śrījānakīvallabho vijayate śrīrāmacaritamānasa paṅcama sopāna sundarakāṇḍa śloka śāntaṃ śāśvatamaprameyamanaghaṃ nirvāṇaśāntipradaṃ brahmāśambhuphaṇīndrasevyamaniśaṃ vedāntavedyaṃ vibhum / rāmākhyaṃ jagadīśvaraṃ suraguruṃ māyāmanuṣyaṃ hariṃ vande 'haṃ karuṇākaraṃ raghuvaraṃ bhūpālacūḷāmaṇim // 1 // nānyā spr̥hā raghupate hr̥daye 'smadīye satyaṃ vadāmi ca bhavānakhilāntarātmā / bhaktiṃ prayaccha raghupuṅgava nirbharāṃ me kāmādidoṣarahitaṃ kuru mānasaṃ ca // 2 // atulitabaladhāmaṃ hemaśailābhadehaṃ danujavanakr̥śānuṃ jñānināmagragaṇyam / sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ raghupatipriyabhaktaṃ vātajātaṃ namāmi // 3 // jāmavaṃta ke bacana suhāe / suni hanumaṃta hr̥daya ati bhāe // taba lagi mohi parikhehu tumha bhāī / sahi dukha kaṃda mūla phala khāī // jaba lagi āvauṃ sītahi dekhī / hoihi kāju mohi haraṣa biseṣī // yaha kahi nāi sabanhi kahũ māthā / caleu haraṣi hiyã dhari raghunāthā // siṃdhu tīra eka bhūdhara suṃdara / kautuka kūdi caḷheu tā ūpara // bāra bāra raghubīra sãbhārī / tarakeu pavanatanaya bala bhārī // jehiṃ giri carana dei hanumaṃtā / caleu so gā pātāla turaṃtā // jimi amogha raghupati kara bānā / ehī bhā̃ti caleu hanumānā // jalanidhi raghupati dūta bicārī / taiṃ maināka hohi śramahārī // do. hanūmāna tehi parasā kara puni kīnha pranāma / rāma kāju kīnheṃ binu mohi kahā̃ biśrāma // 1 // jāta pavanasuta devanha dekhā / jānaiṃ kahũ bala buddhi biseṣā // surasā nāma ahinha kai mātā / paṭha_inhi āi kahī tehiṃ bātā // āju suranha mohi dīnha ahārā / sunata bacana kaha pavanakumārā // rāma kāju kari phiri maiṃ āvauṃ / sītā ka_i sudhi prabhuhi sunāvauṃ // taba tava badana paiṭhiha_ũ āī / satya kaha_ũ mohi jāna de māī // kabanehũ jatana dei nahiṃ jānā / grasasi na mohi kaheu hanumānā // jojana bhari tehiṃ badanu pasārā / kapi tanu kīnha duguna bistārā // soraha jojana mukha tehiṃ ṭhayaū / turata pavanasuta battisa bhayaū // jasa jasa surasā badanu baḷhāvā / tāsu dūna kapi rūpa dekhāvā // sata jojana tehiṃ ānana kīnhā / ati laghu rūpa pavanasuta līnhā // badana pa_iṭhi puni bāhera āvā / māgā bidā tāhi siru nāvā // mohi suranha jehi lāgi paṭhāvā / budhi bala maramu tora mai pāvā // do. rāma kāju sabu karihahu tumha bala buddhi nidhāna / āsiṣa deha gaī so haraṣi caleu hanumāna // 2 // nisicari eka siṃdhu mahũ rahaī / kari māyā nabhu ke khaga gahaī // jīva jaṃtu je gagana uḷāhīṃ / jala biloki tinha kai parichāhīṃ // gaha_i chāhã saka so na uḷāī / ehi bidhi sadā gaganacara khāī // soi chala hanūmāna kahã kīnhā / tāsu kapaṭu kapi turatahiṃ cīnhā // tāhi māri mārutasuta bīrā / bāridhi pāra gaya_u matidhīrā // tahā̃ jāi dekhī bana sobhā / guṃjata caṃcarīka madhu lobhā // nānā taru phala phūla suhāe / khaga mr̥ga br̥ṃda dekhi mana bhāe // saila bisāla dekhi eka āgeṃ / tā para dhāi caḍheu bhaya tyāgeṃ // umā na kachu kapi kai adhikāī / prabhu pratāpa jo kālahi khāī // giri para caḍhi laṃkā tehiṃ dekhī / kahi na jāi ati durga biseṣī // ati utaṃga jalanidhi