śrīgaṇeśāyanamaḥ śrījānakīvallabho vijayate śrīrāmacaritamānasa dvitīya sopāna ayodhyā\-kāṇḍa śloka yasyāṅke ca vibhāti bhūdharasutā devāpagā mastake bhāle bālavidhurgale ca garalaṃ yasyorasi vyālarāṭ / so 'yaṃ bhūtivibhūṣaṇaḥ suravaraḥ sarvādhipaḥ sarvadā śarvaḥ sarvagataḥ śivaḥ śaśinibhaḥ śrīśaṅkaraḥ pātu mām // 1 // prasannatāṃ yā na gatābhiṣekatastathā na mamle vanavāsaduḥkhataḥ / mukhāmbujaśrī raghunandanasya me sadāstu sā maṅjulamaṃgalapradā // 2 // nīlāmbujaśyāmalakomalāṅgaṃ sītāsamāropitavāmabhāgam / pāṇau mahāsāyakacārucāpaṃ namāmi rāmaṃ raghuvaṃśanātham // 3 // do. śrīguru carana saroja raja nija manu mukuru sudhāri / barana_ũ raghubara bimala jasu jo dāyaku phala cāri // jaba teṃ rāmu byāhi ghara āe / nita nava maṃgala moda badhāe // bhuvana cāridasa bhūdhara bhārī / sukr̥ta megha baraṣahi sukha bārī // ridhi sidhi saṃpati nadīṃ suhāī / umagi avadha aṃbudhi kahũ āī // manigana pura nara nāri sujātī / suci amola suṃdara saba bhā̃tī // kahi na jāi kachu nagara bibhūtī / janu etania biraṃci karatūtī // saba bidhi saba pura loga sukhārī / rāmacaṃda mukha caṃdu nihārī // mudita mātu saba sakhīṃ sahelī / phalita biloki manoratha belī // rāma rūpu gunasīlu subhāū / pramudita hoi dekhi suni rāū // do. saba keṃ ura abhilāṣu asa kahahiṃ manāi mahesu / āpa achata jubarāja pada rāmahi deu naresu // 1 // eka samaya saba sahita samājā / rājasabhā̃ raghurāju birājā // sakala sukr̥ta mūrati naranāhū / rāma sujasu suni atihi uchāhū // nr̥pa saba rahahiṃ kr̥pā abhilāṣeṃ / lokapa karahiṃ prīti rukha rākheṃ // tibhuvana tīni kāla jaga māhīṃ / bhūri bhāga dasaratha sama nāhīṃ // maṃgalamūla rāmu suta jāsū / jo kachu kahija thora sabu tāsū // rāyã subhāyã mukuru kara līnhā / badanu biloki mukuṭa sama kīnhā // śravana samīpa bhae sita kesā / manahũ jaraṭhapanu asa upadesā // nr̥pa jubarāja rāma kahũ dehū / jīvana janama lāhu kina lehū // do. yaha bicāru ura āni nr̥pa sudinu suavasaru pāi / prema pulaki tana mudita mana gurahi sunāya_u jāi // 2 // kaha_i bhuālu sunia munināyaka / bhae rāma saba bidhi saba lāyaka // sevaka saciva sakala purabāsī / je hamāre ari mitra udāsī // sabahi rāmu priya jehi bidhi mohī / prabhu asīsa janu tanu dhari sohī // bipra sahita parivāra gosāīṃ / karahiṃ chohu saba raurihi nāī // je gura carana renu sira dharahīṃ / te janu sakala bibhava basa karahīṃ // mohi sama yahu anubhaya_u na dūjeṃ / sabu pāya_ũ raja pāvani pūjeṃ // aba abhilāṣu eku mana moreṃ / pūjahi nātha anugraha toreṃ // muni prasanna lakhi sahaja sanehū / kaheu naresa rajāyasu dehū // do. rājana rāura nāmu jasu saba abhimata dātāra / phala anugāmī mahipa mani mana abhilāṣu tumhāra // 3 // saba bidhi guru prasanna jiyã jānī / boleu rāu rahãsi mr̥du bānī // nātha rāmu kariahiṃ jubarājū / kahia kr̥pā kari karia samājū // mohi achata yahu hoi uchāhū / lahahiṃ loga saba locana lāhū // prabhu prasāda siva saba_i nibāhīṃ / yaha lālasā eka mana māhīṃ // puni na soca tanu raha_u ki jāū / jehiṃ na hoi pācheṃ pachitāū // suni muni dasaratha bacana suhāe / maṃgala moda mūla mana bhāe // sunu nr̥pa jāsu bimukha pachitāhīṃ / jāsu bhajana binu jarani na jāhīṃ // bhaya_u tumhāra tanaya soi svāmī / rāmu punīta prema anugāmī // do. begi bilaṃbu na karia nr̥pa sājia sabui samāju / sudina sumaṃgalu tabahiṃ jaba rāmu hohiṃ jubarāju // 4 // mudita mahipati maṃdira āe / sevaka saciva sumaṃtru bolāe // kahi jayajīva sīsa tinha nāe / bhūpa sumaṃgala bacana sunāe // jauṃ pā̃cahi mata lāgai nīkā / karahu haraṣi hiyã rāmahi ṭīkā // maṃtrī mudita sunata priya bānī / abhimata biravã pareu janu pānī // binatī saciva karahi kara jorī / jiahu jagatapati barisa karorī // jaga maṃgala bhala kāju bicārā / begia nātha na lāia bārā // nr̥pahi modu suni saciva subhāṣā / baḷhata bauṃḷa janu lahī susākhā // do. kaheu bhūpa munirāja kara joi joi āyasu hoi / rāma rāja abhiṣeka hita begi karahu soi soi // 5 // haraṣi munīsa kaheu mr̥du bānī / ānahu sakala sutīratha pānī // auṣadha mūla phūla phala pānā / kahe nāma gani maṃgala nānā // cāmara carama basana bahu bhā̃tī / roma pāṭa paṭa aganita jātī // manigana maṃgala bastu anekā / jo jaga jogu bhūpa abhiṣekā // beda bidita kahi sakala bidhānā / kaheu racahu pura bibidha bitānā // saphala rasāla pūgaphala kerā / ropahu bīthinha pura cahũ pherā // racahu maṃju mani caukeṃ cārū / kahahu banāvana begi bajārū // pūjahu ganapati gura kuladevā / saba bidhi karahu bhūmisura sevā // do. dhvaja patāka torana kalasa sajahu turaga ratha nāga / sira dhari munibara bacana sabu nija nija kājahiṃ lāga // 6 // jo munīsa jehi āyasu dīnhā / so tehiṃ kāju prathama janu kīnhā // bipra sādhu sura pūjata rājā / karata rāma hita maṃgala kājā // sunata rāma abhiṣeka suhāvā / bāja gahāgaha avadha badhāvā // rāma sīya tana saguna janāe / pharakahiṃ maṃgala aṃga suhāe // pulaki saprema parasapara kahahīṃ / bharata āgamanu sūcaka ahahīṃ // bhae bahuta dina ati avaserī / saguna pratīti bheṃṭa priya kerī // bharata sarisa priya ko jaga māhīṃ / iha_i saguna phalu dūsara nāhīṃ // rāmahi baṃdhu soca dina rātī / aṃḍanhi kamaṭha hrada_u jehi bhā̃tī // do. ehi avasara maṃgalu parama suni rahãseu ranivāsu / sobhata lakhi bidhu baḷhata janu bāridhi bīci bilāsu // 7 // prathama jāi jinha bacana sunāe / bhūṣana basana bhūri tinha pāe // prema pulaki tana mana anurāgīṃ / maṃgala kalasa sajana saba lāgīṃ // caukeṃ cāru sumitrā̃ purī / manimaya bibidha bhā̃ti ati rurī // ānãda magana rāma mahatārī / die dāna bahu bipra hãkārī // pūjīṃ grāmadebi sura nāgā / kaheu bahori dena balibhāgā // jehi bidhi hoi rāma kalyānū / dehu dayā kari so baradānū // gāvahiṃ maṃgala kokilabayanīṃ / bidhubadanīṃ mr̥gasāvakanayanīṃ // do. rāma rāja abhiṣeku suni hiyã haraṣe nara nāri / lage sumaṃgala sajana saba bidhi anukūla bicāri // 8 // taba naranāhã basiṣṭhu bolāe / rāmadhāma sikha dena paṭhāe // gura āgamanu sunata raghunāthā / dvāra āi pada nāya_u māthā // sādara aragha dei ghara āne / soraha bhā̃ti pūji sanamāne // gahe carana siya sahita bahorī / bole rāmu kamala kara jorī // sevaka sadana svāmi āgamanū / maṃgala mūla amaṃgala damanū // tadapi ucita janu boli saprītī / paṭha_ia kāja nātha asi nītī // prabhutā taji prabhu kīnha sanehū / bhaya_u punīta āju yahu gehū // āyasu hoi so karauṃ gosāī / sevaka laha_i svāmi sevakāī // do. suni saneha sāne bacana muni raghubarahi prasaṃsa / rāma kasa na tumha kahahu asa haṃsa baṃsa avataṃsa // 9 // barani rāma guna sīlu subhāū / bole prema pulaki munirāū // bhūpa sajeu abhiṣeka samājū / cāhata dena tumhahi jubarājū // rāma karahu saba saṃjama ājū / jauṃ bidhi kusala nibāhai kājū // guru sikha dei rāya pahiṃ gaya_u / rāma hr̥dayã asa bisama_u bhayaū // janame eka saṃga saba bhāī / bhojana sayana keli larikāī // karanabedha upabīta biāhā / saṃga saṃga saba bhae uchāhā // bimala baṃsa yahu anucita ekū / baṃdhu bihāi baḷehi abhiṣekū // prabhu saprema pachitāni suhāī / hara_u bhagata mana kai kuṭilāī // do. tehi avasara āe lakhana magana prema ānaṃda / sanamāne priya bacana kahi raghukula kairava caṃda // 10 // bājahiṃ bājane bibidha bidhānā / pura pramodu nahiṃ jāi bakhānā // bharata āgamanu sakala manāvahiṃ / āvahũ begi nayana phalu pāvahiṃ // hāṭa bāṭa ghara galīṃ athāī / kahahiṃ parasapara loga logāī // kāli lagana bhali ketika bārā / pūjihi bidhi abhilāṣu hamārā // kanaka siṃghāsana sīya sametā / baiṭhahiṃ rāmu hoi cita cetā // sakala kahahiṃ kaba hoihi kālī / bighana manāvahiṃ deva kucālī // tinhahi sohāi na avadha badhāvā / corahi caṃdini rāti na bhāvā // sārada boli binaya sura karahīṃ / bārahiṃ bāra pāya lai parahīṃ // do. bipati hamāri biloki baḷi mātu karia soi āju / rāmu jāhiṃ bana rāju taji hoi sakala surakāju // 11 // suni sura binaya ṭhāḷhi pachitātī / bha_iũ saroja bipina himarātī // dekhi deva puni kahahiṃ nihorī / mātu tohi nahiṃ thoriu khorī // bisamaya haraṣa rahita raghurāū / tumha jānahu saba rāma prabhāū // jīva karama basa sukha dukha bhāgī / jāia avadha deva hita lāgī // bāra bāra gahi carana sãkocau / calī bicāri bibudha mati pocī // ū̃ca nivāsu nīci karatūtī / dekhi na sakahiṃ parāi bibhūtī // āgila kāju bicāri bahorī / karahahiṃ cāha kusala kabi morī // haraṣi hr̥dayã dasaratha pura āī / janu graha dasā dusaha dukhadāī // do. nāmu maṃtharā maṃdamati cerī kaikei keri / ajasa peṭārī tāhi kari gaī girā mati pheri // 12 // dīkha maṃtharā nagaru banāvā / maṃjula maṃgala bāja badhāvā // pūchesi loganha kāha uchāhū / rāma tilaku suni bhā ura dāhū // kara_i bicāru kubuddhi kujātī / hoi akāju kavani bidhi rātī // dekhi lāgi madhu kuṭila kirātī / jimi gavã taka_i leũ kehi bhā̃tī // bharata mātu pahiṃ ga_i bilakhānī / kā anamani hasi kaha hãsi rānī // ūtaru dei na lei usāsū / nāri carita kari ḍhāra_i ā̃sū // hãsi kaha rāni gālu baḷa toreṃ / dīnha lakhana sikha asa mana moreṃ // tabahũ na bola ceri baḷi pāpini / chāḷa_i svāsa kāri janu sā̃pini // do. sabhaya rāni kaha kahasi kina kusala rāmu mahipālu / lakhanu bharatu ripudamanu suni bhā kubarī ura sālu // 13 // kata sikha dei hamahi kou māī / gālu karaba kehi kara balu pāī // rāmahi chāḷi kusala kehi ājū / jehi janesu dei jubarājū // bhaya_u kausilahi bidhi ati dāhina / dekhata garaba rahata ura nāhina // dekhehu kasa na jāi saba sobhā / jo avaloki mora manu chobhā // pūtu bidesa na socu tumhāreṃ / jānati hahu basa nāhu hamāreṃ // nīda bahuta priya seja turāī / lakhahu na bhūpa kapaṭa caturāī // suni priya bacana malina manu jānī / jhukī rāni aba rahu aragānī // puni asa kabahũ kahasi gharaphorī / taba dhari jībha kaḷhāva_ũ torī // do. kāne khore kūbare kuṭila kucālī jāni / tiya biseṣi puni ceri kahi bharatamātu musukāni // 14 // priyabādini sikha dīnhiũ tohī / sapanehũ to para kopu na mohī // sudinu sumaṃgala dāyaku soī / tora kahā phura jehi dina hoī // jeṭha svāmi sevaka laghu bhāī / yaha dinakara kula rīti suhāī // rāma tilaku jauṃ sā̃cehũ kālī / deũ māgu mana bhāvata ālī // kausalyā sama saba mahatārī / rāmahi sahaja subhāyã piārī // mo para karahiṃ sanehu biseṣī / maiṃ kari prīti parīchā dekhī // jauṃ bidhi janamu dei kari chohū / hohũ rāma siya pūta putohū // prāna teṃ adhika rāmu priya moreṃ / tinha keṃ tilaka chobhu kasa toreṃ // do. bharata sapatha tohi satya kahu parihari kapaṭa durāu / haraṣa samaya bisama_u karasi kārana mohi sunāu // 15 // ekahiṃ bāra āsa saba pūjī / aba kachu kahaba jībha kari dūjī // phorai jogu kapāru abhāgā / bhaleu kahata dukha ra_urehi lāgā // kahahiṃ jhūṭhi phuri bāta banāī / te priya tumhahi karui maiṃ māī // hamahũ kahabi aba ṭhakurasohātī / nāhiṃ ta mauna rahaba dinu rātī // kari kurūpa bidhi parabasa kīnhā / bavā so lunia lahia jo dīnhā // kou nr̥pa hou hamahi kā hānī / ceri chāḷi aba hoba ki rānī // jārai jogu subhāu hamārā / anabhala dekhi na jāi tumhārā // tāteṃ kachuka bāta anusārī / chamia debi baḷi cūka hamārī // do. gūḷha kapaṭa priya bacana suni tīya adharabudhi rāni / suramāyā basa bairinihi suhda jāni patiāni // 16 // sādara puni puni pū̃chati ohī / sabarī gāna mr̥gī janu mohī // tasi mati phirī aha_i jasi bhābī / rahasī ceri ghāta janu phābī // tumha pū̃chahu maiṃ kahata ḍerāū̃ / dhareu mora gharaphorī nāū̃ // saji pratīti bahubidhi gaḷhi cholī / avadha sāḷhasātī taba bolī // priya siya rāmu kahā tumha rānī / rāmahi tumha priya so phuri bānī // rahā prathama aba te dina bīte / sama_u phireṃ ripu hohiṃ piṃrīte // bhānu kamala kula poṣanihārā / binu jala jāri kara_i soi chārā // jari tumhāri caha savati ukhārī / rū̃dhahu kari upāu bara bārī // do. tumhahi na socu sohāga bala nija basa jānahu rāu / mana malīna muha mīṭha nr̥pa rāura sarala subhāu // 17 // catura gãbhīra rāma mahatārī / bīcu pāi nija bāta sãvārī // paṭhae bharatu bhūpa nania_ureṃ / rāma mātu mata jānava ra_ureṃ // sevahiṃ sakala savati mohi nīkeṃ / garabita bharata mātu bala pī keṃ // sālu tumhāra kausilahi māī / kapaṭa catura nahiṃ hoi janāī // rājahi tumha para premu biseṣī / savati subhāu saka_i nahiṃ dekhī // racī praṃpacu bhūpahi apanāī / rāma tilaka hita lagana dharāī // yaha kula ucita rāma kahũ ṭīkā / sabahi sohāi mohi suṭhi nīkā // āgili bāta samujhi ḍaru mohī / deu daiu phiri so phalu ohī // do. raci paci koṭika kuṭilapana kīnhesi kapaṭa prabodhu // kahisi kathā sata savati kai jehi bidhi bāḷha birodhu // 18 // bhāvī basa pratīti ura āī / pū̃cha rāni puni sapatha devāī // kā pūchahũ tumha abahũ na jānā / nija hita anahita pasu pahicānā // bhaya_u pākhu dina sajata samājū / tumha pāī sudhi mohi sana ājū // khāia pahiria rāja tumhāreṃ / satya kaheṃ nahiṃ doṣu hamāreṃ // jauṃ asatya kachu kahaba banāī / tau bidhi deihi hamahi sajāī // rāmahi tilaka kāli jauṃ bhayaū.ḥ tumha kahũ bipati bīju bidhi bayaū // rekha khãcāi kaha_ũ balu bhāṣī / bhāmini bha_ihu dūdha ka_i mākhī // jauṃ suta sahita karahu sevakāī / tau ghara rahahu na āna upāī // do. kadrū̃ binatahi dīnha dukhu tumhahi kausilā̃ deba / bharatu baṃdigr̥ha seihahiṃ lakhanu rāma ke neba // 19 // kaikayasutā sunata kaṭu bānī / kahi na saka_i kachu sahami sukhānī // tana paseu kadalī jimi kā̃pī / kubarīṃ dasana jībha taba cā̃pī // kahi kahi koṭika kapaṭa kahānī / dhīraju dharahu prabodhisi rānī // phirā karamu priya lāgi kucālī / bakihi sarāha_i māni marālī // sunu maṃtharā bāta phuri torī / dahini ā̃khi nita pharaka_i morī // dina prati dekha_ũ rāti kusapane / kaha_ũ na tohi moha basa apane // kāha karau sakhi sūdha subhāū / dāhina bāma na jāna_ũ kāū // do. apane calata na āju lagi anabhala kāhuka kīnha / kehiṃ agha ekahi bāra mohi daiã dusaha dukhu dīnha // 20 // naihara janamu bharaba baru jāi / jiata na karabi savati sevakāī // ari basa daiu jiāvata jāhī / maranu nīka tehi jīvana cāhī // dīna bacana kaha bahubidhi rānī / suni kubarīṃ tiyamāyā ṭhānī // asa kasa kahahu māni mana ūnā / sukhu sohāgu tumha kahũ dina dūnā // jehiṃ rāura ati anabhala tākā / soi pāihi yahu phalu paripākā // jaba teṃ kumata sunā maiṃ svāmini / bhūkha na bāsara nīṃda na jāmini // pū̃cheu guninha rekha tinha khā̃cī / bharata bhuāla hohiṃ yaha sā̃cī // bhāmini karahu ta kahauṃ upāū / hai tumharīṃ sevā basa rāū // do. para_ũ kūpa tua bacana para saka_ũ pūta pati tyāgi / kahasi mora dukhu dekhi baḷa kasa na karaba hita lāgi // 21 // kubarīṃ kari kabulī kaikeī / kapaṭa churī ura pāhana ṭeī // lakha_i na rāni nikaṭa dukhu kaiṃse / cara_i harita tina balipasu jaiseṃ // sunata bāta mr̥du aṃta kaṭhorī / deti manahũ madhu māhura ghorī // kaha_i ceri sudhi aha_i ki nāhī / svāmini kahihu kathā mohi pāhīṃ // dui baradāna bhūpa sana thātī / māgahu āju juḷāvahu chātī // sutahi rāju rāmahi banavāsū / dehu lehu saba savati hulāsu // bhūpati rāma sapatha jaba karaī / taba māgehu jehiṃ bacanu na ṭaraī // hoi akāju āju nisi bīteṃ / bacanu mora priya mānehu jī teṃ // do. baḷa kughātu kari pātakini kahesi kopagr̥hã jāhu / kāju sãvārehu sajaga sabu sahasā jani patiāhu // 22 // kubarihi rāni prānapriya jānī / bāra bāra baḷi buddhi bakhānī // tohi sama hita na mora saṃsārā / bahe jāta ka_i bha_isi adhārā // jauṃ bidhi puraba manorathu kālī / karauṃ tohi cakha pūtari ālī // bahubidhi cerihi ādaru deī / kopabhavana gavani kaikeī // bipati bīju baraṣā ritu cerī / bhuĩ bha_i kumati kaikeī kerī // pāi kapaṭa jalu aṃkura jāmā / bara dou dala dukha phala parināmā // kopa samāju sāji sabu soī / rāju karata nija kumati bigoī // rāura nagara kolāhalu hoī / yaha kucāli kachu jāna na koī // do. pramudita pura nara nāri / saba sajahiṃ sumaṃgalacāra / eka prabisahiṃ eka nirgamahiṃ bhīra bhūpa darabāra // 23 // bāla sakhā suna hiyã haraṣāhīṃ / mili dasa pā̃ca rāma pahiṃ jāhīṃ // prabhu ādarahiṃ premu pahicānī / pū̃chahiṃ kusala khema mr̥du bānī // phirahiṃ bhavana priya āyasu pāī / karata parasapara rāma baḷāī // ko raghubīra sarisa saṃsārā / sīlu saneha nibāhanihārā / jeṃhi jeṃhi joni karama basa bhramahīṃ / tahã tahã īsu deu yaha hamahīṃ // sevaka hama svāmī siyanāhū / hou nāta yaha ora nibāhū // asa abhilāṣu nagara saba kāhū / kaikayasutā hdayã ati dāhū // ko na kusaṃgati pāi nasāī / raha_i na nīca mateṃ caturāī // do. sā̃sa samaya sānaṃda nr̥pu gaya_u kaikeī gehã / gavanu niṭhuratā nikaṭa kiya janu dhari deha sanehã // 24 // kopabhavana suni sakuceu rāu / bhaya basa agahuḷa para_i na pāū // surapati basa_i bāhãbala jāke / narapati sakala rahahiṃ rukha tākeṃ // so suni tiya risa gaya_u sukhāī / dekhahu kāma pratāpa baḷāī // sūla kulisa asi ãgavanihāre / te ratinātha sumana sara māre // sabhaya naresu priyā pahiṃ gayaū / dekhi dasā dukhu dāruna bhayaū // bhūmi sayana paṭu moṭa purānā / die ḍāri tana bhūṣaṇa nānā // kumatihi kasi kubeṣatā phābī / ana ahivātu sūca janu bhābī // jāi nikaṭa nr̥pu kaha mr̥du bānī / prānapriyā kehi hetu risānī // chaṃ. kehi hetu rāni risāni parasata pāni patihi nevāraī / mānahũ saroṣa bhuaṃga bhāmini biṣama bhā̃ti nihāraī // dou bāsanā rasanā dasana bara marama ṭhāharu dekhaī / tulasī nr̥pati bhavatabyatā basa kāma kautuka lekhaī // so. bāra bāra kaha rāu sumukhi sulocini pikabacani / kārana mohi sunāu gajagāmini nija kopa kara // 25 // anahita tora priyā keĩ kīnhā / kehi dui sira kehi jamu caha līnhā // kahu kehi raṃkahi karau naresū / kahu kehi nr̥pahi nikāsauṃ desū // saka_ũ tora ari amara_u mārī / kāha kīṭa bapure nara nārī // jānasi mora subhāu barorū / manu tava ānana caṃda cakorū // priyā prāna suta sarabasu moreṃ / parijana prajā sakala basa toreṃ // jauṃ kachu kahau kapaṭu kari tohī / bhāmini rāma sapatha sata mohī // bihasi māgu manabhāvati bātā / bhūṣana sajahi manohara gātā // gharī kugharī samujhi jiyã dekhū / begi priyā pariharahi kubeṣū // do. yaha suni mana guni sapatha baḷi bihasi uṭhī matimaṃda / bhūṣana sajati biloki mr̥gu manahũ kirātini phaṃda // 26 // puni kaha rāu suhrada jiyã jānī / prema pulaki mr̥du maṃjula bānī // bhāmini bhaya_u tora manabhāvā / ghara ghara nagara anaṃda badhāvā // rāmahi deũ kāli jubarājū / sajahi sulocani maṃgala sājū // dalaki uṭheu suni hrada_u kaṭhorū / janu chui gaya_u pāka baratorū // aisiu pīra bihasi tehi goī / cora nāri jimi pragaṭi na roī // lakhahiṃ na bhūpa kapaṭa caturāī / koṭi kuṭila mani gurū paḷhāī // jadyapi nīti nipuna naranāhū / nāricarita jalanidhi avagāhū // kapaṭa sanehu baḷhāi bahorī / bolī bihasi nayana muhu morī // do. māgu māgu pai kahahu piya kabahũ na dehu na lehu / dena kahehu baradāna dui teu pāvata saṃdehu // 27 // jāneũ maramu rāu hãsi kahaī / tumhahi kohāba parama priya ahaī // thāti rākhi na māgihu kāū / bisari gaya_u mohi bhora subhāū // jhūṭhehũ hamahi doṣu jani dehū / dui kai cāri māgi maku lehū // raghukula rīti sadā cali āī / prāna jāhũ baru bacanu na jāī // nahiṃ asatya sama pātaka puṃjā / giri sama hohiṃ ki koṭika guṃjā // satyamūla saba sukr̥ta suhāe / beda purāna bidita manu gāe // tehi para rāma sapatha kari āī / sukr̥ta saneha avadhi raghurāī // bāta dr̥ḷhāi kumati hãsi bolī / kumata kubihaga kulaha janu kholī // do. bhūpa manoratha subhaga banu sukha subihaṃga samāju / bhillani jimi chāḷana cahati bacanu bhayaṃkaru bāju // 28 // māsapārāyaṇa, terahavā̃ viśrāma sunahu prānapriya bhāvata jī kā / dehu eka bara bharatahi ṭīkā // māga_ũ dūsara bara kara jorī / puravahu nātha manoratha morī // tāpasa beṣa biseṣi udāsī / caudaha barisa rāmu banabāsī // suni mr̥du bacana bhūpa hiyã sokū / sasi kara chuata bikala jimi kokū // gaya_u sahami nahiṃ kachu kahi āvā / janu sacāna bana jhapaṭeu lāvā // bibarana bhaya_u nipaṭa narapālū / dāmini haneu manahũ taru tālū // māthe hātha mūdi dou locana / tanu dhari socu lāga janu socana // mora manorathu surataru phūlā / pharata karini jimi hateu samūlā // avadha ujāri kīnhi kaikeīṃ / dīnhasi acala bipati kai neīṃ // do. kavaneṃ avasara kā bhaya_u gaya_ũ nāri bisvāsa / joga siddhi phala samaya jimi jatihi abidyā nāsa // 29 // ehi bidhi rāu manahiṃ mana jhā̃khā / dekhi kubhā̃ti kumati mana mākhā // bharatu ki rāura pūta na hohīṃ / ānehu mola besāhi ki mohī // jo suni saru asa lāga tumhāreṃ / kāhe na bolahu bacanu sãbhāre // dehu utaru anu karahu ki nāhīṃ / satyasaṃdha tumha raghukula māhīṃ // dena kahehu aba jani baru dehū / tajahũ satya jaga apajasu lehū // satya sarāhi kahehu baru denā / jānehu leihi māgi cabenā // sibi dadhīci bali jo kachu bhāṣā / tanu dhanu tajeu bacana panu rākhā // ati kaṭu bacana kahati kaikeī / mānahũ lona jare para deī // do. dharama dhuraṃdhara dhīra dhari nayana ughāre rāyã / siru dhuni līnhi usāsa asi māresi mohi kuṭhāyã // 30 // āgeṃ dīkhi jarata risa bhārī / manahũ roṣa taravāri ughārī // mūṭhi kubuddhi dhāra niṭhurāī / dharī kūbarīṃ sāna banāī // lakhī mahīpa karāla kaṭhorā / satya ki jīvanu leihi morā // bole rāu kaṭhina kari chātī / bānī sabinaya tāsu sohātī // priyā bacana kasa kahasi kubhā̃tī / bhīra pratīti prīti kari hā̃tī // moreṃ bharatu rāmu dui ā̃khī / satya kaha_ũ kari saṃkarū sākhī // avasi dūtu maiṃ paṭha_iba prātā / aihahiṃ begi sunata dou bhrātā // sudina sodhi sabu sāju sajāī / deũ bharata kahũ rāju bajāī // do. lobhu na rāmahi rāju kara bahuta bharata para prīti / maiṃ baḷa choṭa bicāri jiyã karata raheũ nr̥panīti // 31 // rāma sapatha sata kahuũ subhāū / rāmamātu kachu kaheu na kāū // maiṃ sabu kīnha tohi binu pū̃cheṃ / tehi teṃ pareu manorathu chūcheṃ // risa pariharū aba maṃgala sājū / kachu dina gaẽ bharata jubarājū // ekahi bāta mohi dukhu lāgā / bara dūsara asamaṃjasa māgā // ajahũ hr̥daya jarata tehi ā̃cā / risa parihāsa ki sā̃cehũ sā̃cā // kahu taji roṣu rāma aparādhū / sabu kou kaha_i rāmu suṭhi sādhū // tuhū̃ sarāhasi karasi sanehū / aba suni mohi bhaya_u saṃdehū // jāsu subhāu arihi anukūlā / so kimi karihi mātu pratikūlā // do. priyā hāsa risa pariharahi māgu bicāri bibeku / jehiṃ dekhā̃ aba nayana bhari bharata rāja abhiṣeku // 32 // jiai mīna barū bāri bihīnā / mani binu phaniku jiai dukha dīnā // kaha_ũ subhāu na chalu mana māhīṃ / jīvanu mora rāma binu nāhīṃ // samujhi dekhu jiyã priyā prabīnā / jīvanu rāma darasa ādhīnā // suni mradu bacana kumati ati jaraī / manahũ anala āhuti ghr̥ta paraī // kaha_i karahu kina koṭi upāyā / ihā̃ na lāgihi rāuri māyā // dehu ki lehu ajasu kari nāhīṃ / mohi na bahuta prapaṃca sohāhīṃ / rāmu sādhu tumha sādhu sayāne / rāmamātu bhali saba pahicāne // jasa kausilā̃ mora bhala tākā / tasa phalu unhahi deũ kari sākā // do. hota prāta munibeṣa dhari jauṃ na rāmu bana jāhiṃ / mora maranu rāura ajasa nr̥pa samujhia mana māhiṃ // 33 // asa kahi kuṭila bhaī uṭhi ṭhāḷhī / mānahũ roṣa taraṃgini bāḷhī // pāpa pahāra pragaṭa bha_i soī / bharī krodha jala jāi na joī // dou bara kūla kaṭhina haṭha dhārā / bhavãra kūbarī bacana pracārā // ḍhāhata bhūparūpa taru mūlā / calī bipati bāridhi anukūlā // lakhī naresa bāta phuri sā̃cī / tiya misa mīcu sīsa para nācī // gahi pada binaya kīnha baiṭhārī / jani dinakara kula hosi kuṭhārī // māgu mātha abahīṃ deũ tohī / rāma birahã jani mārasi mohī // rākhu rāma kahũ jehi tehi bhā̃tī / nāhiṃ ta jarihi janama bhari chātī // do. dekhī byādhi asādha nr̥pu pareu dharani dhuni mātha / kahata parama ārata bacana rāma rāma raghunātha // 34 // byākula rāu sithila saba gātā / karini kalapataru manahũ nipātā // kaṃṭhu sūkha mukha āva na bānī / janu pāṭhīnu dīna binu pānī // puni kaha kaṭu kaṭhora kaikeī / manahũ ghāya mahũ māhura deī // jauṃ aṃtahũ asa karatabu raheū / māgu māgu tumha kehiṃ bala kaheū // dui ki hoi eka samaya bhuālā / hãsaba ṭhaṭhāi phulāuba gālā // dāni kahāuba aru kr̥panāī / hoi ki khema kusala rautāī // chāḷahu bacanu ki dhīraju dharahū / jani abalā jimi karunā karahū // tanu tiya tanaya dhāmu dhanu dharanī / satyasaṃdha kahũ tr̥na sama baranī // do. marama bacana suni rāu kaha kahu kachu doṣu na tora / lāgeu tohi pisāca jimi kālu kahāvata mora // 35 // ” cahata na bharata bhūpatahi bhoreṃ / bidhi basa kumati basī jiya toreṃ // so sabu mora pāpa parināmū / bhaya_u kuṭhāhara jehiṃ bidhi bāmū // subasa basihi phiri avadha suhāī / saba guna dhāma rāma prabhutāī // karihahiṃ bhāi sakala sevakāī / hoihi tihũ pura rāma baḷāī // tora kalaṃku mora pachitāū / muehũ na miṭahi na jāihi kāū // aba tohi nīka lāga karu soī / locana oṭa baiṭhu muhu goī // jaba lagi jiauṃ kaha_ũ kara jorī / taba lagi jani kachu kahasi bahorī // phiri pachitaihasi aṃta abhāgī / mārasi gāi nahāru lāgī // do. pareu rāu kahi koṭi bidhi kāhe karasi nidānu / kapaṭa sayāni na kahati kachu jāgati manahũ masānu // 36 // rāma rāma raṭa bikala bhuālū / janu binu paṃkha bihaṃga behālū // hr̥dayã manāva bhoru jani hoī / rāmahi jāi kahai jani koī // uda_u karahu jani rabi raghukula gura / avadha biloki sūla hoihi ura // bhūpa prīti kaika_i kaṭhināī / ubhaya avadhi bidhi racī banāī // bilapata nr̥pahi bhaya_u bhinusārā / bīnā benu saṃkha dhuni dvārā // paḷhahiṃ bhāṭa guna gāvahiṃ gāyaka / sunata nr̥pahi janu lāgahiṃ sāyaka // maṃgala sakala sohāhiṃ na kaiseṃ / sahagāminihi bibhūṣana jaiseṃ // tehiṃ nisi nīda parī nahi kāhū / rāma darasa lālasā uchāhū // do. dvāra bhīra sevaka saciva kahahiṃ udita rabi dekhi / jāgeu ajahũ na avadhapati kāranu kavanu biseṣi // 37 // pachile pahara bhūpu nita jāgā / āju hamahi baḷa acaraju lāgā // jāhu sumaṃtra jagāvahu jāī / kījia kāju rajāyasu pāī // gae sumaṃtru taba rāura māhī / dekhi bhayāvana jāta ḍerāhīṃ // dhāi khāi janu jāi na herā / mānahũ bipati biṣāda baserā // pūcheṃ kou na ūtaru deī / gae jeṃhiṃ bhavana bhūpa kaikaiī // kahi jayajīva baiṭha siru nāī / daikhi bhūpa gati gaya_u sukhāī // soca bikala bibarana mahi pareū / mānahũ kamala mūlu parihareū // saciu sabhīta saka_i nahiṃ pū̃chī / bolī asubha bharī subha chūchī // do. parī na rājahi nīda nisi hetu jāna jagadīsu / rāmu rāmu raṭi bhoru kiya kaha_i na maramu mahīsu // 38 // ānahu rāmahi begi bolāī / samācāra taba pū̃chehu āī // caleu sumaṃtra rāya rūkha jānī / lakhī kucāli kīnhi kachu rānī // soca bikala maga para_i na pāū / rāmahi boli kahihi kā rāū // ura dhari dhīraju gaya_u duāreṃ / pūchãhiṃ sakala dekhi manu māreṃ // samādhānu kari so sabahī kā / gaya_u jahā̃ dinakara kula ṭīkā // rāmu sumaṃtrahi āvata dekhā / ādaru kīnha pitā sama lekhā // nirakhi badanu kahi bhūpa rajāī / raghukuladīpahi caleu levāī // rāmu kubhā̃ti saciva sãga jāhīṃ / dekhi loga jahã tahã bilakhāhīṃ // do. jāi dīkha raghubaṃsamani narapati nipaṭa kusāju // sahami pareu lakhi siṃghinihi manahũ br̥ddha gajarāju // 39 // sūkhahiṃ adhara jara_i sabu aṃgū / manahũ dīna manihīna bhuaṃgū // saruṣa samīpa dīkhi kaikeī / mānahũ mīcu gharī gani leī // karunāmaya mr̥du rāma subhāū / prathama dīkha dukhu sunā na kāū // tadapi dhīra dhari sama_u bicārī / pū̃chī madhura bacana mahatārī // mohi kahu mātu tāta dukha kārana / karia jatana jehiṃ hoi nivārana // sunahu rāma sabu kārana ehū / rājahi tuma para bahuta sanehū // dena kahenhi mohi dui baradānā / māgeũ jo kachu mohi sohānā / so suni bhaya_u bhūpa ura socū / chāḷi na sakahiṃ tumhāra sãkocū // do. suta saneha ita bacanu uta saṃkaṭa pareu naresu / sakahu na āyasu dharahu sira meṭahu kaṭhina kalesu // 40 // nidharaka baiṭhi kaha_i kaṭu bānī / sunata kaṭhinatā ati akulānī // jībha kamāna bacana sara nānā / manahũ mahipa mr̥du laccha samānā // janu kaṭhorapanu dhareṃ sarīrū / sikha_i dhanuṣabidyā bara bīrū // saba prasaṃgu raghupatihi sunāī / baiṭhi manahũ tanu dhari niṭhurāī // mana musakāi bhānukula bhānu / rāmu sahaja ānaṃda nidhānū // bole bacana bigata saba dūṣana / mr̥du maṃjula janu bāga bibhūṣana // sunu jananī soi sutu baḷabhāgī / jo pitu mātu bacana anurāgī // tanaya