara nāri biseṣī // sumana barisi sura hanahiṃ nisānā / nākanaṭīṃ nācahiṃ kari gānā // satānaṃda aru bipra saciva gana / māgadha sūta biduṣa baṃdījana // sahita barāta rāu sanamānā / āyasu māgi phire agavānā // prathama barāta lagana teṃ āī / tāteṃ pura pramodu adhikāī // brahmānaṃdu loga saba lahahīṃ / baḷhahũ divasa nisi bidhi sana kahahīṃ // do. rāmu sīya sobhā avadhi sukr̥ta avadhi dou rāja / jahã jahã purajana kahahiṃ asa mili nara nāri samāja // .309 // janaka sukr̥ta mūrati baidehī / dasaratha sukr̥ta rāmu dhareṃ dehī // inha sama kā̃hu na siva avarādhe / kāhĩ na inha samāna phala lādhe // inha sama kou na bhaya_u jaga māhīṃ / hai nahiṃ katahū̃ honeu nāhīṃ // hama saba sakala sukr̥ta kai rāsī / bhae jaga janami janakapura bāsī // jinha jānakī rāma chabi dekhī / ko sukr̥tī hama sarisa biseṣī // puni dekhaba raghubīra biāhū / leba bhalī bidhi locana lāhū // kahahiṃ parasapara kokilabayanīṃ / ehi biāhã baḷa lābhu sunayanīṃ // baḷeṃ bhāga bidhi bāta banāī / nayana atithi hoihahiṃ dou bhāī // do. bārahiṃ bāra saneha basa janaka bolāuba sīya / lena āihahiṃ baṃdhu dou koṭi kāma kamanīya // 310 // bibidha bhā̃ti hoihi pahunāī / priya na kāhi asa sāsura māī // taba taba rāma lakhanahi nihārī / hoihahiṃ saba pura loga sukhārī // sakhi jasa rāma lakhanakara joṭā / taisei bhūpa saṃga dui ḍhoṭā // syāma gaura saba aṃga suhāe / te saba kahahiṃ dekhi je āe // kahā eka maiṃ āju nihāre / janu biraṃci nija hātha sãvāre // bharatu rāmahī kī anuhārī / sahasā lakhi na sakahiṃ nara nārī // lakhanu satrusūdanu ekarūpā / nakha sikha te saba aṃga anūpā // mana bhāvahiṃ mukha barani na jāhīṃ / upamā kahũ tribhuvana kou nāhīṃ // chaṃ. upamā na kou kaha dāsa tulasī katahũ kabi kobida kahaiṃ / bala binaya bidyā sīla sobhā siṃdhu inha se ei ahaiṃ // pura nāri sakala pasāri aṃcala bidhihi bacana sunāvahīṃ // byāhiahũ cāriu bhāi ehiṃ pura hama sumaṃgala gāvahīṃ // so. kahahiṃ paraspara nāri bāri bilocana pulaka tana / sakhi sabu karaba purāri punya payonidhi bhūpa dou // 311 // ehi bidhi sakala manoratha karahīṃ / ānãda umagi umagi ura bharahīṃ // je nr̥pa sīya svayaṃbara āe / dekhi baṃdhu saba tinha sukha pāe // kahata rāma jasu bisada bisālā / nija nija bhavana gae mahipālā // gae bīti kucha dina ehi bhā̃tī / pramudita purajana sakala barātī // maṃgala mūla lagana dinu āvā / hima ritu agahanu māsu suhāvā // graha tithi nakhatu jogu bara bārū / lagana sodhi bidhi kīnha bicārū // paṭhai dīnhi nārada sana soī / ganī janaka ke ganakanha joī // sunī sakala loganha yaha bātā / kahahiṃ jotiṣī āhiṃ bidhātā // do. dhenudhūri belā bimala sakala sumaṃgala mūla / bipranha kaheu bideha sana jāni saguna anukula // 312 // uparohitahi kaheu naranāhā / aba bilaṃba kara kāranu kāhā // satānaṃda taba saciva bolāe / maṃgala sakala sāji saba lyāe // saṃkha nisāna panava bahu bāje / maṃgala kalasa saguna subha sāje // subhaga suāsini gāvahiṃ gītā / karahiṃ beda dhuni bipra punītā // lena cale sādara ehi bhā̃tī / gae jahā̃ janavāsa barātī // kosalapati kara dekhi samājū / ati laghu lāga tinhahi surarājū // bhaya_u sama_u aba dhāria pāū / yaha suni parā nisānahiṃ ghāū // gurahi pūchi kari kula bidhi rājā / cale saṃga muni sādhu samājā // do. bhāgya bibhava avadhesa kara dekhi deva brahmādi / lage sarāhana sahasa mukha jāni janama nija bādi // 313 // suranha sumaṃgala avasaru jānā / baraṣahiṃ sumana bajāi nisānā // siva brahmādika bibudha barūthā / caḷhe bimānanhi nānā jūthā // prema pulaka tana hr̥dayã uchāhū / cale bilokana rāma biāhū // dekhi janakapuru sura anurāge / nija nija loka sabahiṃ laghu lāge // citavahiṃ cakita bicitra bitānā / racanā sakala alaukika nānā // nagara nāri nara rūpa nidhānā / sughara sudharama susīla sujānā // tinhahi dekhi saba sura suranārīṃ / bhae nakhata janu bidhu ujiārīṃ // bidhihi bhayaha ācaraju biseṣī / nija karanī kachu katahũ na dekhī // do. sivã samujhāe deva saba jani ācaraja bhulāhu / hr̥dayã bicārahu dhīra dhari siya raghubīra biāhu // 314 // jinha kara nāmu leta jaga māhīṃ / sakala amaṃgala mūla nasāhīṃ // karatala hohiṃ padāratha cārī / tei siya rāmu kaheu kāmārī // ehi bidhi saṃbhu suranha samujhāvā / puni āgeṃ bara basaha calāvā // devanha dekhe dasarathu jātā / mahāmoda mana pulakita gātā // sādhu samāja saṃga mahidevā / janu tanu dhareṃ karahiṃ sukha sevā // sohata sātha subhaga suta cārī / janu apabaraga sakala tanudhārī // marakata kanaka barana bara jorī / dekhi suranha bhai prīti na thorī // puni rāmahi biloki hiyã haraṣe / nr̥pahi sarāhi sumana tinha baraṣe // do. rāma rūpu nakha sikha subhaga bārahiṃ bāra nihāri / pulaka gāta locana sajala umā sameta purāri // 315 // keki kaṃṭha duti syāmala aṃgā / taḷita biniṃdaka basana suraṃgā // byāha bibhūṣana bibidha banāe / maṃgala saba saba bhā̃ti suhāe // sarada bimala bidhu badanu suhāvana / nayana navala rājīva lajāvana // sakala alaukika suṃdaratāī / kahi na jāi manahīṃ mana bhāī // baṃdhu manohara sohahiṃ saṃgā / jāta nacāvata capala turaṃgā // rājakuãra bara bāji dekhāvahiṃ / baṃsa prasaṃsaka birida sunāvahiṃ // jehi turaṃga para rāmu birāje / gati biloki khaganāyaku lāje // kahi na jāi saba bhā̃ti suhāvā / bāji beṣu janu kāma banāvā // chaṃ. janu