cahu pāsā / kanaka koṭa kara parama prakāsā // chaṃ=kanaka koṭa bicitra mani kr̥ta suṃdarāyatanā ghanā / ca_uhaṭṭa haṭṭa subaṭṭa bīthīṃ cāru pura bahu bidhi banā // gaja bāji khaccara nikara padacara ratha barūthinha ko ganai // bahurūpa nisicara jūtha atibala sena baranata nahiṃ banai // 1 // bana bāga upabana bāṭikā sara kūpa bāpīṃ sohahīṃ / nara nāga sura gaṃdharba kanyā rūpa muni mana mohahīṃ // kahũ māla deha bisāla saila samāna atibala garjahīṃ / nānā akhārenha bhirahiṃ bahu bidhi eka ekanha tarjahīṃ // 2 // kari jatana bhaṭa koṭinha bikaṭa tana nagara cahũ disi racchahīṃ / kahũ mahiṣa mānaṣu dhenu khara aja khala nisācara bhacchahīṃ // ehi lāgi tulasīdāsa inha kī kathā kachu eka hai kahī / raghubīra sara tīratha sarīranhi tyāgi gati paihahiṃ sahī // 3 // do. pura rakhavāre dekhi bahu kapi mana kīnha bicāra / ati laghu rūpa dharauṃ nisi nagara karauṃ pa_isāra // 3 // masaka samāna rūpa kapi dharī / laṃkahi caleu sumiri naraharī // nāma laṃkinī eka nisicarī / so kaha calesi mohi niṃdarī // jānehi nahīṃ maramu saṭha morā / mora ahāra jahā̃ lagi corā // muṭhikā eka mahā kapi hanī / rudhira bamata dharanīṃ ḍhanamanī // puni saṃbhāri uṭhi so laṃkā / jori pāni kara binaya saṃsakā // jaba rāvanahi brahma bara dīnhā / calata biraṃci kahā mohi cīnhā // bikala hosi taiṃ kapi keṃ māre / taba jānesu nisicara saṃghāre // tāta mora ati punya bahūtā / dekheũ nayana rāma kara dūtā // do. tāta svarga apabarga sukha dharia tulā eka aṃga / tūla na tāhi sakala mili jo sukha lava satasaṃga // 4 // prabisi nagara kīje saba kājā / hr̥dayã rākhi kausalapura rājā // garala sudhā ripu karahiṃ mitāī / gopada siṃdhu anala sitalāī // garuḷa sumeru renū sama tāhī / rāma kr̥pā kari citavā jāhī // ati laghu rūpa dhareu hanumānā / paiṭhā nagara sumiri bhagavānā // maṃdira maṃdira prati kari sodhā / dekhe jahã tahã aganita jodhā // gaya_u dasānana maṃdira māhīṃ / ati bicitra kahi jāta so nāhīṃ // sayana kie dekhā kapi tehī / maṃdira mahũ na dīkhi baidehī // bhavana eka puni dīkha suhāvā / hari maṃdira tahã bhinna banāvā // do. rāmāyudha aṃkita gr̥ha sobhā barani na jāi / nava tulasikā br̥ṃda tahã dekhi haraṣi kapirāi // 5 // laṃkā nisicara nikara nivāsā / ihā̃ kahā̃ sajjana kara bāsā // mana mahũ taraka karai kapi lāgā / tehīṃ samaya bibhīṣanu jāgā // rāma rāma tehiṃ sumirana kīnhā / hr̥dayã haraṣa kapi sajjana cīnhā // ehi sana haṭhi kariha_ũ pahicānī / sādhu te hoi na kāraja hānī // bipra rupa dhari bacana sunāe / sunata bibhīṣaṇa uṭhi tahã āe // kari pranāma pū̃chī kusalāī / bipra kahahu nija kathā bujhāī // kī tumha hari dāsanha mahã koī / moreṃ hr̥daya prīti ati hoī // kī tumha rāmu dīna anurāgī / āyahu mohi karana baḷabhāgī // do. taba hanumaṃta kahī saba rāma kathā nija nāma / sunata jugala tana pulaka mana magana sumiri guna grāma // 6 // sunahu pavanasuta rahani hamārī / jimi dasananhi mahũ jībha bicārī // tāta kabahũ mohi jāni anāthā / karihahiṃ kr̥pā bhānukula nāthā // tāmasa tanu