// rāma // śrīgaṇeśāya namaḥ śrījānakīvallabho vijayate śrīrāmacaritamānasa caturtha sopāna (kiṣkindhākāṇḍa) śloka kundendīvarasundarāvatibalau vijñānadhāmāvubhau śobhāḍhyau varadhanvinau śrutinutau govipravr̥ndapriyau / māyāmānuṣarūpiṇau raghuvarau saddharmavarmauṃ hitau sītānveṣaṇatatparau pathigatau bhaktipradau tau hi naḥ // 1 // brahmāmbhodhisamudbhavaṃ kalimalapradhvaṃsanaṃ cāvyayaṃ śrīmacchambhumukhendusundaravare saṃśobhitaṃ sarvadā / saṃsārāmayabheṣajaṃ sukhakaraṃ śrījānakījīvanaṃ dhanyāste kr̥tinaḥ pibanti satataṃ śrīrāmanāmāmr̥tam // 2 // so. mukti janma mahi jāni gyāna khāni agha hāni kara jahã basa saṃbhu bhavāni so kāsī seia kasa na // jarata sakala sura br̥ṃda biṣama garala jehiṃ pāna kiya / tehi na bhajasi mana maṃda ko kr̥pāla saṃkara sarisa // āgeṃ cale bahuri raghurāyā / riṣyamūka paravata niarāyā // tahã raha saciva sahita sugrīvā / āvata dekhi atula bala sīṃvā // ati sabhīta kaha sunu hanumānā / puruṣa jugala bala rūpa nidhānā // dhari baṭu rūpa dekhu taiṃ jāī / kahesu jāni jiyã sayana bujhāī // paṭhae bāli hohiṃ mana mailā / bhāgauṃ turata tajauṃ yaha sailā // bipra rūpa dhari kapi tahã gayaū / mātha nāi pūchata asa bhayaū // ko tumha syāmala gaura sarīrā / chatrī rūpa phirahu bana bīrā // kaṭhina bhūmi komala pada gāmī / kavana hetu bicarahu bana svāmī // mr̥dula manohara suṃdara gātā / sahata dusaha bana ātapa bātā // kī tumha tīni deva mahã koū / nara nārāyana kī tumha doū // do. jaga kārana tārana bhava bhaṃjana dharanī bhāra / kī tumha akila bhuvana pati līnha manuja avatāra // 1 // kosalesa dasaratha ke jāe / hama pitu bacana māni bana āe // nāma rāma lachimana daū bhāī / saṃga nāri sukumāri suhāī // ihā̃ hari nisicara baidehī / bipra phirahiṃ hama khojata tehī // āpana carita kahā hama gāī / kahahu bipra nija kathā bujhāī // prabhu pahicāni pareu gahi caranā / so sukha umā nahiṃ baranā // pulakita tana mukha āva na bacanā / dekhata rucira beṣa kai racanā // puni dhīraju dhari astuti kīnhī / haraṣa hr̥dayã nija nāthahi cīnhī // mora nyāu maiṃ pūchā sāīṃ / tumha pūchahu kasa nara kī nāīṃ // tava māyā basa phira_ũ bhulānā / tā te maiṃ nahiṃ prabhu pahicānā // do. eku maiṃ maṃda mohabasa kuṭila hr̥daya agyāna / puni prabhu mohi bisāreu dīnabaṃdhu bhagavāna // 2 // jadapi nātha bahu avaguna moreṃ / sevaka prabhuhi parai jani bhoreṃ // nātha jīva tava māyā̃ mohā / so nistara_i tumhārehiṃ chohā // tā para maiṃ raghubīra dohāī / jāna_ũ nahiṃ kachu bhajana upāī // sevaka suta pati mātu bharoseṃ / raha_i asoca bana_i prabhu poseṃ // asa kahi pareu carana akulāī / nija tanu pragaṭi prīti ura chāī // taba raghupati uṭhāi ura lāvā / nija locana jala sīṃci juḷāvā // sunu kapi jiyã mānasi jani ūnā / taiṃ mama priya lachimana te dūnā // samadarasī mohi kaha saba koū / sevaka priya ananyagati soū // do. so ananya jākeṃ asi mati na ṭara_i hanumaṃta / maiṃ sevaka sacarācara rūpa svāmi bhagavaṃta // 3 // dekhi pavana suta pati anukūlā / hr̥dayã haraṣa bītī saba sūlā // nātha saila para kapipati rahaī / so sugrīva dāsa tava ahaī // tehi sana nātha mayatrī kīje / dīna jāni tehi abhaya karīje // so sītā kara khoja karāihi / jahã tahã marakaṭa koṭi paṭhāihi // ehi bidhi sakala kathā samujhāī / lie duau jana pīṭhi caḷhāī // jaba sugrīvã rāma kahũ dekhā / atisaya janma dhanya kari lekhā // sādara mileu nāi pada māthā / bhaiṃṭeu anuja sahita raghunāthā // kapi kara mana bicāra ehi rītī / karihahiṃ bidhi mo sana e prītī // do. taba hanumaṃta ubhaya disi kī saba kathā sunāi // pāvaka sākhī dei kari jorī prītī dr̥ḷhāi // 4 // kīnhī prīti kachu bīca na rākhā / lachamina rāma carita saba bhāṣā // kaha sugrīva nayana bhari bārī / milihi nātha mithilesakumārī // maṃtrinha sahita ihā̃ eka bārā / baiṭha raheũ maiṃ karata bicārā // gagana paṃtha dekhī maiṃ jātā / parabasa parī bahuta bilapātā // rāma rāma hā rāma pukārī / hamahi dekhi dīnheu paṭa ḍārī // māgā rāma turata tehiṃ dīnhā / paṭa ura lāi soca ati kīnhā // kaha sugrīva sunahu raghubīrā / tajahu soca mana ānahu dhīrā // saba prakāra kariha_ũ sevakāī / jehi bidhi milihi jānakī āī // do. sakhā bacana suni haraṣe kr̥pāsidhu balasīṃva / kārana kavana basahu bana mohi kahahu sugrīva // 5 // nāta bāli aru maiṃ dvau bhāī / prīti rahī kachu barani na jāī // maya suta māyāvī tehi nāū̃ / āvā so prabhu hamareṃ gāū̃ // ardha rāti pura dvāra pukārā / bālī ripu bala sahai na pārā // dhāvā bāli dekhi so bhāgā / maiṃ puni gaya_ũ baṃdhu sãga lāgā // giribara guhā̃ paiṭha so jāī / taba bālīṃ mohi kahā bujhāī // parikhesu mohi eka pakhavārā / nahiṃ āvauṃ taba jānesu mārā // māsa divasa tahã raheũ kharārī / nisarī rudhira dhāra tahã bhārī // bāli hatesi mohi mārihi āī / silā dei tahã caleũ parāī // maṃtrinha pura dekhā binu sāīṃ / dīnheu mohi rāja bariāī // bāli tāhi māri gr̥ha āvā / dekhi mohi jiyã bheda baḷhāvā // ripu sama mohi māresi ati bhārī / hari līnhesi sarbasu aru nārī // tākeṃ bhaya raghubīra kr̥pālā / sakala bhuvana maiṃ phireũ bihālā // ihā̃ sāpa basa āvata nāhīṃ / tadapi sabhīta raha_ũ mana māhī̃ // suni sevaka dukha dīnadayālā / pharaki uṭhīṃ dvai bhujā bisālā // do. sunu sugrīva māriha_ũ bālihi ekahiṃ bāna / bramha rudra saranāgata gaẽ na ubarihiṃ prāna // 6 // je na mitra dukha hohiṃ dukhārī / tinhahi bilokata pātaka bhārī // nija dukha giri sama raja kari jānā / mitraka dukha raja meru samānā // jinha keṃ asi mati sahaja na āī / te saṭha kata haṭhi karata mitāī // kupatha nivāri supaṃtha calāvā / guna pragaṭe avagunanhi durāvā // deta leta mana saṃka na dharaī / bala anumāna sadā hita karaī // bipati kāla kara sataguna nehā / śruti kaha saṃta mitra guna ehā // āgeṃ kaha mr̥du bacana banāī / pācheṃ anahita mana kuṭilāī // jā kara cita ahi gati sama bhāī / asa kumitra pariharehi bhalāī // sevaka saṭha nr̥pa kr̥pana kunārī / kapaṭī mitra sūla sama cārī // sakhā soca tyāgahu bala moreṃ / saba bidhi ghaṭaba kāja maiṃ toreṃ // kaha sugrīva sunahu raghubīrā / bāli mahābala ati ranadhīrā // duṃdubhī asthi tāla dekharāe / binu prayāsa raghunātha ḍhahāe // dekhi amita bala bāḷhī prītī / bāli badhaba inha bha_i paratītī // bāra bāra nāva_i pada sīsā / prabhuhi jāni mana haraṣa kapīsā // upajā gyāna bacana taba bolā / nātha kr̥pā̃ mana bhaya_u alolā // sukha saṃpati parivāra baḷāī / saba parihari kariha_ũ sevakāī // e saba rāmabhagati ke bādhaka / kahahiṃ saṃta taba pada