mātu pitu toṣanihārā / durlabha janani sakala saṃsārā // do. munigana milanu biseṣi bana sabahi bhā̃ti hita mora / tehi mahã pitu āyasu bahuri saṃmata jananī tora // 41 // bharata prānapriya pāvahiṃ rājū / bidhi saba bidhi mohi sanamukha āju / joṃ na jāũ bana aisehu kājā / prathama gania mohi mūḷha samājā // sevahiṃ arãḍu kalapataru tyāgī / parihari amr̥ta lehiṃ biṣu māgī // teu na pāi asa sama_u cukāhīṃ / dekhu bicāri mātu mana māhīṃ // aṃba eka dukhu mohi biseṣī / nipaṭa bikala naranāyaku dekhī // thorihiṃ bāta pitahi dukha bhārī / hoti pratīti na mohi mahatārī // rāu dhīra guna udadhi agādhū / bhā mohi te kachu baḷa aparādhū // jāteṃ mohi na kahata kachu rāū / mori sapatha tohi kahu satibhāū // do. sahaja sarala raghubara bacana kumati kuṭila kari jāna / cala_i joṃka jala bakragati jadyapi salilu samāna // 42 // rahasī rāni rāma rukha pāī / bolī kapaṭa sanehu janāī // sapatha tumhāra bharata kai ānā / hetu na dūsara mai kachu jānā // tumha aparādha jogu nahiṃ tātā / jananī janaka baṃdhu sukhadātā // rāma satya sabu jo kachu kahahū / tumha pitu mātu bacana rata ahahū // pitahi bujhāi kahahu bali soī / cautheṃpana jehiṃ ajasu na hoī // tumha sama suana sukr̥ta jehiṃ dīnhe / ucita na tāsu nirādaru kīnhe // lāgahiṃ kumukha bacana subha kaise / magahã gayādika tīratha jaise // rāmahi mātu bacana saba bhāe / jimi surasari gata salila suhāe // do. ga_i muruchā rāmahi sumiri nr̥pa phiri karavaṭa līnha / saciva rāma āgamana kahi binaya samaya sama kīnha // 43 // avanipa akani rāmu pagu dhāre / dhari dhīraju taba nayana ughāre // sacivã sãbhāri rāu baiṭhāre / carana parata nr̥pa rāmu nihāre // lie saneha bikala ura lāī / gai mani manahũ phanika phiri pāī // rāmahi cita_i raheu naranāhū / calā bilocana bāri prabāhū // soka bibasa kachu kahai na pārā / hr̥dayã lagāvata bārahiṃ bārā // bidhihi manāva rāu mana māhīṃ / jehiṃ raghunātha na kānana jāhīṃ // sumiri mahesahi kaha_i nihorī / binatī sunahu sadāsiva morī // āsutoṣa tumha avaḍhara dānī / ārati harahu dīna janu jānī // do. tumha preraka saba ke hr̥dayã so mati rāmahi dehu / bacanu mora taji rahahi ghara parihari sīlu sanehu // 44 // ajasu hou jaga sujasu nasāū / naraka parau baru surapuru jāū // saba dukha dusaha sahāvahu mohī / locana oṭa rāmu jani hoṃhī // asa mana guna_i rāu nahiṃ bolā / pīpara pāta sarisa manu ḍolā // raghupati pitahi premabasa jānī / puni kachu kahihi mātu anumānī // desa kāla avasara anusārī / bole bacana binīta bicārī // tāta kaha_ũ kachu kara_ũ ḍhiṭhāī / anucitu chamaba jāni larikāī // ati laghu bāta lāgi dukhu pāvā / kāhũ na mohi kahi prathama janāvā // dekhi gosāĩhi pū̃chiũ mātā / suni prasaṃgu bhae sītala gātā // do. maṃgala samaya saneha basa soca pariharia tāta / āyasu deia haraṣi hiyã kahi pulake prabhu gāta // 45 // dhanya janamu jagatītala tāsū / pitahi pramodu carita suni jāsū // cāri padāratha karatala tākeṃ / priya pitu mātu prāna sama jākeṃ // āyasu pāli janama phalu pāī / aiha_ũ begihiṃ hou rajāī // bidā mātu sana āva_ũ māgī / caliha_ũ banahi bahuri paga lāgī // asa kahi rāma gavanu taba kīnhā / bhūpa soka basu utaru na dīnhā // nagara byāpi ga_i bāta sutīchī / chuata caḷhī janu saba tana bīchī // suni bhae bikala sakala nara nārī / beli biṭapa jimi dekhi davārī // jo jahã suna_i dhuna_i siru soī / baḷa biṣādu nahiṃ dhīraju hoī // do. mukha sukhāhiṃ locana stravahi soku na hr̥dayã samāi / manahũ ṭkaruna rasa kaṭakaī utarī avadha bajāi // 46 // milehi mājha bidhi bāta begārī / jahã tahã dehiṃ kaikeihi gārī // ehi pāpinihi būjhi kā pareū / chāi bhavana para pāvaku dhareū // nija kara nayana kāḷhi caha dīkhā / ḍāri sudhā biṣu cāhata cīkhā // kuṭila kaṭhora kubuddhi abhāgī / bha_i raghubaṃsa benu bana āgī // pālava baiṭhi peḷu ehiṃ kāṭā / sukha mahũ soka ṭhāṭu dhari ṭhāṭā // sadā rāmu ehi prāna samānā / kārana kavana kuṭilapanu ṭhānā // satya kahahiṃ kabi nāri subhāū / saba bidhi agahu agādha durāū // nija pratibiṃbu baruku gahi jāī / jāni na jāi nāri gati bhāī // do. kāha na pāvaku jāri saka kā na samudra samāi / kā na karai abalā prabala kehi jaga kālu na khāi // 47 // kā sunāi bidhi kāha sunāvā / kā dekhāi caha kāha dekhāvā // eka kahahiṃ bhala bhūpa na kīnhā / baru bicāri nahiṃ kumatihi dīnhā // jo haṭhi bhaya_u sakala dukha bhājanu / abalā bibasa gyānu gunu gā janu // eka dharama paramiti pahicāne / nr̥pahi dosu nahiṃ dehiṃ sayāne // sibi dadhīci haricaṃda kahānī / eka eka sana kahahiṃ bakhānī // eka bharata kara saṃmata kahahīṃ / eka udāsa bhāyã suni rahahīṃ // kāna mūdi kara rada gahi jīhā / eka kahahiṃ yaha bāta alīhā // sukr̥ta jāhiṃ asa kahata tumhāre / rāmu bharata kahũ prānapiāre // do. caṃdu cavai baru anala kana sudhā hoi biṣatūla / sapanehũ kabahũ na karahiṃ kichu bharatu rāma pratikūla // 48 // eka bidhātahiṃ dūṣanu deṃhīṃ / sudhā dekhāi dīnha biṣu jehīṃ // kharabharu nagara socu saba kāhū / dusaha dāhu ura miṭā uchāhū // biprabadhū kulamānya jaṭherī / je priya parama kaikeī kerī // lagīṃ dena sikha sīlu sarāhī / bacana bānasama lāgahiṃ tāhī // bharatu na mohi priya rāma samānā / sadā kahahu yahu sabu jagu jānā // karahu rāma para sahaja sanehū / kehiṃ aparādha āju banu dehū // kabahũ na kiyahu savati āresū / prīti pratīti jāna sabu desū // kausalyā̃ aba kāha bigārā / tumha jehi lāgi bajra pura pārā // do. sīya ki piya sãgu pariharihi lakhanu ki rahihahiṃ dhāma / rāju ki bhū̃jaba bharata pura nr̥pu ki jīhi binu rāma // 49 // asa bicāri ura chāḷahu kohū / soka kalaṃka koṭhi jani hohū // bharatahi avasi dehu jubarājū / kānana kāha rāma kara kājū // nāhina rāmu rāja ke bhūkhe / dharama dhurīna biṣaya rasa rūkhe // gura gr̥ha basahũ rāmu taji gehū / nr̥pa sana asa baru dūsara lehū // jauṃ nahiṃ lagihahu kaheṃ hamāre / nahiṃ lāgihi kachu hātha tumhāre // jauṃ parihāsa kīnhi kachu hoī / tau kahi pragaṭa janāvahu soī // rāma sarisa suta kānana jogū / kāha kahihi suni tumha kahũ logū // uṭhahu begi soi karahu upāī / jehi bidhi soku kalaṃku nasāī // chaṃ. jehi bhā̃ti soku kalaṃku jāi upāya kari kula pālahī / haṭhi pheru rāmahi jāta bana jani bāta dūsari cālahī // jimi bhānu binu dinu prāna binu tanu caṃda binu jimi jāminī / timi avadha tulasīdāsa prabhu binu samujhi dhauṃ jiyã bhāminī // so. sakhinha sikhāvanu dīnha sunata madhura parināma hita / teĩ kachu kāna na kīnha kuṭila prabodhī kūbarī // 50 // utaru na dei dusaha risa rūkhī / mr̥ginha citava janu bāghini bhūkhī // byādhi asādhi jāni tinha tyāgī / calīṃ kahata matimaṃda abhāgī // rāju karata yaha daiã bigoī / kīnhesi asa jasa kara_i na koī // ehi bidhi bilapahiṃ pura nara nārīṃ / dehiṃ kucālihi koṭika gārīṃ // jarahiṃ biṣama jara lehiṃ usāsā / kavani rāma binu jīvana āsā // bipula biyoga prajā akulānī / janu jalacara gana sūkhata pānī // ati biṣāda basa loga logāī / gae mātu pahiṃ rāmu gosāī // mukha prasanna cita cauguna cāū / miṭā socu jani rākhai rāū // do. nava gayaṃdu raghubīra manu rāju alāna samāna / chūṭa jāni bana gavanu suni ura anaṃdu adhikāna // 51 // raghukulatilaka jori dou hāthā / mudita mātu pada nāya_u māthā // dīnhi asīsa lāi ura līnhe / bhūṣana basana nichāvari kīnhe // bāra bāra mukha cuṃbati mātā / nayana neha jalu pulakita gātā // goda rākhi puni hr̥dayã lagāe / stravata prenarasa payada suhāe // premu pramodu na kachu kahi jāī / raṃka dhanada padabī janu pāī // sādara suṃdara badanu nihārī / bolī madhura bacana mahatārī // kahahu tāta jananī balihārī / kabahiṃ lagana muda maṃgalakārī // sukr̥ta sīla sukha sīvã suhāī / janama lābha ka_i avadhi aghāī // do. jehi cāhata nara nāri saba ati ārata ehi bhā̃ti / jimi cātaka cātaki tr̥ṣita br̥ṣṭi sarada ritu svāti // 52 // tāta jāũ bali begi nahāhū / jo mana bhāva madhura kachu khāhū // pitu samīpa taba jāehu bhaiā / bha_i baḷi bāra jāi bali maiā // mātu bacana suni ati anukūlā / janu saneha surataru ke phūlā // sukha makaraṃda bhare śriyamūlā / nirakhi rāma manu bhavarũ na bhūlā // dharama dhurīna dharama gati jānī / kaheu mātu sana ati mr̥du bānī // pitā̃ dīnha mohi kānana rājū / jahã saba bhā̃ti mora baḷa kājū // āyasu dehi mudita mana mātā / jehiṃ muda maṃgala kānana jātā // jani saneha basa ḍarapasi bhoreṃ / ānãdu aṃba anugraha toreṃ // do. baraṣa cāridasa bipina basi kari pitu bacana pramāna / āi pāya puni dekhiha_ũ manu jani karasi malāna // 53 // bacana binīta madhura raghubara ke / sara sama lage mātu ura karake // sahami sūkhi suni sītali bānī / jimi javāsa pareṃ pāvasa pānī // kahi na jāi kachu hr̥daya biṣādū / manahũ mr̥gī suni kehari nādū // nayana sajala tana thara thara kā̃pī / mājahi khāi mīna janu māpī // dhari dhīraju suta badanu nihārī / gadagada bacana kahati mahatārī // tāta pitahi tumha prānapiāre / dekhi mudita nita carita tumhāre // rāju dena kahũ subha dina sādhā / kaheu jāna bana kehiṃ aparādhā // tāta sunāvahu mohi nidānū / ko dinakara kula bhaya_u kr̥sānū // do. nirakhi rāma rukha sacivasuta kāranu kaheu bujhāi / suni prasaṃgu rahi mūka jimi dasā barani nahiṃ jāi // 54 // rākhi na saka_i na kahi saka jāhū / duhū̃ bhā̃ti ura dāruna dāhū // likhata sudhākara gā likhi rāhū / bidhi gati bāma sadā saba kāhū // dharama saneha ubhayã mati gherī / bha_i gati sā̃pa chuchuṃdari kerī // rākha_ũ sutahi kara_ũ anurodhū / dharamu jāi aru baṃdhu birodhū // kaha_ũ jāna bana tau baḷi hānī / saṃkaṭa soca bibasa bha_i rānī // bahuri samujhi tiya dharamu sayānī / rāmu bharatu dou suta sama jānī // sarala subhāu rāma mahatārī / bolī bacana dhīra dhari bhārī // tāta jāũ bali kīnhehu nīkā / pitu āyasu saba dharamaka ṭīkā // do. rāju dena kahi dīnha banu mohi na so dukha lesu / tumha binu bharatahi bhūpatihi prajahi pracaṃḍa kalesu // 55 // jauṃ kevala pitu āyasu tātā / tau jani jāhu jāni baḷi mātā // jauṃ pitu mātu kaheu bana jānā / tauṃ kānana sata avadha samānā // pitu banadeva mātu banadevī / khaga mr̥ga carana saroruha sevī // aṃtahũ ucita nr̥pahi banabāsū / baya biloki hiyã hoi harā̃sū // baḷabhāgī banu avadha abhāgī / jo raghubaṃsatilaka tumha tyāgī // jauṃ suta kahau saṃga mohi lehū / tumhare hr̥dayã hoi saṃdehū // pūta parama priya tumha sabahī ke / prāna prāna ke jīvana jī ke // te tumha kahahu mātu bana jāū̃ / maiṃ suni bacana baiṭhi pachitāū̃ // do. yaha bicāri nahiṃ kara_ũ haṭha jhūṭha sanehu baḷhāi / māni mātu kara nāta bali surati bisari jani jāi // 56 // deva pitara saba tunhahi gosāī / rākhahũ palaka nayana kī nāī // avadhi aṃbu priya parijana mīnā / tumha karunākara dharama dhurīnā // asa bicāri soi karahu upāī / sabahi jiata jehiṃ bheṃṭehu āī // jāhu sukhena banahi bali jāū̃ / kari anātha jana parijana gāū̃ // saba kara āju sukr̥ta phala bītā / bhaya_u karāla kālu biparītā // bahubidhi bilapi carana lapaṭānī / parama abhāgini āpuhi jānī // dāruna dusaha dāhu ura byāpā / barani na jāhiṃ bilāpa kalāpā // rāma uṭhāi mātu ura lāī / kahi mr̥du bacana bahuri samujhāī // do. samācāra tehi samaya suni sīya uṭhī akulāi / jāi sāsu pada kamala juga baṃdi baiṭhi siru nāi // 57 // dīnhi asīsa sāsu mr̥du bānī / ati sukumāri dekhi akulānī // baiṭhi namitamukha socati sītā / rūpa rāsi pati prema punītā // calana cahata bana jīvananāthū / kehi sukr̥tī sana hoihi sāthū // kī tanu prāna ki kevala prānā / bidhi karatabu kachu jāi na jānā // cāru carana nakha lekhati dharanī / nūpura mukhara madhura kabi baranī // manahũ prema basa binatī karahīṃ / hamahi sīya pada jani pariharahīṃ // maṃju bilocana mocati bārī / bolī dekhi rāma mahatārī // tāta sunahu siya ati sukumārī / sāsu sasura parijanahi piārī // do. pitā janaka bhūpāla mani sasura bhānukula bhānu / pati rabikula kairava bipina bidhu guna rūpa nidhānu // 58 // maiṃ puni putrabadhū priya pāī / rūpa rāsi guna sīla suhāī // nayana putari kari prīti baḷhāī / rākheũ prāna jānikihiṃ lāī // kalapabeli jimi bahubidhi lālī / sīṃci saneha salila pratipālī // phūlata phalata bhaya_u bidhi bāmā / jāni na jāi kāha parināmā // palãga pīṭha taji goda hiṃḷorā / siyã na dīnha pagu avani kaṭhorā // jianamūri jimi jogavata rahaū̃ / dīpa bāti nahiṃ ṭārana kahaū̃ // soi siya calana cahati bana sāthā / āyasu kāha hoi raghunāthā / caṃda kirana rasa rasika cakorī / rabi rukha nayana saka_i kimi jorī // do. kari kehari nisicara carahiṃ duṣṭa jaṃtu bana bhūri / biṣa bāṭikā̃ ki soha suta subhaga sajīvani mūri // 59 // bana hita kola kirāta kisorī / racīṃ biraṃci biṣaya sukha bhorī // pāina kr̥mi jimi kaṭhina subhāū / tinhahi kalesu na kānana kāū // kai tāpasa tiya kānana jogū / jinha tapa hetu tajā saba bhogū // siya bana basihi tāta kehi bhā̃tī / citralikhita kapi dekhi ḍerātī // surasara subhaga banaja bana cārī / ḍābara jogu ki haṃsakumārī // asa bicāri jasa āyasu hoī / maiṃ sikha deũ jānakihi soī // jauṃ siya bhavana rahai kaha aṃbā / mohi kahã hoi bahuta avalaṃbā // suni raghubīra mātu priya bānī / sīla saneha sudhā̃ janu sānī // do. kahi priya bacana bibekamaya kīnhi mātu paritoṣa / lage prabodhana jānakihi pragaṭi bipina guna doṣa // 60 // māsapārāyaṇa, caudahavā̃ viśrāma mātu samīpa kahata sakucāhīṃ / bole sama_u samujhi mana māhīṃ // rājakumāri sikhāvana sunahū / āna bhā̃ti jiyã jani kachu gunahū // āpana mora nīka jauṃ cahahū / bacanu hamāra māni gr̥ha rahahū // āyasu mora sāsu sevakāī / saba bidhi bhāmini bhavana bhalāī // ehi te adhika dharamu nahiṃ dūjā / sādara sāsu sasura pada pūjā // jaba jaba mātu karihi sudhi morī / hoihi prema bikala mati bhorī // taba taba tumha kahi kathā purānī / suṃdari samujhāehu mr̥du bānī // kaha_ũ subhāyã sapatha sata mohī / sumukhi mātu hita rākha_ũ tohī // do. gura śruti saṃmata dharama phalu pāia binahiṃ kalesa / haṭha basa saba saṃkaṭa sahe gālava nahuṣa naresa // 61 // maiṃ puni kari pravāna pitu bānī / begi phiraba sunu sumukhi sayānī // divasa jāta nahiṃ lāgihi bārā / suṃdari sikhavanu sunahu hamārā // jau haṭha karahu prema basa bāmā / tau tumha dukhu pāuba parināmā // kānanu kaṭhina bhayaṃkaru bhārī / ghora ghāmu hima bāri bayārī // kusa kaṃṭaka maga kā̃kara nānā / calaba payādehiṃ binu padatrānā // carana kamala mudu maṃju tumhāre / māraga agama bhūmidhara bhāre // kaṃdara khoha nadīṃ nada nāre / agama agādha na jāhiṃ nihāre // bhālu bāgha br̥ka kehari nāgā / karahiṃ nāda suni dhīraju bhāgā // do. bhūmi sayana balakala basana asanu kaṃda phala mūla / te ki sadā saba dina milihiṃ sabui samaya anukūla // 62 // nara ahāra rajanīcara carahīṃ / kapaṭa beṣa bidhi koṭika karahīṃ // lāga_i ati pahāra kara pānī / bipina bipati nahiṃ jāi bakhānī // byāla karāla bihaga bana ghorā / nisicara nikara nāri nara corā // ḍarapahiṃ dhīra gahana sudhi āẽ / mr̥galocani tumha bhīru subhāẽ // haṃsagavani tumha nahiṃ bana jogū / suni apajasu mohi deihi logū // mānasa salila sudhā̃ pratipālī / jia_i ki lavana payodhi marālī // nava rasāla bana biharanasīlā / soha ki kokila bipina karīlā // rahahu bhavana asa hr̥dayã bicārī / caṃdabadani dukhu kānana bhārī // do. sahaja suhda gura svāmi sikha jo na kara_i sira māni // so pachitāi aghāi ura avasi hoi hita hāni // 63 // suni mr̥du bacana manohara piya ke / locana lalita bhare jala siya ke // sītala sikha dāhaka bha_i kaiṃseṃ / caka_ihi sarada caṃda nisi jaiṃseṃ // utaru na āva bikala baidehī / tajana cahata suci svāmi sanehī // barabasa roki bilocana bārī / dhari dhīraju ura avanikumārī // lāgi sāsu paga kaha kara jorī / chamabi debi baḷi abinaya morī // dīnhi prānapati mohi sikha soī / jehi bidhi mora parama hita hoī // maiṃ puni samujhi dīkhi mana māhīṃ / piya biyoga sama dukhu jaga nāhīṃ // do. prānanātha karunāyatana suṃdara sukhada sujāna / tumha binu raghukula kumuda bidhu surapura naraka samāna // 64 // mātu pitā bhaginī priya bhāī / priya parivāru suhrada samudāī // sāsu sasura gura sajana sahāī / suta suṃdara susīla sukhadāī // jahã lagi nātha neha aru nāte / piya binu tiyahi taranihu te tāte // tanu dhanu dhāmu dharani pura rājū / pati bihīna sabu soka samājū // bhoga rogasama bhūṣana bhārū / jama jātanā sarisa saṃsārū // prānanātha tumha binu jaga māhīṃ / mo kahũ sukhada katahũ kachu nāhīṃ // jiya binu deha nadī binu bārī / taisia nātha puruṣa binu nārī // nātha sakala sukha sātha tumhāreṃ / sarada bimala bidhu badanu nihāreṃ // do. khaga mr̥ga parijana nagaru banu balakala bimala dukūla / nātha sātha surasadana sama paranasāla sukha mūla // 65 // banadevīṃ banadeva udārā / karihahiṃ sāsu sasura sama sārā // kusa kisalaya sātharī suhāī / prabhu sãga maṃju manoja turāī // kaṃda mūla phala amia ahārū / avadha saudha sata sarisa pahārū // chinu chinu prabhu pada kamala biloki / rahiha_ũ mudita divasa jimi kokī // bana dukha nātha kahe bahutere / bhaya biṣāda paritāpa ghanere // prabhu biyoga lavalesa samānā / saba mili hohiṃ na kr̥pānidhānā // asa jiyã jāni sujāna siromani / leia saṃga mohi chāḷia jani // binatī bahuta karauṃ kā svāmī / karunāmaya ura aṃtarajāmī // do. rākhia avadha jo avadhi lagi rahata na janiahiṃ prāna / dīnabaṃdhu saṃdara sukhada sīla saneha nidhāna // 66 // mohi maga calata na hoihi hārī / chinu chinu carana saroja nihārī // sabahi bhā̃ti piya sevā karihauṃ / māraga janita sakala śrama harihauṃ // pāya pakhārī baiṭhi taru chāhīṃ / kariha_ũ bāu mudita mana māhīṃ // śrama kana sahita syāma tanu dekheṃ / kahã dukha sama_u prānapati pekheṃ // sama mahi tr̥na tarupallava ḍāsī / pāga paloṭihi saba nisi dāsī // bārabāra mr̥du mūrati johī / lāgahi tāta bayāri na mohī / ko prabhu sãga mohi citavanihārā / siṃghabadhuhi jimi sasaka siārā // maiṃ sukumāri nātha bana jogū / tumhahi ucita tapa mo kahũ bhogū // do. aiseu bacana kaṭhora suni jauṃ na hrada_u bilagāna / tau prabhu biṣama biyoga dukha sahihahiṃ pāvãra prāna // 67 // asa kahi sīya bikala bha_i bhārī / bacana biyogu na sakī sãbhārī // dekhi dasā raghupati jiyã jānā / haṭhi rākheṃ nahiṃ rākhihi prānā // kaheu kr̥pāla bhānukulanāthā / parihari socu calahu bana sāthā // nahiṃ biṣāda kara avasaru ājū / begi karahu bana gavana samājū // kahi priya bacana priyā samujhāī / lage mātu pada āsiṣa pāī // begi prajā dukha meṭaba āī / jananī niṭhura bisari jani jāī // phirahi dasā bidhi bahuri ki morī / dekhiha_ũ nayana manohara jorī // sudina sugharī tāta kaba hoihi / jananī jiata badana bidhu joihi // do. bahuri baccha kahi lālu kahi raghupati raghubara tāta / kabahiṃ bolāi lagāi hiyã haraṣi nirakhiha_ũ gāta // 68 // lakhi saneha kātari mahatārī / bacanu na āva bikala bha_i bhārī // rāma prabodhu kīnha bidhi nānā / sama_u sanehu na jāi bakhānā // taba jānakī sāsu paga lāgī / sunia māya maiṃ parama abhāgī // sevā samaya daiã banu dīnhā / mora manorathu saphala na kīnhā // tajaba chobhu jani chāḷia chohū / karamu kaṭhina kachu dosu na mohū // suni siya bacana sāsu akulānī / dasā kavani bidhi kahauṃ bakhānī // bārahi bāra lāi ura līnhī / dhari dhīraju sikha āsiṣa dīnhī // acala hou ahivātu tumhārā / jaba lagi gaṃga jamuna jala dhārā // do. sītahi sāsu asīsa sikha dīnhi aneka prakāra / calī nāi pada paduma siru ati hita bārahiṃ bāra // 69 // samācāra jaba lachimana pāe / byākula bilakha badana uṭhi dhāe // kaṃpa pulaka tana nayana sanīrā / gahe carana ati prema adhīrā // kahi na sakata kachu citavata ṭhāḷhe / mīnu dīna janu jala teṃ kāḷhe // socu hr̥dayã bidhi kā honihārā / sabu sukhu sukr̥ta sirāna hamārā // mo kahũ kāha kahaba raghunāthā / rakhihahiṃ bhavana ki lehahiṃ sāthā // rāma biloki baṃdhu kara joreṃ / deha geha saba sana tr̥nu toreṃ // bole bacanu rāma naya nāgara / sīla saneha sarala sukha sāgara // tāta prema basa jani kadarāhū / samujhi hr̥dayã parināma uchāhū // do. mātu pitā guru svāmi sikha sira dhari karahi subhāyã / laheu lābhu tinha janama kara nataru janamu jaga jāyã // 70 // asa jiyã jāni sunahu sikha bhāī / karahu mātu pitu pada sevakāī // bhavana bharatu ripusūdana nāhīṃ / rāu br̥ddha mama dukhu mana māhīṃ // maiṃ bana jāũ tumhahi lei sāthā / hoi sabahi bidhi avadha anāthā // guru pitu mātu prajā parivārū / saba kahũ para_i dusaha dukha bhārū // rahahu karahu saba kara paritoṣū / nataru tāta hoihi baḷa doṣū // jāsu rāja priya prajā dukhārī / so nr̥pu avasi naraka adhikārī // rahahu tāta asi nīti bicārī / sunata lakhanu bhae byākula bhārī // siareṃ bacana sūkhi gae kaiṃseṃ / parasata tuhina tāmarasu jaiseṃ // do. utaru na āvata prema basa gahe carana akulāi / nātha dāsu maiṃ svāmi tumha tajahu ta kāha basāi // 71 // dīnhi mohi sikha nīki gosāīṃ / lāgi agama apanī kadarāīṃ // narabara dhīra dharama dhura dhārī / nigama nīti kahũ te adhikārī // maiṃ sisu prabhu sanehã pratipālā / maṃdaru meru ki lehiṃ marālā // gura pitu mātu na jāna_ũ kāhū / kaha_ũ subhāu nātha patiāhū // jahã lagi jagata saneha sagāī / prīti pratīti nigama niju gāī // moreṃ saba_i eka tumha svāmī / dīnabaṃdhu ura aṃtarajāmī // dharama nīti upadesia tāhī / kīrati bhūti sugati priya jāhī // mana krama bacana carana rata hoī / kr̥pāsiṃdhu pariharia ki soī // do. karunāsiṃdhu subaṃdha ke suni mr̥du bacana binīta / samujhāe ura lāi prabhu jāni sanehã sabhīta // 72 // māgahu bidā mātu sana jāī / āvahu begi calahu bana bhāī // mudita bhae suni raghubara bānī / bhaya_u lābha baḷa ga_i baḷi hānī // haraṣita hdayã mātu pahiṃ āe / manahũ aṃdha phiri locana pāe / jāi janani paga nāya_u māthā / manu raghunaṃdana jānaki sāthā // pū̃che mātu malina mana dekhī / lakhana kahī saba kathā biseṣī // gaī sahami suni bacana kaṭhorā / mr̥gī dekhi dava janu cahu orā // lakhana lakheu bhā anaratha ājū / ehiṃ saneha basa karaba akājū // māgata bidā sabhaya sakucāhīṃ / jāi saṃga bidhi kahihi ki nāhī // do. samujhi sumitrā̃ rāma siya rūpa susīlu subhāu / nr̥pa sanehu lakhi dhuneu siru pāpini dīnha kudāu // 73 // dhīraju dhareu kuavasara jānī / sahaja suhda bolī mr̥du bānī // tāta tumhāri mātu baidehī / pitā rāmu saba bhā̃ti sanehī // avadha tahā̃ jahã rāma nivāsū / tahãĩ divasu jahã bhānu prakāsū // jau pai sīya rāmu bana jāhīṃ / avadha tumhāra kāju kachu nāhiṃ // gura pitu mātu baṃdhu sura sāī / seiahiṃ sakala prāna kī nāīṃ // rāmu prānapriya jīvana jī ke / svāratha rahita sakhā sabahī kai // pūjanīya priya parama jahā̃ teṃ / saba māniahiṃ rāma ke nāteṃ // asa jiyã jāni saṃga bana jāhū / lehu tāta jaga jīvana lāhū // do. bhūri bhāga bhājanu bhayahu mohi sameta bali jāũ / jauma tumhareṃ mana chāḷi chalu kīnha rāma pada ṭhāũ // 74 // putravatī jubatī jaga soī / raghupati bhagatu jāsu sutu hoī // nataru bā̃jha bhali bādi biānī / rāma bimukha suta teṃ hita jānī // tumharehiṃ bhāga rāmu bana jāhīṃ / dūsara hetu tāta kachu nāhīṃ // sakala sukr̥ta kara baḷa phalu ehū / rāma sīya pada sahaja sanehū // rāga roṣu iriṣā madu mohū / jani sapanehũ inha ke basa hohū // sakala prakāra bikāra bihāī / mana krama bacana karehu sevakāī // tumha kahũ bana saba bhā̃ti supāsū / sãga pitu mātu rāmu siya jāsū // jehiṃ na rāmu bana lahahiṃ kalesū / suta soi karehu iha_i upadesū // chaṃ. upadesu yahu jehiṃ tāta tumhare rāma siya sukha pāvahīṃ / pitu mātu priya parivāra pura sukha surati bana bisarāvahīṃ / tulasī prabhuhi sikha dei āyasu dīnha puni āsiṣa daī / rati hou abirala amala siya raghubīra pada nita nita naī // so. mātu carana siru nāi cale turata saṃkita hr̥dayã / bāgura biṣama torāi manahũ bhāga mr̥gu bhāga basa // 75 // gae lakhanu jahã jānakināthū / bhe mana mudita pāi priya sāthū // baṃdi rāma siya carana suhāe / cale saṃga nr̥pamaṃdira āe // kahahiṃ parasapara pura nara nārī / bhali banāi bidhi bāta bigārī // tana kr̥sa dukhu badana malīne / bikala manahũ mākhī madhu chīne // kara mījahiṃ siru dhuni pachitāhīṃ / janu bina paṃkha bihaga akulāhīṃ // bha_i baḷi bhīra bhūpa darabārā / barani na jāi biṣādu apārā // sacivã uṭhāi rāu baiṭhāre / kahi priya bacana rāmu pagu dhāre // siya sameta dou tanaya nihārī / byākula bhaya_u bhūmipati bhārī // do. sīya sahita suta subhaga dou dekhi dekhi akulāi / bārahiṃ bāra saneha basa rāu lei ura lāi // 76 // saka_i na boli bikala naranāhū / soka janita ura dāruna dāhū // nāi sīsu pada ati anurāgā / uṭhi raghubīra bidā taba māgā // pitu asīsa āyasu mohi dījai / haraṣa samaya bisama_u kata kījai // tāta kiẽ priya prema pramādū / jasu jaga jāi hoi apabādū // suni saneha basa uṭhi naranāhā̃ / baiṭhāre raghupati gahi bāhā̃ // sunahu tāta tumha kahũ muni kahahīṃ / rāmu carācara nāyaka ahahīṃ // subha aru asubha karama anuhārī / īsa dei phalu hdayã bicārī // kara_i jo karama pāva phala soī / nigama nīti asi kaha sabu koī // do. \-auru karai aparādhu kou aura pāva phala bhogu / ati bicitra bhagavaṃta gati ko jaga jānai jogu // 77 // rāyã rāma rākhana hita lāgī / bahuta upāya kie chalu tyāgī // lakhī rāma rukha rahata na jāne / dharama dhuraṃdhara dhīra sayāne // taba nr̥pa sīya lāi ura līnhī / ati hita bahuta bhā̃ti sikha dīnhī // kahi bana ke dukha dusaha sunāe / sāsu sasura pitu sukha samujhāe // siya manu rāma carana anurāgā / gharu na sugamu banu biṣamu na lāgā // aura_u sabahiṃ sīya samujhāī / kahi kahi bipina bipati adhikāī // saciva nāri gura nāri sayānī / sahita saneha kahahiṃ mr̥du bānī // tumha kahũ tau na dīnha banabāsū / karahu jo kahahiṃ sasura gura sāsū // do. \-sikha sītali hita madhura mr̥du suni sītahi na sohāni / sarada caṃda caṃdani lagata janu cakaī akulāni // 78 // sīya sakuca basa utaru na deī / so suni tamaki uṭhī kaikeī // muni paṭa bhūṣana bhājana ānī / āgeṃ dhari bolī mr̥du bānī // nr̥pahi prāna priya tumha raghubīrā / sīla saneha na chāḷihi bhīrā // sukr̥ta sujasu paraloku nasāū / tumhahi jāna bana kahihi na kāū // asa bicāri soi karahu jo bhāvā / rāma janani sikha suni sukhu pāvā // bhūpahi bacana bānasama lāge / karahiṃ na prāna payāna abhāge // loga bikala muruchita naranāhū / kāha karia kachu sūjha na kāhū // rāmu turata muni beṣu banāī / cale janaka jananihi siru nāī // do. saji bana sāju samāju sabu banitā baṃdhu sameta / baṃdi bipra gura carana prabhu cale kari sabahi aceta // 79 // nikasi basiṣṭha dvāra bhae ṭhāḷhe / dekhe loga biraha dava dāḷhe // kahi priya bacana sakala samujhāe / bipra br̥ṃda raghubīra bolāe // gura sana kahi baraṣāsana dīnhe / ādara dāna binaya basa kīnhe // jācaka dāna māna saṃtoṣe / mīta punīta prema paritoṣe // dāsīṃ dāsa bolāi bahorī / gurahi sauṃpi bole kara jorī // saba kai sāra sãbhāra gosāīṃ / karabi janaka jananī kī nāī // bārahiṃ bāra jori juga pānī / kahata rāmu saba sana mr̥du bānī // soi saba bhā̃ti mora hitakārī / jehi teṃ rahai bhuāla sukhārī // do. mātu sakala more birahã jehiṃ na hohiṃ dukha dīna / soi upāu tumha karehu saba pura jana parama prabīna // 80 // ehi bidhi rāma sabahi samujhāvā / gura pada paduma haraṣi siru nāvā / ganapatī gauri girīsu manāī / cale asīsa pāi raghurāī // rāma calata ati bhaya_u biṣādū / suni na jāi pura ārata nādū // kusaguna laṃka avadha ati sokū / haharaṣa biṣāda bibasa suralokū // ga_i muruchā taba bhūpati jāge / boli sumaṃtru kahana asa lāge // rāmu cale bana prāna na jāhīṃ / kehi sukha lāgi rahata tana māhīṃ / ehi teṃ kavana byathā balavānā / jo dukhu pāi tajahiṃ tanu prānā // puni dhari dhīra kaha_i naranāhū / lai rathu saṃga sakhā tumha jāhū // do. \-suṭhi sukumāra kumāra dou janakasutā sukumāri / ratha caḷhāi dekharāi banu phirehu gaẽ dina cāri // 81 // jau nahiṃ phirahiṃ dhīra dou bhāī / satyasaṃdha dr̥ḷhabrata raghurāī // tau tumha binaya karehu kara jorī / pheria prabhu mithilesakisorī // jaba siya kānana dekhi ḍerāī / kahehu mori sikha avasaru pāī // sāsu sasura asa kaheu sãdesū / putri phiria bana bahuta kalesū // pitr̥gr̥ha kabahũ kabahũ sasurārī / rahehu jahā̃ ruci hoi tumhārī // ehi