kachu sādhana nāhīṃ / prīti na pada saroja mana māhīṃ // aba mohi bhā bharosa hanumaṃtā / binu harikr̥pā milahiṃ nahiṃ saṃtā // jau raghubīra anugraha kīnhā / tau tumha mohi darasu haṭhi dīnhā // sunahu bibhīṣana prabhu kai rītī / karahiṃ sadā sevaka para prītī // kahahu kavana maiṃ parama kulīnā / kapi caṃcala sabahīṃ bidhi hīnā // prāta lei jo nāma hamārā / tehi dina tāhi na milai ahārā // do. asa maiṃ adhama sakhā sunu mohū para raghubīra / kīnhī kr̥pā sumiri guna bhare bilocana nīra // 7 // jānatahū̃ asa svāmi bisārī / phirahiṃ te kāhe na hohiṃ dukhārī // ehi bidhi kahata rāma guna grāmā / pāvā anirbācya biśrāmā // puni saba kathā bibhīṣana kahī / jehi bidhi janakasutā tahã rahī // taba hanumaṃta kahā sunu bhrātā / dekhī caha_ũ jānakī mātā // juguti bibhīṣana sakala sunāī / caleu pavanasuta bidā karāī // kari soi rūpa gaya_u puni tahavā̃ / bana asoka sītā raha jahavā̃ // dekhi manahi mahũ kīnha pranāmā / baiṭhehiṃ bīti jāta nisi jāmā // kr̥sa tana sīsa jaṭā eka benī / japati hr̥dayã raghupati guna śrenī // do. nija pada nayana diẽ mana rāma pada kamala līna / parama dukhī bhā pavanasuta dekhi jānakī dīna // 8 // taru pallava mahũ rahā lukāī / kara_i bicāra karauṃ kā bhāī // tehi avasara rāvanu tahã āvā / saṃga nāri bahu kiẽ banāvā // bahu bidhi khala sītahi samujhāvā / sāma dāna bhaya bheda dekhāvā // kaha rāvanu sunu sumukhi sayānī / maṃdodarī ādi saba rānī // tava anucarīṃ kara_ũ pana morā / eka bāra biloku mama orā // tr̥na dhari oṭa kahati baidehī / sumiri avadhapati parama sanehī // sunu dasamukha khadyota prakāsā / kabahũ ki nalinī kara_i bikāsā // asa mana samujhu kahati jānakī / khala sudhi nahiṃ raghubīra bāna kī // saṭha sūne hari ānehi mohi / adhama nilajja lāja nahiṃ tohī // do. āpuhi suni khadyota sama rāmahi bhānu samāna / paruṣa bacana suni kāḷhi asi bolā ati khisiāna // 9 // sītā taiṃ mama kr̥ta apamānā / kaṭiha_ũ tava sira kaṭhina kr̥pānā // nāhiṃ ta sapadi mānu mama bānī / sumukhi hoti na ta jīvana hānī // syāma saroja dāma sama suṃdara / prabhu bhuja kari kara sama dasakaṃdhara // so bhuja kaṃṭha ki tava asi ghorā / sunu saṭha asa pravāna pana morā // caṃdrahāsa haru mama paritāpaṃ / raghupati biraha anala saṃjātaṃ // sītala nisita bahasi bara dhārā / kaha sītā haru mama dukha bhārā // sunata bacana puni mārana dhāvā / mayatanayā̃ kahi nīti bujhāvā // kahesi sakala nisicarinha bolāī / sītahi bahu bidhi trāsahu jāī // māsa divasa mahũ kahā na mānā / tau maiṃ mārabi kāḷhi kr̥pānā // do. bhavana gaya_u dasakaṃdhara ihā̃ pisācini br̥ṃda / sītahi trāsa dekhāvahi dharahiṃ rūpa bahu maṃda // 10 // trijaṭā nāma rācchasī ekā / rāma carana rati nipuna bibekā // sabanhau boli sunāesi sapanā / sītahi sei karahu hita apanā // sapaneṃ bānara laṃkā jārī / jātudhāna senā saba mārī // khara ārūḷha nagana dasasīsā / muṃḍita sira khaṃḍita bhuja bīsā // ehi bidhi so dacchina disi jāī / laṃkā manahũ bibhīṣana pāī // nagara phirī raghubīra dohāī / taba prabhu sītā