avarādhaka // satru mitra sukha dukha jaga māhīṃ / māyā kr̥ta paramāratha nāhīṃ // bāli parama hita jāsu prasādā / milehu rāma tumha samana biṣādā // sapaneṃ jehi sana hoi larāī / jāgeṃ samujhata mana sakucāī // aba prabhu kr̥pā karahu ehi bhā̃tī / saba taji bhajanu karauṃ dina rātī // suni birāga saṃjuta kapi bānī / bole bihãsi rāmu dhanupānī // jo kachu kahehu satya saba soī / sakhā bacana mama mr̥ṣā na hoī // naṭa marakaṭa iva sabahi nacāvata / rāmu khagesa beda asa gāvata // lai sugrīva saṃga raghunāthā / cale cāpa sāyaka gahi hāthā // taba raghupati sugrīva paṭhāvā / garjesi jāi nikaṭa bala pāvā // sunata bāli krodhātura dhāvā / gahi kara carana nāri samujhāvā // sunu pati jinhahi mileu sugrīvā / te dvau baṃdhu teja bala sīṃvā // kosalesa suta lachimana rāmā / kālahu jīti sakahiṃ saṃgrāmā // do. kaha bāli sunu bhīru priya samadarasī raghunātha / jauṃ kadāci mohi mārahiṃ tau puni hoũ sanātha // 7 // asa kahi calā mahā abhimānī / tr̥na samāna sugrīvahi jānī // bhire ubhau bālī ati tarjā / muṭhikā māri mahādhuni garjā // taba sugrīva bikala hoi bhāgā / muṣṭi prahāra bajra sama lāgā // maiṃ jo kahā raghubīra kr̥pālā / baṃdhu na hoi mora yaha kālā // ekarūpa tumha bhrātā doū / tehi bhrama teṃ nahiṃ māreũ soū // kara parasā sugrīva sarīrā / tanu bhā kulisa gaī saba pīrā // melī kaṃṭha sumana kai mālā / paṭhavā puni bala dei bisālā // puni nānā bidhi bhaī larāī / biṭapa oṭa dekhahiṃ raghurāī // do. bahu chala bala sugrīva kara hiyã hārā bhaya māni / mārā bāli rāma taba hr̥daya mājha sara tāni // 8 // parā bikala mahi sara ke lāgeṃ / puni uṭhi baiṭha dekhi prabhu āgeṃ // syāma gāta sira jaṭā banāẽ / aruna nayana sara cāpa caḷhāẽ // puni puni cita_i carana cita dīnhā / suphala janma mānā prabhu cīnhā // hr̥dayã prīti mukha bacana kaṭhorā / bolā cita_i rāma kī orā // dharma hetu avatarehu gosāī / mārehu mohi byādha kī nāī // maiṃ bairī sugrīva piārā / avaguna kabana nātha mohi mārā // anuja badhū bhaginī suta nārī / sunu saṭha kanyā sama e cārī // inhahi kuddaṣṭi biloka_i joī / tāhi badheṃ kachu pāpa na hoī // muḷha tohi atisaya abhimānā / nāri sikhāvana karasi na kānā // mama bhuja bala āśrita tehi jānī / mārā cahasi adhama abhimānī // do. sunahu rāma svāmī sana cala na cāturī mori / prabhu ajahū̃ maiṃ pāpī aṃtakāla gati tori // 9 // sunata rāma ati komala bānī / bāli sīsa paraseu nija pānī // acala karauṃ tanu rākhahu prānā / bāli kahā sunu kr̥pānidhānā // janma janma muni jatanu karāhīṃ / aṃta rāma kahi āvata nāhīṃ // jāsu nāma bala saṃkara kāsī / deta sabahi sama gati avināsī // mama locana gocara soi āvā / bahuri ki prabhu asa banihi banāvā // chaṃ. so nayana gocara jāsu guna nita neti kahi śruti gāvahīṃ / jiti pavana mana go nirasa kari muni dhyāna kabahũka pāvahīṃ // mohi jāni ati abhimāna basa prabhu kaheu rākhu sarīrahī / asa kavana saṭha haṭhi kāṭi surataru bāri karihi babūrahī // 1 // aba nātha kari karunā bilokahu dehu jo bara māgaū̃ / jehiṃ joni janmauṃ karma basa tahã rāma pada anurāgaū̃ // yaha tanaya mama sama binaya bala kalyānaprada prabhu lījiai / gahi bāhã sura nara nāha āpana dāsa aṃgada kījiai // 2 // do. rāma carana dr̥ḷha prīti kari bāli kīnha