bidhi karehu upāya kadaṃbā / phira_i ta hoi prāna avalaṃbā // nāhiṃ ta mora maranu parināmā / kachu na basāi bhaẽ bidhi bāmā // asa kahi muruchi parā mahi rāū / rāmu lakhanu siya āni dekhāū // do. \-pāi rajāyasu nāi siru rathu ati bega banāi / gaya_u jahā̃ bāhera nagara sīya sahita dou bhāi // 82 // taba sumaṃtra nr̥pa bacana sunāe / kari binatī ratha rāmu caḷhāe // caḷhi ratha sīya sahita dou bhāī / cale hr̥dayã avadhahi siru nāī // calata rāmu lakhi avadha anāthā / bikala loga saba lāge sāthā // kr̥pāsiṃdhu bahubidhi samujhāvahiṃ / phirahiṃ prema basa puni phiri āvahiṃ // lāgati avadha bhayāvani bhārī / mānahũ kālarāti ãdhiārī // ghora jaṃtu sama pura nara nārī / ḍarapahiṃ ekahi eka nihārī // ghara masāna parijana janu bhūtā / suta hita mīta manahũ jamadūtā // bāganha biṭapa beli kumhilāhīṃ / sarita sarovara dekhi na jāhīṃ // do. haya gaya koṭinha kelimr̥ga purapasu cātaka mora / pika rathāṃga suka sārikā sārasa haṃsa cakora // 83 // rāma biyoga bikala saba ṭhāḷhe / jahã tahã manahũ citra likhi kāḷhe // nagaru saphala banu gahabara bhārī / khaga mr̥ga bipula sakala nara nārī // bidhi kaikeī kirātini kīnhī / jeṃhi dava dusaha dasahũ disi dīnhī // sahi na sake raghubara birahāgī / cale loga saba byākula bhāgī // sabahiṃ bicāra kīnha mana māhīṃ / rāma lakhana siya binu sukhu nāhīṃ // jahā̃ rāmu tahã sabui samājū / binu raghubīra avadha nahiṃ kājū // cale sātha asa maṃtru dr̥ḷhāī / sura durlabha sukha sadana bihāī // rāma carana paṃkaja priya jinhahī / biṣaya bhoga basa karahiṃ ki tinhahī // do. bālaka br̥ddha bihāi gR^ĩha lage loga saba sātha / tamasā tīra nivāsu kiya prathama divasa raghunātha // 84 // raghupati prajā premabasa dekhī / sadaya hr̥dayã dukhu bhaya_u biseṣī // karunāmaya raghunātha gosā̃ī / begi pāiahiṃ pīra parāī // kahi saprema mr̥du bacana suhāe / bahubidhi rāma loga samujhāe // kie dharama upadesa ghanere / loga prema basa phirahiṃ na phere // sīlu sanehu chāḷi nahiṃ jāī / asamaṃjasa basa bhe raghurāī // loga soga śrama basa gae soī / kachuka devamāyā̃ mati moī // jabahiṃ jāma juga jāmini bītī / rāma saciva sana kaheu saprītī // khoja māri rathu hā̃kahu tātā / āna upāyã banihi nahiṃ bātā // do. rāma lakhana suya jāna caḷhi saṃbhu carana siru nāi // sacivã calāya_u turata rathu ita uta khoja durāi // 85 // jāge sakala loga bhaẽ bhorū / ge raghunātha bhaya_u ati sorū // ratha kara khoja katahahũ nahiṃ pāvahiṃ / rāma rāma kahi cahu disi dhāvahiṃ // manahũ bārinidhi būḷa jahājū / bhaya_u bikala baḷa banika samājū // ekahi eka deṃhiṃ upadesū / taje rāma hama jāni kalesū // niṃdahiṃ āpu sarāhahiṃ mīnā / dhiga jīvanu raghubīra bihīnā // jauṃ pai priya biyogu bidhi kīnhā / tau kasa maranu na māgeṃ dīnhā // ehi bidhi karata pralāpa kalāpā / āe avadha bhare paritāpā // biṣama biyogu na jāi bakhānā / avadhi āsa saba rākhahiṃ prānā // do. rāma darasa hita nema brata lage karana nara nāri / manahũ koka kokī kamala dīna bihīna tamāri // 86 // sītā saciva sahita dou bhāī / sr̥ṃgaberapura pahũce jāī // utare rāma devasari dekhī / kīnha daṃḍavata haraṣu biseṣī // lakhana sacivã siyã kie pranāmā / sabahi sahita sukhu pāya_u rāmā // gaṃga sakala muda maṃgala mūlā / saba sukha karani harani saba sūlā // kahi kahi koṭika kathā prasaṃgā / rāmu bilokahiṃ gaṃga taraṃgā // sacivahi anujahi priyahi sunāī / bibudha nadī mahimā adhikāī // majjanu kīnha paṃtha śrama gayaū / suci jalu piata mudita mana bhayaū // sumirata jāhi miṭa_i śrama bhārū / tehi śrama yaha laukika byavahārū // do. sudhda sacidānaṃdamaya kaṃda bhānukula ketu / carita karata nara anuharata saṃsr̥ti sāgara setu // 87 // yaha sudhi guhã niṣāda jaba pāī / mudita lie priya baṃdhu bolāī // lie phala mūla bheṃṭa bhari bhārā / milana caleu hĩyã haraṣu apārā // kari daṃḍavata bheṃṭa dhari āgeṃ / prabhuhi bilokata ati anurāgeṃ // sahaja saneha bibasa raghurāī / pū̃chī kusala nikaṭa baiṭhāī // nātha kusala pada paṃkaja dekheṃ / bhaya_ũ bhāgabhājana jana lekheṃ // deva dharani dhanu dhāmu tumhārā / maiṃ janu nīcu sahita parivārā // kr̥pā karia pura dhāria pāū / thāpiya janu sabu logu sihāū // kahehu satya sabu sakhā sujānā / mohi dīnha pitu āyasu ānā // do. baraṣa cāridasa bāsu bana muni brata beṣu ahāru / grāma bāsu nahiṃ ucita suni guhahi bhaya_u dukhu bhāru // 88 // rāma lakhana siya rūpa nihārī / kahahiṃ saprema grāma nara nārī // te pitu mātu kahahu sakhi kaise / jinha paṭhae bana bālaka aise // eka kahahiṃ bhala bhūpati kīnhā / loyana lāhu hamahi bidhi dīnhā // taba niṣādapati ura anumānā / taru siṃsupā manohara jānā // lai raghunāthahi ṭhāũ dekhāvā / kaheu rāma saba bhā̃ti suhāvā // purajana kari johāru ghara āe / raghubara saṃdhyā karana sidhāe // guhã sãvāri sā̃tharī ḍasāī / kusa kisalayamaya mr̥dula suhāī // suci phala mūla madhura mr̥du jānī / donā bhari bhari rākhesi pānī // do. siya sumaṃtra bhrātā sahita kaṃda mūla phala khāi / sayana kīnha raghubaṃsamani pāya paloṭata bhāi // 89 // uṭhe lakhanu prabhu sovata jānī / kahi sacivahi sovana mr̥du bānī // kachuka dūra saji bāna sarāsana / jāgana lage baiṭhi bīrāsana // gũha bolāi pāharū pratītī / ṭhāvã ṭhā̃va rākhe ati prītī // āpu lakhana pahiṃ baiṭheu jāī / kaṭi bhāthī sara cāpa caḷhāī // sovata prabhuhi nihāri niṣādū / bhaya_u prema basa hdayã biṣādū // tanu pulakita jalu locana bahaī / bacana saprema lakhana sana kahaī // bhūpati bhavana subhāyã suhāvā / surapati sadanu na paṭatara pāvā // manimaya racita cāru caubāre / janu ratipati nija hātha sãvāre // do. suci subicitra subhogamaya sumana sugaṃdha subāsa / palãga maṃju manidīpa jahã saba bidhi sakala supāsa // 90 // bibidha basana upadhāna turāī / chīra phena mr̥du bisada suhāī // tahã siya rāmu sayana nisi karahīṃ / nija chabi rati manoja madu harahīṃ // te siya rāmu sātharīṃ soe / śramita basana binu jāhiṃ na joe // mātu pitā parijana purabāsī / sakhā susīla dāsa aru dāsī // jogavahiṃ jinhahi prāna kī nāī / mahi sovata tei rāma gosāīṃ // pitā janaka jaga bidita prabhāū / sasura suresa sakhā raghurāū // rāmacaṃdu pati so baidehī / sovata mahi bidhi bāma na kehī // siya raghubīra ki kānana jogū / karama pradhāna satya kaha logū // do. kaikayanaṃdini maṃdamati kaṭhina kuṭilapanu kīnha / jehīṃ raghunaṃdana jānakihi sukha avasara dukhu dīnha // 91 // bha_i dinakara kula biṭapa kuṭhārī / kumati kīnha saba bisva dukhārī // bhaya_u biṣādu niṣādahi bhārī / rāma sīya mahi sayana nihārī // bole lakhana madhura mr̥du bānī / gyāna birāga bhagati rasa sānī // kāhu na kou sukha dukha kara dātā / nija kr̥ta karama bhoga sabu bhrātā // joga biyoga bhoga bhala maṃdā / hita anahita madhyama bhrama phaṃdā // janamu maranu jahã lagi jaga jālū / saṃpatī bipati karamu aru kālū // dharani dhāmu dhanu pura parivārū / saragu naraku jahã lagi byavahārū // dekhia sunia gunia mana māhīṃ / moha mūla paramārathu nāhīṃ // do. sapaneṃ hoi bhikhāri nr̥pa raṃku nākapati hoi / jāgeṃ lābhu na hāni kachu timi prapaṃca jiyã joi // 92 // asa bicāri nahiṃ kījā rosū / kāhuhi bādi na deia dosū // moha nisā̃ sabu sovanihārā / dekhia sapana aneka prakārā // ehiṃ jaga jāmini jāgahiṃ jogī / paramārathī prapaṃca biyogī // jānia tabahiṃ jīva jaga jāgā / jaba jaba biṣaya bilāsa birāgā // hoi bibeku moha bhrama bhāgā / taba raghunātha carana anurāgā // sakhā parama paramārathu ehū / mana krama bacana rāma pada nehū // rāma brahma paramāratha rūpā / abigata alakha anādi anūpā // sakala bikāra rahita gatabhedā / kahi nita neti nirūpahiṃ bedā / do. bhagata bhūmi bhūsura surabhi sura hita lāgi kr̥pāla / karata carita dhari manuja tanu sunata miṭahi jaga jāla // 93 // māsapārāyaṇa, paṃdrahavā viśrāma sakhā samujhi asa parihari mohu / siya raghubīra carana rata hohū // kahata rāma guna bhā bhinusārā / jāge jaga maṃgala sukhadārā // sakala soca kari rāma nahāvā / suci sujāna baṭa chīra magāvā // anuja sahita sira jaṭā banāe / dekhi sumaṃtra nayana jala chāe // hr̥dayã dāhu ati badana malīnā / kaha kara jori bacana ati dīnā // nātha kaheu asa kosalanāthā / lai rathu jāhu rāma keṃ sāthā // banu dekhāi surasari anhavāī / ānehu pheri begi dou bhāī // lakhanu rāmu siya ānehu pherī / saṃsaya sakala sãkoca niberī // do. nr̥pa asa kaheu gosāī̃ jasa kaha_i karauṃ bali soi / kari binatī pāyanha pareu dīnha bāla jimi roi // 94 // tāta kr̥pā kari kījia soī / jāteṃ avadha anātha na hoī // maṃtrahi rāma uṭhāi prabodhā / tāta dharama matu tumha sabu sodhā // sibi dadhīci haricaṃda naresā / sahe dharama hita koṭi kalesā // raṃtideva bali bhūpa sujānā / dharamu dhareu sahi saṃkaṭa nānā // dharamu na dūsara satya samānā / āgama nigama purāna bakhānā // maiṃ soi dharamu sulabha kari pāvā / tajeṃ tihū̃ pura apajasu chāvā // saṃbhāvita kahũ apajasa lāhū / marana koṭi sama dāruna dāhū // tumha sana tāta bahuta kā kahaū̃ / diẽ utaru phiri pātaku lahaū̃ // do. pitu pada gahi kahi koṭi nati binaya karaba kara jori / ciṃtā kavanihu bāta kai tāta karia jani mori // 95 // tumha puni pitu sama ati hita moreṃ / binatī kara_ũ tāta kara joreṃ // saba bidhi soi karatabya tumhāreṃ / dukha na pāva pitu soca hamāreṃ // suni raghunātha saciva saṃbādū / bhaya_u saparijana bikala niṣādū // puni kachu lakhana kahī kaṭu bānī / prabhu baraje baḷa anucita jānī // sakuci rāma nija sapatha devāī / lakhana sãdesu kahia jani jāī // kaha sumaṃtru puni bhūpa sãdesū / sahi na sakihi siya bipina kalesū // jehi bidhi avadha āva phiri sīyā / soi raghubarahi tumhahi karanīyā // nataru nipaṭa avalaṃba bihīnā / maiṃ na jiaba jimi jala binu mīnā // do. ma_ikeṃ sasareṃ sakala sukha jabahiṃ jahā̃ manu māna // tãha taba rahihi sukhena siya jaba lagi bipati bihāna // 96 // binatī bhūpa kīnha jehi bhā̃tī / ārati prīti na so kahi jātī // pitu sãdesu suni kr̥pānidhānā / siyahi dīnha sikha koṭi bidhānā // sāsu sasura gura priya parivārū / phiratu ta saba kara miṭai khabhārū // suni pati bacana kahati baidehī / sunahu prānapati parama sanehī // prabhu karunāmaya parama bibekī / tanu taji rahati chā̃ha kimi cheṃkī // prabhā jāi kahã bhānu bihāī / kahã caṃdrikā caṃdu taji jāī // patihi premamaya binaya sunāī / kahati saciva sana girā suhāī // tumha pitu sasura sarisa hitakārī / utaru deũ phiri anucita bhārī // do. ārati basa sanamukha bha_iũ bilagu na mānaba tāta / ārajasuta pada kamala binu bādi jahā̃ lagi nāta // 97 // pitu baibhava bilāsa maiṃ ḍīṭhā / nr̥pa mani mukuṭa milita pada pīṭhā // sukhanidhāna asa pitu gr̥ha moreṃ / piya bihīna mana bhāva na bhoreṃ // sasura cakkava_i kosalarāū / bhuvana cāridasa pragaṭa prabhāū // āgeṃ hoi jehi surapati leī / aradha siṃghāsana āsanu deī // sasuru etādr̥sa avadha nivāsū / priya parivāru mātu sama sāsū // binu raghupati pada paduma parāgā / mohi keu sapanehũ sukhada na lāgā // agama paṃtha banabhūmi pahārā / kari kehari sara sarita apārā // kola kirāta kuraṃga bihaṃgā / mohi saba sukhada prānapati saṃgā // do. sāsu sasura sana mori hũti binaya karabi pari pāyã // mora socu jani karia kachu maiṃ bana sukhī subhāyã // 98 // prānanātha priya devara sāthā / bīra dhurīna dhareṃ dhanu bhāthā // nahiṃ maga śramu bhramu dukha mana moreṃ / mohi lagi socu karia jani bhoreṃ // suni sumaṃtru siya sītali bānī / bhaya_u bikala janu phani mani hānī // nayana sūjha nahiṃ suna_i na kānā / kahi na saka_i kachu ati akulānā // rāma prabodhu kīnha bahu bhā̃ti / tadapi hoti nahiṃ sītali chātī // jatana aneka sātha hita kīnhe / ucita utara raghunaṃdana dīnhe // meṭi jāi nahiṃ rāma rajāī / kaṭhina karama gati kachu na basāī // rāma lakhana siya pada siru nāī / phireu banika jimi mūra gavā̃ī // do. \-ratha hā̃keu haya rāma tana heri heri hihināhiṃ / dekhi niṣāda biṣādabasa dhunahiṃ sīsa pachitāhiṃ // 99 // jāsu biyoga bikala pasu aise / prajā mātu pitu jīhahiṃ kaiseṃ // barabasa rāma sumaṃtru paṭhāe / surasari tīra āpu taba āe // māgī nāva na kevaṭu ānā / kaha_i tumhāra maramu maiṃ jānā // carana kamala raja kahũ sabu kahaī / mānuṣa karani mūri kachu ahaī // chuata silā bha_i nāri suhāī / pāhana teṃ na kāṭha kaṭhināī // taraniu muni gharini hoi jāī / bāṭa para_i mori nāva uḷāī // ehiṃ pratipāla_ũ sabu parivārū / nahiṃ jāna_ũ kachu a_ura kabārū // jau prabhu pāra avasi gā cahahū / mohi pada paduma pakhārana kahahū // chaṃ. pada kamala dhoi caḷhāi nāva na nātha utarāī cahauṃ / mohi rāma rāuri āna dasaratha sapatha saba sācī kahauṃ // baru tīra mārahũ lakhanu pai jaba lagi na pāya pakhārihauṃ / taba lagi na tulasīdāsa nātha kr̥pāla pāru utārihauṃ // so. suni kebaṭa ke baina prema lapeṭe aṭapaṭe / bihase karunāaina cita_i jānakī lakhana tana // 100 // kr̥pāsiṃdhu bole musukāī / soi karu jeṃhi tava nāva na jāī // vegi ānu jala pāya pakhārū / hota bilaṃbu utārahi pārū // jāsu nāma sumarata eka bārā / utarahiṃ nara bhavasiṃdhu apārā // soi kr̥pālu kevaṭahi nihorā / jehiṃ jagu kiya tihu pagahu te thorā // pada nakha nirakhi devasari haraṣī / suni prabhu bacana mohã mati karaṣī // kevaṭa rāma rajāyasu pāvā / pāni kaṭhavatā bhari lei āvā // ati ānaṃda umagi anurāgā / carana saroja pakhārana lāgā // baraṣi sumana sura sakala sihāhīṃ / ehi sama punyapuṃja kou nāhīṃ // do. pada pakhāri jalu pāna kari āpu sahita parivāra / pitara pāru kari prabhuhi puni mudita gaya_u lei pāra // 101 // utari ṭhāḷa bhae surasari retā / sīyarāma guha lakhana sametā // kevaṭa utari daṃḍavata kīnhā / prabhuhi sakuca ehi nahiṃ kachu dīnhā // piya hiya kī siya jānanihārī / mani mudarī mana mudita utārī // kaheu kr̥pāla lehi utarāī / kevaṭa carana gahe akulāī // nātha āju maiṃ kāha na pāvā / miṭe doṣa dukha dārida dāvā // bahuta kāla maiṃ kīnhi majūrī / āju dīnha bidhi bani bhali bhūrī // aba kachu nātha na cāhia moreṃ / dīnadayāla anugraha toreṃ // phiratī bāra mohi je debā / so prasādu maiṃ sira dhari lebā // do. bahuta kīnha prabhu lakhana siyã nahiṃ kachu kevaṭu lei / bidā kīnha karunāyatana bhagati bimala baru dei // 102 // taba majjanu kari raghukulanāthā / pūji pārathiva nāya_u māthā // siyã surasarihi kaheu kara jorī / mātu manoratha pura_ubi morī // pati devara saṃga kusala bahorī / āi karauṃ jehiṃ pūjā torī // suni siya binaya prema rasa sānī / bha_i taba bimala bāri bara bānī // sunu raghubīra priyā baidehī / tava prabhāu jaga bidita na kehī // lokapa hohiṃ bilokata toreṃ / tohi sevahiṃ saba sidhi kara joreṃ // tumha jo hamahi baḷi binaya sunāī / kr̥pā kīnhi mohi dīnhi baḷāī // tadapi debi maiṃ debi asīsā / saphala hopana hita nija bāgīsā // do. prānanātha devara sahita kusala kosalā āi / pūjahi saba manakāmanā sujasu rahihi jaga chāi // 103 // gaṃga bacana suni maṃgala mūlā / mudita sīya surasari anukulā // taba prabhu guhahi kaheu ghara jāhū / sunata sūkha mukhu bhā ura dāhū // dīna bacana guha kaha kara jorī / binaya sunahu raghukulamani morī // nātha sātha rahi paṃthu dekhāī / kari dina cāri carana sevakāī // jehiṃ bana jāi rahaba raghurāī / paranakuṭī maiṃ karabi suhāī // taba mohi kahã jasi deba rajāī / soi kariha_ũ raghubīra dohāī // sahaja saneha rāma lakhi tāsu / saṃga līnha guha hr̥daya hulāsū // puni guhã gyāti boli saba līnhe / kari paritoṣu bidā taba kīnhe // do. taba ganapati siva sumiri prabhu nāi surasarihi mātha / Ḷ sakhā anuja siyā sahita bana gavanu kīnha radhunātha // 104 // tehi dina bhaya_u biṭapa tara bāsū / lakhana sakhā̃ saba kīnha supāsū // prāta prātakr̥ta kari radhusāī / tīratharāju dīkha prabhu jāī // saciva satya śradhdā priya nārī / mādhava sarisa mītu hitakārī // cāri padāratha bharā bhãḍāru / punya pradesa desa ati cāru // chetra agama gaḷhu gāḷha suhāvā / sapanehũ nahiṃ pratipacchinha pāvā // sena sakala tīratha bara bīrā / kaluṣa anīka dalana ranadhīrā // saṃgamu siṃhāsanu suṭhi sohā / chatru akhayabaṭu muni manu mohā // cavãra jamuna aru gaṃga taraṃgā / dekhi hohiṃ dukha dārida bhaṃgā // do. sevahiṃ sukr̥ti sādhu suci pāvahiṃ saba manakāma / baṃdī beda purāna gana kahahiṃ bimala guna grāma // 105 // ko kahi saka_i prayāga prabhāū / kaluṣa puṃja kuṃjara mr̥garāū // asa tīrathapati dekhi suhāvā / sukha sāgara raghubara sukhu pāvā // kahi siya lakhanahi sakhahi sunāī / śrīmukha tīratharāja baḷāī // kari pranāmu dekhata bana bāgā / kahata mahātama ati anurāgā // ehi bidhi āi bilokī benī / sumirata sakala sumaṃgala denī // mudita nahāi kīnhi siva sevā / puji jathābidhi tīratha devā // taba prabhu bharadvāja pahiṃ āe / karata daṃḍavata muni ura lāe // muni mana moda na kachu kahi jāi / brahmānaṃda rāsi janu pāī // do. dīnhi asīsa munīsa ura ati anaṃdu asa jāni / locana gocara sukr̥ta phala manahũ kie bidhi āni // 106 // kusala prasna kari āsana dīnhe / pūji prema paripūrana kīnhe // kaṃda mūla phala aṃkura nīke / die āni muni manahũ amī ke // sīya lakhana jana sahita suhāe / ati ruci rāma mūla phala khāe // bhae bigataśrama rāmu sukhāre / bharavdāja mr̥du bacana ucāre // āju suphala tapu tīratha tyāgū / āju suphala japa joga birāgū // saphala sakala subha sādhana sājū / rāma tumhahi avalokata ājū // lābha avadhi sukha avadhi na dūjī / tumhāreṃ darasa āsa saba pūjī // aba kari kr̥pā dehu bara ehū / nija pada sarasija sahaja sanehū // do. karama bacana mana chāḷi chalu jaba lagi janu na tumhāra / taba lagi sukhu sapanehũ nahīṃ kiẽ koṭi upacāra // suni muni bacana rāmu sakucāne / bhāva bhagati ānaṃda aghāne // taba raghubara muni sujasu suhāvā / koṭi bhā̃ti kahi sabahi sunāvā // so baḍa so saba guna gana gehū / jehi munīsa tumha ādara dehū // muni raghubīra parasapara navahīṃ / bacana agocara sukhu anubhavahīṃ // yaha sudhi pāi prayāga nivāsī / baṭu tāpasa muni siddha udāsī // bharadvāja āśrama saba āe / dekhana dasaratha suana suhāe // rāma pranāma kīnha saba kāhū / mudita bhae lahi loyana lāhū // dehiṃ asīsa parama sukhu pāī / phire sarāhata suṃdaratāī // do. rāma kīnha biśrāma nisi prāta prayāga nahāi / cale sahita siya lakhana jana mudadita munihi siru nāi // 108 // rāma saprema kaheu muni pāhīṃ / nātha kahia hama kehi maga jāhīṃ // muni mana bihasi rāma sana kahahīṃ / sugama sakala maga tumha kahũ ahahīṃ // sātha lāgi muni siṣya bolāe / suni mana mudita pacāsaka āe // sabanhi rāma para prema apārā / sakala kahahi magu dīkha hamārā // muni baṭu cāri saṃga taba dīnhe / jinha bahu janama sukr̥ta saba kīnhe // kari pranāmu riṣi āyasu pāī / pramudita hr̥dayã cale raghurāī // grāma nikaṭa jaba nikasahi jāī / dekhahi darasu nāri nara dhāī // hohi sanātha janama phalu pāī / phirahi dukhita manu saṃga paṭhāī // do. bidā kie baṭu binaya kari phire pāi mana kāma / utari nahāe jamuna jala jo sarīra sama syāma // 109 // sunata tīravāsī nara nārī / dhāe nija nija kāja bisārī // lakhana rāma siya sundaratāī / dekhi karahiṃ nija bhāgya baḷāī // ati lālasā basahiṃ mana māhīṃ / nāũ gāũ būjhata sakucāhīṃ // je tinha mahũ bayabiridha sayāne / tinha kari juguti rāmu pahicāne // sakala kathā tinha sabahi sunāī / banahi cale pitu āyasu pāī // suni sabiṣāda sakala pachitāhīṃ / rānī rāyã kīnha bhala nāhīṃ // tehi avasara eka tāpasu āvā / tejapuṃja laghubayasa suhāvā // kavi alakhita gati beṣu birāgī / mana krama bacana rāma anurāgī // do. sajala nayana tana pulaki nija iṣṭadeu pahicāni / pareu daṃḍa jimi dharanitala dasā na jāi bakhāni // 110 // rāma saprema pulaki ura lāvā / parama raṃka janu pārasu pāvā // manahũ premu paramārathu doū / milata dhare tana kaha sabu koū // bahuri lakhana pāyanha soi lāgā / līnha uṭhāi umagi anurāgā // puni siya carana dhūri dhari sīsā / janani jāni sisu dīnhi asīsā // kīnha niṣāda daṃḍavata tehī / mileu mudita lakhi rāma sanehī // piata nayana puṭa rūpu piyūṣā / mudita suasanu pāi jimi bhūkhā // te pitu mātu kahahu sakhi kaise / jinha paṭhae bana bālaka aise // rāma lakhana siya rūpu nihārī / hohiṃ saneha bikala nara nārī // do. taba raghubīra aneka bidhi sakhahi sikhāvanu dīnha / rāma rajāyasu sīsa dhari bhavana gavanu tẽĩ kīnha // 111 // puni siyã rāma lakhana kara jorī / jamunahi kīnha pranāmu bahorī // cale sasīya mudita dou bhāī / rabitanujā ka_i karata baḷāī // pathika aneka milahiṃ maga jātā / kahahiṃ saprema dekhi dou bhrātā // rāja lakhana saba aṃga tumhāreṃ / dekhi socu ati hr̥daya hamāreṃ // māraga calahu payādehi pāẽ / jyotiṣu jhūṭha hamāreṃ bhāẽ // agamu paṃtha giri kānana bhārī / tehi mahã sātha nāri sukumārī // kari kehari bana jāi na joī / hama sãga calahi jo āyasu hoī // jāba jahā̃ lagi tahã pahũcāī / phiraba bahori tumhahi siru nāī // do. ehi bidhi pū̃chahiṃ prema basa pulaka gāta jalu naina / kr̥pāsiṃdhu pherahi tinhahi kahi binīta mr̥du baina // 112 // je pura gā̃va basahiṃ maga māhīṃ / tinhahi nāga sura nagara sihāhīṃ // kehi sukr̥tīṃ kehi gharīṃ basāe / dhanya punyamaya parama suhāe // jahã jahã rāma carana cali jāhīṃ / tinha samāna amarāvati nāhīṃ // punyapuṃja maga nikaṭa nivāsī / tinhahi sarāhahiṃ surapurabāsī // je bhari nayana bilokahiṃ rāmahi / sītā lakhana sahita ghanasyāmahi // je sara sarita rāma avagāhahiṃ / tinhahi deva sara sarita sarāhahiṃ // jehi taru tara prabhu baiṭhahiṃ jāī / karahiṃ kalapataru tāsu baḷāī // parasi rāma pada paduma parāgā / mānati bhūmi bhūri nija bhāgā // do. chā̃ha karahi ghana bibudhagana baraṣahi sumana sihāhiṃ / dekhata giri bana bihaga mr̥ga rāmu cale maga jāhiṃ // 113 // sītā lakhana sahita raghurāī / gā̃va nikaṭa jaba nikasahiṃ jāī // suni saba bāla br̥ddha nara nārī / calahiṃ turata gr̥hakāju bisārī // rāma lakhana siya rūpa nihārī / pāi nayanaphalu hohiṃ sukhārī // sajala bilocana pulaka sarīrā / saba bhae magana dekhi dou bīrā // barani na jāi dasā tinha kerī / lahi janu raṃkanha suramani ḍherī // ekanha eka boli sikha dehīṃ / locana lāhu lehu chana ehīṃ // rāmahi dekhi eka anurāge / citavata cale jāhiṃ sãga lāge // eka nayana maga chabi ura ānī / hohiṃ sithila tana mana bara bānī // do. eka dekhiṃ baṭa chā̃ha bhali ḍāsi mr̥dula tr̥na pāta / kahahiṃ gavā̃ia chinuku śramu gavanaba abahiṃ ki prāta // 114 // eka kalasa bhari ānahiṃ pānī / ãca_ia nātha kahahiṃ mr̥du bānī // suni priya bacana prīti ati dekhī / rāma kr̥pāla susīla biseṣī // jānī śramita sīya mana māhīṃ / gharika bilaṃbu kīnha baṭa chāhīṃ // mudita nāri nara dekhahiṃ sobhā / rūpa anūpa nayana manu lobhā // ekaṭaka saba sohahiṃ cahũ orā / rāmacaṃdra mukha caṃda cakorā // taruna tamāla barana tanu sohā / dekhata koṭi madana manu mohā // dāmini barana lakhana suṭhi nīke / nakha sikha subhaga bhāvate jī ke // munipaṭa kaṭinha kaseṃ tūnīrā / sohahiṃ kara kamalini dhanu tīrā // do. jaṭā mukuṭa sīsani subhaga ura bhuja nayana bisāla / sarada paraba bidhu badana bara lasata sveda kana jāla // 115 // barani na jāi manohara jorī / sobhā bahuta thori mati morī // rāma lakhana siya suṃdaratāī / saba citavahiṃ cita mana mati lāī // thake nāri nara prema piāse / manahũ mr̥gī mr̥ga dekhi diā se // sīya samīpa grāmatiya jāhīṃ / pū̃chata ati sanehã sakucāhīṃ // bāra bāra saba lāgahiṃ pāẽ / kahahiṃ bacana mr̥du sarala subhāẽ // rājakumāri binaya hama karahīṃ / tiya subhāyã kachu pū̃chata ḍarahīṃ / svāmini abinaya chamabi hamārī / bilagu na mānaba jāni gavā̃rī // rājakuãra dou sahaja salone / inha teṃ lahī duti marakata sone // do. syāmala gaura kisora bara suṃdara suṣamā aina / sarada sarbarīnātha mukhu sarada saroruha naina // 116 // māsapārāyaṇa, solahavā̃ viśrāma navānhapārāyaṇa, cauthā viśrāma koṭi manoja lajāvanihāre / sumukhi kahahu ko āhiṃ tumhāre // suni sanehamaya maṃjula bānī / sakucī siya mana mahũ musukānī // tinhahi biloki bilokati dharanī / duhũ sakoca sakucita barabaranī // sakuci saprema bāla mr̥ga nayanī / bolī madhura bacana pikabayanī // sahaja subhāya subhaga tana gore / nāmu lakhanu laghu devara more // bahuri badanu bidhu aṃcala ḍhā̃kī / piya tana cita_i bhauṃha kari bā̃kī // khaṃjana maṃju tirīche nayanani / nija pati kaheu tinhahi siyã sayanani // bha_i mudita saba grāmabadhūṭīṃ / raṃkanha rāya rāsi janu lūṭīṃ // do. ati saprema siya pāyã pari bahubidhi dehiṃ asīsa / sadā sohāgini hohu tumha jaba lagi mahi ahi sīsa // 117 // pārabatī sama patipriya hohū / debi na hama para chāḷaba chohū // puni puni binaya karia kara jorī / jauṃ ehi māraga phiria bahorī // darasanu deba jāni nija dāsī / lakhīṃ sīyã saba prema piāsī // madhura bacana kahi kahi paritoṣīṃ / janu kumudinīṃ kaumudīṃ poṣīṃ // tabahiṃ lakhana raghubara rukha jānī / pū̃cheu magu loganhi mr̥du bānī // sunata nāri nara bhae dukhārī / pulakita gāta bilocana bārī // miṭā modu mana bhae malīne / bidhi nidhi dīnha leta janu chīne // samujhi karama gati dhīraju kīnhā / sodhi sugama magu tinha kahi dīnhā // do. lakhana jānakī sahita taba gavanu kīnha raghunātha / phere saba priya bacana kahi lie lāi mana sātha // 118 // Ṃ phirata nāri nara ati pachitāhīṃ / deahi doṣu dehiṃ mana māhīṃ // sahita biṣāda parasapara kahahīṃ / bidhi karataba ulaṭe saba ahahīṃ // nipaṭa niraṃkusa niṭhura nisaṃkū / jehiṃ sasi kīnha saruja sakalaṃkū // rūkha kalapataru sāgaru khārā / tehiṃ paṭhae bana rājakumārā // jauṃ pe inhahi dīnha banabāsū / kīnha bādi bidhi bhoga bilāsū // e bicarahiṃ maga binu padatrānā / race bādi bidhi bāhana nānā // e mahi parahiṃ ḍāsi kusa pātā / subhaga seja kata sr̥jata bidhātā // tarubara bāsa inhahi bidhi dīnhā / dhavala dhāma raci raci śramu kīnhā // do. jauṃ e muni paṭa dhara jaṭila suṃdara suṭhi sukumāra / bibidha bhā̃ti bhūṣana basana bādi kie karatāra // 119 // jauṃ e kaṃda mūla phala khāhīṃ / bādi sudhādi asana jaga māhīṃ // eka kahahiṃ e sahaja suhāe / āpu pragaṭa bhae bidhi na banāe // jahã lagi beda kahī bidhi karanī / śravana nayana mana gocara baranī // dekhahu khoji bhuana dasa cārī / kahã asa puruṣa kahā̃ asi nārī // inhahi dekhi bidhi manu anurāgā / paṭatara joga banāvai lāgā // kīnha bahuta śrama aika na āe / tehiṃ iriṣā bana āni durāe // eka kahahiṃ hama bahuta na jānahiṃ / āpuhi parama dhanya kari mānahiṃ // te puni punyapuṃja hama lekhe / je dekhahiṃ dekhihahiṃ jinha dekhe // do. ehi bidhi kahi kahi bacana priya lehiṃ nayana bhari nīra / kimi calihahi māraga agama suṭhi sukumāra sarīra // 120 // nāri saneha bikala basa hohīṃ / cakaī sā̃jha samaya janu sohīṃ // mr̥du pada kamala kaṭhina magu jānī / gahabari hr̥dayã kahahiṃ bara bānī // parasata mr̥dula carana arunāre / sakucati mahi jimi hr̥daya hamāre // jauṃ jagadīsa inhahi banu dīnhā / kasa na sumanamaya māragu kīnhā // jauṃ māgā pāia bidhi pāhīṃ / e rakhiahiṃ sakhi ā̃khinha māhīṃ // je nara nāri na avasara āe / tinha siya rāmu na dekhana pāe // suni surupa būjhahiṃ akulāī / aba lagi gae kahā̃ lagi bhāī // samaratha dhāi bilokahiṃ jāī / pramudita phirahiṃ janamaphalu pāī // do. abalā bālaka br̥ddha jana kara mījahiṃ pachitāhiṃ // hohiṃ premabasa loga imi rāmu jahā̃ jahã jāhiṃ // 121 // gā̃va gā̃va asa hoi anaṃdū / dekhi bhānukula kairava caṃdū // je kachu samācāra suni pāvahiṃ / te nr̥pa rānihi dosu lagāvahiṃ // kahahiṃ eka ati bhala naranāhū / dīnha hamahi joi locana lāhū // kahahiṃ paraspara loga logāīṃ / bāteṃ sarala saneha suhāīṃ // te pitu mātu dhanya jinha jāe / dhanya so nagaru jahā̃ teṃ āe // dhanya so desu sailu bana gāū̃ / jahã jahã jāhiṃ dhanya soi ṭhāū̃ // sukha pāya_u biraṃci raci tehī / e jehi ke saba bhā̃ti sanehī // rāma lakhana pathi kathā suhāī / rahī sakala maga kānana chāī // do. ehi bidhi raghukula kamala rabi maga loganha sukha deta / jāhiṃ cale dekhata bipina siya saumitri sameta // 122 // āge rāmu lakhanu bane pācheṃ / tāpasa beṣa birājata kācheṃ // ubhaya bīca siya sohati kaise / brahma jīva bica māyā jaise // bahuri kaha_ũ chabi jasi mana basaī / janu madhu madana madhya rati lasaī // upamā bahuri