bāji beṣu banāi manasiju rāma hita ati sohaī / āpaneṃ baya bala rūpa guna gati sakala bhuvana bimohaī // jagamagata jīnu jarāva joti sumoti mani mānika lage / kiṃkini lalāma lagāmu lalita biloki sura nara muni ṭhage // do. prabhu manasahiṃ layalīna manu calata bāji chabi pāva / bhūṣita uḷagana taḷita ghanu janu bara barahi nacāva // 316 // jehiṃ bara bāji rāmu asavārā / tehi sārada_u na baranai pārā // saṃkaru rāma rūpa anurāge / nayana paṃcadasa ati priya lāge // hari hita sahita rāmu jaba johe / ramā sameta ramāpati mohe // nirakhi rāma chabi bidhi haraṣāne / āṭha_i nayana jāni pachitāne // sura senapa ura bahuta uchāhū / bidhi te ḍevaḷha locana lāhū // rāmahi citava suresa sujānā / gautama śrāpu parama hita mānā // deva sakala surapatihi sihāhīṃ / āju puraṃdara sama kou nāhīṃ // mudita devagana rāmahi dekhī / nr̥pasamāja duhũ haraṣu biseṣī // chaṃ. ati haraṣu rājasamāja duhu disi duṃdubhīṃ bājahiṃ ghanī / baraṣahiṃ sumana sura haraṣi kahi jaya jayati jaya raghukulamanī // ehi bhā̃ti jāni barāta āvata bājane bahu bājahīṃ / rāni suāsini boli parichani hetu maṃgala sājahīṃ // do. saji āratī aneka bidhi maṃgala sakala sãvāri / calīṃ mudita parichani karana gajagāmini bara nāri // 317 // bidhubadanīṃ saba saba mr̥galocani / saba nija tana chabi rati madu mocani // pahireṃ barana barana bara cīrā / sakala bibhūṣana sajeṃ sarīrā // sakala sumaṃgala aṃga banāẽ / karahiṃ gāna kalakaṃṭhi lajāẽ // kaṃkana kiṃkini nūpura bājahiṃ / cāli biloki kāma gaja lājahiṃ // bājahiṃ bājane bibidha prakārā / nabha aru nagara sumaṃgalacārā // sacī sāradā ramā bhavānī / je suratiya suci sahaja sayānī // kapaṭa nāri bara beṣa banāī / milīṃ sakala ranivāsahiṃ jāī // karahiṃ gāna kala maṃgala bānīṃ / haraṣa bibasa saba kāhũ na jānī // chaṃ. ko jāna kehi ānaṃda basa saba brahmu bara parichana calī / kala gāna madhura nisāna baraṣahiṃ sumana sura sobhā bhalī // ānaṃdakaṃdu biloki dūlahu sakala hiyã haraṣita bhaī // aṃbhoja aṃbaka aṃbu umagi suaṃga pulakāvali chaī // do. jo sukha bhā siya mātu mana dekhi rāma bara beṣu / so na sakahiṃ kahi kalapa sata sahasa sāradā seṣu // 318 // nayana nīru haṭi maṃgala jānī / parichani karahiṃ mudita mana rānī // beda bihita aru kula ācārū / kīnha bhalī bidhi saba byavahārū // paṃca sabada dhuni maṃgala gānā / paṭa pā̃vaḷe parahiṃ bidhi nānā // kari āratī araghu tinha dīnhā / rāma gamanu maṃḍapa taba kīnhā // dasarathu sahita samāja birāje / bibhava biloki lokapati lāje // samayã samayã sura baraṣahiṃ phūlā / sāṃti paḷhahiṃ mahisura anukūlā // nabha aru nagara kolāhala hoī / āpani para kachu suna_i na koī // ehi bidhi rāmu maṃḍapahiṃ āe / araghu dei āsana baiṭhāe // chaṃ. baiṭhāri āsana āratī kari nirakhi baru sukhu pāvahīṃ // mani basana bhūṣana bhūri vārahiṃ nāri maṃgala gāvahīṃ // brahmādi surabara bipra beṣa banāi kautuka dekhahīṃ / avaloki raghukula kamala rabi chabi suphala jīvana lekhahīṃ // do. nāū bārī bhāṭa naṭa rāma nichāvari pāi / mudita asīsahiṃ nāi sira haraṣu na hr̥dayã samāi // 319 // mile janaku dasarathu ati prītīṃ / kari baidika laukika saba rītīṃ // milata mahā dou rāja birāje / upamā khoji khoji kabi lāje // lahī na katahũ hāri hiyã mānī / inha sama ei upamā ura ānī // sāmadha dekhi deva anurāge / sumana baraṣi jasu gāvana lāge // jagu biraṃci upajāvā jaba teṃ / dekhe sune byāha bahu taba teṃ // sakala bhā̃ti sama sāju samājū / sama samadhī dekhe hama ājū // deva girā suni suṃdara sā̃cī / prīti alaukika duhu disi mācī // deta pā̃vaḷe araghu suhāe / sādara janaku maṃḍapahiṃ lyāe // chaṃ. maṃḍapu biloki bicītra racanā̃ ruciratā̃ muni mana hare // nija pāni janaka sujāna saba kahũ āni siṃghāsana dhare // kula iṣṭa sarisa basiṣṭa pūje binaya kari āsiṣa lahī / kausikahi pūjata parama prīti ki rīti tau na parai kahī // do. bāmadeva ādika riṣaya pūje mudita mahīsa / die dibya āsana sabahi saba sana lahī asīsa // 320 // bahuri kīnha kosalapati pūjā / jāni īsa sama bhāu na dūjā // kīnha jori kara binaya baḷāī / kahi nija bhāgya bibhava bahutāī // pūje bhūpati sakala barātī / samadhi sama sādara saba bhā̃tī // āsana ucita die saba kāhū / kahauṃ kāha mūkha eka uchāhū // sakala barāta janaka sanamānī / dāna māna binatī bara bānī // bidhi hari haru disipati dinarāū / je jānahiṃ raghubīra prabhāū // kapaṭa bipra bara beṣa banāẽ / kautuka dekhahiṃ ati sacu pāẽ // pūje janaka deva sama jāneṃ / die suāsana binu pahicāneṃ // chaṃ. pahicāna ko kehi jāna sabahiṃ apāna sudhi bhorī bhaī / ānaṃda kaṃdu biloki dūlahu ubhaya disi ānãda maī // sura lakhe rāma sujāna pūje mānasika āsana dae / avaloki sīlu subhāu prabhu ko bibudha mana pramudita bhae // do. rāmacaṃdra mukha caṃdra chabi locana cāru cakora / karata pāna sādara sakala premu pramodu na thora // 321 // sama_u biloki basiṣṭha bolāe / sādara satānaṃdu suni āe // begi kuãri aba ānahu jāī / cale mudita muni āyasu pāī // rānī suni uparohita bānī / pramudita sakhinha sameta sayānī // bipra badhū kulabr̥ddha bolāīṃ / kari kula rīti sumaṃgala gāīṃ // nāri beṣa je sura bara bāmā / sakala subhāyã suṃdarī syāmā // tinhahi dekhi sukhu pāvahiṃ nārīṃ / binu pahicāni prānahu te pyārīṃ // bāra bāra sanamānahiṃ rānī / umā ramā sārada sama jānī // sīya sãvāri samāju banāī / mudita maṃḍapahiṃ calīṃ lavāī // chaṃ. cali lyāi sītahi sakhīṃ sādara saji sumaṃgala bhāminīṃ / navasapta sājeṃ suṃdarī saba matta kuṃjara gāminīṃ // kala gāna suni muni dhyāna tyāgahiṃ kāma kokila lājahīṃ / maṃjīra nūpura kalita kaṃkana tāla gatī bara bājahīṃ // do. sohati banitā br̥ṃda mahũ sahaja suhāvani sīya / chabi lalanā gana madhya janu suṣamā tiya kamanīya // 322 // siya suṃdaratā barani na jāī / laghu mati bahuta manoharatāī // āvata dīkhi barātinha sītā // rūpa rāsi saba bhā̃ti punītā // sabahi manahiṃ mana kie pranāmā / dekhi rāma bhae pūranakāmā // haraṣe dasaratha sutanha sametā / kahi na jāi ura ānãdu jetā // sura pranāmu kari barasahiṃ phūlā / muni asīsa dhuni maṃgala mūlā // gāna nisāna kolāhalu bhārī / prema pramoda magana nara nārī // ehi bidhi sīya maṃḍapahiṃ āī / pramudita sāṃti paḷhahiṃ munirāī // tehi avasara kara bidhi byavahārū / duhũ kulagura saba kīnha acārū // chaṃ. ācāru kari gura gauri ganapati mudita bipra pujāvahīṃ / sura pragaṭi pūjā lehiṃ dehiṃ asīsa ati sukhu pāvahīṃ // madhuparka maṃgala drabya jo jehi samaya muni mana mahũ cahaiṃ / bhare kanaka kopara kalasa so saba liehiṃ paricāraka rahaiṃ // 1 // kula rīti prīti sameta rabi kahi deta sabu sādara kiyo / ehi bhā̃ti deva pujāi sītahi subhaga siṃghāsanu diyo // siya rāma avalokani parasapara prema kāhu na lakhi parai // mana buddhi bara bānī agocara pragaṭa kabi kaiseṃ karai // 2 // do. homa samaya tanu dhari analu ati sukha āhuti lehiṃ / bipra beṣa dhari beda saba kahi bibāha bidhi dehiṃ // 323 // janaka pāṭamahiṣī jaga jānī / sīya mātu kimi jāi bakhānī // sujasu sukr̥ta sukha sudaṃratāī / saba sameṭi bidhi racī banāī // sama_u jāni munibaranha bolāī / sunata suāsini sādara lyāī // janaka bāma disi soha sunayanā / himagiri saṃga bani janu mayanā // kanaka kalasa mani kopara rūre / suci suṃgadha maṃgala jala pūre // nija kara mudita rāyã aru rānī / dhare rāma ke āgeṃ ānī // paḷhahiṃ beda muni maṃgala bānī / gagana sumana jhari avasaru jānī // baru biloki daṃpati anurāge / pāya punīta pakhārana lāge // chaṃ. lāge pakhārana pāya paṃkaja prema tana pulakāvalī / nabha nagara gāna nisāna jaya dhuni umagi janu cahũ disi calī // je pada saroja manoja ari ura sara sadaiva birājahīṃ / je sakr̥ta sumirata bimalatā mana sakala kali mala bhājahīṃ // 1 // je parasi munibanitā lahī gati rahī jo pātakamaī / makaraṃdu jinha ko saṃbhu sira sucitā avadhi sura baranaī // kari madhupa mana muni jogijana je sei abhimata gati lahaiṃ / te pada pakhārata bhāgyabhājanu janaku jaya jaya saba kahai // 2 // bara kuãri karatala jori sākhocāru dou kulagura karaiṃ / bhayo pānigahanu biloki bidhi sura manuja muni ā̃nada bharaiṃ // sukhamūla dūlahu dekhi daṃpati pulaka tana hulasyo hiyo / kari loka beda bidhānu kanyādānu nr̥pabhūṣana kiyo // 3 // himavaṃta jimi girijā mahesahi harihi śrī sāgara daī / timi janaka rāmahi siya samarapī bisva kala kīrati naī // kyoṃ karai binaya bidehu kiyo bidehu mūrati sāvãrī / kari homa bidhivata gā̃ṭhi jorī hona lāgī bhāvãrī // 4 // do. jaya dhuni baṃdī beda dhuni maṃgala gāna nisāna / suni haraṣahiṃ baraṣahiṃ bibudha surataru sumana sujāna // 324 // kuãru kuãri kala bhāvãri dehīṃ // nayana lābhu saba sādara lehīṃ // jāi na barani manohara jorī / jo upamā kachu kahauṃ so thorī // rāma sīya suṃdara pratichāhīṃ / jagamagāta mani khaṃbhana māhīṃ / manahũ madana rati dhari bahu rūpā / dekhata rāma biāhu anūpā // darasa lālasā sakuca na thorī / pragaṭata durata bahori bahorī // bhae magana saba dekhanihāre / janaka samāna apāna bisāre // pramudita muninha bhāvãrī pherī / negasahita saba rīti niberīṃ // rāma sīya sira seṃdura dehīṃ / sobhā kahi na jāti bidhi kehīṃ // aruna parāga jalaju bhari nīkeṃ / sasihi bhūṣa ahi lobha amī keṃ // bahuri basiṣṭha dīnha anusāsana / baru dulahini baiṭhe eka āsana // chaṃ. baiṭhe barāsana rāmu jānaki mudita mana dasarathu bhae / tanu pulaka puni puni dekhi apaneṃ sukr̥ta surataru phala nae // bhari bhuvana rahā uchāhu rāma bibāhu bhā sabahīṃ kahā / kehi bhā̃ti barani sirāta rasanā eka yahu maṃgalu mahā // 1 // taba janaka pāi basiṣṭha āyasu byāha sāja sãvāri kai / mā̃ḍavī śrutikīrati uramilā kuãri laīṃ hãkāri ke // kusaketu kanyā prathama jo guna sīla sukha sobhāmaī / saba rīti prīti sameta kari so byāhi nr̥pa bharatahi daī // 2 // jānakī laghu bhaginī sakala suṃdari siromani jāni kai / so tanaya dīnhī byāhi lakhanahi sakala bidhi sanamāni kai // jehi nāmu śrutakīrati sulocani sumukhi saba guna āgarī / so daī ripusūdanahi bhūpati rūpa sīla ujāgarī // 3 // anurupa bara dulahini paraspara lakhi sakuca hiyã haraṣahīṃ / saba mudita suṃdaratā sarāhahiṃ sumana sura gana baraṣahīṃ // suṃdarī suṃdara baranha saha saba eka maṃḍapa rājahīṃ / janu jīva ura cāriu avasthā bimuna sahita birājahīṃ // 4 // do. mudita avadhapati sakala suta badhunha sameta nihāri / janu pāra mahipāla mani kriyanha sahita phala cāri // 325 // jasi raghubīra byāha bidhi baranī / sakala kuãra byāhe tehiṃ karanī // kahi na jāi kachu dāija bhūrī / rahā kanaka mani maṃḍapu pūrī // kaṃbala basana bicitra paṭore / bhā̃ti bhā̃ti bahu mola na thore // gaja ratha turaga dāsa aru dāsī / dhenu alaṃkr̥ta