tanu tyāga / sumana māla jimi kaṃṭha te girata na jāna_i nāga // 10 // rāma bāli nija dhāma paṭhāvā / nagara loga saba byākula dhāvā // nānā bidhi bilāpa kara tārā / chūṭe kesa na deha sãbhārā // tārā bikala dekhi raghurāyā / dīnha gyāna hari līnhī māyā // chiti jala pāvaka gagana samīrā / paṃca racita ati adhama sarīrā // pragaṭa so tanu tava āgeṃ sovā / jīva nitya kehi lagi tumha rovā // upajā gyāna carana taba lāgī / līnhesi parama bhagati bara māgī // umā dāru joṣita kī nāī / sabahi nacāvata rāmu gosāī // taba sugrīvahi āyasu dīnhā / mr̥taka karma bidhibata saba kīnhā // rāma kahā anujahi samujhāī / rāja dehu sugrīvahi jāī // raghupati carana nāi kari māthā / cale sakala prerita raghunāthā // do. lachimana turata bolāe purajana bipra samāja / rāju dīnha sugrīva kahã aṃgada kahã jubarāja // 11 // umā rāma sama hita jaga māhīṃ / guru pitu mātu baṃdhu prabhu nāhīṃ // sura nara muni saba kai yaha rītī / svāratha lāgi karahiṃ saba prītī // bāli trāsa byākula dina rātī / tana bahu brana ciṃtā̃ jara chātī // soi sugrīva kīnha kapirāū / ati kr̥pāla raghubīra subhāū // jānatahũ asa prabhu pariharahīṃ / kāhe na bipati jāla nara parahīṃ // puni sugrīvahi līnha bolāī / bahu prakāra nr̥panīti sikhāī // kaha prabhu sunu sugrīva harīsā / pura na jāũ dasa cāri barīsā // gata grīṣama baraṣā ritu āī / rahiha_ũ nikaṭa saila para chāī // aṃgada sahita karahu tumha rājū / saṃtata hr̥daya dharehu mama kājū // jaba sugrīva bhavana phiri āe / rāmu prabaraṣana giri para chāe // do. prathamahiṃ devanha giri guhā rākheu rucira banāi / rāma kr̥pānidhi kachu dina bāsa karahiṃge āi // 12 // suṃdara bana kusumita ati sobhā / guṃjata madhupa nikara madhu lobhā // kaṃda mūla phala patra suhāe / bhae bahuta jaba te prabhu āe // dekhi manohara saila anūpā / rahe tahã anuja sahita surabhūpā // madhukara khaga mr̥ga tanu dhari devā / karahiṃ siddha muni prabhu kai sevā // maṃgalarupa bhaya_u bana taba te / kīnha nivāsa ramāpati jaba te // phaṭika silā ati subhra suhāī / sukha āsīna tahā̃ dvau bhāī // kahata anuja sana kathā anekā / bhagati birati nr̥panīti bibekā // baraṣā kāla megha nabha chāe / garajata lāgata parama suhāe // do. lachimana dekhu mora gana nācata bārida paikhi / gr̥hī birati rata haraṣa jasa biṣnu bhagata kahũ dekhi // 13 // ghana ghamaṃḍa nabha garajata ghorā / priyā hīna ḍarapata mana morā // dāmini damaka raha na ghana māhīṃ / khala kai prīti jathā thira nāhīṃ // baraṣahiṃ jalada bhūmi niarāẽ / jathā navahiṃ budha bidyā pāẽ // bū̃da aghāta sahahiṃ giri kaiṃseṃ / khala ke bacana saṃta saha jaiseṃ // chudra nadīṃ bhari calīṃ torāī / jasa thorehũ dhana khala itarāī // bhūmi parata bhā ḍhābara pānī / janu jīvahi māyā lapaṭānī // samiṭi samiṭi jala bharahiṃ talāvā / jimi sadaguna sajjana pahiṃ āvā // saritā jala jalanidhi mahũ jāī / hoī acala jimi jiva hari pāī // do. harita bhūmi tr̥na saṃkula samujhi parahiṃ nahiṃ paṃtha / jimi pākhaṃḍa bāda teṃ gupta hohiṃ sadagraṃtha // 14 // dādura dhuni cahu disā suhāī / beda paḷhahiṃ janu baṭu samudāī // nava pallava bhae biṭapa anekā / sādhaka mana jasa mileṃ bibekā // arka jabāsa pāta binu bhayaū / jasa surāja khala udyama gayaū // khojata katahũ mila_i nahiṃ dhūrī / kara_i krodha jimi dharamahi dūrī // sasi saṃpanna soha mahi kaisī / upakārī kai saṃpati jaisī // nisi tama ghana khadyota birājā / janu daṃbhinha kara milā samājā // mahābr̥ṣṭi cali phūṭi kiārīṃ / jimi sutaṃtra bhaẽ bigarahiṃ nārīṃ // kr̥ṣī nirāvahiṃ catura kisānā / jimi budha tajahiṃ moha mada mānā // dekhiata cakrabāka khaga nāhīṃ / kalihi pāi jimi dharma parāhīṃ // ūṣara baraṣa_i tr̥na nahiṃ jāmā / jimi harijana hiyã upaja na kāmā // bibidha jaṃtu saṃkula mahi bhrājā / prajā bāḷha jimi pāi surājā // jahã tahã rahe pathika thaki nānā / jimi iṃdriya gana upajeṃ gyānā // do. kabahũ prabala baha māruta jahã tahã megha bilāhiṃ / jimi kapūta ke upajeṃ kula saddharma nasāhiṃ // 15(ka) // kabahũ divasa mahã nibiḷa tama kabahũka pragaṭa pataṃga / binasa_i upaja_i gyāna jimi pāi kusaṃga susaṃga // 15(kha) // baraṣā bigata sarada ritu āī / lachimana dekhahu parama suhāī // phūleṃ kāsa sakala mahi chāī / janu baraṣā̃ kr̥ta pragaṭa buḷhāī // udita agasti paṃtha jala soṣā / jimi lobhahi soṣa_i saṃtoṣā // saritā sara nirmala jala sohā / saṃta hr̥daya jasa gata mada mohā // rasa rasa sūkha sarita sara pānī / mamatā tyāga karahiṃ jimi gyānī // jāni sarada ritu khaṃjana āe / pāi samaya jimi sukr̥ta suhāe // paṃka na renu soha asi dharanī / nīti nipuna nr̥pa kai jasi karanī // jala saṃkoca bikala bha_ĩ mīnā / abudha kuṭuṃbī jimi dhanahīnā // binu dhana nirmala soha akāsā / harijana iva parihari saba āsā // kahũ kahũ br̥ṣṭi sāradī thorī / kou eka pāva bhagati jimi morī // do. cale haraṣi taji nagara nr̥pa tāpasa banika bhikhāri / jimi haribhagata pāi śrama tajahi āśramī cāri // 16 // sukhī mīna je nīra agādhā / jimi hari sarana na eka_u bādhā // phūleṃ kamala soha sara kaisā / nirguna bramha saguna bhaẽ jaisā // guṃjata madhukara mukhara anūpā / suṃdara khaga rava nānā rūpā // cakrabāka mana dukha nisi paikhī / jimi durjana para saṃpati dekhī // cātaka raṭata tr̥ṣā ati ohī / jimi sukha laha_i na saṃkaradrohī // saradātapa nisi sasi apaharaī / saṃta darasa jimi pātaka ṭaraī // dekhi iṃdu cakora samudāī / citavatahiṃ jimi harijana hari pāī // masaka daṃsa bīte hima trāsā / jimi dvija droha kiẽ kula nāsā // do. bhūmi jīva saṃkula rahe gae sarada ritu pāi / sadagura mile jāhiṃ jimi saṃsaya bhrama samudāi // 17 // baraṣā gata nirmala ritu āī / sudhi na tāta sītā kai pāī // eka bāra kaisehũ sudhi jānauṃ / kālahu jīta nimiṣa mahũ ānauṃ // katahũ raha_u jauṃ jīvati hoī / tāta jatana kari āneũ soī // sugrīvahũ sudhi mori bisārī / pāvā rāja kosa pura nārī // jehiṃ sāyaka mārā maiṃ bālī / tehiṃ sara hatauṃ mūḷha kahã kālī // jāsu kr̥pā̃ chūṭahīṃ mada mohā / tā kahũ umā ki sapanehũ kohā // jānahiṃ yaha caritra muni gyānī / jinha raghubīra carana rati mānī // lachimana krodhavaṃta prabhu jānā / dhanuṣa caḷhāi gahe kara bānā // do. taba anujahi samujhāvā raghupati karunā sīṃva // bhaya dekhāi lai āvahu tāta sakhā sugrīva // 18 // ihā̃ pavanasuta hr̥dayã bicārā / rāma kāju sugrīvã bisārā // nikaṭa jāi carananhi siru nāvā / cārihu bidhi tehi kahi samujhāvā // suni sugrīvã parama bhaya mānā / biṣayã mora hari līnheu gyānā // aba mārutasuta dūta samūhā / paṭhavahu