kaha_ũ jiyã johī / janu budha bidhu bica rohini sohī // prabhu pada rekha bīca bica sītā / dharati carana maga calati sabhītā // sīya rāma pada aṃka barāẽ / lakhana calahiṃ magu dāhina lāẽ // rāma lakhana siya prīti suhāī / bacana agocara kimi kahi jāī // khaga mr̥ga magana dekhi chabi hohīṃ / lie cori cita rāma baṭohīṃ // do. jinha jinha dekhe pathika priya siya sameta dou bhāi / bhava magu agamu anaṃdu tei binu śrama rahe sirāi // 123 // ajahũ jāsu ura sapanehũ kāū / basahũ lakhanu siya rāmu baṭāū // rāma dhāma patha pāihi soī / jo patha pāva kabahũ muni koī // taba raghubīra śramita siya jānī / dekhi nikaṭa baṭu sītala pānī // tahã basi kaṃda mūla phala khāī / prāta nahāi cale raghurāī // dekhata bana sara saila suhāe / bālamīki āśrama prabhu āe // rāma dīkha muni bāsu suhāvana / suṃdara giri kānanu jalu pāvana // sarani saroja biṭapa bana phūle / guṃjata maṃju madhupa rasa bhūle // khaga mr̥ga bipula kolāhala karahīṃ / birahita baira mudita mana carahīṃ // do. suci suṃdara āśramu nirakhi haraṣe rājivanena / suni raghubara āgamanu muni āgeṃ āya_u lena // 124 // muni kahũ rāma daṃḍavata kīnhā / āsirabādu biprabara dīnhā // dekhi rāma chabi nayana juḷāne / kari sanamānu āśramahiṃ āne // munibara atithi prānapriya pāe / kaṃda mūla phala madhura magāe // siya saumitri rāma phala khāe / taba muni āśrama die suhāe // bālamīki mana ānãdu bhārī / maṃgala mūrati nayana nihārī // taba kara kamala jori raghurāī / bole bacana śravana sukhadāī // tumha trikāla darasī munināthā / bisva badara jimi tumhareṃ hāthā // asa kahi prabhu saba kathā bakhānī / jehi jehi bhā̃ti dīnha banu rānī // do. tāta bacana puni mātu hita bhāi bharata asa rāu / mo kahũ darasa tumhāra prabhu sabu mama punya prabhāu // 125 // dekhi pāya munirāya tumhāre / bhae sukr̥ta saba suphala hamāre // aba jahã rāura āyasu hoī / muni udabegu na pāvai koī // muni tāpasa jinha teṃ dukhu lahahīṃ / te naresa binu pāvaka dahahīṃ // maṃgala mūla bipra paritoṣū / daha_i koṭi kula bhūsura roṣū // asa jiyã jāni kahia soi ṭhāū̃ / siya saumitri sahita jahã jāū̃ // tahã raci rucira parana tr̥na sālā / bāsu karau kachu kāla kr̥pālā // sahaja sarala suni raghubara bānī / sādhu sādhu bole muni gyānī // kasa na kahahu asa raghukulaketū / tumha pālaka saṃtata śruti setū // chaṃ. śruti setu pālaka rāma tumha jagadīsa māyā jānakī / jo sr̥jati jagu pālati harati rūkha pāi kr̥pānidhāna kī // jo sahasasīsu ahīsu mahidharu lakhanu sacarācara dhanī / sura kāja dhari nararāja tanu cale dalana khala nisicara anī // so. rāma sarupa tumhāra bacana agocara buddhipara / abigata akatha apāra neti nita nigama kaha // 126 // jagu pekhana tumha dekhanihāre / bidhi hari saṃbhu nacāvanihāre // teu na jānahiṃ maramu tumhārā / auru tumhahi ko jānanihārā // soi jāna_i jehi dehu janāī / jānata tumhahi tumha_i hoi jāī // tumharihi kr̥pā̃ tumhahi raghunaṃdana / jānahiṃ bhagata bhagata ura caṃdana // cidānaṃdamaya deha tumhārī / bigata bikāra jāna adhikārī // nara tanu dharehu saṃta sura kājā / kahahu karahu jasa prākr̥ta rājā // rāma dekhi suni carita tumhāre / jaḷa mohahiṃ budha hohiṃ sukhāre // tumha jo kahahu karahu sabu sā̃cā / jasa kāchia tasa cāhia nācā // do. pū̃chehu mohi ki rahauṃ kahã maiṃ pū̃chata sakucāũ / jahã na hohu tahã dehu kahi tumhahi dekhāvauṃ ṭhāũ // 127 // suni muni bacana prema rasa sāne / sakuci rāma mana mahũ musukāne // bālamīki hãsi kahahiṃ bahorī / bānī madhura amia rasa borī // sunahu rāma aba kaha_ũ niketā / jahā̃ basahu siya lakhana sametā // jinha ke śravana samudra samānā / kathā tumhāri subhaga sari nānā // bharahiṃ niraṃtara hohiṃ na pūre / tinha ke hiya tumha kahũ gr̥ha rūre // locana cātaka jinha kari rākhe / rahahiṃ darasa jaladhara abhilāṣe // nidarahiṃ sarita siṃdhu sara bhārī / rūpa biṃdu jala hohiṃ sukhārī // tinha ke hr̥daya sadana sukhadāyaka / basahu baṃdhu siya saha raghunāyaka // do. jasu tumhāra mānasa bimala haṃsini jīhā jāsu / mukutāhala guna gana cuna_i rāma basahu hiyã tāsu // 128 // prabhu prasāda suci subhaga subāsā / sādara jāsu laha_i nita nāsā // tumhahi nibedita bhojana karahīṃ / prabhu prasāda paṭa bhūṣana dharahīṃ // sīsa navahiṃ sura guru dvija dekhī / prīti sahita kari binaya biseṣī // kara nita karahiṃ rāma pada pūjā / rāma bharosa hr̥dayã nahi dūjā // carana rāma tīratha cali jāhīṃ / rāma basahu tinha ke mana māhīṃ // maṃtrarāju nita japahiṃ tumhārā / pūjahiṃ tumhahi sahita parivārā // tarapana homa karahiṃ bidhi nānā / bipra jevā̃i dehiṃ bahu dānā // tumha teṃ adhika gurahi jiyã jānī / sakala bhāyã sevahiṃ sanamānī // do. sabu kari māgahiṃ eka phalu rāma carana rati hou / tinha keṃ mana maṃdira basahu siya raghunaṃdana dou // 129 // kāma koha mada māna na mohā / lobha na chobha na rāga na drohā // jinha keṃ kapaṭa daṃbha nahiṃ māyā / tinha keṃ hr̥daya basahu raghurāyā // saba ke priya saba ke hitakārī / dukha sukha sarisa prasaṃsā gārī // kahahiṃ satya priya bacana bicārī / jāgata sovata sarana tumhārī // tumhahi chāḷi gati dūsari nāhīṃ / rāma basahu tinha ke mana māhīṃ // jananī sama jānahiṃ paranārī / dhanu parāva biṣa teṃ biṣa bhārī // je haraṣahiṃ para saṃpati dekhī / dukhita hohiṃ para bipati biseṣī // jinhahi rāma tumha prānapiāre / tinha ke mana subha sadana tumhāre // do. svāmi sakhā pitu mātu gura jinha ke saba tumha tāta / mana maṃdira tinha keṃ basahu sīya sahita dou bhrāta // 130 // avaguna taji saba ke guna gahahīṃ / bipra dhenu hita saṃkaṭa sahahīṃ // nīti nipuna jinha ka_i jaga līkā / ghara tumhāra tinha kara manu nīkā // guna tumhāra samujha_i nija dosā / jehi saba bhā̃ti tumhāra bharosā // rāma bhagata priya lāgahiṃ jehī / tehi ura basahu sahita baidehī // jāti pā̃ti dhanu dharama baḷāī / priya parivāra sadana sukhadāī // saba taji tumhahi raha_i ura lāī / tehi ke hr̥dayã rahahu raghurāī // saragu naraku apabaragu samānā / jahã tahã dekha dhareṃ dhanu bānā // karama bacana mana rāura cerā / rāma karahu tehi keṃ ura ḍerā // do. jāhi na cāhia kabahũ kachu tumha sana sahaja sanehu / basahu niraṃtara tāsu mana so rāura nija gehu // 131 // ehi bidhi munibara bhavana dekhāe / bacana saprema rāma mana bhāe // kaha muni sunahu bhānukulanāyaka / āśrama kaha_ũ samaya sukhadāyaka // citrakūṭa giri karahu nivāsū / tahã tumhāra saba bhā̃ti supāsū // sailu suhāvana kānana cārū / kari kehari mr̥ga bihaga bihārū // nadī punīta purāna bakhānī / atripriyā nija tapabala ānī // surasari dhāra nāũ maṃdākini / jo saba pātaka potaka ḍākini // atri ādi munibara bahu basahīṃ / karahiṃ joga japa tapa tana kasahīṃ // calahu saphala śrama saba kara karahū / rāma dehu gaurava giribarahū // do. citrakūṭa mahimā amita kahīṃ mahāmuni gāi / āe nahāe sarita bara siya sameta dou bhāi // 132 // raghubara kaheu lakhana bhala ghāṭū / karahu katahũ aba ṭhāhara ṭhāṭū // lakhana dīkha paya utara karārā / cahũ disi phireu dhanuṣa jimi nārā // nadī panaca sara sama dama dānā / sakala kaluṣa kali sāuja nānā // citrakūṭa janu acala aherī / cuka_i na ghāta māra muṭhabherī // asa kahi lakhana ṭhāũ dekharāvā / thalu biloki raghubara sukhu pāvā // rameu rāma manu devanha jānā / cale sahita sura thapati pradhānā // kola kirāta beṣa saba āe / race parana tr̥na sadana suhāe // barani na jāhi maṃju dui sālā / eka lalita laghu eka bisālā // do. lakhana jānakī sahita prabhu rājata rucira niketa / soha madanu muni beṣa janu rati riturāja sameta // 133 // māsapārāyaṇa, satrahãvā viśrāma amara nāga kiṃnara disipālā / citrakūṭa āe tehi kālā // rāma pranāmu kīnha saba kāhū / mudita deva lahi locana lāhū // baraṣi sumana kaha deva samājū / nātha sanātha bhae hama ājū // kari binatī dukha dusaha sunāe / haraṣita nija nija sadana sidhāe // citrakūṭa raghunaṃdanu chāe / samācāra suni suni muni āe // āvata dekhi mudita munibr̥ṃdā / kīnha daṃḍavata raghukula caṃdā // muni raghubarahi lāi ura lehīṃ / suphala hona hita āsiṣa dehīṃ // siya saumitra rāma chabi dekhahiṃ / sādhana sakala saphala kari lekhahiṃ // do. jathājoga sanamāni prabhu bidā kie munibr̥ṃda / karahi joga japa jāga tapa nija āśramanhi suchaṃda // 134 // yaha sudhi kola kirātanha pāī / haraṣe janu nava nidhi ghara āī // kaṃda mūla phala bhari bhari donā / cale raṃka janu lūṭana sonā // tinha mahã jinha dekhe dou bhrātā / apara tinhahi pū̃chahi magu jātā // kahata sunata raghubīra nikāī / āi sabanhi dekhe raghurāī // karahiṃ johāru bheṃṭa dhari āge / prabhuhi bilokahiṃ ati anurāge // citra likhe janu jahã tahã ṭhāḷhe / pulaka sarīra nayana jala bāḷhe // rāma saneha magana saba jāne / kahi priya bacana sakala sanamāne // prabhuhi johāri bahori bahorī / bacana binīta kahahiṃ kara jorī // do. aba hama nātha sanātha saba bhae dekhi prabhu pāya / bhāga hamāre āgamanu rāura kosalarāya // 135 // dhanya bhūmi bana paṃtha pahārā / jahã jahã nātha pāu tumha dhārā // dhanya bihaga mr̥ga kānanacārī / saphala janama bhae tumhahi nihārī // hama saba dhanya sahita parivārā / dīkha darasu bhari nayana tumhārā // kīnha bāsu bhala ṭhāũ bicārī / ihā̃ sakala ritu rahaba sukhārī // hama saba bhā̃ti karaba sevakāī / kari kehari ahi bāgha barāī // bana behaḷa giri kaṃdara khohā / saba hamāra prabhu paga paga johā // tahã tahã tumhahi ahera khelāuba / sara nirajhara jalaṭhāũ dekhāuba // hama sevaka parivāra sametā / nātha na sakucaba āyasu detā // do. beda bacana muni mana agama te prabhu karunā aina / bacana kirātanha ke sunata jimi pitu bālaka baina // 136 // rāmahi kevala premu piārā / jāni leu jo jānanihārā // rāma sakala banacara taba toṣe / kahi mr̥du bacana prema paripoṣe // bidā kie sira nāi sidhāe / prabhu guna kahata sunata ghara āe // ehi bidhi siya sameta dou bhāī / basahiṃ bipina sura muni sukhadāī // jaba te āi rahe raghunāyaku / taba teṃ bhaya_u banu maṃgaladāyaku // phūlahiṃ phalahiṃ biṭapa bidhi nānā // maṃju balita bara beli bitānā // surataru sarisa subhāyã suhāe / manahũ bibudha bana parihari āe // gaṃja maṃjutara madhukara śrenī / tribidha bayāri baha_i sukha denī // do. nīlakaṃṭha kalakaṃṭha suka cātaka cakka cakora / bhā̃ti bhā̃ti bolahiṃ bihaga śravana sukhada cita cora // 137 // keri kehari kapi kola kuraṃgā / bigatabaira bicarahiṃ saba saṃgā // phirata ahera rāma chabi dekhī / hohiṃ mudita mr̥gabaṃda biseṣī // bibudha bipina jahã lagi jaga māhīṃ / dekhi rāma banu sakala sihāhīṃ // surasari sarasa_i dinakara kanyā / mekalasutā godāvari dhanyā // saba sara siṃdhu nadī nada nānā / maṃdākini kara karahiṃ bakhānā // udaya asta giri aru kailāsū / maṃdara meru sakala surabāsū // saila himācala ādika jete / citrakūṭa jasu gāvahiṃ tete // biṃdhi mudita mana sukhu na samāī / śrama binu bipula baḷāī pāī // do. citrakūṭa ke bihaga mr̥ga beli biṭapa tr̥na jāti / punya puṃja saba dhanya asa kahahiṃ deva dina rāti // 138 // nayanavaṃta raghubarahi bilokī / pāi janama phala hohiṃ bisokī // parasi carana raja acara sukhārī / bhae parama pada ke adhikārī // so banu sailu subhāyã suhāvana / maṃgalamaya ati pāvana pāvana // mahimā kahia kavani bidhi tāsū / sukhasāgara jahã kīnha nivāsū // paya payodhi taji avadha bihāī / jahã siya lakhanu rāmu rahe āī // kahi na sakahiṃ suṣamā jasi kānana / jauṃ sata sahasa hoṃhiṃ sahasānana // so maiṃ barani kahauṃ bidhi kehīṃ / ḍābara kamaṭha ki maṃdara lehīṃ // sevahiṃ lakhanu karama mana bānī / jāi na sīlu sanehu bakhānī // do. \-chinu chinu lakhi siya rāma pada jāni āpu para nehu / karata na sapanehũ lakhanu citu baṃdhu mātu pitu gehu // 139 // rāma saṃga siya rahati sukhārī / pura parijana gr̥ha surati bisārī // chinu chinu piya bidhu badanu nihārī / pramudita manahũ cakorakumārī // nāha nehu nita baḷhata bilokī / haraṣita rahati divasa jimi kokī // siya manu rāma carana anurāgā / avadha sahasa sama banu priya lāgā // paranakuṭī priya priyatama saṃgā / priya parivāru kuraṃga bihaṃgā // sāsu sasura sama munitiya munibara / asanu amia sama kaṃda mūla phara // nātha sātha sā̃tharī suhāī / mayana sayana saya sama sukhadāī // lokapa hohiṃ bilokata jāsū / tehi ki mohi saka biṣaya bilāsū // do. \-sumirata rāmahi tajahiṃ jana tr̥na sama biṣaya bilāsu / rāmapriyā jaga janani siya kachu na ācaraju tāsu // 140 // sīya lakhana jehi bidhi sukhu lahahīṃ / soi raghunātha karahi soi kahahīṃ // kahahiṃ purātana kathā kahānī / sunahiṃ lakhanu siya ati sukhu mānī / jaba jaba rāmu avadha sudhi karahīṃ / taba taba bāri bilocana bharahīṃ // sumiri mātu pitu parijana bhāī / bharata sanehu sīlu sevakāī // kr̥pāsiṃdhu prabhu hohiṃ dukhārī / dhīraju dharahiṃ kusama_u bicārī // lakhi siya lakhanu bikala hoi jāhīṃ / jimi puruṣahi anusara parichāhīṃ // priyā baṃdhu gati lakhi raghunaṃdanu / dhīra kr̥pāla bhagata ura caṃdanu // lage kahana kachu kathā punītā / suni sukhu lahahiṃ lakhanu aru sītā // do. rāmu lakhana sītā sahita sohata parana niketa / jimi bāsava basa amarapura sacī jayaṃta sameta // 141 // jogavahiṃ prabhu siya lakhanahiṃ kaiseṃ / palaka bilocana golaka jaiseṃ // sevahiṃ lakhanu sīya raghubīrahi / jimi abibekī puruṣa sarīrahi // ehi bidhi prabhu bana basahiṃ sukhārī / khaga mr̥ga sura tāpasa hitakārī // kaheũ rāma bana gavanu suhāvā / sunahu sumaṃtra avadha jimi āvā // phireu niṣādu prabhuhi pahũcāī / saciva sahita ratha dekhesi āī // maṃtrī bikala biloki niṣādū / kahi na jāi jasa bhaya_u biṣādū // rāma rāma siya lakhana pukārī / pareu dharanitala byākula bhārī // dekhi dakhina disi haya hihināhīṃ / janu binu paṃkha bihaga akulāhīṃ // do. nahiṃ tr̥na carahiṃ piahiṃ jalu mocahiṃ locana bāri / byākula bhae niṣāda saba raghubara bāji nihāri // 142 // dhari dhīraja taba kaha_i niṣādū / aba sumaṃtra pariharahu biṣādū // tumha paṃḍita paramāratha gyātā / dharahu dhīra lakhi bimukha bidhātā bibidha kathā kahi kahi mr̥du bānī / ratha baiṭhāreu barabasa ānī // soka sithila ratha saka_i na hā̃kī / raghubara biraha pīra ura bā̃kī // carapharāhĩ maga calahiṃ na ghore / bana mr̥ga manahũ āni ratha jore // aḷhuki parahiṃ phiri herahiṃ pīcheṃ / rāma biyogi bikala dukha tīcheṃ // jo kaha rāmu lakhanu baidehī / hiṃkari hiṃkari hita herahiṃ tehī // bāji biraha gati kahi kimi jātī / binu mani phanika bikala jehi bhā̃tī // do. bhaya_u niṣāda biṣādabasa dekhata saciva turaṃga / boli susevaka cāri taba die sārathī saṃga // 143 // guha sārathihi phireu pahũcāī / birahu biṣādu barani nahiṃ jāī // cale avadha lei rathahi niṣādā / hohi chanahiṃ chana magana biṣādā // soca sumaṃtra bikala dukha dīnā / dhiga jīvana raghubīra bihīnā // rahihi na aṃtahũ adhama sarīrū / jasu na laheu bichurata raghubīrū // bhae ajasa agha bhājana prānā / kavana hetu nahiṃ karata payānā // ahaha maṃda manu avasara cūkā / ajahũ na hr̥daya hota dui ṭūkā // mīji hātha siru dhuni pachitāī / manahã kr̥pana dhana rāsi gavā̃ī // birida bā̃dhi bara bīru kahāī / caleu samara janu subhaṭa parāī // do. bipra bibekī bedabida saṃmata sādhu sujāti / jimi dhokheṃ madapāna kara saciva soca tehi bhā̃ti // 144 // jimi kulīna tiya sādhu sayānī / patidevatā karama mana bānī // rahai karama basa parihari nāhū / saciva hr̥dayã timi dāruna dāhu // locana sajala ḍīṭhi bha_i thorī / suna_i na śravana bikala mati bhorī // sūkhahiṃ adhara lāgi muhã lāṭī / jiu na jāi ura avadhi kapāṭī // bibarana bhaya_u na jāi nihārī / māresi manahũ pitā mahatārī // hāni galāni bipula mana byāpī / jamapura paṃtha soca jimi pāpī // bacanu na āva hr̥dayã pachitāī / avadha kāha maiṃ dekhaba jāī // rāma rahita ratha dekhihi joī / sakucihi mohi bilokata soī // do. \-dhāi pū̃chihahiṃ mohi jaba bikala nagara nara nāri / utaru deba maiṃ sabahi taba hr̥dayã bajru baiṭhāri // 145 // puchihahiṃ dīna dukhita saba mātā / kahaba kāha maiṃ tinhahi bidhātā // pūchihi jabahiṃ lakhana mahatārī / kahiha_ũ kavana sãdesa sukhārī // rāma janani jaba āihi dhāī / sumiri bacchu jimi dhenu lavāī // pū̃chata utaru deba maiṃ tehī / ge banu rāma lakhanu baidehī // joi pū̃chihi tehi ūtaru debā.jāi avadha aba yahu sukhu lebā // pū̃chihi jabahiṃ rāu dukha dīnā / jivanu jāsu raghunātha adhīnā // deha_ũ utaru kaunu muhu lāī / āya_ũ kusala kuãra pahũcāī // sunata lakhana siya rāma sãdesū / tr̥na jimi tanu pariharihi naresū // do. \-hrada_u na bidareu paṃka jimi bichurata prītamu nīru // jānata hauṃ mohi dīnha bidhi yahu jātanā sarīru // 146 // ehi bidhi karata paṃtha pachitāvā / tamasā tīra turata rathu āvā // bidā kie kari binaya niṣādā / phire pāyã pari bikala biṣādā // paiṭhata nagara saciva sakucāī / janu māresi gura bā̃bhana gāī // baiṭhi biṭapa tara divasu gavā̃vā / sā̃jha samaya taba avasaru pāvā // avadha prabesu kīnha ãdhiāreṃ / paiṭha bhavana rathu rākhi duāreṃ // jinha jinha samācāra suni pāe / bhūpa dvāra rathu dekhana āe // rathu pahicāni bikala lakhi ghore / garahiṃ gāta jimi ātapa ore // nagara nāri nara byākula kaiṃseṃ / nighaṭata nīra mīnagana jaiṃseṃ // do. \-saciva āgamanu sunata sabu bikala bhaya_u ranivāsu / bhavana bhayaṃkaru lāga tehi mānahũ preta nivāsu // 147 // ati ārati saba pū̃chahiṃ rānī / utaru na āva bikala bha_i bānī // suna_i na śravana nayana nahiṃ sūjhā / kahahu kahā̃ nr̥pa tehi tehi būjhā // dāsinha dīkha saciva bikalāī / kausalyā gr̥hã gaīṃ lavāī // jāi sumaṃtra dīkha kasa rājā / amia rahita janu caṃdu birājā // āsana sayana bibhūṣana hīnā / pareu bhūmitala nipaṭa malīnā // lei usāsu soca ehi bhā̃tī / surapura teṃ janu khãseu jajātī // leta soca bhari chinu chinu chātī / janu jari paṃkha pareu saṃpātī // rāma rāma kaha rāma sanehī / puni kaha rāma lakhana baidehī // do. dekhi sacivã jaya jīva kahi kīnheu daṃḍa pranāmu / sunata uṭheu byākula nr̥pati kahu sumaṃtra kahã rāmu // 148 // bhūpa sumaṃtru līnha ura lāī / būḷata kachu adhāra janu pāī // sahita saneha nikaṭa baiṭhārī / pū̃chata rāu nayana bhari bārī // rāma kusala kahu sakhā sanehī / kahã raghunāthu lakhanu baidehī // āne pheri ki banahi sidhāe / sunata saciva locana jala chāe // soka bikala puni pū̃cha naresū / kahu siya rāma lakhana saṃdesū // rāma rūpa guna sīla subhāū / sumiri sumiri ura socata rāū // rāu sunāi dīnha banabāsū / suni mana bhaya_u na haraṣu harā̃sū // so suta bichurata gae na prānā / ko pāpī baḷa mohi samānā // do. sakhā rāmu siya lakhanu jahã tahā̃ mohi pahũcāu / nāhiṃ ta cāhata calana aba prāna kaha_ũ satibhāu // 149 // puni puni pū̃chata maṃtrahi rāū / priyatama suana sãdesa sunāū // karahi sakhā soi begi upāū / rāmu lakhanu siya nayana dekhāū // saciva dhīra dhari kaha mudu bānī / mahārāja tumha paṃḍita gyānī // bīra sudhīra dhuraṃdhara devā / sādhu samāju sadā tumha sevā // janama marana saba dukha bhogā / hāni lābha priya milana biyogā // kāla karama basa hauhiṃ gosāīṃ / barabasa rāti divasa kī nāīṃ // sukha haraṣahiṃ jaḷa dukha bilakhāhīṃ / dou sama dhīra dharahiṃ mana māhīṃ // dhīraja dharahu bibeku bicārī / chāḷia soca sakala hitakārī // do. prathama bāsu tamasā bhaya_u dūsara surasari tīra / nhāī rahe jalapānu kari siya sameta dou bīra // 150 // kevaṭa kīnhi bahuta sevakāī / so jāmini siṃgaraura gavā̃ī // hota prāta baṭa chīru magāvā / jaṭā mukuṭa nija sīsa banāvā // rāma sakhā̃ taba nāva magāī / priyā caḷhāi caḷhe raghurāī // lakhana bāna dhanu dhare banāī / āpu caḷhe prabhu āyasu pāī // bikala biloki mohi raghubīrā / bole madhura bacana dhari dhīrā // tāta pranāmu tāta sana kahehu / bāra bāra pada paṃkaja gahehū // karabi pāyã pari binaya bahorī / tāta karia jani ciṃtā morī // bana maga maṃgala kusala hamāreṃ / kr̥pā anugraha punya tumhāreṃ // chaṃ. tumhare anugraha tāta kānana jāta saba sukhu pāihauṃ / pratipāli āyasu kusala dekhana pāya puni phiri āihauṃ // jananīṃ sakala paritoṣi pari pari pāyã kari binatī ghanī / tulasī karehu soi jatanu jehiṃ kusalī rahahiṃ kosala dhanī // so. gura sana kahaba sãdesu bāra bāra pada paduma gahi / karaba soi upadesu jehiṃ na soca mohi avadhapati // 151 // purajana parijana sakala nihorī / tāta sunāehu binatī morī // soi saba bhā̃ti mora hitakārī / jāteṃ raha naranāhu sukhārī // kahaba sãdesu bharata ke āẽ / nīti na tajia rājapadu pāẽ // pālehu prajahi karama mana bānī / seehu mātu sakala sama jānī // ora nibāhehu bhāyapa bhāī / kari pitu mātu sujana sevakāī // tāta bhā̃ti tehi rākhaba rāū / soca mora jehiṃ karai na kāū // lakhana kahe kachu bacana kaṭhorā / baraji rāma puni mohi nihorā // bāra bāra nija sapatha devāī / kahabi na tāta lakhana larikāī // do. kahi pranāma kachu kahana liya siya bha_i sithila saneha / thakita bacana locana sajala pulaka pallavita deha // 152 // tehi avasara raghubara rūkha pāī / kevaṭa pārahi nāva calāī // raghukulatilaka cale ehi bhā̃tī / dekha_ũ ṭhāḷha kulisa dhari chātī // maiṃ āpana kimi kahauṃ kalesū / jiata phireũ lei rāma sãdesū // asa kahi saciva bacana rahi gayaū / hāni galāni soca basa bhayaū // suta bacana sunatahiṃ naranāhū / pareu dharani ura dāruna dāhū // talaphata biṣama moha mana māpā / mājā manahũ mīna kahũ byāpā // kari bilāpa saba rovahiṃ rānī / mahā bipati kimi jāi bakhānī // suni bilāpa dukhahū dukhu lāgā / dhīrajahū kara dhīraju bhāgā // do. bhaya_u kolāhalu avadha ati suni nr̥pa rāura soru / bipula bihaga bana pareu nisi mānahũ kulisa kaṭhoru // 153 // prāna kaṃṭhagata bhaya_u bhuālū / mani bihīna janu byākula byālū // idrīṃ sakala bikala bha_ĩ bhārī / janu sara sarasija banu binu bārī // kausalyā̃ nr̥pu dīkha malānā / rabikula rabi ãthaya_u jiyã jānā / ura dhari dhīra rāma mahatārī / bolī bacana samaya anusārī // nātha samujhi mana karia bicārū / rāma biyoga payodhi apārū // karanadhāra tumha avadha jahājū / caḷheu sakala priya pathika samājū // dhīraju dharia ta pāia pārū / nāhiṃ ta būḷihi sabu parivārū // jauṃ jiyã dharia binaya piya morī / rāmu lakhanu siya milahiṃ bahorī // do. \-priyā bacana mr̥du sunata nr̥pu citaya_u ā̃khi ughāri / talaphata mīna malīna janu sīṃcata sītala bāri // 154 // dhari dhīraju uṭhī baiṭha bhuālū / kahu sumaṃtra kahã rāma kr̥pālū // kahā̃ lakhanu kahã rāmu sanehī / kahã priya putrabadhū baidehī // bilapata rāu bikala bahu bhā̃tī / bha_i juga sarisa sirāti na rātī // tāpasa aṃdha sāpa sudhi āī / kausalyahi saba kathā sunāī // bhaya_u bikala baranata itihāsā / rāma rahita dhiga jīvana āsā // so tanu rākhi karaba maiṃ kāhā / jeṃhi na prema panu mora nibāhā // hā raghunaṃdana prāna pirīte / tumha binu jiata bahuta dina bīte // hā jānakī lakhana hā raghubara / hā pitu hita cita cātaka jaladhara / do. rāma rāma kahi rāma kahi rāma rāma kahi rāma / tanu parihari raghubara birahã rāu gaya_u suradhāma // 155 // jiana marana phalu dasaratha pāvā / aṃḍa aneka amala jasu chāvā // jiata rāma bidhu badanu nihārā / rāma biraha kari maranu sãvārā // soka bikala saba rovahiṃ rānī / rūpu sīla balu teju bakhānī // karahiṃ bilāpa aneka prakārā / parahīṃ bhūmitala bārahiṃ bārā // bilapahiṃ bikala dāsa aru dāsī / ghara ghara rudanu karahiṃ purabāsī // ãthaya_u āju bhānukula bhānū / dharama avadhi guna rūpa nidhānū // gārīṃ sakala kaika_ihi dehīṃ / nayana bihīna kīnha jaga jehīṃ // ehi bidhi bilapata raini bihānī / āe sakala mahāmuni gyānī // do. taba basiṣṭha muni samaya sama kahi aneka itihāsa / soka nevāreu sabahi kara nija bigyāna prakāsa // 156 // tela nā̃va bhari nr̥pa tanu rākhā / dūta bolāi bahuri asa bhāṣā // dhāvahu begi bharata pahiṃ jāhū / nr̥pa sudhi katahũ kahahu jani kāhū // etanei kahehu bharata sana jāī / gura bolāī paṭhaya_u dou bhāī // suni muni āyasu dhāvana dhāe / cale bega bara bāji lajāe // anarathu avadha araṃbheu jaba teṃ / kusaguna hohiṃ bharata kahũ taba teṃ // dekhahiṃ rāti bhayānaka sapanā / jāgi karahiṃ kaṭu koṭi kalapanā // bipra jevā̃i dehiṃ dina dānā / siva abhiṣeka karahiṃ bidhi nānā // māgahiṃ hr̥dayã mahesa manāī / kusala mātu pitu parijana bhāī // do. ehi bidhi socata bharata mana dhāvana pahũce āi / gura anusāsana śravana suni cale ganesu manāi // 157 // cale samīra bega haya hā̃ke / nāghata sarita saila bana bā̃ke // hr̥dayã socu baḷa kachu na sohāī / asa jānahiṃ jiyã jāũ uḷāī // eka nimeṣa barasa sama jāī / ehi bidhi bharata nagara niarāī // asaguna hohiṃ nagara paiṭhārā / raṭahiṃ kubhā̃ti kukheta karārā // khara siāra bolahiṃ pratikūlā / suni suni hoi bharata mana sūlā // śrīhata sara saritā bana bāgā / nagaru biseṣi bhayāvanu lāgā // khaga mr̥ga haya gaya jāhiṃ na joe / rāma biyoga kuroga bigoe // nagara nāri nara nipaṭa dukhārī / manahũ sabanhi saba saṃpati hārī // do. purajana milihiṃ na kahahiṃ kachu gavãhiṃ johārahiṃ jāhiṃ / bharata kusala pū̃chi na sakahiṃ bhaya biṣāda mana māhiṃ // 158 // hāṭa bāṭa nahiṃ jāi nihārī / janu pura dahã disi lāgi davārī // āvata suta suni kaikayanaṃdini / haraṣī rabikula jalaruha caṃdini // saji āratī mudita uṭhi dhāī / dvārehiṃ bheṃṭi bhavana lei āī // bharata dukhita parivāru nihārā / mānahũ tuhina banaja banu mārā // kaikeī haraṣita ehi bhā̃ti / manahũ mudita dava lāi kirātī // sutahi sasoca dekhi manu māreṃ / pū̃chati naihara kusala hamāreṃ // sakala kusala kahi bharata sunāī / pū̃chī nija kula kusala bhalāī // kahu kahã tāta kahā̃ saba mātā / kahã siya rāma lakhana priya bhrātā // do. suni suta bacana sanehamaya kapaṭa nīra bhari naina / bharata śravana mana sūla sama pāpini bolī baina // 159 // tāta bāta maiṃ sakala sãvārī / bhai maṃtharā sahāya bicārī // kachuka kāja bidhi bīca bigāreu / bhūpati surapati pura pagu dhāreu // sunata bharatu bhae bibasa biṣādā / janu sahameu kari kehari nādā // tāta tāta hā tāta pukārī / pare bhūmitala byākula bhārī // calata na dekhana pāya_ũ tohī / tāta na rāmahi sauṃpehu mohī // bahuri dhīra dhari uṭhe sãbhārī / kahu pitu marana hetu mahatārī // suni suta bacana kahati kaikeī / maramu pā̃chi janu māhura deī // ādihu teṃ saba āpani karanī / kuṭila kaṭhora mudita mana baranī // do. bharatahi bisareu pitu marana sunata rāma bana gaunu / hetu apanapa_u jāni jiyã thakita rahe dhari maunu // 160 // bikala biloki sutahi samujhāvati / manahũ jare para lonu lagāvati // tāta rāu nahiṃ soce jogū / biḷha_i sukr̥ta jasu kīnheu bhogū // jīvata sakala janama phala pāe / aṃta amarapati sadana sidhāe // asa anumāni soca pariharahū / sahita samāja rāja pura karahū // suni suṭhi sahameu rājakumārū / pākeṃ chata janu lāga ãgārū // dhīraja dhari bhari lehiṃ usāsā / pāpani sabahi bhā̃ti kula nāsā // jauṃ pai kuruci rahī ati tohī / janamata kāhe na māre mohī // peḷa kāṭi taiṃ pāla_u sīṃcā / mīna jiana niti bāri ulīcā // do. haṃsabaṃsu dasarathu janaku rāma lakhana se bhāi / jananī tū̃ jananī bhaī bidhi sana kachu na basāi // 161 // jaba taiṃ kumati kumata jiyã ṭhayaū / khaṃḍa khaṃḍa hoi hrada_u na gayaū // bara māgata mana bha_i nahiṃ pīrā / gari na jīha muhã pareu na kīrā // bhūpã pratīta tori kimi kīnhī / marana kāla bidhi mati hari līnhī // bidhihũ na nāri hr̥daya gati jānī / sakala kapaṭa agha avaguna khānī // sarala susīla dharama rata rāū / so kimi jānai tīya subhāū // asa ko jīva jaṃtu jaga māhīṃ / jehi raghunātha prānapriya nāhīṃ // bhe ati ahita rāmu teu tohī / ko tū ahasi satya kahu mohī // jo hasi so hasi muhã masi lāī / ā̃khi oṭa uṭhi baiṭhahiṃ jāī // do. rāma birodhī hr̥daya teṃ pragaṭa kīnha bidhi mohi / mo samāna ko pātakī bādi kaha_ũ kachu tohi // 162 // suni satrughuna mātu kuṭilāī / jarahiṃ gāta risa kachu na basāī // tehi avasara kubarī tahã āī / basana bibhūṣana bibidha banāī // lakhi risa bhareu lakhana laghu bhāī / barata anala ghr̥ta āhuti pāī // humagi lāta taki kūbara mārā / pari muha bhara mahi karata pukārā // kūbara ṭūṭeu phūṭa kapārū / dalita dasana mukha rudhira pracārū // āha da_ia maiṃ kāha nasāvā / karata nīka phalu ana_isa pāvā // suni ripuhana lakhi nakha sikha khoṭī / lage ghasīṭana dhari dhari jhoṃṭī // bharata dayānidhi dīnhi chaḷāī / kausalyā pahiṃ ge dou bhāī // do. malina basana bibarana bikala kr̥sa sarīra dukha bhāra / kanaka kalapa bara beli bana mānahũ hanī tusāra // 163 // bharatahi dekhi mātu uṭhi dhāī / muruchita avani parī jha_ĩ āī // dekhata bharatu bikala bhae bhārī / pare carana tana dasā bisārī // mātu tāta kahã dehi dekhāī / kahã siya rāmu lakhanu dou bhāī // kaika_i kata janamī jaga mājhā / jauṃ janami ta bha_i kāhe na bā̃jhā // kula kalaṃku jehiṃ janameu mohī / apajasa bhājana priyajana drohī // ko tibhuvana mohi sarisa abhāgī / gati asi tori mātu jehi lāgī // pitu surapura bana raghubara ketū / maiṃ kevala saba anaratha hetu // dhiga mohi bhaya_ũ benu bana āgī / dusaha dāha dukha dūṣana bhāgī // do. mātu bharata ke bacana mr̥du suni suni uṭhī sãbhāri // lie uṭhāi lagāi ura locana mocati bāri // 164 // sarala subhāya māyã hiyã lāe / ati hita manahũ rāma phiri āe // bheṃṭeu bahuri lakhana laghu bhāī / soku sanehu na hr̥dayã samāī // dekhi subhāu kahata sabu koī / rāma mātu asa kāhe na hoī // mātā̃ bharatu goda baiṭhāre / ā̃su pauṃchi mr̥du bacana ucāre // ajahũ baccha bali dhīraja dharahū / kusama_u samujhi soka pariharahū // jani mānahu hiyã hāni galānī / kāla karama gati aghaṭita jāni // kāhuhi dosu dehu jani tātā / bhā mohi saba bidhi bāma bidhātā // jo etehũ dukha mohi jiāvā / ajahũ ko jāna_i kā tehi bhāvā // do. pitu āyasa bhūṣana basana tāta taje raghubīra / bisama_u haraṣu na hr̥dayã kachu pahire balakala cīra / 165 // mukha prasanna mana raṃga na roṣū / saba kara saba bidhi kari paritoṣū // cale bipina suni siya sãga lāgī / raha_i na rāma carana anurāgī // sunatahiṃ lakhanu cale uṭhi sāthā / rahahiṃ na jatana kie raghunāthā // taba raghupati sabahī siru nāī / cale saṃga siya aru laghu bhāī // rāmu lakhanu siya banahi sidhāe / ga_iũ na saṃga na prāna paṭhāe // yahu sabu bhā inha ā̃khinha āgeṃ / ta_u na tajā tanu jīva abhāgeṃ // mohi na lāja nija nehu nihārī / rāma sarisa suta maiṃ mahatārī // jiai marai bhala bhūpati jānā / mora hr̥daya sata kulisa samānā // do. kausalyā ke bacana suni bharata sahita ranivāsa / byākula bilapata rājagr̥ha mānahũ soka nevāsu // 166 // bilapahiṃ bikala bharata dou bhāī / kausalyā̃ lie hr̥dayã lagāī // bhā̃ti aneka bharatu samujhāe / kahi bibekamaya bacana sunāe // bharatahũ mātu sakala samujhāīṃ / kahi purāna śruti kathā suhāīṃ // chala bihīna suci sarala subānī / bole bharata jori juga pānī // je agha mātu pitā suta māreṃ / gāi goṭha mahisura pura jāreṃ // je agha tiya bālaka badha kīnheṃ / mīta mahīpati māhura dīnheṃ // je pātaka upapātaka ahahīṃ / karama bacana mana bhava kabi kahahīṃ // te pātaka mohi hohũ bidhātā / jauṃ yahu hoi mora mata mātā // do. je parihari hari hara carana bhajahiṃ bhūtagana ghora / tehi ka_i gati mohi deu bidhi jauṃ jananī mata mora // 167 // becahiṃ bedu dharamu duhi lehīṃ / pisuna parāya pāpa kahi dehīṃ // kapaṭī kuṭila kalahapriya krodhī / beda bidūṣaka bisva birodhī // lobhī laṃpaṭa lolupacārā / je tākahiṃ paradhanu paradārā // pāvauṃ maiṃ tinha ke gati ghorā / jauṃ jananī yahu saṃmata morā // je nahiṃ sādhusaṃga anurāge / paramāratha patha bimukha abhāge // je na bhajahiṃ hari naratanu pāī / jinhahi na hari hara sujasu sohāī // taji śrutipaṃthu bāma patha calahīṃ / baṃcaka biraci beṣa jagu chalahīṃ // tinha kai gati mohi saṃkara deū / jananī jauṃ yahu jānauṃ bheū // do. mātu bharata ke bacana suni sā̃ce sarala subhāyã / kahati rāma priya tāta tumha sadā bacana mana kāyã // 168 // rāma prānahu teṃ prāna tumhāre / tumha raghupatihi prānahu teṃ pyāre // bidhu biṣa cavai stravai himu āgī / hoi bāricara bāri birāgī // bhaẽ gyānu baru miṭai na mohū / tumha rāmahi pratikūla na hohū // mata tumhāra yahu jo jaga kahahīṃ / so sapanehũ sukha sugati na lahahīṃ // asa kahi mātu bharatu hiyã lāe / thana paya stravahiṃ nayana jala chāe // karata bilāpa bahuta yahi bhā̃tī / baiṭhehiṃ bīti ga_i saba rātī // bāmadeu basiṣṭha taba āe / saciva mahājana sakala bolāe // muni bahu bhā̃ti bharata upadese / kahi paramāratha bacana sudese // do. tāta hr̥dayã dhīraju dharahu karahu jo avasara āju / uṭhe bharata gura bacana suni karana kaheu sabu sāju // 169 // nr̥patanu beda bidita anhavāvā / parama bicitra bimānu banāvā // gahi pada bharata mātu saba rākhī / rahīṃ rāni darasana abhilāṣī // caṃdana agara bhāra bahu āe / amita aneka sugaṃdha suhāe // saraju tīra raci citā banāī / janu surapura sopāna suhāī // ehi bidhi dāha kriyā saba kīnhī / bidhivata nhāi tilāṃjuli dīnhī // sodhi sumr̥ti saba beda purānā / kīnha bharata dasagāta bidhānā // jahã jasa munibara āyasu dīnhā / tahã tasa sahasa bhā̃ti sabu kīnhā // bhae bisuddha die saba dānā / dhenu bāji gaja bāhana nānā // do. siṃghāsana bhūṣana basana anna dharani dhana dhāma / die bharata lahi bhūmisura bhe paripūrana kāma // 170 // pitu hita bharata kīnhi jasi karanī / so mukha lākha jāi nahiṃ baranī // sudinu sodhi munibara taba āe / saciva mahājana sakala bolāe // baiṭhe rājasabhā̃ saba jāī / paṭhae boli bharata dou bhāī // bharatu basiṣṭha nikaṭa baiṭhāre / nīti dharamamaya bacana ucāre // prathama kathā saba munibara baranī / kaika_i kuṭila kīnhi jasi karanī // bhūpa dharamabratu satya sarāhā / jehiṃ tanu parihari premu nibāhā // kahata rāma guna sīla subhāū / sajala nayana pulakeu munirāū // bahuri lakhana siya prīti bakhānī / soka saneha magana muni gyānī // do. sunahu bharata bhāvī prabala bilakhi kaheu muninātha / hāni lābhu jīvana maranu jasu apajasu bidhi hātha // 171 // asa bicāri kehi deia dosū / byaratha kāhi para kījia rosū // tāta bicāru kehi karahu mana māhīṃ / soca jogu dasarathu nr̥pu nāhīṃ // socia bipra jo beda bihīnā / taji nija dharamu biṣaya layalīnā // socia nr̥pati jo nīti na jānā / jehi na prajā priya prāna samānā // socia bayasu kr̥pana dhanavānū / jo na atithi siva bhagati sujānū // socia sūdru bipra avamānī / mukhara mānapriya gyāna gumānī // socia puni pati baṃcaka nārī / kuṭila kalahapriya icchācārī // socia baṭu nija bratu pariharaī / jo nahiṃ gura āyasu anusaraī // do. socia gr̥hī jo moha basa kara_i karama patha tyāga / socia jati praṃpaca rata bigata bibeka birāga // 172 // baikhānasa soi socai jogu / tapu bihāi jehi bhāva_i bhogū // socia pisuna akārana krodhī / janani janaka gura baṃdhu birodhī // saba bidhi socia para apakārī / nija tanu poṣaka niradaya bhārī // socanīya sabahi bidhi soī / jo na chāḷi chalu hari jana hoī // socanīya nahiṃ kosalarāū / bhuvana cāridasa pragaṭa prabhāū // bhaya_u na aha_i na aba honihārā / bhūpa bharata jasa pitā tumhārā // bidhi hari haru surapati disināthā / baranahiṃ saba dasaratha guna gāthā // do. kahahu tāta kehi bhā̃ti kou karihi baḷāī tāsu / rāma lakhana tumha satruhana sarisa suana suci jāsu // 173 // saba prakāra bhūpati baḷabhāgī / bādi biṣādu karia tehi lāgī // yahu suni samujhi socu pariharahū / sira dhari rāja rajāyasu karahū // rā̃ya rājapadu tumha kahũ dīnhā / pitā bacanu phura cāhia kīnhā // taje rāmu jehiṃ bacanahi lāgī / tanu parihareu rāma birahāgī // nr̥pahi bacana priya nahiṃ priya prānā / karahu tāta pitu bacana pravānā // karahu sīsa dhari bhūpa rajāī / ha_i tumha kahã saba bhā̃ti bhalāī // parasurāma pitu agyā rākhī / mārī mātu loka saba sākhī // tanaya jajātihi jaubanu dayaū / pitu agyā̃ agha ajasu na bhayaū // do. anucita ucita bicāru taji je pālahiṃ pitu baina / te bhājana sukha sujasa ke basahiṃ amarapati aina // 174 // avasi naresa bacana phura karahū / pālahu prajā soku pariharahū // surapura nr̥pa pāihi paritoṣū / tumha kahũ sukr̥ta sujasu nahiṃ doṣū // beda bidita saṃmata sabahī kā / jehi pitu dei so pāva_i ṭīkā // karahu rāju pariharahu galānī / mānahu mora bacana hita jānī // suni sukhu lahaba rāma baidehīṃ / anucita kahaba na paṃḍita kehīṃ // kausalyādi sakala mahatārīṃ / teu prajā sukha hohiṃ sukhārīṃ // parama tumhāra rāma kara jānihi / so saba bidhi tumha sana bhala mānihi // sauṃpehu rāju rāma kai āẽ / sevā karehu saneha suhāẽ // do. kījia gura āyasu avasi kahahiṃ saciva kara jori / raghupati āẽ ucita jasa tasa taba karaba bahori // 175 // kausalyā dhari dhīraju kahaī / pūta pathya gura āyasu ahaī // so ādaria karia hita mānī / tajia biṣādu kāla gati jānī // bana raghupati surapati naranāhū / tumha ehi bhā̃ti tāta kadarāhū // parijana prajā saciva saba aṃbā / tumhahī suta saba kahã avalaṃbā // lakhi bidhi bāma kālu kaṭhināī / dhīraju dharahu mātu bali jāī // sira dhari gura āyasu anusarahū / prajā pāli parijana dukhu harahū // gura ke bacana saciva abhinaṃdanu / sune bharata hiya hita janu caṃdanu // sunī bahori mātu mr̥du bānī / sīla saneha sarala rasa sānī // chaṃ. sānī sarala rasa mātu bānī suni bharata byākula bhae / locana saroruha stravata sīṃcata biraha ura aṃkura nae // so dasā dekhata samaya tehi bisarī sabahi sudhi deha kī / tulasī sarāhata sakala sādara sīvã sahaja saneha kī // so. bharatu kamala kara jori dhīra dhuraṃdhara dhīra dhari / bacana amiã janu bori deta ucita uttara sabahi // 176 // māsapārāyaṇa, aṭhārahavā̃ viśrāma mohi upadesu dīnha gura nīkā / prajā saciva saṃmata sabahī kā // mātu ucita dhari āyasu dīnhā / avasi sīsa dhari cāha_ũ kīnhā // gura pitu mātu svāmi hita bānī / suni mana mudita karia bhali jānī // ucita ki anucita kiẽ bicārū / dharamu jāi sira pātaka bhārū // tumha tau dehu sarala sikha soī / jo ācarata mora bhala hoī // jadyapi yaha samujhata ha_ũ nīkeṃ / tadapi hota paritoṣu na jī keṃ // aba tumha binaya mori suni lehū / mohi anuharata sikhāvanu dehū // ūtaru deũ chamaba aparādhū / dukhita doṣa guna ganahiṃ na sādhū // do. pitu surapura siya rāmu bana karana kahahu mohi rāju / ehi teṃ jānahu mora hita kai āpana baḷa kāju // 177 // hita hamāra siyapati sevakāī / so hari līnha mātu kuṭilāī // maiṃ anumāni dīkha mana māhīṃ / āna upāyã mora hita nāhīṃ // soka samāju rāju kehi lekheṃ / lakhana rāma siya binu pada dekheṃ // bādi basana binu bhūṣana bhārū / bādi birati binu brahma bicārū // saruja sarīra bādi bahu bhogā / binu haribhagati jāyã japa jogā // jāyã jīva binu deha suhāī / bādi mora sabu binu raghurāī // jāũ rāma pahiṃ āyasu dehū / ekahiṃ ā̃ka mora hita ehū // mohi nr̥pa kari bhala āpana cahahū / sou saneha jaḷatā basa kahahū // do. kaikeī sua kuṭilamati rāma bimukha gatalāja / tumha cāhata sukhu mohabasa mohi se adhama keṃ rāja // 178 // kaha_ũ sā̃cu saba suni patiāhū / cāhia dharamasīla naranāhū // mohi rāju haṭhi deihahu jabahīṃ / rasā rasātala jāihi tabahīṃ // mohi samāna ko pāpa nivāsū / jehi lagi sīya rāma banabāsū // rāyã rāma kahũ kānanu dīnhā / bichurata gamanu amarapura kīnhā // maiṃ saṭhu saba anaratha kara hetū / baiṭha bāta saba suna_ũ sacetū // binu raghubīra biloki abāsū / rahe prāna sahi jaga upahāsū // rāma punīta biṣaya rasa rūkhe / lolupa bhūmi bhoga ke bhūkhe // kahã lagi kahauṃ hr̥daya kaṭhināī / nidari kulisu jehiṃ lahī baḷāī // do. kārana teṃ kāraju kaṭhina hoi dosu nahi mora / kulisa asthi teṃ upala teṃ loha karāla kaṭhora // 179 // kaikeī bhava tanu anurāge / pā̃vara prāna aghāi abhāge // jauṃ priya birahã prāna priya lāge / dekhaba sunaba bahuta aba āge // lakhana rāma siya kahũ banu dīnhā / paṭha_i amarapura pati hita kīnhā // līnha bidhavapana apajasu āpū / dīnheu prajahi soku saṃtāpū // mohi dīnha sukhu sujasu surājū / kīnha kaikeīṃ saba kara kājū // ehi teṃ mora kāha aba nīkā / tehi para dena kahahu tumha ṭīkā // kaikaī jaṭhara janami jaga māhīṃ / yaha mohi kahã kachu anucita nāhīṃ // mori bāta saba bidhihiṃ banāī / prajā pā̃ca kata karahu sahāī // do. graha grahīta puni bāta basa tehi puni bīchī māra / tehi piāia bārunī kahahu kāha upacāra // 180 // kaika_i suana jogu jaga joī / catura biraṃci dīnha mohi soī // dasaratha tanaya rāma laghu bhāī / dīnhi mohi bidhi bādi baḷāī // tumha saba kahahu kaḷhāvana ṭīkā / rāya rajāyasu saba kahã nīkā // utaru deũ kehi bidhi kehi kehī / kahahu sukhena jathā ruci jehī // mohi kumātu sameta bihāī / kahahu kahihi ke kīnha bhalāī // mo binu ko sacarācara māhīṃ / jehi siya rāmu prānapriya nāhīṃ // parama hāni saba kahã baḷa lāhū / adinu mora nahi dūṣana kāhū // saṃsaya sīla prema basa ahahū / sabui ucita saba jo kachu kahahū // do. rāma mātu suṭhi saralacita mo para premu biseṣi / kaha_i subhāya saneha basa mori dīnatā dekhi // 181 / gura bibeka sāgara jagu jānā / jinhahi bisva kara badara samānā // mo kahã tilaka sāja saja soū / bhaẽ bidhi bimukha bimukha sabu koū // parihari rāmu sīya jaga māhīṃ / kou na kahihi mora mata nāhīṃ // so maiṃ sunaba sahaba sukhu mānī / aṃtahũ kīca tahā̃ jahã pānī // ḍaru na mohi jaga kahihi ki pocū / paralokahu kara nāhina socū // eka_i ura basa dusaha davārī / mohi lagi bhe siya rāmu dukhārī // jīvana lāhu lakhana bhala pāvā / sabu taji rāma carana manu lāvā // mora janama raghubara bana lāgī / jhūṭha kāha pachitāũ abhāgī // do. āpani dāruna dīnatā kaha_ũ sabahi siru nāi / dekheṃ binu raghunātha pada jiya kai jarani na jāi // 182 // āna upāu mohi nahi sūjhā / ko jiya kai raghubara binu būjhā // ekahiṃ ā̃ka iha_i mana māhīṃ / prātakāla caliha_ũ prabhu pāhīṃ // jadyapi maiṃ anabhala aparādhī / bhai mohi kārana sakala upādhī // tadapi sarana sanamukha mohi dekhī / chami saba karihahiṃ kr̥pā biseṣī // sīla sakuca suṭhi sarala subhāū / kr̥pā saneha sadana raghurāū // arihuka anabhala kīnha na rāmā / maiṃ sisu sevaka jadyapi bāmā // tumha pai pā̃ca mora bhala mānī / āyasu āsiṣa dehu subānī // jehiṃ suni binaya mohi janu jānī / āvahiṃ bahuri rāmu rajadhānī // do. jadyapi janamu kumātu teṃ maiṃ saṭhu sadā sadosa / āpana jāni na tyāgihahiṃ mohi raghubīra bharosa // 183 // bharata bacana saba kahã priya lāge / rāma saneha sudhā̃ janu pāge // loga biyoga biṣama biṣa dāge / maṃtra sabīja sunata janu jāge // mātu saciva gura pura nara nārī / sakala sanehã bikala bhae bhārī // bharatahi kahahi sarāhi sarāhī / rāma prema mūrati tanu āhī // tāta bharata asa kāhe na kahahū / prāna samāna rāma priya ahahū // jo pāvãru apanī jaḷatāī / tumhahi sugāi mātu kuṭilāī // so saṭhu koṭika puruṣa sametā / basihi kalapa sata naraka niketā // ahi agha avaguna nahi mani gahaī / hara_i garala dukha dārida dahaī // do. avasi calia bana rāmu jahã bharata maṃtru bhala kīnha / soka siṃdhu būḷata sabahi tumha avalaṃbanu dīnha // 184 // bhā saba keṃ mana modu na thorā / janu ghana dhuni suni cātaka morā // calata prāta lakhi nirana_u nīke / bharatu prānapriya bhe sabahī ke // munihi baṃdi bharatahi siru nāī / cale sakala ghara bidā karāī // dhanya bharata jīvanu jaga māhīṃ / sīlu sanehu sarāhata jāhīṃ // kahahi parasapara bhā baḷa kājū / sakala calai kara sājahiṃ sājū // jehi rākhahiṃ rahu ghara rakhavārī / so jāna_i janu garadani mārī // kou kaha rahana kahia nahiṃ kāhū / ko na caha_i jaga jīvana lāhū // do. jara_u so saṃpati sadana sukhu suhada mātu pitu bhāi / sanamukha hota jo rāma pada karai na sahasa sahāi // 185 // ghara ghara sājahiṃ bāhana nānā / haraṣu hr̥dayã parabhāta payānā // bharata jāi ghara kīnha bicārū / nagaru bāji gaja bhavana bhãḍārū // saṃpati saba raghupati kai āhī / jau binu jatana calauṃ taji tāhī // tau parināma na mori bhalāī / pāpa siromani sāĩ dohāī // kara_i svāmi hita sevaku soī / dūṣana koṭi dei kina koī // asa bicāri suci sevaka bole / je sapanehũ nija dharama na ḍole // kahi sabu maramu dharamu bhala bhāṣā / jo jehi lāyaka so tehiṃ rākhā // kari sabu jatanu rākhi rakhavāre / rāma mātu pahiṃ bharatu sidhāre // do. ārata jananī jāni saba bharata saneha sujāna / kaheu banāvana pālakīṃ sajana sukhāsana jāna // 186 // cakka cakki jimi pura nara nārī / cahata prāta ura ārata bhārī // jāgata saba nisi bhaya_u bihānā / bharata bolāe saciva sujānā // kaheu lehu sabu tilaka samājū / banahiṃ deba muni rāmahiṃ rājū // begi calahu suni saciva johāre / turata turaga ratha nāga sãvāre // aruṃdhatī aru agini samāū / ratha caḷhi cale prathama munirāū // bipra br̥ṃda caḷhi bāhana nānā / cale sakala tapa teja nidhānā // nagara loga saba saji saji jānā / citrakūṭa kahã kīnha payānā // sibikā subhaga na jāhiṃ bakhānī / caḷhi caḷhi calata bhaī saba rānī // do. sauṃpi nagara suci sevakani sādara sakala calāi / sumiri rāma siya carana taba cale bharata dou bhāi // 187 // rāma darasa basa saba nara nārī / janu kari karini cale taki bārī // bana siya rāmu samujhi mana māhīṃ / sānuja bharata payādehiṃ jāhīṃ // dekhi sanehu loga anurāge / utari cale haya gaya ratha tyāge // jāi samīpa rākhi nija ḍolī / rāma mātu mr̥du bānī bolī // tāta caḷhahu ratha bali mahatārī / hoihi priya parivāru dukhārī // tumhareṃ calata calihi sabu logū / sakala soka kr̥sa nahiṃ maga jogū // sira dhari bacana carana siru nāī / ratha caḷhi calata bhae dou bhāī // tamasā prathama divasa kari bāsū / dūsara gomati tīra nivāsū // do. paya ahāra phala asana eka nisi bhojana eka loga / karata rāma hita nema brata parihari bhūṣana bhoga // 188 // saī tīra basi cale bihāne / sr̥ṃgaberapura saba niarāne // samācāra saba sune niṣādā / hr̥dayã bicāra kara_i sabiṣādā // kārana kavana bharatu bana jāhīṃ / hai kachu kapaṭa bhāu mana māhīṃ // jauṃ pai jiyã na hoti kuṭilāī / tau kata līnha saṃga kaṭakāī // jānahiṃ sānuja rāmahi mārī / kara_ũ akaṃṭaka rāju sukhārī // bharata na rājanīti ura ānī / taba kalaṃku aba jīvana hānī // sakala surāsura jurahiṃ jujhārā / rāmahi samara na jītanihārā // kā ācaraju bharatu asa karahīṃ / nahiṃ biṣa beli amia phala pharahīṃ // do. asa bicāri guhã gyāti sana kaheu sajaga saba hohu / hathavā̃sahu borahu tarani kījia ghāṭārohu // 189 // hohu sãjoila rokahu ghāṭā / ṭhāṭahu sakala marai ke ṭhāṭā // sanamukha loha bharata sana leū̃ / jiata na surasari utarana deū̃ // samara maranu puni surasari tīrā / rāma kāju chanabhaṃgu sarīrā // bharata bhāi nr̥pu mai jana nīcū / baḷeṃ bhāga asi pāia mīcū // svāmi kāja kariha_ũ rana rārī / jasa dhavaliha_ũ bhuvana dasa cārī // taja_ũ prāna raghunātha nihoreṃ / duhū̃ hātha muda modaka moreṃ // sādhu samāja na jākara lekhā / rāma bhagata mahũ jāsu na rekhā // jāyã jiata jaga so mahi bhārū / jananī jaubana biṭapa kuṭhārū // do. bigata biṣāda niṣādapati sabahi baḷhāi uchāhu / sumiri rāma māgeu turata tarakasa dhanuṣa sanāhu // 190 // begahu bhāihu sajahu sãjoū / suni rajāi kadarāi na koū // bhalehiṃ nātha saba kahahiṃ saharaṣā / ekahiṃ eka baḷhāva_i karaṣā // cale niṣāda johāri johārī / sūra sakala rana rūca_i rārī // sumiri rāma pada paṃkaja panahīṃ / bhāthīṃ bā̃dhi caḷhāinhi dhanahīṃ // ãgarī pahiri kū̃ḷi sira dharahīṃ / pharasā bā̃sa sela sama karahīṃ // eka kusala ati oḷana khā̃ḷe / kūdahi gagana manahũ chiti chā̃ḷe // nija nija sāju samāju banāī / guha rāutahi johāre jāī // dekhi subhaṭa saba lāyaka jāne / lai lai nāma sakala sanamāne // do. bhāihu lāvahu dhokha jani āju kāja baḷa mohi / suni saroṣa bole subhaṭa bīra adhīra na hohi // 191 // rāma pratāpa nātha bala tore / karahiṃ kaṭaku binu bhaṭa binu ghore // jīvata pāu na pācheṃ dharahīṃ / ruṃḍa muṃḍamaya medini karahīṃ // dīkha niṣādanātha bhala ṭolū / kaheu bajāu jujhāū ḍholū // etanā kahata chīṃka bha_i bā̃e / kaheu sagunianha kheta suhāe // būḷhu eku kaha saguna bicārī / bharatahi milia na hoihi rārī // rāmahi bharatu manāvana jāhīṃ / saguna kaha_i asa bigrahu nāhīṃ // suni guha kaha_i nīka kaha būḷhā / sahasā kari pachitāhiṃ bimūḷhā // bharata subhāu sīlu binu būjheṃ / baḷi hita hāni jāni binu jūjheṃ // do. gahahu ghāṭa bhaṭa samiṭi saba leũ marama mili jāi / būjhi mitra ari madhya gati tasa taba kariha_ũ āi // 192 // lakhana sanehu subhāyã suhāẽ / bairu prīti nahiṃ dura_ĩ durāẽ // asa kahi bheṃṭa sãjovana lāge / kaṃda mūla phala khaga mr̥ga māge // mīna pīna pāṭhīna purāne / bhari bhari bhāra kahāranha āne // milana sāju saji milana sidhāe / maṃgala mūla saguna subha pāe // dekhi dūri teṃ kahi nija nāmū / kīnha munīsahi daṃḍa pranāmū // jāni rāmapriya dīnhi asīsā / bharatahi kaheu bujhāi munīsā // rāma sakhā suni saṃdanu tyāgā / cale utari umagata anurāgā // gāũ jāti guhã nāũ sunāī / kīnha johāru mātha mahi lāī // do. karata daṃḍavata dekhi tehi bharata līnha ura lāi / manahũ lakhana sana bheṃṭa bha_i prema na hr̥dayã samāi // 193 // bheṃṭata bharatu tāhi ati prītī / loga sihāhiṃ prema kai rītī // dhanya dhanya dhuni maṃgala mūlā / sura sarāhi tehi barisahiṃ phūlā // loka beda saba bhā̃tihiṃ nīcā / jāsu chā̃ha chui leia sīṃcā // tehi bhari aṃka rāma laghu bhrātā / milata pulaka paripūrita gātā // rāma rāma kahi je jamuhāhīṃ / tinhahi na pāpa puṃja samuhāhīṃ // yaha tau rāma lāi ura līnhā / kula sameta jagu pāvana kīnhā // karamanāsa jalu surasari paraī / tehi ko kahahu sīsa nahiṃ dharaī // ulaṭā nāmu japata jagu jānā / bālamīki bhae brahma samānā // do. svapaca sabara khasa jamana jaḷa pāvãra kola kirāta / rāmu kahata pāvana parama hota bhuvana bikhyāta // 194 // nahiṃ aciraju juga juga cali āī / kehi na dīnhi raghubīra baḷāī // rāma nāma mahimā sura kahahīṃ / suni suni avadhaloga sukhu lahahīṃ // rāmasakhahi mili bharata sapremā / pū̃chī kusala sumaṃgala khemā // dekhi bharata kara sīla sanehū / bhā niṣāda tehi samaya bidehū // sakuca sanehu modu mana bāḷhā / bharatahi citavata ekaṭaka ṭhāḷhā // dhari dhīraju pada baṃdi bahorī / binaya saprema karata kara jorī // kusala mūla pada paṃkaja pekhī / maiṃ tihũ kāla kusala nija lekhī // aba prabhu parama anugraha toreṃ / sahita koṭi kula maṃgala moreṃ // do. samujhi mori karatūti kulu prabhu mahimā jiyã joi / jo na bhaja_i raghubīra pada jaga bidhi baṃcita soi // 195 // kapaṭī kāyara kumati kujātī / loka beda bāhera saba bhā̃tī // rāma kīnha āpana jabahī teṃ / bhaya_ũ bhuvana bhūṣana tabahī teṃ // dekhi prīti suni binaya suhāī / mileu bahori bharata laghu bhāī // kahi niṣāda nija nāma subānīṃ / sādara sakala johārīṃ rānīṃ // jāni lakhana sama dehiṃ asīsā / jiahu sukhī saya lākha barīsā // nirakhi niṣādu nagara nara nārī / bhae sukhī janu lakhanu nihārī // kahahiṃ laheu ehiṃ jīvana lāhū / bheṃṭeu rāmabhadra bhari bāhū // suni niṣādu nija bhāga baḷāī / pramudita mana la_i caleu levāī // do. sanakāre sevaka sakala cale svāmi rukha pāi / ghara taru tara sara bāga bana bāsa banāenhi jāi // 196 // sr̥ṃgaberapura bharata dīkha jaba / bhe sanehã saba aṃga sithila taba // sohata diẽ niṣādahi lāgū / janu tanu dhareṃ binaya anurāgū // ehi bidhi bharata senu sabu saṃgā / dīkhi jāi jaga pāvani gaṃgā // rāmaghāṭa kahã kīnha pranāmū / bhā manu maganu mile janu rāmū // karahiṃ pranāma nagara nara nārī / mudita brahmamaya bāri nihārī // kari majjanu māgahiṃ kara jorī / rāmacaṃdra pada prīti na thorī // bharata kaheu surasari tava renū / sakala sukhada sevaka suradhenū // jori pāni bara māga_ũ ehū / sīya rāma pada sahaja sanehū // do. ehi bidhi majjanu bharatu kari gura anusāsana pāi / mātu nahānīṃ jāni saba ḍerā cale lavāi // 197 // jahã tahã loganha ḍerā kīnhā / bharata sodhu sabahī kara līnhā // sura sevā kari āyasu pāī / rāma mātu pahiṃ ge dou bhāī // carana cā̃pi kahi kahi mr̥du bānī / jananīṃ sakala bharata sanamānī // bhāihi sauṃpi mātu sevakāī / āpu niṣādahi līnha bolāī // cale sakhā kara soṃ kara joreṃ / sithila sarīra saneha na thoreṃ // pū̃chata sakhahi so ṭhāũ dekhāū / neku nayana mana jarani juḷāū // jahã siya rāmu lakhanu nisi soe / kahata bhare jala locana koe // bharata bacana suni bhaya_u biṣādū / turata tahā̃ la_i gaya_u niṣādū // do. jahã siṃsupā punīta tara raghubara kiya biśrāmu / ati sanehã sādara bharata kīnheu daṃḍa pranāmu // 198 // kusa sā̃tharīḹnihāri suhāī / kīnha pranāmu pradacchina jāī // carana rekha raja ā̃khinha lāī / bana_i na kahata prīti adhikāī // kanaka biṃdu dui cārika dekhe / rākhe sīsa sīya sama lekhe // sajala bilocana hr̥dayã galānī / kahata sakhā sana bacana subānī // śrīhata sīya birahã dutihīnā / jathā avadha nara nāri bilīnā // pitā janaka deũ paṭatara kehī / karatala bhogu jogu jaga jehī // sasura bhānukula bhānu bhuālū / jehi sihāta amarāvatipālū // prānanāthu raghunātha gosāī / jo baḷa hota so rāma baḷāī // do. pati devatā sutīya mani sīya sā̃tharī dekhi / biharata hrada_u na hahari hara pabi teṃ kaṭhina biseṣi // 199 // lālana jogu lakhana laghu lone / bhe na bhāi asa ahahiṃ na hone // purajana priya pitu mātu dulāre / siya raghubarahi prānapiāre // mr̥du mūrati sukumāra subhāū / tāta bāu tana lāga na kāū // te bana sahahiṃ bipati saba bhā̃tī / nidare koṭi kulisa ehiṃ chātī // rāma janami jagu kīnha ujāgara / rūpa sīla sukha saba guna sāgara // purajana parijana gura pitu mātā / rāma subhāu sabahi sukhadātā // bairiu rāma baḷāī karahīṃ / bolani milani binaya mana harahīṃ // sārada koṭi koṭi sata seṣā / kari na sakahiṃ prabhu guna gana lekhā // do. sukhasvarupa raghubaṃsamani maṃgala moda nidhāna / te sovata kusa ḍāsi mahi bidhi gati ati balavāna // 200 // rāma sunā dukhu kāna na kāū / jīvanataru jimi jogava_i rāū // palaka nayana phani mani jehi bhā̃tī / jogavahiṃ janani sakala dina rātī // te aba phirata bipina padacārī / kaṃda mūla phala phūla ahārī // dhiga kaikeī amaṃgala mūlā / bha_isi prāna priyatama pratikūlā // maiṃ dhiga dhiga agha udadhi abhāgī / sabu utapātu bhaya_u jehi lāgī // kula kalaṃku kari sr̥jeu bidhātā̃ / sāĩdoha mohi kīnha kumātā̃ // suni saprema samujhāva niṣādū / nātha karia kata bādi biṣādū // rāma tumhahi priya tumha priya rāmahi / yaha nirajosu dosu bidhi bāmahi // chaṃ. bidhi bāma kī karanī kaṭhina jeṃhiṃ mātu kīnhī bāvarī / tehi rāti puni puni karahiṃ prabhu sādara sarahanā rāvarī // tulasī na tumha so rāma prītamu kahatu hauṃ sauheṃ kiẽ / parināma maṃgala jāni apane ānie dhīraju hiẽ // so. aṃtarajāmī rāmu sakuca saprema kr̥pāyatana / calia karia biśrāmu yaha bicāri dr̥ḷha āni mana // 201 // sakhā bacana suni ura dhari dhīrā / bāsa cale sumirata raghubīrā // yaha sudhi pāi nagara nara nārī / cale bilokana ārata bhārī // paradakhinā kari karahiṃ pranāmā / dehiṃ kaika_ihi khori nikāmā // bharī bhari bāri bilocana leṃhīṃ / bāma bidhātāhi dūṣana dehīṃ // eka sarāhahiṃ bharata sanehū / kou kaha nr̥pati nibāheu nehū // niṃdahiṃ āpu sarāhi niṣādahi / ko kahi saka_i bimoha biṣādahi // ehi bidhi rāti logu sabu jāgā / bhā bhinusāra gudārā lāgā // gurahi sunāvã caḷhāi suhāīṃ / naīṃ nāva saba mātu caḷhāīṃ // daṃḍa cāri mahã bhā sabu pārā / utari bharata taba sabahi sãbhārā // do. prātakriyā kari mātu pada baṃdi gurahi siru nāi / āgeṃ kie niṣāda gana dīnheu kaṭaku calāi // 202 // kiya_u niṣādanāthu aguāīṃ / mātu pālakīṃ sakala calāīṃ // sātha bolāi bhāi laghu dīnhā / bipranha sahita gavanu gura kīnhā // āpu surasarihi kīnha pranāmū / sumire lakhana sahita siya rāmū // gavane bharata payodehiṃ pāe / kotala saṃga jāhiṃ ḍoriāe // kahahiṃ susevaka bārahiṃ bārā / hoia nātha asva asavārā // rāmu payodehi pāyã sidhāe / hama kahã ratha gaja bāji banāe // sira bhara jāũ ucita asa morā / saba teṃ sevaka dharamu kaṭhorā // dekhi bharata gati suni mr̥du bānī / saba sevaka gana garahiṃ galānī // do. bharata tīsare pahara kahã kīnha prabesu prayāga / kahata rāma siya rāma siya umagi umagi anurāga // 203 // jhalakā jhalakata pāyanha kaiṃseṃ / paṃkaja kosa osa kana jaiseṃ // bharata payādehiṃ āe ājū / bhaya_u dukhita suni sakala samājū // khabari līnha saba loga nahāe / kīnha pranāmu tribenihiṃ āe // sabidhi sitāsita nīra nahāne / die dāna mahisura sanamāne // dekhata syāmala dhavala halore / pulaki sarīra bharata kara jore // sakala kāma prada tīratharāū / beda bidita jaga pragaṭa prabhāū // māga_ũ bhīkha tyāgi nija dharamū / ārata kāha na kara_i kukaramū // asa jiyã jāni sujāna sudānī / saphala karahiṃ jaga jācaka bānī // do. aratha na dharama na kāma ruci gati na caha_ũ nirabāna / janama janama rati rāma pada yaha baradānu na āna // 204 // jānahũ rāmu kuṭila kari mohī / loga kaha_u gura sāhiba drohī // sītā rāma carana rati moreṃ / anudina baḷha_u anugraha toreṃ // jaladu janama bhari surati bisāra_u / jācata jalu pabi pāhana ḍāra_u // cātaku raṭani ghaṭeṃ ghaṭi jāī / baḷhe premu saba bhā̃ti bhalāī // kanakahiṃ bāna caḷha_i jimi dāheṃ / timi priyatama pada nema nibāheṃ // bharata bacana suni mājha tribenī / bha_i mr̥du bāni sumaṃgala denī // tāta bharata tumha saba bidhi sādhū / rāma carana anurāga agādhū // bāda galāni karahu mana māhīṃ / tumha sama rāmahi kou priya nāhīṃ // do. tanu pulakeu hiyã haraṣu suni beni bacana anukūla / bharata dhanya kahi dhanya sura haraṣita baraṣahiṃ phūla // 205 // pramudita tīratharāja nivāsī / baikhānasa baṭu gr̥hī udāsī // kahahiṃ parasapara mili dasa pā̃cā / bharata saneha sīlu suci sā̃cā // sunata rāma guna grāma suhāe / bharadvāja munibara pahiṃ āe // daṃḍa pranāmu karata muni dekhe / mūratimaṃta bhāgya nija lekhe // dhāi uṭhāi lāi ura līnhe / dīnhi asīsa kr̥tāratha kīnhe // āsanu dīnha nāi siru baiṭhe / cahata sakuca gr̥hã janu bhaji paiṭhe // muni pū̃chaba kachu yaha baḷa socū / bole riṣi lakhi sīlu sãkocū // sunahu bharata hama saba sudhi pāī / bidhi karataba para kichu na basāī // do. tumha galāni jiyã jani karahu samujhī mātu karatūti / tāta kaika_ihi dosu nahiṃ gaī girā mati dhūti // 206 // yaha_u kahata bhala kahihi na koū / loku beda budha saṃmata doū // tāta tumhāra bimala jasu gāī / pāihi loka_u bedu baḷāī // loka beda saṃmata sabu kahaī / jehi pitu dei rāju so lahaī // rāu satyabrata tumhahi bolāī / deta rāju sukhu dharamu baḷāī // rāma gavanu bana anaratha mūlā / jo suni sakala bisva bha_i sūlā // so bhāvī basa rāni ayānī / kari kucāli aṃtahũ pachitānī // tahãũ tumhāra alapa aparādhū / kahai so adhama ayāna asādhū // karatehu rāju ta tumhahi na doṣū / rāmahi hota sunata saṃtoṣū // do. aba ati kīnhehu bharata bhala tumhahi ucita mata ehu / sakala sumaṃgala mūla jaga raghubara carana sanehu // 207 // so tumhāra dhanu jīvanu prānā / bhūribhāga ko tumhahi samānā // yaha tamhāra ācaraju na tātā / dasaratha suana rāma priya bhrātā // sunahu bharata raghubara mana māhīṃ / pema pātru tumha sama kou nāhīṃ // lakhana rāma sītahi ati prītī / nisi saba tumhahi sarāhata bītī // jānā maramu nahāta prayāgā / magana hohiṃ tumhareṃ anurāgā // tumha para asa sanehu raghubara keṃ / sukha jīvana jaga jasa jaḷa nara keṃ // yaha na adhika raghubīra baḷāī / pranata kuṭuṃba pāla raghurāī // tumha tau bharata mora mata ehū / dhareṃ deha janu rāma sanehū // do. tumha kahã bharata kalaṃka yaha hama saba kahã upadesu / rāma bhagati rasa siddhi hita bhā yaha sama_u ganesu // 208 // nava bidhu bimala tāta jasu torā / raghubara kiṃkara kumuda cakorā // udita sadā ãtha_ihi kabahū̃ nā / ghaṭihi na jaga nabha dina dina dūnā // koka tiloka prīti ati karihī / prabhu pratāpa rabi chabihi na harihī // nisi dina sukhada sadā saba kāhū / grasihi na kaika_i karatabu rāhū // pūrana rāma supema piyūṣā / gura avamāna doṣa nahiṃ dūṣā // rāma bhagata aba amiã aghāhū̃ / kīnhehu sulabha sudhā basudhāhū̃ // bhūpa bhagīratha surasari ānī / sumirata sakala suṃmagala khānī // dasaratha guna gana barani na jāhīṃ / adhiku kahā jehi sama jaga nāhīṃ // do. jāsu saneha sakoca basa rāma pragaṭa bhae āi // je hara hiya nayanani kabahũ nirakhe nahīṃ aghāi // 209 // kīrati bidhu tumha kīnha anūpā / jahã basa rāma pema mr̥garūpā // tāta galāni karahu jiyã jāẽ / ḍarahu daridrahi pārasu pāẽ // // sunahu bharata hama jhūṭha na kahahīṃ / udāsīna tāpasa bana rahahīṃ // saba sādhana kara suphala suhāvā / lakhana rāma siya darasanu pāvā // tehi phala kara phalu darasa tumhārā / sahita payāga subhāga hamārā // bharata dhanya tumha jasu jagu jayaū / kahi asa pema magana puni bhayaū // suni muni bacana sabhāsada haraṣe / sādhu sarāhi sumana sura baraṣe // dhanya dhanya dhuni gagana payāgā / suni suni bharatu magana anurāgā // do. pulaka gāta hiyã rāmu siya sajala saroruha naina / kari pranāmu muni maṃḍalihi bole gadagada baina // 210 // muni samāju aru tīratharājū / sā̃cihũ sapatha aghāi akājū // ehiṃ thala jauṃ kichu kahia banāī / ehi sama adhika na agha adhamāī // tumha sarbagya kaha_ũ satibhāū / ura aṃtarajāmī raghurāū // mohi na mātu karataba kara socū / nahiṃ dukhu jiyã jagu jānihi pocū // nāhina ḍaru bigarihi paralokū / pitahu marana kara mohi na sokū // sukr̥ta sujasa bhari bhuana suhāe / lachimana rāma sarisa suta pāe // rāma birahã taji tanu chanabhaṃgū / bhūpa soca kara kavana prasaṃgū // rāma lakhana siya binu paga panahīṃ / kari muni beṣa phirahiṃ bana banahī // do. ajina basana phala asana mahi sayana ḍāsi kusa pāta / basi taru tara nita sahata hima ātapa baraṣā bāta // 211 // ehi dukha dāhã daha_i dina chātī / bhūkha na bāsara nīda na rātī // ehi kuroga kara auṣadhu nāhīṃ / sodheũ sakala bisva mana māhīṃ // mātu kumata baḷhaī agha mūlā / tehiṃ hamāra hita kīnha bãsūlā // kali kukāṭha kara kīnha kujaṃtrū / gāḷi avadhi paḷhi kaṭhina kumaṃtru // mohi lagi yahu kuṭhāṭu tehiṃ ṭhāṭā / ghālesi saba jagu bārahabāṭā // miṭa_i kujogu rāma phiri āẽ / basa_i avadha nahiṃ āna upāẽ // bharata bacana suni muni sukhu pāī / sabahiṃ kīnha bahu bhā̃ti baḷāī // tāta karahu jani socu biseṣī / saba dukhu miṭahi rāma paga dekhī // do. kari prabodha munibara kaheu atithi pemapriya hohu / kaṃda mūla phala phūla hama dehiṃ lehu kari chohu // 212 // suni muni bacana bharata hĩya socū / bhaya_u kuavasara kaṭhina sãkocū // jāni garui gura girā bahorī / carana baṃdi bole kara jorī // sira dhari āyasu karia tumhārā / parama dharama yahu nātha hamārā // bharata bacana munibara mana bhāe / suci sevaka siṣa nikaṭa bolāe // cāhie kīnha bharata pahunāī / kaṃda mūla phala ānahu jāī // bhalehīṃ nātha kahi tinha sira nāe / pramudita nija nija kāja sidhāe // munihi soca pāhuna baḷa nevatā / tasi pūjā cāhia jasa devatā // suni ridhi sidhi animādika āī / āyasu hoi so karahiṃ gosāī // do. rāma biraha byākula bharatu sānuja sahita samāja / pahunāī kari harahu śrama kahā mudita munirāja // 213 // ridhi sidhi sira dhari munibara bānī / baḷabhāgini āpuhi anumānī // kahahiṃ parasapara sidhi samudāī / atulita atithi rāma laghu bhāī // muni pada baṃdi karia soi ājū / hoi sukhī saba rāja samājū // asa kahi raceu rucira gr̥ha nānā / jehi biloki bilakhāhiṃ bimānā // bhoga bibhūti bhūri bhari rākhe / dekhata jinhahi amara abhilāṣe // dāsīṃ dāsa sāju saba līnheṃ / jogavata rahahiṃ manahi manu dīnheṃ // saba samāju saji sidhi pala māhīṃ / je sukha surapura sapanehũ nāhīṃ // prathamahiṃ bāsa die saba kehī / suṃdara sukhada jathā ruci jehī // do. bahuri saparijana bharata kahũ riṣi asa āyasu dīnha / bidhi bisamaya dāyaku bibhava munibara tapabala kīnha // 214 // muni prabhāu jaba bharata bilokā / saba laghu lage lokapati lokā // sukha samāju nahiṃ jāi bakhānī / dekhata birati bisārahīṃ gyānī // āsana sayana subasana bitānā / bana bāṭikā bihaga mr̥ga nānā // surabhi phūla phala amia samānā / bimala jalāsaya bibidha bidhānā / asana pāna suca amia amī se / dekhi loga sakucāta jamī se // sura surabhī surataru sabahī keṃ / lakhi abhilāṣu suresa sacī keṃ // ritu basaṃta baha tribidha bayārī / saba kahã sulabha padāratha cārī // straka caṃdana banitādika bhogā / dekhi haraṣa bisamaya basa logā // do. saṃpata cakaī bharatu caka muni āyasa khelavāra // tehi nisi āśrama piṃjarā̃ rākhe bhā bhinusāra // 215 // māsapārāyaṇa, unnīsavā̃ viśrāma kīnha nimajjanu tīratharājā / nāi munihi siru sahita samājā // riṣi āyasu asīsa sira rākhī / kari daṃḍavata binaya bahu bhāṣī // patha gati kusala sātha saba līnhe / cale citrakūṭahiṃ citu dīnheṃ // rāmasakhā kara dīnheṃ lāgū / calata deha dhari janu anurāgū // nahiṃ pada trāna sīsa nahiṃ chāyā / pemu nemu bratu dharamu amāyā // lakhana rāma siya paṃtha kahānī / pū̃chata sakhahi kahata mr̥du bānī // rāma bāsa thala biṭapa bilokeṃ / ura anurāga rahata nahiṃ rokaiṃ // daikhi dasā sura barisahiṃ phūlā / bha_i mr̥du mahi magu maṃgala mūlā // do. kiẽ jāhiṃ chāyā jalada sukhada baha_i bara bāta / tasa magu bhaya_u na rāma kahã jasa bhā bharatahi jāta // 216 // jaḷa cetana maga jīva ghanere / je citae prabhu jinha prabhu here // te saba bhae parama pada jogū / bharata darasa meṭā bhava rogū // yaha baḷi bāta bharata ka_i nāhīṃ / sumirata jinahi rāmu mana māhīṃ // bāraka rāma kahata jaga jeū / hota tarana tārana nara teū // bharatu rāma priya puni laghu bhrātā / kasa na hoi magu maṃgaladātā // siddha sādhu munibara asa kahahīṃ / bharatahi nirakhi haraṣu hiyã lahahīṃ // dekhi prabhāu suresahi socū / jagu bhala bhalehi poca kahũ pocū // gura sana kaheu karia prabhu soī / rāmahi bharatahi bheṃṭa na hoī // do. rāmu sãkocī prema basa bharata sapema payodhi / banī bāta begarana cahati karia jatanu chalu sodhi // 217 // bacana sunata suraguru musakāne / sahasanayana binu locana jāne // māyāpati sevaka sana māyā / kara_i ta ulaṭi para_i surarāyā // taba kichu kīnha rāma rukha jānī / aba kucāli kari hoihi hānī // sunu suresa raghunātha subhāū / nija aparādha risāhiṃ na kāū // jo aparādhu bhagata kara karaī / rāma roṣa pāvaka so jaraī // lokahũ beda bidita itihāsā / yaha mahimā jānahiṃ durabāsā // bharata sarisa ko rāma sanehī / jagu japa rāma rāmu japa jehī // do. manahũ na ānia amarapati raghubara bhagata akāju / ajasu loka paraloka dukha dina dina soka samāju // 218 // sunu suresa upadesu hamārā / rāmahi sevaku parama piārā // mānata sukhu sevaka sevakāī / sevaka baira bairu adhikāī // jadyapi sama nahiṃ rāga na roṣū / gahahiṃ na pāpa pūnu guna doṣū // karama pradhāna bisva kari rākhā / jo jasa kara_i so tasa phalu cākhā // tadapi karahiṃ sama biṣama bihārā / bhagata abhagata hr̥daya anusārā // aguna alepa amāna ekarasa / rāmu saguna bhae bhagata pema basa // rāma sadā sevaka ruci rākhī / beda purāna sādhu sura sākhī // asa jiyã jāni tajahu kuṭilāī / karahu bharata pada prīti suhāī // do. rāma bhagata parahita nirata para dukha dukhī dayāla / bhagata siromani bharata teṃ jani ḍarapahu surapāla // 219 // satyasaṃdha prabhu sura hitakārī / bharata rāma āyasa anusārī // svāratha bibasa bikala tumha hohū / bharata dosu nahiṃ rāura mohū // suni surabara suragura bara bānī / bhā pramodu mana miṭī galānī // baraṣi prasūna haraṣi surarāū / lage sarāhana bharata subhāū // ehi bidhi bharata cale maga jāhīṃ / dasā dekhi muni siddha sihāhīṃ // jabahiṃ rāmu kahi lehiṃ usāsā / umagata pemu manahã cahu pāsā // dravahiṃ bacana suni kulisa paṣānā / purajana pemu na jāi bakhānā // bīca bāsa kari jamunahiṃ āe / nirakhi nīru locana jala chāe // do. raghubara barana biloki bara bāri sameta samāja / hota magana bāridhi biraha caḷhe bibeka jahāja // 220 // jamuna tīra tehi dina kari bāsū / bhaya_u samaya sama sabahi supāsū // rātahiṃ ghāṭa ghāṭa kī taranī / āīṃ aganita jāhiṃ na baranī // prāta pāra bhae ekahi kheṃvā̃ / toṣe rāmasakhā kī sevā̃ // cale nahāi nadihi sira nāī / sātha niṣādanātha dou bhāī // āgeṃ munibara bāhana ācheṃ / rājasamāja jāi sabu pācheṃ // tehiṃ pācheṃ dou baṃdhu payādeṃ / bhūṣana basana beṣa suṭhi sādeṃ // sevaka suhrada sacivasuta sāthā / sumirata lakhanu sīya raghunāthā // jahã jahã rāma bāsa biśrāmā / tahã tahã karahiṃ saprema pranāmā // do. magabāsī nara nāri suni dhāma kāma taji dhāi / dekhi sarūpa saneha saba mudita janama phalu pāi // 221 // kahahiṃ sapema eka eka pāhīṃ / rāmu lakhanu sakhi hohiṃ ki nāhīṃ // baya bapu barana rūpa soi ālī / sīlu sanehu sarisa sama cālī // beṣu na so sakhi sīya na saṃgā / āgeṃ anī calī caturaṃgā // nahiṃ prasanna mukha mānasa khedā / sakhi saṃdehu hoi ehiṃ bhedā // tāsu taraka tiyagana mana mānī / kahahiṃ sakala tehi sama na sayānī // tehi sarāhi bānī phuri pūjī / bolī madhura bacana tiya dūjī // kahi sapema saba kathāprasaṃgū / jehi bidhi rāma rāja rasa bhaṃgū // bharatahi bahuri sarāhana lāgī / sīla saneha subhāya subhāgī // do. calata payādeṃ khāta phala pitā dīnha taji rāju / jāta manāvana raghubarahi bharata sarisa ko āju // 222 // bhāyapa bhagati bharata ācaranū / kahata sunata dukha dūṣana haranū // jo kachu kahaba thora sakhi soī / rāma baṃdhu asa kāhe na hoī // hama saba sānuja bharatahi dekheṃ / bha_inha dhanya jubatī jana lekheṃ // suni guna dekhi dasā pachitāhīṃ / kaika_i janani jogu sutu nāhīṃ // kou kaha dūṣanu rānihi nāhina / bidhi sabu kīnha hamahi jo dāhina // kahã hama loka beda bidhi hīnī / laghu tiya kula karatūti malīnī // basahiṃ kudesa kugā̃va kubāmā / kahã yaha darasu punya parināmā // asa anaṃdu aciriju prati grāmā / janu marubhūmi kalapataru jāmā // do. bharata darasu dekhata khuleu maga loganha kara bhāgu / janu siṃghalabāsinha bhaya_u bidhi basa sulabha prayāgu // 223 // nija guna sahita rāma guna gāthā / sunata jāhiṃ sumirata raghunāthā // tīratha muni āśrama suradhāmā / nirakhi nimajjahiṃ karahiṃ pranāmā // manahīṃ mana māgahiṃ baru ehū / sīya rāma pada paduma sanehū // milahiṃ kirāta kola banabāsī / baikhānasa baṭu jatī udāsī // kari pranāmu pū̃chahiṃ jehiṃ tehī / kehi bana lakhanu rāmu baidehī // te prabhu samācāra saba kahahīṃ / bharatahi dekhi janama phalu lahahīṃ // je jana kahahiṃ kusala hama dekhe / te priya rāma lakhana sama lekhe // ehi bidhi būjhata sabahi subānī / sunata rāma banabāsa kahānī // do. tehi bāsara basi prātahīṃ cale sumiri raghunātha / rāma darasa kī lālasā bharata sarisa saba sātha // 224 // maṃgala saguna hohiṃ saba kāhū / pharakahiṃ sukhada bilocana bāhū // bharatahi sahita samāja uchāhū / milihahiṃ rāmu miṭahi dukha dāhū // karata manoratha jasa jiyã jāke / jāhiṃ saneha surā̃ saba chāke // sithila aṃga paga maga ḍagi ḍolahiṃ / bihabala bacana pema basa bolahiṃ // rāmasakhā̃ tehi samaya dekhāvā / saila siromani sahaja suhāvā // jāsu samīpa sarita paya tīrā / sīya sameta basahiṃ dou bīrā // dekhi karahiṃ saba daṃḍa pranāmā / kahi jaya jānaki jīvana rāmā // prema magana asa rāja samājū / janu phiri avadha cale raghurājū // do. bharata premu tehi samaya jasa tasa kahi saka_i na seṣu / kabihiṃ agama jimi brahmasukhu aha mama malina janeṣu // 225 / sakala saneha sithila raghubara keṃ / gae kosa dui dinakara ḍharakeṃ // jalu thalu dekhi base nisi bīteṃ / kīnha gavana raghunātha pirīteṃ // uhā̃ rāmu rajanī avaseṣā / jāge sīyã sapana asa dekhā // sahita samāja bharata janu āe / nātha biyoga tāpa tana tāe // sakala malina mana dīna dukhārī / dekhīṃ sāsu āna anuhārī // suni siya sapana bhare jala locana / bhae socabasa soca bimocana // lakhana sapana yaha nīka na hoī / kaṭhina kucāha sunāihi koī // asa kahi baṃdhu sameta nahāne / pūji purāri sādhu sanamāne // chaṃ. sanamāni sura muni baṃdi baiṭhe uttara disi dekhata bhae / nabha dhūri khaga mr̥ga bhūri bhāge bikala prabhu āśrama gae // tulasī uṭhe avaloki kāranu kāha cita sacakita rahe / saba samācāra kirāta kolanhi āi tehi avasara kahe // do. sunata sumaṃgala baina mana pramoda tana pulaka bhara / sarada saroruha naina tulasī bhare saneha jala // 226 // bahuri socabasa bhe siyaravanū / kārana kavana bharata āgavanū // eka āi asa kahā bahorī / sena saṃga caturaṃga na thorī // so suni rāmahi bhā ati socū / ita pitu baca ita baṃdhu sakocū // bharata subhāu samujhi mana māhīṃ / prabhu cita hita thiti pāvata nāhī // samādhāna taba bhā yaha jāne / bharatu kahe mahũ sādhu sayāne // lakhana lakheu prabhu hr̥dayã khabhārū / kahata samaya sama nīti bicārū // binu pū̃cha kachu kaha_ũ gosāīṃ / sevaku samayã na ḍhīṭha ḍhiṭhāī // tumha sarbagya siromani svāmī / āpani samujhi kaha_ũ anugāmī // do. nātha suhrada suṭhi sarala cita sīla saneha nidhāna // saba para prīti pratīti jiyã jānia āpu samāna // 227 // biṣaī jīva pāi prabhutāī / mūḷha moha basa hohiṃ janāī // bharatu nīti rata sādhu sujānā / prabhu pada prema sakala jagu jānā // teū āju rāma padu pāī / cale dharama marajāda meṭāī // kuṭila kubaṃdha kuavasaru tākī / jāni rāma banavāsa ekākī // kari kumaṃtru mana sāji samājū / āe karai akaṃṭaka rājū // koṭi prakāra kalapi kuṭalāī / āe dala baṭori dou bhāī // jauṃ jiyã hoti na kapaṭa kucālī / kehi sohāti ratha bāji gajālī // bharatahi dosu dei ko jāẽ / jaga baurāi rāja padu pāẽ // do. sasi gura tiya gāmī naghuṣu caḷheu bhūmisura jāna / loka beda teṃ bimukha bhā adhama na bena samāna // 228 // sahasabāhu suranāthu trisaṃkū / kehi na rājamada dīnha kalaṃkū // bharata kīnha yaha ucita upāū / ripu rina raṃca na rākhaba kāū // eka kīnhi nahiṃ bharata bhalāī / nidare rāmu jāni asahāī // samujhi parihi sou āju biseṣī / samara saroṣa rāma mukhu pekhī // etanā kahata nīti rasa bhūlā / rana rasa biṭapu pulaka misa phūlā // prabhu pada baṃdi sīsa raja rākhī / bole satya sahaja balu bhāṣī // anucita nātha na mānaba morā / bharata hamahi upacāra na thorā // kahã lagi sahia rahia manu māreṃ / nātha sātha dhanu hātha hamāreṃ // do. chatri jāti raghukula janamu rāma anuga jagu jāna / lātahũ māreṃ caḷhati sira nīca ko dhūri samāna // 229 // uṭhi kara jori rajāyasu māgā / manahũ bīra rasa sovata jāgā // bā̃dhi jaṭā sira kasi kaṭi bhāthā / sāji sarāsanu sāyaku hāthā // āju rāma sevaka jasu leū̃ / bharatahi samara sikhāvana deū̃ // rāma nirādara kara phalu pāī / sovahũ samara seja dou bhāī // āi banā bhala sakala samājū / pragaṭa kara_ũ risa pāchila ājū // jimi kari nikara dala_i mr̥garājū / lei lapeṭi lavā jimi bājū // taisehiṃ bharatahi sena sametā / sānuja nidari nipāta_ũ khetā // jauṃ sahāya kara saṃkaru āī / tau māra_ũ rana rāma dohāī // do. ati saroṣa mākhe lakhanu lakhi suni sapatha pravāna / sabhaya loka saba lokapati cāhata bhabhari bhagāna // 230 // jagu bhaya magana gagana bha_i bānī / lakhana bāhubalu bipula bakhānī // tāta pratāpa prabhāu tumhārā / ko kahi saka_i ko jānanihārā // anucita ucita kāju kichu hoū / samujhi karia bhala kaha sabu koū // sahasā kari pāchaiṃ pachitāhīṃ / kahahiṃ beda budha te budha nāhīṃ // suni sura bacana lakhana sakucāne / rāma sīyã sādara sanamāne // kahī tāta tumha nīti suhāī / saba teṃ kaṭhina rājamadu bhāī // jo acavãta nr̥pa mātahiṃ teī / nāhina sādhusabhā jehiṃ seī // sunahu lakhana bhala bharata sarīsā / bidhi prapaṃca mahã sunā na dīsā // do. bharatahi hoi na rājamadu bidhi hari hara pada pāi // kabahũ ki kā̃jī sīkarani chīrasiṃdhu binasāi // 231 // timiru taruna taranihi maku gilaī / gaganu magana maku meghahiṃ milaī // gopada jala būḷahiṃ ghaṭajonī / sahaja chamā baru chāḷai chonī // masaka phū̃ka maku meru uḷāī / hoi na nr̥pamadu bharatahi bhāī // lakhana tumhāra sapatha pitu ānā / suci subaṃdhu nahiṃ bharata samānā // saguna khīru avaguna jalu tātā / mila_i raca_i parapaṃcu bidhātā // bharatu haṃsa rabibaṃsa taḷāgā / janami kīnha guna doṣa bibhāgā // gahi guna paya taji avaguna bārī / nija jasa jagata kīnhi ujiārī // kahata bharata guna sīlu subhāū / pema payodhi magana raghurāū // do. suni raghubara bānī bibudha dekhi bharata para hetu / sakala sarāhata rāma so prabhu ko kr̥pāniketu // 232 // jauṃ na hota jaga janama bharata ko / sakala dharama dhura dharani dharata ko // kabi kula agama bharata guna gāthā / ko jāna_i tumha binu raghunāthā // lakhana rāma siyã suni sura bānī / ati sukhu laheu na jāi bakhānī // ihā̃ bharatu saba sahita sahāe / maṃdākinīṃ punīta nahāe // sarita samīpa rākhi saba logā / māgi mātu gura saciva niyogā // cale bharatu jahã siya raghurāī / sātha niṣādanāthu laghu bhāī // samujhi mātu karataba sakucāhīṃ / karata kutaraka koṭi mana māhīṃ // rāmu lakhanu siya suni mama nāū̃ / uṭhi jani anata jāhiṃ taji ṭhāū̃ // do. mātu mate mahũ māni mohi jo kachu karahiṃ so thora / agha avaguna chami ādarahiṃ samujhi āpanī ora // 233 // jauṃ pariharahiṃ malina manu jānī / jau sanamānahiṃ sevaku mānī // moreṃ sarana rāmahi kī panahī / rāma susvāmi dosu saba janahī // jaga jasa bhājana cātaka mīnā / nema pema nija nipuna nabīnā // asa mana gunata cale maga jātā / sakuca sanehã sithila saba gātā // pherata manahũ mātu kr̥ta khorī / calata bhagati bala dhīraja dhorī // jaba samujhata raghunātha subhāū / taba patha parata utāila pāū // bharata dasā tehi avasara kaisī / jala prabāhã jala ali gati jaisī // dekhi bharata kara socu sanehū / bhā niṣāda tehi samayã bidehū // do. lage hona maṃgala saguna suni guni kahata niṣādu / miṭihi socu hoihi haraṣu puni parināma biṣādu // 234 // sevaka bacana satya saba jāne / āśrama nikaṭa jāi niarāne // bharata dīkha bana saila samājū / mudita chudhita janu pāi sunājū // īti bhīti janu prajā dukhārī / tribidha tāpa pīḷita graha mārī // jāi surāja sudesa sukhārī / hohiṃ bharata gati tehi anuhārī // rāma bāsa bana saṃpati bhrājā / sukhī prajā janu pāi surājā // saciva birāgu bibeku naresū / bipina suhāvana pāvana desū // bhaṭa jama niyama saila rajadhānī / sāṃti sumati suci suṃdara rānī // sakala aṃga saṃpanna surāū / rāma carana āśrita cita cāū // do. jīti moha mahipālu dala sahita bibeka bhuālu / karata akaṃṭaka rāju purã sukha saṃpadā sukālu // 235 // bana pradesa muni bāsa ghanere / janu pura nagara gāũ gana khere // bipula bicitra bihaga mr̥ga nānā / prajā samāju na jāi bakhānā // khagahā kari hari bāgha barāhā / dekhi mahiṣa br̥ṣa sāju sarāhā // bayaru bihāi carahiṃ eka saṃgā / jahã tahã manahũ sena caturaṃgā // jharanā jharahiṃ matta gaja gājahiṃ / manahũ nisāna bibidhi bidhi bājahiṃ // caka cakora cātaka suka pika gana / kūjata maṃju marāla mudita mana // aligana gāvata nācata morā / janu surāja maṃgala cahu orā // beli biṭapa tr̥na saphala saphūlā / saba samāju muda maṃgala mūlā // do. rāma saila sobhā nirakhi bharata hr̥dayã ati pemu / tāpasa tapa phalu pāi jimi sukhī sirāneṃ nemu // 236 // māsapārāyaṇa, bīsavā̃ viśrāma navāhnapārāyaṇa, pā̃cavā̃ viśrāma taba kevaṭa ū̃ceṃ caḷhi dhāī / kaheu bharata sana bhujā uṭhāī // nātha dekhiahiṃ biṭapa bisālā / pākari jaṃbu rasāla tamālā // jinha tarubaranha madhya baṭu sohā / maṃju bisāla dekhi manu mohā // nīla saghana pallva phala lālā / abirala chāhã sukhada saba kālā // mānahũ timira arunamaya rāsī / biracī bidhi sãkeli suṣamā sī // e taru sarita samīpa gosā̃ī / raghubara paranakuṭī jahã chāī // tulasī tarubara bibidha suhāe / kahũ kahũ siyã kahũ lakhana lagāe // baṭa chāyā̃ bedikā banāī / siyã nija pāni saroja suhāī // do. jahā̃ baiṭhi munigana sahita nita siya rāmu sujāna / sunahiṃ kathā itihāsa saba āgama nigama purāna // 237 // sakhā bacana suni biṭapa nihārī / umage bharata bilocana bārī // karata pranāma cale dou bhāī / kahata prīti sārada sakucāī // haraṣahiṃ nirakhi rāma pada aṃkā / mānahũ pārasu pāya_u raṃkā // raja sira dhari hiyã nayananhi lāvahiṃ / raghubara milana sarisa sukha pāvahiṃ // dekhi bharata gati akatha atīvā / prema magana mr̥ga khaga jaḷa jīvā // sakhahi saneha bibasa maga bhūlā / kahi supaṃtha sura baraṣahiṃ phūlā // nirakhi siddha sādhaka anurāge / sahaja sanehu sarāhana lāge // hota na bhūtala bhāu bharata ko / acara sacara cara acara karata ko // do. pema amia maṃdaru birahu bharatu payodhi gãbhīra / mathi pragaṭeu sura sādhu hita kr̥pāsiṃdhu raghubīra // 238 // sakhā sameta manohara joṭā / lakheu na lakhana saghana bana oṭā // bharata dīkha prabhu āśramu pāvana / sakala sumaṃgala sadanu suhāvana // karata prabesa miṭe dukha dāvā / janu jogīṃ paramārathu pāvā // dekhe bharata lakhana prabhu āge / pū̃che bacana kahata anurāge // sīsa jaṭā kaṭi muni paṭa bā̃dheṃ / tūna kaseṃ kara saru dhanu kā̃dheṃ // bedī para muni sādhu samājū / sīya sahita rājata raghurājū // balakala basana jaṭila tanu syāmā / janu muni beṣa kīnha rati kāmā // kara kamalani dhanu sāyaku pherata / jiya kī jarani harata hãsi herata // do. lasata maṃju muni maṃḍalī madhya sīya raghucaṃdu / gyāna sabhā̃ janu tanu dhare bhagati saccidānaṃdu // 239 // sānuja sakhā sameta magana mana / bisare haraṣa soka sukha dukha gana // pāhi nātha kahi pāhi gosāī / bhūtala pare lakuṭa kī nāī // bacana sapema lakhana pahicāne / karata pranāmu bharata jiyã jāne // baṃdhu saneha sarasa ehi orā / uta sāhiba sevā basa jorā // mili na jāi nahiṃ gudarata banaī / sukabi lakhana mana kī gati bhanaī // rahe rākhi sevā para bhārū / caḷhī caṃga janu khaiṃca khelārū // kahata saprema nāi mahi māthā / bharata pranāma karata raghunāthā // uṭhe rāmu suni pema adhīrā / kahũ paṭa kahũ niṣaṃga dhanu tīrā // do. barabasa lie uṭhāi ura lāe kr̥pānidhāna / bharata rāma kī milani lakhi bisare sabahi apāna // 240 // milani prīti kimi jāi bakhānī / kabikula agama karama mana bānī // parama pema pūrana dou bhāī / mana budhi cita ahamiti bisarāī // kahahu supema pragaṭa ko karaī / kehi chāyā kabi mati anusaraī // kabihi aratha ākhara balu sā̃cā / anuhari tāla gatihi naṭu nācā // agama saneha bharata raghubara ko / jahã na jāi manu bidhi hari hara ko // so maiṃ kumati kahauṃ kehi bhā̃tī / bāja surāga ki gā̃ḍara tā̃tī // milani biloki bharata raghubara kī / suragana sabhaya dhakadhakī dharakī // samujhāe suraguru jaḷa jāge / baraṣi prasūna prasaṃsana lāge // do. mili sapema ripusūdanahi kevaṭu bheṃṭeu rāma / bhūri bhāyã bheṃṭe bharata lachimana karata pranāma // 241 // bheṃṭeu lakhana lalaki laghu bhāī / bahuri niṣādu līnha ura lāī // puni munigana duhũ bhāinha baṃde / abhimata āsiṣa pāi anaṃde // sānuja bharata umagi anurāgā / dhari sira siya pada paduma parāgā // puni puni karata pranāma uṭhāe / sira kara kamala parasi baiṭhāe // sīyã asīsa dīnhi mana māhīṃ / magana sanehã deha sudhi nāhīṃ // saba bidhi sānukūla lakhi sītā / bhe nisoca ura apaḍara bītā // kou kichu kaha_i na kou kichu pū̃chā / prema bharā mana nija gati chū̃chā // tehi avasara kevaṭu dhīraju dhari / jori pāni binavata pranāmu kari // do. nātha sātha muninātha ke mātu sakala pura loga / sevaka senapa saciva saba āe bikala biyoga // 242 // sīlasiṃdhu suni gura āgavanū / siya samīpa rākhe ripudavanū // cale sabega rāmu tehi kālā / dhīra dharama dhura dīnadayālā // gurahi dekhi sānuja anurāge / daṃḍa pranāma karana prabhu lāge // munibara dhāi lie ura lāī / prema umagi bheṃṭe dou bhāī // prema pulaki kevaṭa kahi nāmū / kīnha dūri teṃ daṃḍa pranāmū // rāmasakhā riṣi barabasa bheṃṭā / janu mahi luṭhata saneha sameṭā // raghupati bhagati sumaṃgala mūlā / nabha sarāhi sura barisahiṃ phūlā // ehi sama nipaṭa nīca kou nāhīṃ / baḷa basiṣṭha sama ko jaga māhīṃ // do. jehi lakhi lakhanahu teṃ adhika mile mudita munirāu / so sītāpati bhajana ko pragaṭa pratāpa prabhāu // 243 // ārata loga rāma sabu jānā / karunākara sujāna bhagavānā // jo jehi bhāyã rahā abhilāṣī / tehi tehi kai tasi tasi rukha rākhī // sānuja mili pala mahu saba kāhū / kīnha dūri dukhu dāruna dāhū // yaha baḷi bātã rāma kai nāhīṃ / jimi ghaṭa koṭi eka rabi chāhīṃ // mili kevaṭihi umagi anurāgā / purajana sakala sarāhahiṃ bhāgā // dekhīṃ rāma dukhita mahatārīṃ / janu subeli avalīṃ hima mārīṃ // prathama rāma bheṃṭī kaikeī / sarala subhāyã bhagati mati bheī // paga pari kīnha prabodhu bahorī / kāla karama bidhi sira dhari khorī // do. bheṭīṃ raghubara mātu saba kari prabodhu paritoṣu // aṃba īsa ādhīna jagu kāhu na deia doṣu // 244 // guratiya pada baṃde duhu bhāī / sahita bipratiya je sãga āī // gaṃga gauri sama saba sanamānīṃ // dehiṃ asīsa mudita mr̥du bānī // gahi pada lage sumitrā aṃkā / janu bheṭīṃ saṃpati ati raṃkā // puni janani caranani dou bhrātā / pare pema byākula saba