kāmaduhā sī // bastu aneka karia kimi lekhā / kahi na jāi jānahiṃ jinha dekhā // lokapāla avaloki sihāne / līnha avadhapati sabu sukhu māne // dīnha jācakanhi jo jehi bhāvā / ubarā so janavāsehiṃ āvā // taba kara jori janaku mr̥du bānī / bole saba barāta sanamānī // chaṃ. sanamāni sakala barāta ādara dāna binaya baḷāi kai / pramudita mahā muni br̥ṃda baṃde pūji prema laḷāi kai // siru nāi deva manāi saba sana kahata kara saṃpuṭa kiẽ / sura sādhu cāhata bhāu siṃdhu ki toṣa jala aṃjali diẽ // 1 // kara jori janaku bahori baṃdhu sameta kosalarāya soṃ / bole manohara bayana sāni saneha sīla subhāya soṃ // saṃbaṃdha rājana rāvareṃ hama baḷe aba saba bidhi bhae / ehi rāja sāja sameta sevaka jānibe binu gatha lae // 2 // e dārikā paricārikā kari pālibīṃ karunā naī / aparādhu chamibo boli paṭhae bahuta hauṃ ḍhīṭyo kaī // puni bhānukulabhūṣana sakala sanamāna nidhi samadhī kie / kahi jāti nahiṃ binatī paraspara prema paripūrana hie // 3 // br̥ṃdārakā gana sumana barisahiṃ rāu janavāsehi cale / duṃdubhī jaya dhuni beda dhuni nabha nagara kautūhala bhale // taba sakhīṃ maṃgala gāna karata munīsa āyasu pāi kai / dūlaha dulahininha sahita suṃdari calīṃ kohabara lyāi kai // 4 // do. puni puni rāmahi citava siya sakucati manu sakucai na / harata manohara mīna chabi prema piāse naina // 326 // māsapārāyaṇa, gyārahavā̃ viśrāma syāma sarīru subhāyã suhāvana / sobhā koṭi manoja lajāvana // jāvaka juta pada kamala suhāe / muni mana madhupa rahata jinha chāe // pīta punīta manohara dhotī / harati bāla rabi dāmini jotī // kala kiṃkini kaṭi sūtra manohara / bāhu bisāla bibhūṣana suṃdara // pīta janeu mahāchabi deī / kara mudrikā cori citu leī // sohata byāha sāja saba sāje / ura āyata urabhūṣana rāje // piara uparanā kākhāsotī / duhũ ā̃caranhi lage mani motī // nayana kamala kala kuṃḍala kānā / badanu sakala sauṃdarja nidhānā // suṃdara bhr̥kuṭi manohara nāsā / bhāla tilaku ruciratā nivāsā // sohata mauru manohara māthe / maṃgalamaya mukutā mani gāthe // chaṃ. gāthe mahāmani maura maṃjula aṃga saba cita corahīṃ / pura nāri sura suṃdarīṃ barahi biloki saba tina torahīṃ // mani basana bhūṣana vāri ārati karahiṃ maṃgala gāvahiṃ / sura sumana barisahiṃ sūta māgadha baṃdi sujasu sunāvahīṃ // 1 // kohabarahiṃ āne kũara kũari suāsininha sukha pāi kai / ati prīti laukika rīti lāgīṃ karana maṃgala gāi kai // lahakauri gauri sikhāva rāmahi sīya sana sārada kahaiṃ / ranivāsu hāsa bilāsa rasa basa janma ko phalu saba lahaiṃ // 2 // nija pāni mani mahũ dekhiati mūrati surūpanidhāna kī / cālati na bhujaballī bilokani biraha bhaya basa jānakī // kautuka binoda pramodu premu na jāi kahi jānahiṃ alīṃ / bara kuãri suṃdara sakala sakhīṃ lavāi janavāsehi calīṃ // 3 // tehi samaya sunia asīsa jahã tahã nagara nabha ānãdu mahā / ciru jiahũ jorīṃ cāru cārayo mudita mana sabahīṃ kahā // jogīndra siddha munīsa deva biloki prabhu duṃdubhi hanī / cale haraṣi baraṣi prasūna nija nija loka jaya jaya jaya bhanī // 4 // do. sahita badhūṭinha kuãra saba taba āe pitu pāsa / sobhā maṃgala moda bhari umageu janu janavāsa // 327 // puni jevanāra bhaī bahu bhā̃tī / paṭhae janaka bolāi barātī // parata pā̃vaḷe basana anūpā / sutanha sameta gavana kiyo bhūpā // sādara sabake pāya pakhāre / jathājogu pīḷhanha baiṭhāre // dhoe janaka avadhapati caranā / sīlu sanehu jāi nahiṃ baranā // bahuri rāma pada paṃkaja dhoe / je hara hr̥daya kamala mahũ goe // tīniu bhāī rāma sama jānī / dhoe carana janaka nija pānī // āsana ucita sabahi nr̥pa dīnhe / boli sūpakārī saba līnhe // sādara lage parana panavāre / kanaka kīla mani pāna sãvāre // do. sūpodana surabhī sarapi suṃdara svādu punīta / chana mahũ saba keṃ parusi ge catura suāra binīta // 328 // paṃca kavala kari jevana lāge / gāri gāna suni ati anurāge // bhā̃ti aneka pare pakavāne / sudhā sarisa nahiṃ jāhiṃ bakhāne // parusana lage suāra sujānā / biṃjana bibidha nāma ko jānā // cāri bhā̃ti bhojana bidhi gāī / eka eka bidhi barani na jāī // charasa rucira biṃjana bahu jātī / eka eka rasa aganita bhā̃tī // jevãta dehiṃ madhura dhuni gārī / lai lai nāma puruṣa aru nārī // samaya suhāvani gāri birājā / hãsata rāu suni sahita samājā // ehi bidhi sabahīṃ bhaujanu kīnhā / ādara sahita ācamanu dīnhā // do. dei pāna pūje janaka dasarathu sahita samāja / janavāsehi gavane mudita sakala bhūpa siratāja // 329 // nita nūtana maṃgala pura māhīṃ / nimiṣa sarisa dina jāmini jāhīṃ // baḷe bhora bhūpatimani jāge / jācaka guna gana gāvana lāge // dekhi kuãra bara badhunha sametā / kimi kahi jāta modu mana jetā // prātakriyā kari ge guru pāhīṃ / mahāpramodu premu mana māhīṃ // kari pranāma pūjā kara jorī / bole girā amiã janu borī // tumharī kr̥pā̃ sunahu munirājā / bhaya_ũ āju maiṃ pūranakājā // aba saba bipra bolāi gosāīṃ / dehu dhenu saba bhā̃ti banāī // suni gura kari mahipāla baḷāī / puni paṭhae muni br̥ṃda bolāī // do. bāmadeu aru devariṣi bālamīki jābāli / āe munibara nikara taba kausikādi tapasāli // 330 // daṃḍa pranāma sabahi nr̥pa kīnhe / pūji saprema barāsana dīnhe // cāri laccha bara dhenu magāī / kāmasurabhi sama sīla suhāī // saba bidhi sakala alaṃkr̥ta kīnhīṃ / mudita mahipa mahidevanha dīnhīṃ // karata binaya