jahã tahã bānara jūhā // kahahu pākha mahũ āva na joī / moreṃ kara tā kara badha hoī // taba hanumaṃta bolāe dūtā / saba kara kari sanamāna bahūtā // bhaya aru prīti nīti dekhāī / cale sakala carananhi sira nāī // ehi avasara lachimana pura āe / krodha dekhi jahã tahã kapi dhāe // do. dhanuṣa caḷhāi kahā taba jāri kara_ũ pura chāra / byākula nagara dekhi taba āya_u bālikumāra // 19 // carana nāi siru binatī kīnhī / lachimana abhaya bā̃ha tehi dīnhī // krodhavaṃta lachimana suni kānā / kaha kapīsa ati bhayã akulānā // sunu hanumaṃta saṃga lai tārā / kari binatī samujhāu kumārā // tārā sahita jāi hanumānā / carana baṃdi prabhu sujasa bakhānā // kari binatī maṃdira lai āe / carana pakhāri palãga baiṭhāe // taba kapīsa carananhi siru nāvā / gahi bhuja lachimana kaṃṭha lagāvā // nātha biṣaya sama mada kachu nāhīṃ / muni mana moha kara_i chana māhīṃ // sunata binīta bacana sukha pāvā / lachimana tehi bahu bidhi samujhāvā // pavana tanaya saba kathā sunāī / jehi bidhi gae dūta samudāī // do. haraṣi cale sugrīva taba aṃgadādi kapi sātha / rāmānuja āgeṃ kari āe jahã raghunātha // 20 // nāi carana siru kaha kara jorī / nātha mohi kachu nāhina khorī // atisaya prabala deva taba māyā / chūṭa_i rāma karahu jauṃ dāyā // biṣaya basya sura nara muni svāmī / maiṃ pāvãra pasu kapi ati kāmī // nāri nayana sara jāhi na lāgā / ghora krodha tama nisi jo jāgā // lobha pā̃sa jehiṃ gara na bãdhāyā / so nara tumha samāna raghurāyā // yaha guna sādhana teṃ nahiṃ hoī / tumharī kr̥pā̃ pāva koi koī // taba raghupati bole musakāī / tumha priya mohi bharata jimi bhāī // aba soi jatanu karahu mana lāī / jehi bidhi sītā kai sudhi pāī // do. ehi bidhi hota batakahī āe bānara jūtha / nānā barana sakala disi dekhia kīsa barutha // 21 // bānara kaṭaka umā meṃ dekhā / so mūrukha jo karana caha lekhā // āi rāma pada nāvahiṃ māthā / nirakhi badanu saba hohiṃ sanāthā // asa kapi eka na senā māhīṃ / rāma kusala jehi pūchī nāhīṃ // yaha kachu nahiṃ prabhu ka_i adhikāī / bisvarūpa byāpaka raghurāī // ṭhāḷhe jahã tahã āyasu pāī / kaha sugrīva sabahi samujhāī // rāma kāju aru mora nihorā / bānara jūtha jāhu cahũ orā // janakasutā kahũ khojahu jāī / māsa divasa mahã āehu bhāī // avadhi meṭi jo binu sudhi pāẽ / āva_i banihi so mohi marāẽ // do. bacana sunata saba bānara jahã tahã cale turaṃta / taba sugrīvã bolāe aṃgada nala hanumaṃta // 22 // sunahu nīla aṃgada hanumānā / jāmavaṃta matidhīra sujānā // sakala subhaṭa mili dacchina jāhū / sītā sudhi pū̃cheu saba kāhū // mana krama bacana so jatana bicārehu / rāmacaṃdra kara kāju sãvārehu // bhānu pīṭhi seia ura āgī / svāmihi sarba bhāva chala tyāgī // taji māyā seia paralokā / miṭahiṃ sakala bhava saṃbhava sokā // deha dhare kara yaha phalu bhāī / bhajia rāma saba kāma bihāī // soi gunagya soī baḷabhāgī / jo raghubīra carana anurāgī // āyasu māgi carana siru nāī / cale haraṣi sumirata raghurāī // pācheṃ pavana tanaya siru nāvā / jāni kāja prabhu nikaṭa bolāvā // parasā sīsa saroruha pānī / karamudrikā dīnhi jana jānī // bahu prakāra sītahi samujhāehu / kahi bala biraha begi tumha āehu // hanumata janma suphala kari mānā / caleu hr̥dayã dhari kr̥pānidhānā // jadyapi prabhu jānata saba bātā / rājanīti rākhata suratrātā // do. cale sakala bana khojata saritā sara giri khoha / rāma kāja layalīna mana bisarā tana kara choha // 23 // katahũ hoi nisicara saiṃ bheṭā / prāna lehiṃ eka eka capeṭā // bahu prakāra giri kānana herahiṃ / kou muni milata tāhi saba gherahiṃ // lāgi tr̥ṣā atisaya akulāne / mila_i na jala ghana gahana bhulāne // mana hanumāna kīnha anumānā / marana cahata saba binu jala pānā // caḷhi giri sikhara cahū̃ disi dekhā / bhūmi bibira eka kautuka pekhā // cakrabāka baka haṃsa uḷāhīṃ / bahutaka khaga prabisahiṃ tehi māhīṃ // giri te utari pavanasuta āvā / saba kahũ lai soi bibara dekhāvā // āgeṃ kai hanumaṃtahi līnhā / paiṭhe bibara bilaṃbu na kīnhā // do. dīkha jāi upavana bara sara bigasita bahu kaṃja / maṃdira eka rucira tahã baiṭhi nāri tapa puṃja // 24 // dūri te tāhi sabanhi sira nāvā / pūcheṃ nija br̥ttāṃta sunāvā // tehiṃ taba kahā karahu jala pānā / khāhu surasa suṃdara phala nānā // majjanu kīnha madhura phala khāe / tāsu nikaṭa puni saba cali āe // tehiṃ saba āpani kathā sunāī / maiṃ aba jāba jahā̃ raghurāī // mūdahu nayana bibara taji jāhū / paihahu sītahi jani pachitāhū // nayana mūdi puni dekhahiṃ bīrā / ṭhāḷhe sakala siṃdhu keṃ tīrā // so puni gaī jahā̃ raghunāthā / jāi kamala pada nāesi māthā // nānā bhā̃ti binaya tehiṃ kīnhī / anapāyanī bhagati prabhu dīnhī // do. badarībana kahũ so gaī prabhu agyā dhari sīsa / ura dhari rāma carana juga je baṃdata aja īsa // 25 // ihā̃ bicārahiṃ kapi mana māhīṃ / bītī avadhi kāja kachu nāhīṃ // saba mili kahahiṃ paraspara bātā / binu sudhi laẽ karaba kā bhrātā // kaha aṃgada locana bhari bārī / duhũ prakāra bha_i mr̥tyu hamārī // ihā̃ na sudhi sītā kai pāī / uhā̃ gaẽ mārihi kapirāī // pitā badhe para mārata mohī / rākhā rāma nihora na ohī // puni puni aṃgada kaha saba pāhīṃ / marana bhaya_u kachu saṃsaya nāhīṃ // aṃgada bacana sunata kapi bīrā / boli na sakahiṃ nayana baha nīrā // chana eka soca magana hoi rahe / puni asa vacana kahata saba bhae // hama sītā kai sudhi linheṃ binā / nahiṃ jaiṃhaiṃ jubarāja prabīnā // asa kahi lavana siṃdhu taṭa jāī / baiṭhe kapi saba darbha ḍasāī // jāmavaṃta aṃgada dukha dekhī / kahiṃ kathā upadesa biseṣī // tāta rāma kahũ nara jani mānahu / nirguna bramha ajita aja jānahu // do. nija icchā prabhu avatara_i sura mahi go dvija lāgi / saguna upāsaka saṃga tahã rahahiṃ moccha saba tyāgi // 26 // ehi bidhi kathā kahahi bahu bhā̃tī giri kaṃdarā̃ sunī saṃpātī // bāhera hoi dekhi bahu kīsā / mohi ahāra dīnha jagadīsā // āju sabahi kahã bhacchana karaū̃ / dina bahu cale ahāra binu maraū̃ // kabahũ na mila bhari udara ahārā / āju dīnha bidhi ekahiṃ bārā // ḍarape gīdha bacana suni kānā / aba bhā marana satya hama jānā // kapi saba uṭhe gīdha kahã dekhī / jāmavaṃta mana soca biseṣī // kaha aṃgada bicāri mana māhīṃ / dhanya jaṭāyū sama kou nāhīṃ // rāma kāja kārana tanu tyāgī / hari pura gaya_u parama baḷa bhāgī // suni khaga haraṣa soka juta bānī / āvā nikaṭa kapinha bhaya mānī // tinhahi abhaya kari pūchesi jāī / kathā sakala tinha tāhi sunāī // suni saṃpāti baṃdhu kai karanī / raghupati mahimā badhubidhi baranī // do. mohi