gātā // ati anurāga aṃba ura lāe / nayana saneha salila anhavāe // tehi avasara kara haraṣa biṣādū / kimi kabi kahai mūka jimi svādū // mili jananahi sānuja raghurāū / gura sana kaheu ki dhāria pāū // purajana pāi munīsa niyogū / jala thala taki taki utareu logū // do. mahisura maṃtrī mātu gura gane loga lie sātha // pāvana āśrama gavanu kiya bharata lakhana raghunātha // 245 // sīya āi munibara paga lāgī / ucita asīsa lahī mana māgī // gurapatinihi munitiyanha sametā / milī pemu kahi jāi na jetā // baṃdi baṃdi paga siya sabahī ke / āsirabacana lahe priya jī ke // sāsu sakala jaba sīyã nihārīṃ / mūde nayana sahami sukumārīṃ // parīṃ badhika basa manahũ marālīṃ / kāha kīnha karatāra kucālīṃ // tinha siya nirakhi nipaṭa dukhu pāvā / so sabu sahia jo daiu sahāvā // janakasutā taba ura dhari dhīrā / nīla nalina loyana bhari nīrā // milī sakala sāsunha siya jāī / tehi avasara karunā mahi chāī // do. lāgi lāgi paga sabani siya bheṃṭati ati anurāga // hr̥dayã asīsahiṃ pema basa rahiahu bharī sohāga // 246 // bikala sanehã sīya saba rānīṃ / baiṭhana sabahi kaheu gura gyānīṃ // kahi jaga gati māyika munināthā / kahe kachuka paramāratha gāthā // nr̥pa kara surapura gavanu sunāvā / suni raghunātha dusaha dukhu pāvā // marana hetu nija nehu bicārī / bhe ati bikala dhīra dhura dhārī // kulisa kaṭhora sunata kaṭu bānī / bilapata lakhana sīya saba rānī // soka bikala ati sakala samājū / mānahũ rāju akājeu ājū // munibara bahuri rāma samujhāe / sahita samāja susarita nahāe // bratu niraṃbu tehi dina prabhu kīnhā / munihu kaheṃ jalu kāhũ na līnhā // do. bhoru bhaẽ raghunaṃdanahi jo muni āyasu dīnha // śraddhā bhagati sameta prabhu so sabu sādaru kīnha // 247 // kari pitu kriyā beda jasi baranī / bhe punīta pātaka tama taranī // jāsu nāma pāvaka agha tūlā / sumirata sakala sumaṃgala mūlā // suddha so bhaya_u sādhu saṃmata asa / tīratha āvāhana surasari jasa // suddha bhaẽ dui bāsara bīte / bole gura sana rāma pirīte // nātha loga saba nipaṭa dukhārī / kaṃda mūla phala aṃbu ahārī // sānuja bharatu saciva saba mātā / dekhi mohi pala jimi juga jātā // saba sameta pura dhāria pāū / āpu ihā̃ amarāvati rāū // bahuta kaheũ saba kiya_ũ ḍhiṭhāī / ucita hoi tasa karia gosā̃ī // do. dharma setu karunāyatana kasa na kahahu asa rāma / loga dukhita dina dui darasa dekhi lahahũ biśrāma // 248 // rāma bacana suni sabhaya samājū / janu jalanidhi mahũ bikala jahājū // suni gura girā sumaṃgala mūlā / bhaya_u manahũ māruta anukulā // pāvana payã tihũ kāla nahāhīṃ / jo biloki aṃgha ogha nasāhīṃ // maṃgalamūrati locana bhari bhari / nirakhahiṃ haraṣi daṃḍavata kari kari // rāma saila bana dekhana jāhīṃ / jahã sukha sakala sakala dukha nāhīṃ // jharanā jharihiṃ sudhāsama bārī / tribidha tāpahara tribidha bayārī // biṭapa beli tr̥na aganita jātī / phala prasūna pallava bahu bhā̃tī // suṃdara silā sukhada taru chāhīṃ / jāi barani bana chabi kehi pāhīṃ // do. sarani saroruha jala bihaga kūjata guṃjata bhr̥ṃga / baira bigata biharata bipina mr̥ga bihaṃga bahuraṃga // 249 // kola kirāta bhilla banabāsī / madhu suci suṃdara svādu sudhā sī // bhari bhari parana puṭīṃ raci rurī / kaṃda mūla phala aṃkura jūrī // sabahi dehiṃ kari binaya pranāmā / kahi kahi svāda bheda guna nāmā // dehiṃ loga bahu mola na lehīṃ / pherata rāma dohāī dehīṃ // kahahiṃ saneha magana mr̥du bānī / mānata sādhu pema pahicānī // tumha sukr̥tī hama nīca niṣādā / pāvā darasanu rāma prasādā // hamahi agama ati darasu tumhārā / jasa maru dharani devadhuni dhārā // rāma kr̥pāla niṣāda nevājā / parijana praja_u cahia jasa rājā // do. yaha jĩyã jāni sãkocu taji karia chohu lakhi nehu / hamahi kr̥tāratha karana lagi phala tr̥na aṃkura lehu // 250 // tumha priya pāhune bana pagu dhāre / sevā jogu na bhāga hamāre // deba kāha hama tumhahi gosā̃ī / īdhanu pāta kirāta mitāī // yaha hamāri ati baḷi sevakāī / lehi na bāsana basana corāī // hama jaḷa jīva jīva gana ghātī / kuṭila kucālī kumati kujātī // pāpa karata nisi bāsara jāhīṃ / nahiṃ paṭa kaṭi nahi peṭa aghāhīṃ // saponehũ dharama buddhi kasa kāū / yaha raghunaṃdana darasa prabhāū // jaba teṃ prabhu pada paduma nihāre / miṭe dusaha dukha doṣa hamāre // bacana sunata purajana anurāge / tinha ke bhāga sarāhana lāge // chaṃ. lāge sarāhana bhāga saba anurāga bacana sunāvahīṃ / bolani milani siya rāma carana sanehu lakhi sukhu pāvahīṃ // nara nāri nidarahiṃ nehu nija suni kola bhillani kī girā / tulasī kr̥pā raghubaṃsamani kī loha lai laukā tirā // so. biharahiṃ bana cahu ora pratidina pramudita loga saba / jala jyoṃ dādura mora bhae pīna pāvasa prathama // 251 // pura jana nāri magana ati prītī / bāsara jāhiṃ palaka sama bītī // sīya sāsu prati beṣa banāī / sādara kara_i sarisa sevakāī // lakhā na maramu rāma binu kāhū̃ / māyā saba siya māyā māhū̃ // sīyã sāsu sevā basa kīnhīṃ / tinha lahi sukha sikha āsiṣa dīnhīṃ // lakhi siya sahita sarala dou bhāī / kuṭila rāni pachitāni aghāī // avani jamahi jācati kaikeī / mahi na bīcu bidhi mīcu na deī // lokahũ beda bidita kabi kahahīṃ / rāma bimukha thalu naraka na lahahīṃ // yahu saṃsa_u saba ke mana māhīṃ / rāma gavanu bidhi avadha ki nāhīṃ // do. nisi na nīda nahiṃ bhūkha dina bharatu bikala suci soca / nīca kīca bica magana jasa mīnahi salila sãkoca // 252 // kīnhī mātu misa kāla kucālī / īti bhīti jasa pākata sālī // kehi bidhi hoi rāma abhiṣekū / mohi avakalata upāu na ekū // avasi phirahiṃ gura āyasu mānī / muni puni kahaba rāma ruci jānī // mātu kahehũ bahurahiṃ raghurāū / rāma janani haṭha karabi ki kāū // mohi anucara kara ketika bātā / tehi mahã kusama_u bāma bidhātā // jauṃ haṭha kara_ũ ta nipaṭa kukaramū / haragiri teṃ guru sevaka dharamū // eka_u juguti na mana ṭhaharānī / socata bharatahi raini bihānī // prāta nahāi prabhuhi sira nāī / baiṭhata paṭhae riṣayã bolāī // do. gura pada kamala pranāmu kari baiṭhe āyasu pāi / bipra mahājana saciva saba jure sabhāsada āi // 253 // bole munibaru samaya samānā / sunahu sabhāsada bharata sujānā // dharama dhurīna bhānukula bhānū / rājā rāmu svabasa bhagavānū // satyasaṃdha pālaka śruti setū / rāma janamu jaga maṃgala hetū // gura pitu mātu bacana anusārī / khala dalu dalana deva hitakārī // nīti prīti paramāratha svārathu / kou na rāma sama jāna jathārathu // bidhi hari haru sasi rabi disipālā / māyā jīva karama kuli kālā // ahipa mahipa jahã lagi prabhutāī / joga siddhi nigamāgama gāī // kari bicāra jĩyã dekhahu nīkeṃ / rāma rajāi sīsa sabahī keṃ // do. rākheṃ rāma rajāi rukha hama saba kara hita hoi / samujhi sayāne karahu aba saba mili saṃmata soi // 254 // saba kahũ sukhada rāma abhiṣekū / maṃgala moda mūla maga ekū // kehi bidhi avadha calahiṃ raghurāū / kahahu samujhi soi karia upāū // saba sādara suni munibara bānī / naya paramāratha svāratha sānī // utaru na āva loga bhae bhore / taba siru nāi bharata kara jore // bhānubaṃsa bhae bhūpa ghanere / adhika eka teṃ eka baḷere // janamu hetu saba kahã pitu mātā / karama subhāsubha dei bidhātā // dali dukha saja_i sakala kalyānā / asa asīsa rāuri jagu jānā // so gosāĩ bidhi gati jehiṃ cheṃkī / saka_i ko ṭāri ṭeka jo ṭekī // do. būjhia mohi upāu aba so saba mora abhāgu / suni sanehamaya bacana gura ura umagā anurāgu // 255 // tāta bāta phuri rāma kr̥pāhīṃ / rāma bimukha sidhi sapanehũ nāhīṃ // sakuca_ũ tāta kahata eka bātā / aradha tajahiṃ budha sarabasa jātā // tumha kānana gavanahu dou bhāī / pheriahiṃ lakhana sīya raghurāī // suni subacana haraṣe dou bhrātā / bhe pramoda paripūrana gātā // mana prasanna tana teju birājā / janu jiya rāu rāmu bhae rājā // bahuta lābha loganha laghu hānī / sama dukha sukha saba rovahiṃ rānī // kahahiṃ bharatu muni kahā so kīnhe / phalu jaga jīvanha abhimata dīnhe // kānana kara_ũ janama bhari bāsū / ehiṃ teṃ adhika na mora supāsū // do. ãtarajāmī rāmu siya tumha sarabagya sujāna / jo phura kahahu ta nātha nija kījia bacanu pravāna // 256 // bharata bacana suni dekhi sanehū / sabhā sahita muni bhae bidehū // bharata mahā mahimā jalarāsī / muni mati ṭhāḷhi tīra abalā sī // gā caha pāra jatanu hiyã herā / pāvati nāva na bohitu berā // auru karihi ko bharata baḷāī / sarasī sīpi ki siṃdhu samāī // bharatu munihi mana bhītara bhāe / sahita samāja rāma pahĩ āe // prabhu pranāmu kari dīnha suāsanu / baiṭhe saba suni muni anusāsanu // bole munibaru bacana bicārī / desa kāla avasara anuhārī // sunahu rāma sarabagya sujānā / dharama nīti guna gyāna nidhānā // do. saba ke ura aṃtara basahu jānahu bhāu kubhāu / purajana jananī bharata hita hoi so kahia upāu // 257 // ārata kahahiṃ bicāri na kāū / sūjha jūārihi āpana dāū // suni muni bacana kahata raghurāū / nātha tumhārehi hātha upāū // saba kara hita rukha rāuri rākhẽ / āyasu kiẽ mudita phura bhāṣeṃ // prathama jo āyasu mo kahũ hoī / māthẽ māni karau sikha soī // puni jehi kahã jasa kahaba gosāī̃ / so saba bhā̃ti ghaṭihi sevakāī̃ // kaha muni rāma satya tumha bhāṣā / bharata sanehã bicāru na rākhā // tehi teṃ kaha_ũ bahori bahorī / bharata bhagati basa bha_i mati morī // morẽ jāna bharata ruci rākhi / jo kījia so subha siva sākhī // do. bharata binaya sādara sunia karia bicāru bahori / karaba sādhumata lokamata nr̥panaya nigama nicori // 258 // guru anurāga bharata para dekhī / rāma hdayã ānaṃdu biseṣī // bharatahi dharama dhuraṃdhara jānī / nija sevaka tana mānasa bānī // bole gura āyasa anukūlā / bacana maṃju mr̥du maṃgalamūlā // nātha sapatha pitu carana dohāī / bhaya_u na bhuana bharata sama bhāī // je gura pada aṃbuja anurāgī / te lokahũ bedahũ baḷabhāgī // rāura jā para asa anurāgū / ko kahi saka_i bharata kara bhāgū // lakhi laghu baṃdhu buddhi sakucāī / karata badana para bharata baḷāī // bharatu kahahīṃ soi kiẽ bhalāī / asa kahi rāma rahe aragāī // do. taba muni bole bharata sana saba sãkocu taji tāta / kr̥pāsiṃdhu priya baṃdhu sana kahahu hr̥daya kai bāta // 259 // suni muni bacana rāma rukha pāī / guru sāhiba anukūla aghāī // lakhi apane sira sabu charu bhārū / kahi na sakahiṃ kachu karahiṃ bicārū // pulaki sarīra sabhā̃ bhae ṭhāḍheṃ / nīraja nayana neha jala bāḷheṃ // kahaba mora muninātha nibāhā / ehi teṃ adhika kahauṃ maiṃ kāhā / maiṃ jāna_ũ nija nātha subhāū / aparādhihu para koha na kāū // mo para kr̥pā saneha biseṣī / khelata khunisa na kabahū̃ dekhī // sisupana tema parihareũ na saṃgū / kabahũ na kīnha mora mana bhaṃgū // maiṃ prabhu kr̥pā rīti jiyã johī / hārehũ khela jitāvahiṃ mohī // do. mahū̃ saneha sakoca basa sanamukha kahī na baina / darasana tr̥pita na āju lagi pema piāse naina // 260 // bidhi na sakeu sahi mora dulārā / nīca bīcu jananī misa pārā / yaha_u kahata mohi āju na sobhā / apanīṃ samujhi sādhu suci ko bhā // mātu maṃdi maiṃ sādhu sucālī / ura asa ānata koṭi kucālī // phara_i ki kodava bāli susālī / mukutā prasava ki saṃbuka kālī // sapanehũ dosaka lesu na kāhū / mora abhāga udadhi avagāhū // binu samujheṃ nija agha paripākū / jāriũ jāyã janani kahi kākū // hr̥dayã heri hāreũ saba orā / ekahi bhā̃ti bhalehiṃ bhala morā // gura gosāĩ sāhiba siya rāmū / lāgata mohi nīka parināmū // do. sādhu sabhā gura prabhu nikaṭa kaha_ũ suthala sati bhāu / prema prapaṃcu ki jhūṭha phura jānahiṃ muni raghurāu // 261 // bhūpati marana pema panu rākhī / jananī kumati jagatu sabu sākhī // dekhi na jāhi bikala mahatārī / jarahiṃ dusaha jara pura nara nārī // mahīṃ sakala anaratha kara mūlā / so suni samujhi sahiũ saba sūlā // suni bana gavanu kīnha raghunāthā / kari muni beṣa lakhana siya sāthā // binu pānahinha payādehi pāẽ / saṃkaru sākhi raheũ ehi ghāẽ // bahuri nihāra niṣāda sanehū / kulisa kaṭhina ura bhaya_u na behū // aba sabu ā̃khinha dekheũ āī / jiata jīva jaḷa saba_i sahāī // jinhahi nirakhi maga sā̃pini bīchī / tajahiṃ biṣama biṣu tāmasa tīchī // do. tei raghunaṃdanu lakhanu siya anahita lāge jāhi / tāsu tanaya taji dusaha dukha daiu sahāva_i kāhi // 262 // suni ati bikala bharata bara bānī / ārati prīti binaya naya sānī // soka magana saba sabhā̃ khabhārū / manahũ kamala bana pareu tusārū // kahi aneka bidhi kathā purānī / bharata prabodhu kīnha muni gyānī // bole ucita bacana raghunaṃdū / dinakara kula kairava bana caṃdū // tāta jā̃ya jiyã karahu galānī / īsa adhīna jīva gati jānī // tīni kāla tibhuana mata moreṃ / punyasiloka tāta tara tore // ura ānata tumha para kuṭilāī / jāi loku paraloku nasāī // dosu dehiṃ jananihi jaḷa teī / jinha gura sādhu sabhā nahiṃ seī // do. miṭihahiṃ pāpa prapaṃca saba akhila amaṃgala bhāra / loka sujasu paraloka sukhu sumirata nāmu tumhāra // 263 // kaha_ũ subhāu satya siva sākhī / bharata bhūmi raha rāuri rākhī // tāta kutaraka karahu jani jāẽ / baira pema nahi dura_i durāẽ // muni gana nikaṭa bihaga mr̥ga jāhīṃ / bādhaka badhika biloki parāhīṃ // hita anahita pasu pacchiu jānā / mānuṣa tanu guna gyāna nidhānā // tāta tumhahi maiṃ jāna_ũ nīkeṃ / karauṃ kāha asamaṃjasa jīkeṃ // rākheu rāyã satya mohi tyāgī / tanu parihareu pema pana lāgī // tāsu bacana meṭata mana socū / tehi teṃ adhika tumhāra sãkocū // tā para gura mohi āyasu dīnhā / avasi jo kahahu caha_ũ soi kīnhā // do. manu prasanna kari sakuca taji kahahu karauṃ soi āju / satyasaṃdha raghubara bacana suni bhā sukhī samāju // 264 // sura gana sahita sabhaya surarājū / socahiṃ cāhata hona akājū // banata upāu karata kachu nāhīṃ / rāma sarana saba ge mana māhīṃ // bahuri bicāri paraspara kahahīṃ / raghupati bhagata bhagati basa ahahīṃ / sudhi kari aṃbarīṣa durabāsā / bhe sura surapati nipaṭa nirāsā // sahe suranha bahu kāla biṣādā / narahari kie pragaṭa prahalādā // lagi lagi kāna kahahiṃ dhuni māthā / aba sura kāja bharata ke hāthā // āna upāu na dekhia devā / mānata rāmu susevaka sevā // hiyã sapema sumirahu saba bharatahi / nija guna sīla rāma basa karatahi // do. suni sura mata suragura kaheu bhala tumhāra baḷa bhāgu / sakala sumaṃgala mūla jaga bharata carana anurāgu // 265 // sītāpati sevaka sevakāī / kāmadhenu saya sarisa suhāī // bharata bhagati tumhareṃ mana āī / tajahu socu bidhi bāta banāī // dekhu devapati bharata prabhāū / sahaja subhāyã bibasa raghurāū // mana thira karahu deva ḍaru nāhīṃ / bharatahi jāni rāma parichāhīṃ // suno suragura sura saṃmata socū / aṃtarajāmī prabhuhi sakocū // nija sira bhāru bharata jiyã jānā / karata koṭi bidhi ura anumānā // kari bicāru mana dīnhī ṭhīkā / rāma rajāyasa āpana nīkā // nija pana taji rākheu panu morā / chohu sanehu kīnha nahiṃ thorā // do. kīnha anugraha amita ati saba bidhi sītānātha / kari pranāmu bole bharatu jori jalaja juga hātha // 266 // kahauṃ kahāvauṃ kā aba svāmī / kr̥pā aṃbunidhi aṃtarajāmī // gura prasanna sāhiba anukūlā / miṭī malina mana kalapita sūlā // apaḍara ḍareũ na soca samūleṃ / rabihi na dosu deva disi bhūleṃ // mora abhāgu mātu kuṭilāī / bidhi gati biṣama kāla kaṭhināī // pāu ropi saba mili mohi ghālā / pranatapāla pana āpana pālā // yaha na_i rīti na rāuri hoī / lokahũ beda bidita nahiṃ goī // jagu anabhala bhala eku gosāīṃ / kahia hoi bhala kāsu bhalāīṃ // deu devataru sarisa subhāū / sanamukha bimukha na kāhuhi kāū // do. jāi nikaṭa pahicāni taru chāhã samani saba soca / māgata abhimata pāva jaga rāu raṃku bhala poca // 267 // lakhi saba bidhi gura svāmi sanehū / miṭeu chobhu nahiṃ mana saṃdehū // aba karunākara kījia soī / jana hita prabhu cita chobhu na hoī // jo sevaku sāhibahi sãkocī / nija hita caha_i tāsu mati pocī // sevaka hita sāhiba sevakāī / karai sakala sukha lobha bihāī // svārathu nātha phireṃ sabahī kā / kiẽ rajāi koṭi bidhi nīkā // yaha svāratha paramāratha sāru / sakala sukr̥ta phala sugati siṃgāru // deva eka binatī suni morī / ucita hoi tasa karaba bahorī // tilaka samāju sāji sabu ānā / karia suphala prabhu jauṃ manu mānā // do. sānuja paṭha_ia mohi bana kījia sabahi sanātha / nataru pheriahiṃ baṃdhu dou nātha calauṃ maiṃ sātha // 268 // nataru jāhiṃ bana tīniu bhāī / bahuria sīya sahita raghurāī // jehi bidhi prabhu prasanna mana hoī / karunā sāgara kījia soī // devã dīnha sabu mohi abhāru / moreṃ nīti na dharama bicāru // kaha_ũ bacana saba svāratha hetū / rahata na ārata keṃ cita cetū // utaru dei suni svāmi rajāī / so sevaku lakhi lāja lajāī // asa maiṃ avaguna udadhi agādhū / svāmi sanehã sarāhata sādhū // aba kr̥pāla mohi so mata bhāvā / sakuca svāmi mana jāĩ na pāvā // prabhu pada sapatha kaha_ũ sati bhāū / jaga maṃgala hita eka upāū // do. prabhu prasanna mana sakuca taji jo jehi āyasu deba / so sira dhari dhari karihi sabu miṭihi anaṭa avareba // 269 // bharata bacana suci suni sura haraṣe / sādhu sarāhi sumana sura baraṣe // asamaṃjasa basa avadha nevāsī / pramudita mana tāpasa banabāsī // cupahiṃ rahe raghunātha sãkocī / prabhu gati dekhi sabhā saba socī // janaka dūta tehi avasara āe / muni basiṣṭhã suni begi bolāe // kari pranāma tinha rāmu nihāre / beṣu dekhi bhae nipaṭa dukhāre // dūtanha munibara būjhī bātā / kahahu bideha bhūpa kusalātā // suni sakucāi nāi mahi māthā / bole cara bara joreṃ hāthā // būjhaba rāura sādara sāīṃ / kusala hetu so bhaya_u gosāīṃ // do. nāhi ta kosala nātha keṃ sātha kusala ga_i nātha / mithilā avadha biseṣa teṃ jagu saba bhaya_u anātha // 270 // kosalapati gati suni janakaurā / bhe saba loka soka basa baurā // jehiṃ dekhe tehi samaya bidehū / nāmu satya asa lāga na kehū // rāni kucāli sunata narapālahi / sūjha na kachu jasa mani binu byālahi // bharata rāja raghubara banabāsū / bhā mithilesahi hr̥dayã harā̃sū // nr̥pa būjhe budha saciva samājū / kahahu bicāri ucita kā ājū // samujhi avadha asamaṃjasa doū / calia ki rahia na kaha kachu koū // nr̥pahi dhīra dhari hr̥dayã bicārī / paṭhae avadha catura cara cārī // būjhi bharata sati bhāu kubhāū / āehu begi na hoi lakhāū // do. gae avadha cara bharata gati būjhi dekhi karatūti / cale citrakūṭahi bharatu cāra cale terahūti // 271 // dūtanha āi bharata ka_i karanī / janaka samāja jathāmati baranī // suni gura parijana saciva mahīpati / bhe saba soca sanehã bikala ati // dhari dhīraju kari bharata baḷāī / lie subhaṭa sāhanī bolāī // ghara pura desa rākhi rakhavāre / haya gaya ratha bahu jāna sãvāre // dugharī sādhi cale tatakālā / kie biśrāmu na maga mahīpālā // bhorahiṃ āju nahāi prayāgā / cale jamuna utarana sabu lāgā // khabari lena hama paṭhae nāthā / tinha kahi asa mahi nāya_u māthā // sātha kirāta cha sātaka dīnhe / munibara turata bidā cara kīnhe // do. sunata janaka āgavanu sabu haraṣeu avadha samāju / raghunaṃdanahi sakocu baḷa soca bibasa surarāju // 272 // gara_i galāni kuṭila kaikeī / kāhi kahai kehi dūṣanu deī // asa mana āni mudita nara nārī / bhaya_u bahori rahaba dina cārī // ehi prakāra gata bāsara soū / prāta nahāna lāga sabu koū // kari majjanu pūjahiṃ nara nārī / ganapa gauri tipurāri tamārī // ramā ramana pada baṃdi bahorī / binavahiṃ aṃjuli aṃcala jorī // rājā rāmu jānakī rānī / ānãda avadhi avadha rajadhānī // subasa basa_u phiri sahita samājā / bharatahi rāmu karahũ jubarājā // ehi sukha sudhā̃ sīṃcī saba kāhū / deva dehu jaga jīvana lāhū // do. gura samāja bhāinha sahita rāma rāju pura hou / achata rāma rājā avadha maria māga sabu kou // 273 // suni sanehamaya purajana bānī / niṃdahiṃ joga birati muni gyānī // ehi bidhi nityakarama kari purajana / rāmahi karahiṃ pranāma pulaki tana // ū̃ca nīca madhyama nara nārī / lahahiṃ darasu nija nija anuhārī // sāvadhāna sabahī sanamānahiṃ / sakala sarāhata kr̥pānidhānahiṃ // larikāihi te raghubara bānī / pālata nīti prīti pahicānī // sīla sakoca siṃdhu raghurāū / sumukha sulocana sarala subhāū // kahata rāma guna gana anurāge / saba nija bhāga sarāhana lāge // hama sama punya puṃja jaga thore / jinhahi rāmu jānata kari more // do. prema magana tehi samaya saba suni āvata mithilesu / sahita sabhā saṃbhrama uṭheu rabikula kamala dinesu // 274 // bhāi saciva gura purajana sāthā / āgeṃ gavanu kīnha raghunāthā // giribaru dīkha janakapati jabahīṃ / kari pranāma ratha tyāgeu tabahīṃ // rāma darasa lālasā uchāhū / patha śrama lesu kalesu na kāhū // mana tahã jahã raghubara baidehī / binu mana tana dukha sukha sudhi kehī // āvata janaku cale ehi bhā̃tī / sahita samāja prema mati mātī // āe nikaṭa dekhi anurāge / sādara milana parasapara lāge // lage janaka munijana pada baṃdana / riṣinha pranāmu kīnha raghunaṃdana // bhāinha sahita rāmu mili rājahi / cale lavāi sameta samājahi // do. āśrama sāgara sāṃta rasa pūrana pāvana pāthu / sena manahũ karunā sarita liẽ jāhiṃ raghunāthu // 275 // borati gyāna birāga karāre / bacana sasoka milata nada nāre // soca usāsa samīra taṃragā / dhīraja taṭa tarubara kara bhaṃgā // biṣama biṣāda torāvati dhārā / bhaya bhrama bhavãra abarta apārā // kevaṭa budha bidyā baḷi nāvā / sakahiṃ na khei aika nahiṃ āvā // banacara kola kirāta bicāre / thake biloki pathika hiyã hāre // āśrama udadhi milī jaba jāī / manahũ uṭheu aṃbudhi akulāī // soka bikala dou rāja samājā / rahā na gyānu na dhīraju lājā // bhūpa rūpa guna sīla sarāhī / rovahiṃ soka siṃdhu avagāhī // chaṃ. avagāhi soka samudra socahiṃ nāri nara byākula mahā / dai doṣa sakala saroṣa bolahiṃ bāma bidhi kīnho kahā // sura siddha tāpasa jogijana muni dekhi dasā bideha kī / tulasī na samarathu kou jo tari sakai sarita saneha kī // so. kie amita upadesa jahã tahã loganha munibaranha / dhīraju dharia naresa kaheu basiṣṭha bideha sana // 276 // jāsu gyānu rabi bhava nisi nāsā / bacana kirana muni kamala bikāsā // tehi ki moha mamatā niarāī / yaha siya rāma saneha baḷāī // biṣaī sādhaka siddha sayāne / tribidha jīva jaga beda bakhāne // rāma saneha sarasa mana jāsū / sādhu sabhā̃ baḷa ādara tāsū // soha na rāma pema binu gyānū / karanadhāra binu jimi jalajānū // muni bahubidhi bidehu samujhāe / rāmaghāṭa saba loga nahāe // sakala soka saṃkula nara nārī / so bāsaru bīteu binu bārī // pasu khaga mr̥ganha na kīnha ahārū / priya parijana kara kauna bicārū // do. dou samāja nimirāju raghurāju nahāne prāta / baiṭhe saba baṭa biṭapa tara mana malīna kr̥sa gāta // 277 // je mahisura dasaratha pura bāsī / je mithilāpati nagara nivāsī // haṃsa baṃsa gura janaka purodhā / jinha jaga magu paramārathu sodhā // lage kahana upadesa anekā / sahita dharama naya birati bibekā // kausika kahi kahi kathā purānīṃ / samujhāī saba sabhā subānīṃ // taba raghunātha kosikahi kaheū / nātha kāli jala binu sabu raheū // muni kaha ucita kahata raghurāī / gaya_u bīti dina pahara aḷhāī // riṣi rukha lakhi kaha terahutirājū / ihā̃ ucita nahiṃ asana anājū // kahā bhūpa bhala sabahi sohānā / pāi rajāyasu cale nahānā // do. tehi avasara phala phūla dala mūla aneka prakāra / la_i āe banacara bipula bhari bhari kā̃vari bhāra // 278 // kāmada me giri rāma prasādā / avalokata apaharata biṣādā // sara saritā bana bhūmi bibhāgā / janu umagata ānãda anurāgā // beli biṭapa saba saphala saphūlā / bolata khaga mr̥ga ali anukūlā // tehi avasara bana adhika uchāhū / tribidha samīra sukhada saba kāhū // jāi na barani manoharatāī / janu mahi karati janaka pahunāī // taba saba loga nahāi nahāī / rāma janaka muni āyasu pāī // dekhi dekhi tarubara anurāge / jahã tahã purajana utarana lāge // dala phala mūla kaṃda bidhi nānā / pāvana suṃdara sudhā samānā // do. sādara saba kahã rāmagura paṭhae bhari bhari bhāra / pūji pitara sura atithi gura lage karana pharahāra // 279 // ehi bidhi bāsara bīte cārī / rāmu nirakhi nara nāri sukhārī // duhu samāja asi ruci mana māhīṃ / binu siya rāma phiraba bhala nāhīṃ // sītā rāma saṃga banabāsū / koṭi amarapura sarisa supāsū // parihari lakhana rāmu baidehī / jehi gharu bhāva bāma bidhi tehī // dāhina da_iu hoi jaba sabahī / rāma samīpa basia bana tabahī // maṃdākini majjanu tihu kālā / rāma darasu muda maṃgala mālā // aṭanu rāma giri bana tāpasa thala / asanu amia sama kaṃda mūla phala // sukha sameta saṃbata dui sātā / pala sama hohiṃ na janiahiṃ jātā // do. ehi sukha joga na loga saba kahahiṃ kahā̃ asa bhāgu // sahaja subhāyã samāja duhu rāma carana anurāgu // 280 // ehi bidhi sakala manoratha karahīṃ / bacana saprema sunata mana harahīṃ // sīya mātu tehi samaya paṭhāīṃ / dāsīṃ dekhi suavasaru āīṃ // sāvakāsa suni saba siya sāsū / āya_u janakarāja ranivāsū // kausalyā̃ sādara sanamānī / āsana die samaya sama ānī // sīlu saneha sakala duhu orā / dravahiṃ dekhi suni kulisa kaṭhorā // pulaka sithila tana bāri bilocana / mahi nakha likhana lagīṃ saba socana // saba siya rāma prīti ki si mūratī / janu karunā bahu beṣa bisūrati // sīya mātu kaha bidhi budhi bā̃kī / jo paya phenu phora pabi ṭā̃kī // do. sunia sudhā dekhiahiṃ garala saba karatūti karāla / jahã tahã kāka ulūka baka mānasa sakr̥ta marāla // 281 // suni sasoca kaha debi sumitrā / bidhi gati baḷi biparīta bicitrā // jo sr̥ji pāla_i hara_i bahorī / bāla keli sama bidhi mati bhorī // kausalyā kaha dosu na kāhū / karama bibasa dukha sukha chati lāhū // kaṭhina karama gati jāna bidhātā / jo subha asubha sakala phala dātā // īsa rajāi sīsa sabahī keṃ / utapati thiti laya biṣahu amī keṃ // debi moha basa socia bādī / bidhi prapaṃcu asa acala anādī // bhūpati jiaba maraba ura ānī / socia sakhi lakhi nija hita hānī // sīya mātu kaha satya subānī / sukr̥tī avadhi avadhapati rānī // do. lakhanu rāma siya jāhũ bana bhala parināma na pocu / gahabari hiyã kaha kausilā mohi bharata kara socu // 282 // īsa prasāda asīsa tumhārī / suta sutabadhū devasari bārī // rāma sapatha maiṃ kīnha na kāū / so kari kaha_ũ sakhī sati bhāū // bharata sīla guna binaya baḷāī / bhāyapa bhagati bharosa bhalāī // kahata sāradahu kara mati hīce / sāgara sīpa ki jāhiṃ ulīce // jāna_ũ sadā bharata kuladīpā / bāra bāra mohi kaheu mahīpā // kaseṃ kanaku mani pārikhi pāẽ / puruṣa parikhiahiṃ samayã subhāẽ / anucita āju kahaba asa morā / soka sanehã sayānapa thorā // suni surasari sama pāvani bānī / bhaīṃ saneha bikala saba rānī // do. kausalyā kaha dhīra dhari sunahu debi mithilesi / ko bibekanidhi ballabhahi tumhahi saka_i upadesi // 283 // rāni rāya sana avasaru pāī / apanī bhā̃ti kahaba samujhāī // rakhiahiṃ lakhanu bharatu gabanahiṃ bana / jauṃ yaha mata mānai mahīpa mana // tau bhala jatanu karaba subicārī / moreṃ saucu bharata kara bhārī // gūḷha saneha bharata mana māhī / raheṃ nīka mohi lāgata nāhīṃ // lakhi subhāu suni sarala subānī / saba bha_i magana karuna rasa rānī // nabha prasūna jhari dhanya dhanya dhuni / sithila sanehã siddha jogī muni // sabu ranivāsu bithaki lakhi raheū / taba dhari dhīra sumitrā̃ kaheū // debi daṃḍa juga jāmini bītī / rāma mātu sunī uṭhī saprītī // do. begi pāu dhāria thalahi kaha sanehã satibhāya / hamareṃ tau aba īsa gati ke mithilesa sahāya // 284 // lakhi saneha suni bacana binītā / janakapriyā gaha pāya punītā // debi ucita asi binaya tumhārī / dasaratha gharini rāma mahatārī // prabhu apane nīcahu ādarahīṃ / agini dhūma giri sira tinu dharahīṃ // sevaku rāu karama mana bānī / sadā sahāya mahesu bhavānī // ra_ure aṃga jogu jaga ko hai / dīpa sahāya ki dinakara sohai // rāmu jāi banu kari sura kājū / acala avadhapura karihahiṃ rājū // amara nāga nara rāma bāhubala / sukha basihahiṃ apaneṃ apane thala // yaha saba jāgabalika kahi rākhā / debi na hoi mudhā muni bhāṣā // do. asa kahi paga pari pema ati siya hita binaya sunāi // siya sameta siyamātu taba calī suāyasu pāi // 285 // priya parijanahi milī baidehī / jo jehi jogu bhā̃ti tehi tehī // tāpasa beṣa jānakī dekhī / bhā sabu bikala biṣāda biseṣī // janaka rāma gura āyasu pāī / cale thalahi siya dekhī āī // līnhi lāi ura janaka jānakī / pāhuna pāvana