bahu bidhi naranāhū / laheũ āju jaga jīvana lāhū // pāi asīsa mahīsu anaṃdā / lie boli puni jācaka br̥ṃdā // kanaka basana mani haya gaya syaṃdana / die būjhi ruci rabikulanaṃdana // cale paḷhata gāvata guna gāthā / jaya jaya jaya dinakara kula nāthā // ehi bidhi rāma biāha uchāhū / saka_i na barani sahasa mukha jāhū // do. bāra bāra kausika carana sīsu nāi kaha rāu / yaha sabu sukhu munirāja tava kr̥pā kaṭāccha pasāu // 331 // janaka sanehu sīlu karatūtī / nr̥pu saba bhā̃ti sarāha bibhūtī // dina uṭhi bidā avadhapati māgā / rākhahiṃ janaku sahita anurāgā // nita nūtana ādaru adhikāī / dina prati sahasa bhā̃ti pahunāī // nita nava nagara anaṃda uchāhū / dasaratha gavanu sohāi na kāhū // bahuta divasa bīte ehi bhā̃tī / janu saneha raju bãdhe barātī // kausika satānaṃda taba jāī / kahā bideha nr̥pahi samujhāī // aba dasaratha kahã āyasu dehū / jadyapi chāḷi na sakahu sanehū // bhalehiṃ nātha kahi saciva bolāe / kahi jaya jīva sīsa tinha nāe // do. avadhanāthu cāhata calana bhītara karahu janāu / bhae premabasa saciva suni bipra sabhāsada rāu // 332 // purabāsī suni calihi barātā / būjhata bikala paraspara bātā // satya gavanu suni saba bilakhāne / manahũ sā̃jha sarasija sakucāne // jahã jahã āvata base barātī / tahã tahã siddha calā bahu bhā̃tī // bibidha bhā̃ti mevā pakavānā / bhojana sāju na jāi bakhānā // bhari bhari basahã apāra kahārā / paṭhaī janaka aneka susārā // turaga lākha ratha sahasa pacīsā / sakala sãvāre nakha aru sīsā // matta sahasa dasa siṃdhura sāje / jinhahi dekhi disikuṃjara lāje // kanaka basana mani bhari bhari jānā / mahiṣīṃ dhenu bastu bidhi nānā // do. dāija amita na sakia kahi dīnha bidehã bahori / jo avalokata lokapati loka saṃpadā thori // 333 // sabu samāju ehi bhā̃ti banāī / janaka avadhapura dīnha paṭhāī // calihi barāta sunata saba rānīṃ / bikala mīnagana janu laghu pānīṃ // puni puni sīya goda kari lehīṃ / dei asīsa sikhāvanu dehīṃ // hoehu saṃtata piyahi piārī / ciru ahibāta asīsa hamārī // sāsu sasura gura sevā karehū / pati rukha lakhi āyasu anusarehū // ati saneha basa sakhīṃ sayānī / nāri dharama sikhavahiṃ mr̥du bānī // sādara sakala kuãri samujhāī / rāninha bāra bāra ura lāī // bahuri bahuri bheṭahiṃ mahatārīṃ / kahahiṃ biraṃci racīṃ kata nārīṃ // do. tehi avasara bhāinha sahita rāmu bhānu kula ketu / cale janaka maṃdira mudita bidā karāvana hetu // 334 // cāria bhāi subhāyã suhāe / nagara nāri nara dekhana dhāe // kou kaha calana cahata hahiṃ ājū / kīnha bideha bidā kara sājū // lehu nayana bhari rūpa nihārī / priya pāhune bhūpa suta cārī // ko jānai kehi sukr̥ta sayānī / nayana atithi kīnhe bidhi ānī // maranasīlu jimi pāva piūṣā / surataru lahai janama kara bhūkhā // pāva nārakī haripadu jaiseṃ / inha kara darasanu hama kahã taise // nirakhi rāma sobhā ura dharahū / nija mana phani mūrati mani karahū // ehi bidhi sabahi nayana phalu detā / gae kuãra saba rāja niketā // do. rūpa siṃdhu saba baṃdhu lakhi haraṣi uṭhā ranivāsu / karahi nichāvari āratī mahā mudita mana sāsu // 335 // dekhi rāma chabi ati anurāgīṃ / premabibasa puni puni pada lāgīṃ // rahī na lāja prīti ura chāī / sahaja sanehu barani kimi jāī // bhāinha sahita ubaṭi anhavāe / charasa asana ati hetu jevā̃e // bole rāmu suavasaru jānī / sīla saneha sakucamaya bānī // rāu avadhapura cahata sidhāe / bidā hona hama ihā̃ paṭhāe // mātu mudita mana āyasu dehū / bālaka jāni karaba nita nehū // sunata bacana bilakheu ranivāsū / boli na sakahiṃ premabasa sāsū // hr̥dayã lagāi kuãri saba līnhī / patinha sauṃpi binatī ati kīnhī // chaṃ. kari binaya siya rāmahi samarapī jori kara puni puni kahai / bali jā̃u tāta sujāna tumha kahũ bidita gati saba kī ahai // parivāra purajana mohi rājahi prānapriya siya jānibī / tulasīsa sīlu sanehu lakhi nija kiṃkarī kari mānibī // so. tumha paripūrana kāma jāna siromani bhāvapriya / jana guna gāhaka rāma doṣa dalana karunāyatana // 336 // asa kahi rahī carana gahi rānī / prema paṃka janu girā samānī // suni sanehasānī bara bānī / bahubidhi rāma sāsu sanamānī // rāma bidā māgata kara jorī / kīnha pranāmu bahori bahorī // pāi asīsa bahuri siru nāī / bhāinha sahita cale raghurāī // maṃju madhura mūrati ura ānī / bhaī saneha sithila saba rānī // puni dhīraju dhari kuãri hãkārī / bāra bāra bheṭahiṃ mahatārīṃ // pahũcāvahiṃ phiri milahiṃ bahorī / baḷhī paraspara prīti na thorī // puni puni milata sakhinha bilagāī / bāla baccha jimi dhenu lavāī // do. premabibasa nara nāri saba sakhinha sahita ranivāsu / mānahũ kīnha bidehapura karunā̃ birahã nivāsu // 337 // suka sārikā jānakī jyāe / kanaka piṃjaranhi rākhi paḷhāe // byākula kahahiṃ kahā̃ baidehī / suni dhīraju parihara_i na kehī // bhae bikala khaga mr̥ga ehi bhā̃ti / manuja dasā kaiseṃ kahi jātī // baṃdhu sameta janaku taba āe / prema umagi locana jala chāe // sīya biloki dhīratā bhāgī / rahe kahāvata parama birāgī // līnhi rā̃ya ura lāi jānakī / miṭī mahāmarajāda gyāna kī // samujhāvata saba saciva sayāne / kīnha bicāru na avasara jāne // bārahiṃ bāra sutā ura lāī / saji suṃdara pālakīṃ magāī // do. premabibasa parivāru sabu jāni sulagana naresa / kũari caḷhāī pālakinha sumire siddhi ganesa // 338 // bahubidhi bhūpa sutā samujhāī / nāridharamu kularīti sikhāī // dāsīṃ dāsa die bahutere / suci sevaka je priya siya kere // sīya calata byākula purabāsī / hohiṃ saguna subha maṃgala rāsī // bhūsura saciva sameta samājā / saṃga cale pahũcāvana rājā // samaya biloki bājane bāje / ratha gaja bāji barātinha sāje // dasaratha bipra boli saba līnhe / dāna māna paripūrana kīnhe // carana saroja dhūri dhari sīsā / mudita mahīpati pāi asīsā // sumiri gajānanu kīnha payānā / maṃgalamūla saguna bhae nānā // do. sura prasūna baraṣahi haraṣi karahiṃ apacharā gāna / cale avadhapati avadhapura mudita bajāi nisāna // 339 // nr̥pa kari binaya mahājana phere / sādara sakala māgane ṭere // bhūṣana basana bāji gaja dīnhe / prema poṣi ṭhāḷhe saba kīnhe // bāra bāra biridāvali bhāṣī / phire sakala rāmahi ura rākhī // bahuri bahuri kosalapati kahahīṃ / janaku premabasa phirai na cahahīṃ // puni kaha bhūpati bacana suhāe / phiria mahīsa dūri baḷi āe // rāu bahori utari bhae ṭhāḷhe / prema prabāha bilocana bāḷhe // taba bideha bole kara jorī / bacana saneha sudhā̃ janu borī // karau kavana bidhi binaya banāī / mahārāja mohi dīnhi baḷāī // do. kosalapati samadhī sajana sanamāne saba bhā̃ti / milani parasapara binaya ati prīti na hr̥dayã samāti // 340 // muni maṃḍalihi janaka siru nāvā / āsirabādu sabahi sana pāvā // sādara puni bheṃṭe jāmātā / rūpa sīla guna nidhi saba bhrātā // jori paṃkaruha pāni suhāe / bole bacana prema janu jāe // rāma karau kehi bhā̃ti prasaṃsā / muni mahesa mana mānasa haṃsā // karahiṃ joga jogī jehi lāgī / kohu mohu mamatā madu tyāgī // byāpaku brahmu alakhu abināsī / cidānaṃdu niraguna gunarāsī // mana sameta jehi jāna na bānī / taraki na sakahiṃ sakala anumānī // mahimā nigamu neti kahi kahaī / jo tihũ kāla ekarasa rahaī // do. nayana biṣaya mo kahũ bhaya_u so samasta sukha mūla / saba_i lābhu jaga jīva kahã bhaẽ īsu anukula // 341 // sabahi bhā̃ti mohi dīnhi baḷāī / nija jana jāni līnha apanāī // hohiṃ sahasa dasa sārada seṣā / karahiṃ kalapa koṭika bhari lekhā // mora bhāgya rāura guna gāthā / kahi na sirāhiṃ sunahu raghunāthā // mai kachu kaha_ũ eka bala moreṃ / tumha rījhahu saneha suṭhi thoreṃ // bāra bāra māga_ũ kara joreṃ / manu pariharai carana jani bhoreṃ // suni bara bacana prema janu poṣe / pūranakāma rāmu paritoṣe // kari bara binaya sasura sanamāne / pitu kausika basiṣṭha sama jāne // binatī bahuri bharata sana kīnhī / mili sapremu puni āsiṣa dīnhī // do. mile lakhana ripusūdanahi dīnhi asīsa mahīsa / bhae paraspara premabasa phiri phiri nāvahiṃ sīsa // 342 // bāra bāra kari binaya baḷāī / raghupati cale saṃga saba bhāī // janaka gahe kausika pada jāī / carana renu sira nayananha lāī // sunu munīsa bara darasana toreṃ / agamu na kachu pratīti mana moreṃ // jo sukhu sujasu lokapati cahahīṃ / karata manoratha sakucata ahahīṃ // so sukhu sujasu sulabha mohi svāmī / saba sidhi tava darasana anugāmī // kīnhi binaya puni puni siru nāī / phire mahīsu āsiṣā pāī // calī barāta nisāna bajāī / mudita choṭa baḷa saba samudāī // rāmahi nirakhi grāma nara nārī / pāi nayana phalu hohiṃ sukhārī // do. bīca bīca bara bāsa kari maga loganha sukha deta / avadha samīpa punīta dina pahũcī āi janeta // 343 // ” hane nisāna panava bara bāje / bheri saṃkha dhuni haya gaya gāje // jhā̃jhi birava ḍiṃḍamīṃ suhāī / sarasa rāga bājahiṃ sahanāī // pura jana āvata akani barātā / mudita sakala pulakāvali gātā // nija nija suṃdara sadana sãvāre / hāṭa bāṭa cauhaṭa pura dvāre // galīṃ sakala aragajā̃ siṃcāī / jahã tahã caukeṃ cāru purāī // banā bajāru na jāi bakhānā / torana ketu patāka bitānā // saphala pūgaphala kadali rasālā / rope bakula kadaṃba tamālā // lage subhaga taru parasata dharanī / manimaya ālabāla kala karanī // do. bibidha bhā̃ti maṃgala kalasa gr̥ha gr̥ha race sãvāri / sura brahmādi sihāhiṃ saba raghubara purī nihāri // 344 // bhūpa bhavana tehi avasara sohā / racanā dekhi madana manu mohā // maṃgala saguna manoharatāī / ridhi sidhi sukha saṃpadā suhāī // janu uchāha saba sahaja suhāe / tanu dhari dhari dasaratha dasaratha gr̥hã chāe // dekhana hetu rāma baidehī / kahahu lālasā hohi na kehī // jutha jūtha mili calīṃ suāsini / nija chabi nidarahiṃ madana bilāsani // sakala sumaṃgala sajeṃ āratī / gāvahiṃ janu bahu beṣa bhāratī // bhūpati bhavana kolāhalu hoī / jāi na barani sama_u sukhu soī // kausalyādi rāma mahatārīṃ / prema bibasa tana dasā bisārīṃ // do. die dāna bipranha bipula pūji ganesa purārī / pramudita parama daridra janu pāi padāratha cāri // 345 // moda pramoda bibasa saba mātā / calahiṃ na carana sithila bhae gātā // rāma darasa hita ati anurāgīṃ / parichani sāju sajana saba lāgīṃ // bibidha bidhāna bājane bāje / maṃgala mudita sumitrā̃ sāje // harada dūba dadhi pallava phūlā / pāna pūgaphala maṃgala mūlā // acchata aṃkura locana lājā / maṃjula maṃjari tulasi birājā // chuhe puraṭa ghaṭa sahaja suhāe / madana sakuna janu nīḷa banāe // saguna suṃgadha na jāhiṃ bakhānī / maṃgala sakala sajahiṃ saba rānī // racīṃ āratīṃ bahuta bidhānā / mudita karahiṃ kala maṃgala gānā // do. kanaka thāra bhari maṃgalanhi kamala karanhi liẽ māta / calīṃ mudita parichani karana pulaka pallavita gāta // 346 // dhūpa dhūma nabhu mecaka