lai jāhu siṃdhutaṭa deũ tilāṃjali tāhi / bacana sahāi karavi maiṃ paihahu khojahu jāhi // 27 // anuja kriyā kari sāgara tīrā / kahi nija kathā sunahu kapi bīrā // hama dvau baṃdhu prathama tarunāī / gagana gae rabi nikaṭa uḍāī // teja na sahi saka so phiri āvā / mai abhimānī rabi niarāvā // jare paṃkha ati teja apārā / pareũ bhūmi kari ghora cikārā // muni eka nāma caṃdramā ohī / lāgī dayā dekhī kari mohī // bahu prakāra teṃhi gyāna sunāvā / dehi janita abhimānī chaḷāvā // tretā̃ brahma manuja tanu dharihī / tāsu nāri nisicara pati harihī // tāsu khoja paṭha_ihi prabhū dūtā / tinhahi mileṃ taiṃ hoba punītā // jamihahiṃ paṃkha karasi jani ciṃtā / tinhahi dekhāi dehesu taiṃ sītā // muni ka_i girā satya bha_i ājū / suni mama bacana karahu prabhu kājū // giri trikūṭa ūpara basa laṃkā / tahã raha rāvana sahaja asaṃkā // tahã asoka upabana jahã rahaī // sītā baiṭhi soca rata ahaī // do. maiṃ dekha_ũ tumha nāhi gīghahi daṣṭi apāra // būḍha bhaya_ũ na ta karateũ kachuka sahāya tumhāra // 28 // jo nāgha_i sata jojana sāgara / kara_i so rāma kāja mati āgara // mohi biloki dharahu mana dhīrā / rāma kr̥pā̃ kasa bhaya_u sarīrā // pāpiu jā kara nāma sumirahīṃ / ati apāra bhavasāgara tarahīṃ // tāsu dūta tumha taji kadarāī / rāma hr̥dayã dhari karahu upāī // asa kahi garuḷa gīdha jaba gayaū / tinha keṃ mana ati bisamaya bhayaū // nija nija bala saba kāhū̃ bhāṣā / pāra jāi kara saṃsaya rākhā // jaraṭha bhaya_ũ aba kaha_i richesā / nahiṃ tana rahā prathama bala lesā // jabahiṃ tribikrama bhae kharārī / taba maiṃ taruna raheũ bala bhārī // do. bali bā̃dhata prabhu bāḍheu so tanu barani na jāī / ubhaya dharī mahã dīnhī sāta pradacchina dhāi // 29 // aṃgada kaha_i jāũ maiṃ pārā / jiyã saṃsaya kachu phiratī bārā // jāmavaṃta kaha tumha saba lāyaka / paṭha_ia kimi saba hī kara nāyaka // kaha_i rīchapati sunu hanumānā / kā cupa sādhi rahehu balavānā // pavana tanaya bala pavana samānā / budhi bibeka bigyāna nidhānā // kavana so kāja kaṭhina jaga māhīṃ / jo nahiṃ hoi tāta tumha pāhīṃ // rāma kāja lagi taba avatārā / sunatahiṃ bhaya_u parvatākārā // kanaka barana tana teja birājā / mānahu apara girinha kara rājā // siṃhanāda kari bārahiṃ bārā / līlahīṃ nāṣa_ũ jalanidhi khārā // sahita sahāya rāvanahi mārī / āna_ũ ihā̃ trikūṭa upārī // jāmavaṃta maiṃ pū̃cha_ũ tohī / ucita sikhāvanu dījahu mohī // etanā karahu tāta tumha jāī / sītahi dekhi kahahu sudhi āī // taba nija bhuja bala rājiva nainā / kautuka lāgi saṃga kapi senā // chaṃ. \-kapi sena saṃga sãghāri nisicara rāmu sītahi ānihaiṃ / trailoka pāvana sujasu sura muni nāradādi bakhānihaiṃ // jo sunata gāvata kahata samujhata parama pada nara pāvaī / raghubīra pada pāthoja madhukara dāsa tulasī gāvaī // do. bhava bheṣaja raghunātha jasu sunahi je nara aru nāri / tinha kara sakala manoratha siddha karihi trisirāri // 30(ka) // so. nīlotpala tana syāma kāma koṭi sobhā adhika / sunia tāsu guna grāma jāsu nāma agha khaga badhika // 30(kha) // māsapārāyaṇa, teīsavā̃ viśrāma \-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\- iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane caturtha sopānaḥ samāptaḥ / (kiṣkindhākāṇḍa samāpta)