pema prāna kī // ura umageu aṃbudhi anurāgū / bhaya_u bhūpa manu manahũ payāgū // siya saneha baṭu bāḷhata johā / tā para rāma pema sisu sohā // cirajīvī muni gyāna bikala janu / būḷata laheu bāla avalaṃbanu // moha magana mati nahiṃ bideha kī / mahimā siya raghubara saneha kī // do. siya pitu mātu saneha basa bikala na sakī sãbhāri / dharanisutā̃ dhīraju dhareu sama_u sudharamu bicāri // 286 // tāpasa beṣa janaka siya dekhī / bhaya_u pemu paritoṣu biseṣī // putri pavitra kie kula doū / sujasa dhavala jagu kaha sabu koū // jiti surasari kīrati sari torī / gavanu kīnha bidhi aṃḍa karorī // gaṃga avani thala tīni baḷere / ehiṃ kie sādhu samāja ghanere // pitu kaha satya sanehã subānī / sīya sakuca mahũ manahũ samānī // puni pitu mātu līnha ura lāī / sikha āsiṣa hita dīnhi suhāī // kahati na sīya sakuci mana māhīṃ / ihā̃ basaba rajanīṃ bhala nāhīṃ // lakhi rukha rāni janāya_u rāū / hr̥dayã sarāhata sīlu subhāū // do. bāra bāra mili bheṃṭa siya bidā kīnha sanamāni / kahī samaya sira bharata gati rāni subāni sayāni // 287 // suni bhūpāla bharata byavahārū / sona sugaṃdha sudhā sasi sārū // mūde sajala nayana pulake tana / sujasu sarāhana lage mudita mana // sāvadhāna sunu sumukhi sulocani / bharata kathā bhava baṃdha bimocani // dharama rājanaya brahmabicārū / ihā̃ jathāmati mora pracārū // so mati mori bharata mahimāhī / kahai kāha chali chuati na chā̃hī // bidhi ganapati ahipati siva sārada / kabi kobida budha buddhi bisārada // bharata carita kīrati karatūtī / dharama sīla guna bimala bibhūtī // samujhata sunata sukhada saba kāhū / suci surasari ruci nidara sudhāhū // do. niravadhi guna nirupama puruṣu bharatu bharata sama jāni / kahia sumeru ki sera sama kabikula mati sakucāni // 288 // agama sabahi baranata barabaranī / jimi jalahīna mīna gamu dharanī // bharata amita mahimā sunu rānī / jānahiṃ rāmu na sakahiṃ bakhānī // barani saprema bharata anubhāū / tiya jiya kī ruci lakhi kaha rāū // bahurahiṃ lakhanu bharatu bana jāhīṃ / saba kara bhala saba ke mana māhīṃ // debi paraṃtu bharata raghubara kī / prīti pratīti jāi nahiṃ tarakī // bharatu avadhi saneha mamatā kī / jadyapi rāmu sīma samatā kī // paramāratha svāratha sukha sāre / bharata na sapanehũ manahũ nihāre // sādhana siddha rāma paga nehū // mohi lakhi parata bharata mata ehū // do. bhorehũ bharata na pelihahiṃ manasahũ rāma rajāi / karia na socu saneha basa kaheu bhūpa bilakhāi // 289 // rāma bharata guna ganata saprītī / nisi daṃpatihi palaka sama bītī // rāja samāja prāta juga jāge / nhāi nhāi sura pūjana lāge // ge nahāi gura pahīṃ raghurāī / baṃdi carana bole rukha pāī // nātha bharatu purajana mahatārī / soka bikala banabāsa dukhārī // sahita samāja rāu mithilesū / bahuta divasa bhae sahata kalesū // ucita hoi soi kījia nāthā / hita sabahī kara raureṃ hāthā // asa kahi ati sakuce raghurāū / muni pulake lakhi sīlu subhāū // tumha binu rāma sakala sukha sājā / naraka sarisa duhu rāja samājā // do. prāna prāna ke jīva ke jiva sukha ke sukha rāma / tumha taji tāta sohāta gr̥ha jinhahi tinhahiṃ bidhi bāma // 290 // so sukhu karamu dharamu jari jāū / jahã na rāma pada paṃkaja bhāū // jogu kujogu gyānu agyānū / jahã nahiṃ rāma pema paradhānū // tumha binu dukhī sukhī tumha tehīṃ / tumha jānahu jiya jo jehi kehīṃ // rāura āyasu sira sabahī keṃ / bidita kr̥pālahi gati saba nīkeṃ // āpu āśramahi dhāria pāū / bhaya_u saneha sithila munirāū // kari pranāma taba rāmu sidhāe / riṣi dhari dhīra janaka pahiṃ āe // rāma bacana guru nr̥pahi sunāe / sīla saneha subhāyã suhāe // mahārāja aba kījia soī / saba kara dharama sahita hita hoī / do. gyāna nidhāna sujāna suci dharama dhīra narapāla / tumha binu asamaṃjasa samana ko samaratha ehi kāla // 291 // suni muni bacana janaka anurāge / lakhi gati gyānu birāgu birāge // sithila sanehã gunata mana māhīṃ / āe ihā̃ kīnha bhala nāhī // rāmahi rāyã kaheu bana jānā / kīnha āpu priya prema pravānā // hama aba bana teṃ banahi paṭhāī / pramudita phiraba bibeka baḷāī // tāpasa muni mahisura suni dekhī / bhae prema basa bikala biseṣī // sama_u samujhi dhari dhīraju rājā / cale bharata pahiṃ sahita samājā // bharata āi āgeṃ bha_i līnhe / avasara sarisa suāsana dīnhe // tāta bharata kaha terahuti rāū / tumhahi bidita raghubīra subhāū // do. rāma satyabrata dharama rata saba kara sīlu sanehu // saṃkaṭa sahata sakoca basa kahia jo āyasu dehu // 292 // suni tana pulaki nayana bhari bārī / bole bharatu dhīra dhari bhārī // prabhu priya pūjya pitā sama āpū / kulaguru sama hita māya na bāpū // kausikādi muni saciva samājū / gyāna aṃbunidhi āpunu ājū // sisu sevaka āyasu anugāmī / jāni mohi sikha deia svāmī // ehiṃ samāja thala būjhaba rāura / mauna malina maiṃ bolaba bāura // choṭe badana kaha_ũ baḷi bātā / chamaba tāta lakhi bāma bidhātā // āgama nigama prasiddha purānā / sevādharamu kaṭhina jagu jānā // svāmi dharama svārathahi birodhū / bairu aṃdha premahi na prabodhū // do. rākhi rāma rukha dharamu bratu parādhīna mohi jāni / saba keṃ saṃmata sarba hita karia pemu pahicāni // 293 // bharata bacana suni dekhi subhāū / sahita samāja sarāhata rāū // sugama agama mr̥du maṃju kaṭhore / arathu amita ati ākhara thore // jyau mukha mukura mukuru nija pānī / gahi na jāi asa adabhuta bānī // bhūpa bharata muni sahita samājū / ge jahã bibudha kumuda dvijarājū // suni sudhi soca bikala saba logā / manahũ mīnagana nava jala jogā // devã prathama kulagura gati dekhī / nirakhi bideha saneha biseṣī // rāma bhagatimaya bharatu nihāre / sura svārathī hahari hiyã hāre // saba kou rāma pemamaya pekhā / bha_u alekha soca basa lekhā // do. rāmu saneha sakoca basa kaha sasoca surarāja / racahu prapaṃcahi paṃca mili nāhiṃ ta bhaya_u akāju // 294 // suranha sumiri sāradā sarāhī / debi deva saranāgata pāhī // pheri bharata mati kari nija māyā / pālu bibudha kula kari chala chāyā // bibudha binaya suni debi sayānī / bolī sura svāratha jaḷa jānī // mo sana kahahu bharata mati pherū / locana sahasa na sūjha sumerū // bidhi hari hara māyā baḷi bhārī / sou na bharata mati saka_i nihārī // so mati mohi kahata karu bhorī / caṃdini kara ki caṃḍakara corī // bharata hr̥dayã siya rāma nivāsū / tahã ki timira jahã tarani prakāsū // asa kahi sārada ga_i bidhi lokā / bibudha bikala nisi mānahũ kokā // do. sura svārathī malīna mana kīnha kumaṃtra kuṭhāṭu // raci prapaṃca māyā prabala bhaya bhrama arati ucāṭu // 295 // kari kucāli socata surarājū / bharata hātha sabu kāju akājū // gae janaku raghunātha samīpā / sanamāne saba rabikula dīpā // samaya samāja dharama abirodhā / bole taba raghubaṃsa purodhā // janaka bharata saṃbādu sunāī / bharata kahāuti kahī suhāī // tāta rāma jasa āyasu dehū / so sabu karai mora mata ehū // suni raghunātha jori juga pānī / bole satya sarala mr̥du bānī // bidyamāna āpuni mithilesū / mora kahaba saba bhā̃ti bhadesū // rāura rāya rajāyasu hoī / rāuri sapatha sahī sira soī // do. rāma sapatha suni muni janaku sakuce sabhā sameta / sakala bilokata bharata mukhu bana_i na utaru deta // 296 // sabhā sakuca basa bharata nihārī / rāmabaṃdhu dhari dhīraju bhārī // kusama_u dekhi sanehu sãbhārā / baḷhata biṃdhi jimi ghaṭaja nivārā // soka kanakalocana mati chonī / harī bimala guna gana jagajonī // bharata bibeka barāhã bisālā / anāyāsa udharī tehi kālā // kari pranāmu saba kahã kara jore / rāmu rāu gura sādhu nihore // chamaba āju ati anucita morā / kaha_ũ badana mr̥du bacana kaṭhorā // hiyã sumirī sāradā suhāī / mānasa teṃ mukha paṃkaja āī // bimala bibeka dharama naya sālī / bharata bhāratī maṃju marālī // do. nirakhi bibeka bilocananhi sithila sanehã samāju / kari pranāmu bole bharatu sumiri sīya raghurāju // 297 // prabhu pitu mātu suhrada gura svāmī / pūjya parama hita ataṃrajāmī // sarala susāhibu sīla nidhānū / pranatapāla sarbagya sujānū // samaratha saranāgata hitakārī / gunagāhaku avaguna agha hārī // svāmi gosā̃ihi sarisa gosāī / mohi samāna maiṃ sāĩ dohāī // prabhu pitu bacana moha basa pelī / āya_ũ ihā̃ samāju sakelī // jaga bhala poca ū̃ca aru nīcū / amia amarapada māhuru mīcū // rāma rajāi meṭa mana māhīṃ / dekhā sunā katahũ kou nāhīṃ // so maiṃ saba bidhi kīnhi ḍhiṭhāī / prabhu mānī saneha sevakāī // do. kr̥pā̃ bhalāī āpanī nātha kīnha bhala mora / dūṣana bhe bhūṣana sarisa sujasu cāru cahu ora // 298 // rāuri rīti subāni baḷāī / jagata bidita nigamāgama gāī // kūra kuṭila khala kumati kalaṃkī / nīca nisīla nirīsa nisaṃkī // teu suni sarana sāmuheṃ āe / sakr̥ta pranāmu kiheṃ apanāe // dekhi doṣa kabahũ na ura āne / suni guna sādhu samāja bakhāne // ko sāhiba sevakahi nevājī / āpu samāja sāja saba sājī // nija karatūti na samujhia sapaneṃ / sevaka sakuca socu ura apaneṃ // so gosāĩ nahi dūsara kopī / bhujā uṭhāi kaha_ũ pana ropī // pasu nācata suka pāṭha prabīnā / guna gati naṭa pāṭhaka ādhīnā // do. yoṃ sudhāri sanamāni jana kie sādhu siramora / ko kr̥pāla binu pālihai biridāvali barajora // 299 // soka sanehã ki bāla subhāẽ / āya_ũ lāi rajāyasu bāẽ // tabahũ kr̥pāla heri nija orā / sabahi bhā̃ti bhala māneu morā // dekheũ pāya sumaṃgala mūlā / jāneũ svāmi sahaja anukūlā // baḷeṃ samāja bilokeũ bhāgū / baḷīṃ cūka sāhiba anurāgū // kr̥pā anugraha aṃgu aghāī / kīnhi kr̥pānidhi saba adhikāī // rākhā mora dulāra gosāīṃ / apaneṃ sīla subhāyã bhalāīṃ // nātha nipaṭa maiṃ kīnhi ḍhiṭhāī / svāmi samāja sakoca bihāī // abinaya binaya jathāruci bānī / chamihi deu ati ārati jānī // do. suhrada sujāna susāhibahi bahuta kahaba baḷi khori / āyasu deia deva aba saba_i sudhārī mori // 300 // prabhu pada paduma parāga dohāī / satya sukr̥ta sukha sīvã suhāī // so kari kaha_ũ hie apane kī / ruci jāgata sovata sapane kī // sahaja sanehã svāmi sevakāī / svāratha chala phala cāri bihāī // agyā sama na susāhiba sevā / so prasādu jana pāvai devā // asa kahi prema bibasa bhae bhārī / pulaka sarīra bilocana bārī // prabhu pada kamala gahe akulāī / sama_u sanehu na so kahi jāī // kr̥pāsiṃdhu sanamāni subānī / baiṭhāe samīpa gahi pānī // bharata binaya suni dekhi subhāū / sithila sanehã sabhā raghurāū // chaṃ. raghurāu sithila sanehã sādhu samāja muni mithilā dhanī / mana mahũ sarāhata bharata bhāyapa bhagati kī mahimā ghanī // bharatahi prasaṃsata bibudha baraṣata sumana mānasa malina se / tulasī bikala saba loga suni sakuce nisāgama nalina se // so. dekhi dukhārī dīna duhu samāja nara nāri saba / maghavā mahā malīna mue māri maṃgala cahata // 301 // kapaṭa kucāli sīvã surarājū / para akāja priya āpana kājū // kāka samāna pākaripu rītī / chalī malīna katahũ na pratītī // prathama kumata kari kapaṭu sãkelā / so ucāṭu saba keṃ sira melā // suramāyā̃ saba loga bimohe / rāma prema atisaya na bichohe // bhaya ucāṭa basa mana thira nāhīṃ / chana bana ruci chana sadana sohāhīṃ // dubidha manogati prajā dukhārī / sarita siṃdhu saṃgama janu bārī // ducita katahũ paritoṣu na lahahīṃ / eka eka sana maramu na kahahīṃ // lakhi hiyã hãsi kaha kr̥pānidhānū / sarisa svāna maghavāna jubānū // do. bharatu janaku munijana saciva sādhu saceta bihāi / lāgi devamāyā sabahi jathājogu janu pāi // 302 // kr̥pāsiṃdhu lakhi loga dukhāre / nija sanehã surapati chala bhāre // sabhā rāu gura mahisura maṃtrī / bharata bhagati saba kai mati jaṃtrī // rāmahi citavata citra likhe se / sakucata bolata bacana sikhe se // bharata prīti nati binaya baḷāī / sunata sukhada baranata kaṭhināī // jāsu biloki bhagati lavalesū / prema magana munigana mithilesū // mahimā tāsu kahai kimi tulasī / bhagati subhāyã sumati hiyã hulasī // āpu choṭi mahimā baḷi jānī / kabikula kāni māni sakucānī // kahi na sakati guna ruci adhikāī / mati gati bāla bacana kī nāī // do. bharata bimala jasu bimala bidhu sumati cakorakumāri / udita bimala jana hr̥daya nabha ekaṭaka rahī nihāri // 303 // bharata subhāu na sugama nigamahū̃ / laghu mati cāpalatā kabi chamahū̃ // kahata sunata sati bhāu bharata ko / sīya rāma pada hoi na rata ko // sumirata bharatahi premu rāma ko / jehi na sulabha tehi sarisa bāma ko // dekhi dayāla dasā sabahī kī / rāma sujāna jāni jana jī kī // dharama dhurīna dhīra naya nāgara / satya saneha sīla sukha sāgara // desu kāla lakhi sama_u samājū / nīti prīti pālaka raghurājū // bole bacana bāni sarabasu se / hita parināma sunata sasi rasu se // tāta bharata tumha dharama dhurīnā / loka beda bida prema prabīnā // do. karama bacana mānasa bimala tumha samāna tumha tāta / gura samāja laghu baṃdhu guna kusamayã kimi kahi jāta // 304 // jānahu tāta tarani kula rītī / satyasaṃdha pitu kīrati prītī // sama_u samāju lāja gurujana kī / udāsīna hita anahita mana kī // tumhahi bidita sabahī kara karamū / āpana mora parama hita dharamū // mohi saba bhā̃ti bharosa tumhārā / tadapi kaha_ũ avasara anusārā // tāta tāta binu bāta hamārī / kevala gurukula kr̥pā̃ sãbhārī // nataru prajā parijana parivārū / hamahi sahita sabu hota khuārū // jauṃ binu avasara athavã dinesū / jaga kehi kahahu na hoi kalesū // tasa utapātu tāta bidhi kīnhā / muni mithilesa rākhi sabu līnhā // do. rāja kāja saba lāja pati dharama dharani dhana dhāma / gura prabhāu pālihi sabahi bhala hoihi parināma // 305 // sahita samāja tumhāra hamārā / ghara bana gura prasāda rakhavārā // mātu pitā gura svāmi nidesū / sakala dharama dharanīdhara sesū // so tumha karahu karāvahu mohū / tāta taranikula pālaka hohū // sādhaka eka sakala sidhi denī / kīrati sugati bhūtimaya benī // so bicāri sahi saṃkaṭu bhārī / karahu prajā parivāru sukhārī // bā̃ṭī bipati sabahiṃ mohi bhāī / tumhahi avadhi bhari baḷi kaṭhināī // jāni tumhahi mr̥du kaha_ũ kaṭhorā / kusamayã tāta na anucita morā // hohiṃ kuṭhāyã subaṃdhu suhāe / oḷiahiṃ hātha asanihu ke ghāe // do. sevaka kara pada nayana se mukha so sāhibu hoi / tulasī prīti ki rīti suni sukabi sarāhahiṃ soi // 306 // sabhā sakala suni raghubara bānī / prema payodhi amia janu sānī // sithila samāja saneha samādhī / dekhi dasā cupa sārada sādhī // bharatahi bhaya_u parama saṃtoṣū / sanamukha svāmi bimukha dukha doṣū // mukha prasanna mana miṭā biṣādū / bhā janu gū̃gehi girā prasādū // kīnha saprema pranāmu bahorī / bole pāni paṃkaruha jorī // nātha bhaya_u sukhu sātha gae ko / laheũ lāhu jaga janamu bhae ko // aba kr̥pāla jasa āyasu hoī / karauṃ sīsa dhari sādara soī // so avalaṃba deva mohi deī / avadhi pāru pāvauṃ jehi seī // do. deva deva abhiṣeka hita gura anusāsanu pāi / āneũ saba tīratha salilu tehi kahã kāha rajāi // 307 // eku manorathu baḷa mana māhīṃ / sabhayã sakoca jāta kahi nāhīṃ // kahahu tāta prabhu āyasu pāī / bole bāni saneha suhāī // citrakūṭa suci thala tīratha bana / khaga mr̥ga sara sari nirjhara girigana // prabhu pada aṃkita avani biseṣī / āyasu hoi ta āvauṃ dekhī // avasi atri āyasu sira dharahū / tāta bigatabhaya kānana carahū // muni prasāda banu maṃgala dātā / pāvana parama suhāvana bhrātā // riṣināyaku jahã āyasu dehīṃ / rākhehu tīratha jalu thala tehīṃ // suni prabhu bacana bharata sukha pāvā / muni pada kamala mudita siru nāvā // do. bharata rāma saṃbādu suni sakala sumaṃgala mūla / sura svārathī sarāhi kula baraṣata surataru phūla // 308 // dhanya bharata jaya rāma gosāīṃ / kahata deva haraṣata bariāī / muni mithilesa sabhā̃ saba kāhū / bharata bacana suni bhaya_u uchāhū // bharata rāma guna grāma sanehū / pulaki prasaṃsata rāu bidehū // sevaka svāmi subhāu suhāvana / nemu pemu ati pāvana pāvana // mati anusāra sarāhana lāge / saciva sabhāsada saba anurāge // suni suni rāma bharata saṃbādū / duhu samāja hiyã haraṣu biṣādū // rāma mātu dukhu sukhu sama jānī / kahi guna rāma prabodhīṃ rānī // eka kahahiṃ raghubīra baḷāī / eka sarāhata bharata bhalāī // do. atri kaheu taba bharata sana saila samīpa sukūpa / rākhia tīratha toya tahã pāvana amia anūpa // 309 // bharata atri anusāsana pāī / jala bhājana saba die calāī // sānuja āpu atri muni sādhū / sahita gae jahã kūpa agādhū // pāvana pātha punyathala rākhā / pramudita prema atri asa bhāṣā // tāta anādi siddha thala ehū / lopeu kāla bidita nahiṃ kehū // taba sevakanha sarasa thalu dekhā / kinha sujala hita kūpa biseṣā // bidhi basa bhaya_u bisva upakārū / sugama agama ati dharama bicārū // bharatakūpa aba kahihahiṃ logā / ati pāvana tīratha jala jogā // prema sanema nimajjata prānī / hoihahiṃ bimala karama mana bānī // do. kahata kūpa mahimā sakala gae jahā̃ raghurāu / atri sunāya_u raghubarahi tīratha punya prabhāu // 310 // kahata dharama itihāsa saprītī / bhaya_u bhoru nisi so sukha bītī // nitya nibāhi bharata dou bhāī / rāma atri gura āyasu pāī // sahita samāja sāja saba sādeṃ / cale rāma bana aṭana payādeṃ // komala carana calata binu panahīṃ / bha_i mr̥du bhūmi sakuci mana manahīṃ // kusa kaṃṭaka kā̃karīṃ kurāīṃ / kaṭuka kaṭhora kubastu durāīṃ // mahi maṃjula mr̥du māraga kīnhe / bahata samīra tribidha sukha līnhe // sumana baraṣi sura ghana kari chāhīṃ / biṭapa phūli phali tr̥na mr̥dutāhīṃ // mr̥ga biloki khaga boli subānī / sevahiṃ sakala rāma priya jānī // do. sulabha siddhi saba prākr̥tahu rāma kahata jamuhāta / rāma prāna priya bharata kahũ yaha na hoi baḷi bāta // 311 // ehi bidhi bharatu phirata bana māhīṃ / nemu premu lakhi muni sakucāhīṃ // punya jalāśraya bhūmi bibhāgā / khaga mr̥ga taru tr̥na giri bana bāgā // cāru bicitra pabitra biseṣī / būjhata bharatu dibya saba dekhī // suni mana mudita kahata riṣirāū / hetu nāma guna punya prabhāū // katahũ nimajjana katahũ pranāmā / katahũ bilokata mana abhirāmā // katahũ baiṭhi muni āyasu pāī / sumirata sīya sahita dou bhāī // dekhi subhāu sanehu susevā / dehiṃ asīsa mudita banadevā // phirahiṃ gaẽ dinu pahara aḷhāī / prabhu pada kamala bilokahiṃ āī // do. dekhe thala tīratha sakala bharata pā̃ca dina mājha / kahata sunata hari hara sujasu gaya_u divasu bha_i sā̃jha // 312 // bhora nhāi sabu jurā samājū / bharata bhūmisura terahuti rājū // bhala dina āju jāni mana māhīṃ / rāmu kr̥pāla kahata sakucāhīṃ // gura nr̥pa bharata sabhā avalokī / sakuci rāma phiri avani bilokī // sīla sarāhi sabhā saba socī / kahũ na rāma sama svāmi sãkocī // bharata sujāna rāma rukha dekhī / uṭhi saprema dhari dhīra biseṣī // kari daṃḍavata kahata kara jorī / rākhīṃ nātha sakala ruci morī // mohi lagi saheu sabahiṃ saṃtāpū / bahuta bhā̃ti dukhu pāvā āpū // aba gosāĩ mohi deu rajāī / sevauṃ avadha avadhi bhari jāī // do. jehiṃ upāya puni pāya janu dekhai dīnadayāla / so sikha deia avadhi lagi kosalapāla kr̥pāla // 313 // purajana parijana prajā gosāī / saba suci sarasa sanehã sagāī // rāura badi bhala bhava dukha dāhū / prabhu binu bādi parama pada lāhū // svāmi sujānu jāni saba hī kī / ruci lālasā rahani jana jī kī // pranatapālu pālihi saba kāhū / deu duhū disi ora nibāhū // asa mohi saba bidhi bhūri bharoso / kiẽ bicāru na socu kharo so // ārati mora nātha kara chohū / duhũ mili kīnha ḍhīṭhu haṭhi mohū // yaha baḷa doṣu dūri kari svāmī / taji sakoca sikha_ia anugāmī // bharata binaya suni sabahiṃ prasaṃsī / khīra nīra bibarana gati haṃsī // do. dīnabaṃdhu suni baṃdhu ke bacana dīna chalahīna / desa kāla avasara sarisa bole rāmu prabīna // 314 // tāta tumhāri mori parijana kī / ciṃtā gurahi nr̥pahi ghara bana kī // māthe para gura muni mithilesū / hamahi tumhahi sapanehũ na kalesū // mora tumhāra parama puruṣārathu / svārathu sujasu dharamu paramārathu // pitu āyasu pālihiṃ duhu bhāī / loka beda bhala bhūpa bhalāī // gura pitu mātu svāmi sikha pāleṃ / calehũ kumaga paga parahiṃ na khāleṃ // asa bicāri saba soca bihāī / pālahu avadha avadhi bhari jāī // desu kosu parijana parivārū / gura pada rajahiṃ lāga charubhārū // tumha muni mātu saciva sikha mānī / pālehu puhumi prajā rajadhānī // do. mukhiā mukhu so cāhiai khāna pāna kahũ eka / pāla_i poṣa_i sakala ãga tulasī sahita bibeka // 315 // rājadharama sarabasu etanoī / jimi mana māhã manoratha goī // baṃdhu prabodhu kīnha bahu bhā̃tī / binu adhāra mana toṣu na sā̃tī // bharata sīla gura saciva samājū / sakuca saneha bibasa raghurājū // prabhu kari kr̥pā pā̃varīṃ dīnhīṃ / sādara bharata sīsa dhari līnhīṃ // caranapīṭha karunānidhāna ke / janu juga jāmika prajā prāna ke // saṃpuṭa bharata saneha ratana ke / ākhara juga juna jīva jatana ke // kula kapāṭa kara kusala karama ke / bimala nayana sevā sudharama ke // bharata mudita avalaṃba lahe teṃ / asa sukha jasa siya rāmu rahe teṃ // do. māgeu bidā pranāmu kari rāma lie ura lāi / loga ucāṭe amarapati kuṭila kuavasaru pāi // 316 // so kucāli saba kahã bha_i nīkī / avadhi āsa sama jīvani jī kī // nataru lakhana siya sama biyogā / hahari marata saba loga kurogā // rāmakr̥pā̃ avareba sudhārī / bibudha dhāri bha_i gunada gohārī // bheṃṭata bhuja bhari bhāi bharata so / rāma prema rasu kahi na parata so // tana mana bacana umaga anurāgā / dhīra dhuraṃdhara dhīraju tyāgā // bārija locana mocata bārī / dekhi dasā sura sabhā dukhārī // munigana gura dhura dhīra janaka se / gyāna anala mana kaseṃ kanaka se // je biraṃci niralepa upāe / paduma patra jimi jaga jala jāe // do. teu biloki raghubara bharata prīti anūpa apāra / bhae magana mana tana bacana sahita birāga bicāra // 317 // jahā̃ janaka gura mati bhorī / prākr̥ta prīti kahata baḷi khorī // baranata raghubara bharata biyogū / suni kaṭhora kabi jānihi logū // so sakoca rasu akatha subānī / sama_u sanehu sumiri sakucānī // bheṃṭi bharata raghubara samujhāe / puni ripudavanu haraṣi hiyã lāe // sevaka saciva bharata rukha pāī / nija nija kāja lage saba jāī // suni dāruna dukhu duhū̃ samājā / lage calana ke sājana sājā // prabhu pada paduma baṃdi dou bhāī / cale sīsa dhari rāma rajāī // muni tāpasa banadeva nihorī / saba sanamāni bahori bahorī // do. lakhanahi bheṃṭi pranāmu kari sira dhari siya pada dhūri / cale saprema asīsa suni sakala sumaṃgala mūri // 318 // sānuja rāma nr̥pahi sira nāī / kīnhi bahuta bidhi binaya baḷāī // deva dayā basa baḷa dukhu pāya_u / sahita samāja kānanahiṃ āya_u // pura pagu dhāria dei asīsā / kīnha dhīra dhari gavanu mahīsā // muni mahideva sādhu sanamāne / bidā kie hari hara sama jāne // sāsu samīpa gae dou bhāī / phire baṃdi paga āsiṣa pāī // kausika bāmadeva jābālī / purajana parijana saciva sucālī // jathā jogu kari binaya pranāmā / bidā kie saba sānuja rāmā // nāri puruṣa laghu madhya baḷere / saba sanamāni kr̥pānidhi phere // do. bharata mātu pada baṃdi prabhu suci sanehã mili bheṃṭi / bidā kīnha saji pālakī sakuca soca saba meṭi // 319 // parijana mātu pitahi mili sītā / phirī prānapriya prema punītā // kari pranāmu bheṃṭī saba sāsū / prīti kahata kabi hiyã na hulāsū // suni sikha abhimata āsiṣa pāī / rahī sīya duhu prīti samāī // raghupati paṭu pālakīṃ magāīṃ / kari prabodhu saba mātu caḷhāī // bāra bāra hili mili duhu bhāī / sama sanehã jananī pahũcāī // sāji bāji gaja bāhana nānā / bharata bhūpa dala kīnha payānā // hr̥dayã rāmu siya lakhana sametā / cale jāhiṃ saba loga acetā // basaha bāji gaja pasu hiyã hāreṃ / cale jāhiṃ parabasa mana māreṃ // do. gura guratiya pada baṃdi prabhu sītā lakhana sameta / phire haraṣa bisamaya sahita āe parana niketa // 320 // bidā kīnha sanamāni niṣādū / caleu hr̥dayã baḷa biraha biṣādū // kola kirāta bhilla banacārī / phere phire johāri johārī // prabhu siya lakhana baiṭhi baṭa chāhīṃ / priya parijana biyoga bilakhāhīṃ // bharata saneha subhāu subānī / priyā anuja sana kahata bakhānī // prīti pratīti bacana mana karanī / śrīmukha rāma prema basa baranī // tehi avasara khaga mr̥ga jala mīnā / citrakūṭa cara acara malīnā // bibudha biloki dasā raghubara kī / baraṣi sumana kahi gati ghara ghara kī // prabhu pranāmu kari dīnha bharoso / cale mudita mana ḍara na kharo so // do. sānuja sīya sameta prabhu rājata parana kuṭīra / bhagati gyānu bairāgya janu sohata dhareṃ sarīra // 321 // muni mahisura gura bharata bhuālū / rāma birahã sabu sāju bihālū // prabhu guna grāma ganata mana māhīṃ / saba cupacāpa cale maga jāhīṃ // jamunā utari pāra sabu bhayaū / so bāsaru binu bhojana gayaū // utari devasari dūsara bāsū / rāmasakhā̃ saba kīnha supāsū // saī utari gomatīṃ nahāe / cautheṃ divasa avadhapura āe / janaku rahe pura bāsara cārī / rāja kāja saba sāja sãbhārī // sauṃpi saciva gura bharatahi rājū / terahuti cale sāji sabu sājū // nagara nāri nara gura sikha mānī / base sukhena rāma rajadhānī // do. rāma darasa lagi loga saba karata nema upabāsa / taji taji bhūṣana bhoga sukha jiata avadhi kīṃ āsa // 322 // saciva susevaka bharata prabodhe / nija nija kāja pāi pāi sikha odhe // puni sikha dīnha boli laghu bhāī / sauṃpī sakala mātu sevakāī // bhūsura boli bharata kara jore / kari pranāma baya binaya nihore // ū̃ca nīca kāraju bhala pocū / āyasu deba na karaba sãkocū // parijana purajana prajā bolāe / samādhānu kari subasa basāe // sānuja ge gura gehã bahorī / kari daṃḍavata kahata kara jorī // āyasu hoi ta rahauṃ sanemā / bole muni tana pulaki sapemā // samujhava kahaba karaba tumha joī / dharama sāru jaga hoihi soī // do. suni sikha pāi asīsa baḷi ganaka boli dinu sādhi / siṃghāsana prabhu pādukā baiṭhāre nirupādhi // 323 // rāma mātu gura pada siru nāī / prabhu pada pīṭha rajāyasu pāī // naṃdigāvã kari parana kuṭīrā / kīnha nivāsu dharama dhura dhīrā // jaṭājūṭa sira munipaṭa dhārī / mahi khani kusa sā̃tharī sãvārī // asana basana bāsana brata nemā / karata kaṭhina riṣidharama sapremā // bhūṣana basana bhoga sukha bhūrī / mana tana bacana taje tina tūrī // avadha rāju sura rāju sihāī / dasaratha dhanu suni dhanadu lajāī // tehiṃ pura basata bharata binu rāgā / caṃcarīka jimi caṃpaka bāgā // ramā bilāsu rāma anurāgī / tajata bamana jimi jana baḷabhāgī // do. rāma pema bhājana bharatu baḷe na ehiṃ karatūti / cātaka haṃsa sarāhiata ṭeṃka bibeka bibhūti // 324 // deha dinahũ dina dūbari hoī / ghaṭa_i teju balu mukhachabi soī // nita nava rāma prema panu pīnā / baḷhata dharama dalu manu na malīnā // jimi jalu nighaṭata sarada prakāse / bilasata betasa banaja bikāse // sama dama saṃjama niyama upāsā / nakhata bharata hiya bimala akāsā // dhruva bisvāsa avadhi rākā sī / svāmi surati surabīthi bikāsī // rāma pema bidhu acala adoṣā / sahita samāja soha nita cokhā // bharata rahani samujhani karatūtī / bhagati birati guna bimala bibhūtī // baranata sakala sukaci sakucāhīṃ / sesa ganesa girā gamu nāhīṃ // do. nita pūjata prabhu pā̃varī prīti na hr̥dayã samāti // māgi māgi āyasu karata rāja kāja bahu bhā̃ti // 325 // pulaka gāta hiyã siya raghubīrū / jīha nāmu japa locana nīrū // lakhana rāma siya kānana basahīṃ / bharatu bhavana basi tapa tanu kasahīṃ // dou disi samujhi kahata sabu logū / saba bidhi bharata sarāhana jogū // suni brata nema sādhu sakucāhīṃ / dekhi dasā munirāja lajāhīṃ // parama punīta bharata ācaranū / madhura maṃju muda maṃgala karanū // harana kaṭhina kali kaluṣa kalesū / mahāmoha nisi dalana dinesū // pāpa puṃja kuṃjara mr̥garājū / samana sakala saṃtāpa samājū / jana raṃjana bhaṃjana bhava bhārū / rāma saneha sudhākara sārū // chaṃ. siya rāma prema piyūṣa pūrana hota janamu na bharata ko / muni mana agama jama niyama sama dama biṣama brata ācarata ko // dukha dāha dārida daṃbha dūṣana sujasa misa apaharata ko / kalikāla tulasī se saṭhanhi haṭhi rāma sanamukha karata ko // so. bharata carita kari nemu tulasī jo sādara sunahiṃ / sīya rāma pada pemu avasi hoi bhava rasa birati // 326 // māsapārāyaṇa, ikkīsavā̃ viśrāma iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane dvitīyaḥ sopānaḥ samāptaḥ / \-\-\-\-\-\-\-\-\-\-\-\- (ayodhyākāṇḍa samāpta)