bhayaū / sāvana ghana ghamaṃḍu janu ṭhayaū // surataru sumana māla sura baraṣahiṃ / manahũ balāka avali manu karaṣahiṃ // maṃjula manimaya baṃdanivāre / manahũ pākaripu cāpa sãvāre // pragaṭahiṃ durahiṃ aṭanha para bhāmini / cāru capala janu damakahiṃ dāmini // duṃdubhi dhuni ghana garajani ghorā / jācaka cātaka dādura morā // sura sugandha suci baraṣahiṃ bārī / sukhī sakala sasi pura nara nārī // sama_u jānī gura āyasu dīnhā / pura prabesu raghukulamani kīnhā // sumiri saṃbhu girajā ganarājā / mudita mahīpati sahita samājā // do. hohiṃ saguna baraṣahiṃ sumana sura duṃdubhīṃ bajāi / bibudha badhū nācahiṃ mudita maṃjula maṃgala gāi // 347 // māgadha sūta baṃdi naṭa nāgara / gāvahiṃ jasu tihu loka ujāgara // jaya dhuni bimala beda bara bānī / dasa disi sunia sumaṃgala sānī // bipula bājane bājana lāge / nabha sura nagara loga anurāge // bane barātī barani na jāhīṃ / mahā mudita mana sukha na samāhīṃ // purabāsinha taba rāya johāre / dekhata rāmahi bhae sukhāre // karahiṃ nichāvari manigana cīrā / bāri bilocana pulaka sarīrā // ārati karahiṃ mudita pura nārī / haraṣahiṃ nirakhi kũara bara cārī // sibikā subhaga ohāra ughārī / dekhi dulahininha hohiṃ sukhārī // do. ehi bidhi sabahī deta sukhu āe rājaduāra / mudita mātu paruchani karahiṃ badhunha sameta kumāra // 348 // karahiṃ āratī bārahiṃ bārā / premu pramodu kahai ko pārā // bhūṣana mani paṭa nānā jātī // karahī nichāvari aganita bhā̃tī // badhunha sameta dekhi suta cārī / paramānaṃda magana mahatārī // puni puni sīya rāma chabi dekhī // mudita saphala jaga jīvana lekhī // sakhīṃ sīya mukha puni puni cāhī / gāna karahiṃ nija sukr̥ta sarāhī // baraṣahiṃ sumana chanahiṃ chana devā / nācahiṃ gāvahiṃ lāvahiṃ sevā // dekhi manohara cāriu jorīṃ / sārada upamā sakala ḍhãḍhorīṃ // deta na banahiṃ nipaṭa laghu lāgī / ekaṭaka rahīṃ rūpa anurāgīṃ // do. nigama nīti kula rīti kari aragha pā̃vaḷe deta / badhunha sahita suta parichi saba calīṃ lavāi niketa // 349 // cāri siṃghāsana sahaja suhāe / janu manoja nija hātha banāe // tinha para kuãri kuãra baiṭhāre / sādara pāya punita pakhāre // dhūpa dīpa naibeda beda bidhi / pūje bara dulahini maṃgalanidhi // bārahiṃ bāra āratī karahīṃ / byajana cāru cāmara sira ḍharahīṃ // bastu aneka nichāvara hohīṃ / bharīṃ pramoda mātu saba sohīṃ // pāvā parama tatva janu jogīṃ / amr̥ta laheu janu saṃtata rogīṃ // janama raṃka janu pārasa pāvā / aṃdhahi locana lābhu suhāvā // mūka badana janu sārada chāī / mānahũ samara sūra jaya pāī // do. ehi sukha te sata koṭi guna pāvahiṃ mātu anaṃdu // bhāinha sahita biāhi ghara āe raghukulacaṃdu // 350(ka) // loka rīta jananī karahiṃ bara dulahini sakucāhiṃ / modu binodu biloki baḷa rāmu manahiṃ musakāhiṃ // 350(kha) // deva pitara pūje bidhi nīkī / pūjīṃ sakala bāsanā jī kī // sabahiṃ baṃdi māgahiṃ baradānā / bhāinha sahita rāma kalyānā // aṃtarahita sura āsiṣa dehīṃ / mudita mātu aṃcala bhari leṃhīṃ // bhūpati boli barātī līnhe / jāna basana mani bhūṣana dīnhe // āyasu pāi rākhi ura rāmahi / mudita gae saba nija nija dhāmahi // pura nara nāri sakala pahirāe / ghara ghara bājana lage badhāe // jācaka jana jācahi joi joī / pramudita rāu dehiṃ soi soī // sevaka sakala bajaniā nānā / pūrana kie dāna sanamānā // do. deṃhiṃ asīsa johāri saba gāvahiṃ guna gana gātha / taba gura bhūsura sahita gr̥hã gavanu kīnha naranātha // 351 // jo basiṣṭha anusāsana dīnhī / loka beda bidhi sādara kīnhī // bhūsura bhīra dekhi saba rānī / sādara uṭhīṃ bhāgya baḷa jānī // pāya pakhāri sakala anhavāe / pūji bhalī bidhi bhūpa jevā̃e // ādara dāna prema paripoṣe / deta asīsa cale mana toṣe // bahu bidhi kīnhi gādhisuta pūjā / nātha mohi sama dhanya na dūjā // kīnhi prasaṃsā bhūpati bhūrī / rāninha sahita līnhi paga dhūrī // bhītara bhavana dīnha bara bāsu / mana jogavata raha nr̥pa ranivāsū // pūje gura pada kamala bahorī / kīnhi binaya ura prīti na thorī // do. badhunha sameta kumāra saba rāninha sahita mahīsu / puni puni baṃdata gura carana deta asīsa munīsu // 352 // binaya kīnhi ura ati anurāgeṃ / suta saṃpadā rākhi saba āgeṃ // negu māgi munināyaka līnhā / āsirabādu bahuta bidhi dīnhā // ura dhari rāmahi sīya sametā / haraṣi kīnha gura gavanu niketā // biprabadhū saba bhūpa bolāī / caila cāru bhūṣana pahirāī // bahuri bolāi suāsini līnhīṃ / ruci bicāri pahirāvani dīnhīṃ // negī nega joga saba lehīṃ / ruci anurupa bhūpamani dehīṃ // priya pāhune pūjya je jāne / bhūpati bhalī bhā̃ti sanamāne // deva dekhi raghubīra bibāhū / baraṣi prasūna prasaṃsi uchāhū // do. cale nisāna bajāi sura nija nija pura sukha pāi / kahata parasapara rāma jasu prema na hr̥dayã samāi // 353 // saba bidhi sabahi samadi naranāhū / rahā hr̥dayã bhari pūri uchāhū // jahã ranivāsu tahā̃ pagu dhāre / sahita bahūṭinha kuãra nihāre // lie goda kari moda sametā / ko kahi saka_i bhaya_u sukhu jetā // badhū saprema goda baiṭhārīṃ / bāra bāra hiyã haraṣi dulārīṃ // dekhi samāju mudita ranivāsū / saba keṃ ura anaṃda kiyo bāsū // kaheu bhūpa jimi bhaya_u bibāhū / suni haraṣu hota saba kāhū // janaka rāja guna sīlu baḷāī / prīti rīti saṃpadā suhāī // bahubidhi bhūpa bhāṭa jimi baranī / rānīṃ saba pramudita suni karanī // do. sutanha sameta nahāi nr̥pa boli bipra gura gyāti / bhojana kīnha aneka bidhi gharī paṃca ga_i rāti // 354 // maṃgalagāna karahiṃ bara bhāmini / bhai sukhamūla manohara jāmini // ãca_i pāna saba kāhū̃ pāe / straga sugaṃdha bhūṣita chabi chāe // rāmahi dekhi rajāyasu pāī / nija nija bhavana cale sira nāī // prema pramoda binodu baḷhāī / sama_u samāju manoharatāī // kahi na sakahi sata sārada sesū / beda biraṃci mahesa ganesū // so mai kahauṃ kavana bidhi baranī / bhūmināgu sira dhara_i ki dharanī // nr̥pa saba bhā̃ti sabahi sanamānī / kahi mr̥du bacana bolāī rānī // badhū larikanīṃ para ghara āīṃ / rākhehu nayana palaka kī nāī // do. larikā śramita unīda basa sayana karāvahu jāi / asa kahi ge biśrāmagr̥hã rāma carana citu lāi // 355 // bhūpa bacana suni sahaja suhāe / jarita kanaka mani palãga ḍasāe // subhaga surabhi paya phena samānā / komala kalita supetīṃ nānā // upabarahana bara barani na jāhīṃ / straga sugaṃdha manimaṃdira māhīṃ // ratanadīpa suṭhi cāru cãdovā / kahata na bana_i jāna jehiṃ jovā // seja rucira raci rāmu uṭhāe / prema sameta palãga pauḷhāe // agyā puni puni bhāinha dīnhī / nija nija seja sayana tinha kīnhī // dekhi syāma mr̥du maṃjula gātā / kahahiṃ saprema bacana saba mātā // māraga jāta bhayāvani bhārī / kehi bidhi tāta tāḷakā mārī // do. ghora nisācara bikaṭa bhaṭa samara ganahiṃ nahiṃ kāhu // māre sahita sahāya kimi khala mārīca subāhu // 356 // muni prasāda bali tāta tumhārī / īsa aneka karavareṃ ṭārī // makha rakhavārī kari duhũ bhāī / guru prasāda saba bidyā pāī // munitaya tarī lagata paga dhūrī / kīrati rahī bhuvana bhari pūrī // kamaṭha pīṭhi pabi kūṭa kaṭhorā / nr̥pa samāja mahũ siva dhanu torā // bisva bijaya jasu jānaki pāī / āe bhavana byāhi saba bhāī // sakala amānuṣa karama tumhāre / kevala kausika kr̥pā̃ sudhāre // āju suphala jaga janamu hamārā / dekhi tāta bidhubadana tumhārā // je dina gae tumhahi binu dekheṃ / te biraṃci jani pārahiṃ lekheṃ // do. rāma pratoṣīṃ mātu saba kahi binīta bara baina / sumiri saṃbhu gura bipra pada kie nīdabasa naina // 357 // nīda_ũ badana soha suṭhi lonā / manahũ sā̃jha sarasīruha sonā // ghara ghara karahiṃ jāgarana nārīṃ / dehiṃ parasapara maṃgala gārīṃ // purī birājati rājati rajanī / rānīṃ kahahiṃ bilokahu sajanī // suṃdara badhunha sāsu lai soī / phanikanha janu siramani ura goī // prāta punīta kāla prabhu jāge / arunacūḷa bara bolana lāge // baṃdi māgadhanhi gunagana gāe / purajana dvāra johārana āe // baṃdi bipra sura gura pitu mātā / pāi asīsa mudita saba bhrātā // jananinha sādara badana nihāre / bhūpati saṃga dvāra pagu dhāre // do. kīnha sauca saba sahaja suci sarita punīta nahāi / prātakriyā kari tāta pahiṃ āe cāriu bhāi // 358 // navānhapārāyaṇa,tīsarā viśrāma bhūpa biloki lie ura lāī / baiṭhai haraṣi rajāyasu pāī // dekhi rāmu saba sabhā juḷānī / locana lābha avadhi anumānī // puni basiṣṭu muni kausika āe / subhaga āsananhi muni baiṭhāe // sutanha sameta pūji pada lāge / nirakhi rāmu dou gura anurāge // kahahiṃ basiṣṭu dharama itihāsā / sunahiṃ mahīsu sahita ranivāsā // muni mana agama gādhisuta karanī / mudita basiṣṭa bipula bidhi baranī // bole bāmadeu saba sā̃cī / kīrati kalita loka tihũ mācī // suni ānaṃdu bhaya_u saba kāhū / rāma lakhana ura adhika uchāhū // do. maṃgala moda uchāha nita jāhiṃ divasa ehi bhā̃ti / umagī avadha anaṃda bhari adhika adhika adhikāti // 359 // sudina sodhi kala kaṃkana chaure / maṃgala moda binoda na thore // nita nava sukhu sura dekhi sihāhīṃ / avadha janma jācahiṃ bidhi pāhīṃ // bisvāmitru calana nita cahahīṃ / rāma saprema binaya basa rahahīṃ // dina dina sayaguna bhūpati bhāū / dekhi sarāha mahāmunirāū // māgata bidā rāu anurāge / sutanha sameta ṭhāḷha bhe āge // nātha sakala saṃpadā tumhārī / maiṃ sevaku sameta suta nārī // karaba sadā larikanaḥ para chohū / darasana deta rahaba muni mohū // asa kahi rāu sahita suta rānī / pareu carana mukha āva na bānī // dīnha asīsa bipra bahu bhā̃tī / cale na prīti rīti kahi jātī // rāmu saprema saṃga saba bhāī / āyasu pāi phire pahũcāī // do. rāma rūpu bhūpati bhagati byāhu uchāhu anaṃdu / jāta sarāhata manahiṃ mana mudita gādhikulacaṃdu // 360 // bāmadeva raghukula gura gyānī / bahuri gādhisuta kathā bakhānī // suni muni sujasu manahiṃ mana rāū / baranata āpana punya prabhāū // bahure loga rajāyasu bhayaū / sutanha sameta nr̥pati gr̥hã gayaū // jahã tahã rāma byāhu sabu gāvā / sujasu punīta loka tihũ chāvā // āe byāhi rāmu ghara jaba teṃ / basa_i anaṃda avadha saba taba teṃ // prabhu bibāhã jasa bhaya_u uchāhū / sakahiṃ na barani girā ahināhū // kabikula jīvanu pāvana jānī // rāma sīya jasu maṃgala khānī // tehi te maiṃ kachu kahā bakhānī / karana punīta hetu nija bānī // chaṃ. nija girā pāvani karana kārana rāma jasu tulasī kahyo / raghubīra carita apāra bāridhi pāru kabi kauneṃ lahyo // upabīta byāha uchāha maṃgala suni je sādara gāvahīṃ / baidehi rāma prasāda te jana sarbadā sukhu pāvahīṃ // so. siya raghubīra bibāhu je saprema gāvahiṃ sunahiṃ / tinha kahũ sadā uchāhu maṃgalāyatana rāma jasu // 361 // māsapārāyaṇa, bārahavā̃ viśrāma iti śrīmadrāmacaritamānase sakalakalikaluṣabidhvaṃsane prathamaḥ sopānaḥ samāptaḥ / (bālakāṇḍa samāpta) \-\-\-\-\-\-\-\-\-\-