boli paṭhāī // yaha sapanā meṃ kaha_ũ pukārī / hoihi satya gaẽ dina cārī // tāsu bacana suni te saba ḍarīṃ / janakasutā ke carananhi parīṃ // do. jahã tahã gaīṃ sakala taba sītā kara mana soca / māsa divasa bīteṃ mohi mārihi nisicara poca // 11 // trijaṭā sana bolī kara jorī / mātu bipati saṃgini taiṃ morī // tajauṃ deha karu begi upāī / dusahu birahu aba nahiṃ sahi jāī // āni kāṭha racu citā banāī / mātu anala puni dehi lagāī // satya karahi mama prīti sayānī / sunai ko śravana sūla sama bānī // sunata bacana pada gahi samujhāesi / prabhu pratāpa bala sujasu sunāesi // nisi na anala mila sunu sukumārī / asa kahi so nija bhavana sidhārī // kaha sītā bidhi bhā pratikūlā / milahi na pāvaka miṭihi na sūlā // dekhiata pragaṭa gagana aṃgārā / avani na āvata eka_u tārā // pāvakamaya sasi stravata na āgī / mānahũ mohi jāni hatabhāgī // sunahi binaya mama biṭapa asokā / satya nāma karu haru mama sokā // nūtana kisalaya anala samānā / dehi agini jani karahi nidānā // dekhi parama birahākula sītā / so chana kapihi kalapa sama bītā // so. kapi kari hr̥dayã bicāra dīnhi mudrikā ḍārī taba / janu asoka aṃgāra dīnhi haraṣi uṭhi kara gaheu // 12 // taba dekhī mudrikā manohara / rāma nāma aṃkita ati suṃdara // cakita citava mudarī pahicānī / haraṣa biṣāda hr̥dayã akulānī // jīti ko saka_i ajaya raghurāī / māyā teṃ asi raci nahiṃ jāī // sītā mana bicāra kara nānā / madhura bacana boleu hanumānā // rāmacaṃdra guna baranaiṃ lāgā / sunatahiṃ sītā kara dukha bhāgā // lāgīṃ sunaiṃ śravana mana lāī / ādihu teṃ saba kathā sunāī // śravanāmr̥ta jehiṃ kathā suhāī / kahi so pragaṭa hoti kina bhāī // taba hanumaṃta nikaṭa cali gayaū / phiri baiṃṭhīṃ mana bisamaya bhayaū // rāma dūta maiṃ mātu jānakī / satya sapatha karunānidhāna kī // yaha mudrikā mātu maiṃ ānī / dīnhi rāma tumha kahã sahidānī // nara bānarahi saṃga kahu kaiseṃ / kahi kathā bha_i saṃgati jaiseṃ // do. kapi ke bacana saprema suni upajā mana bisvāsa // jānā mana krama bacana yaha kr̥pāsiṃdhu kara dāsa // 13 // harijana jāni prīti ati gāḷhī / sajala nayana pulakāvali bāḷhī // būḷata biraha jaladhi hanumānā / bhaya_u tāta moṃ kahũ jalajānā // aba kahu kusala jāũ balihārī / anuja sahita sukha bhavana kharārī // komalacita kr̥pāla raghurāī / kapi kehi hetu dharī niṭhurāī // sahaja bāni sevaka sukha dāyaka / kabahũka surati karata raghunāyaka // kabahũ nayana mama sītala tātā / hoihahi nirakhi syāma mr̥du gātā // bacanu na āva nayana bhare bārī / ahaha nātha hauṃ nipaṭa bisārī // dekhi parama birahākula sītā / bolā kapi mr̥du bacana binītā // mātu kusala prabhu anuja sametā / tava dukha dukhī sukr̥pā niketā // jani jananī mānahu jiyã ūnā / tumha te premu rāma keṃ dūnā // do. raghupati kara saṃdesu aba sunu jananī dhari dhīra / asa kahi kapi gada gada bhaya_u bhare bilocana nīra // 14 // kaheu rāma biyoga tava sītā / mo kahũ sakala bhae biparītā // nava taru kisalaya manahũ kr̥sānū / kālanisā sama nisi sasi bhānū // kubalaya bipina kuṃta bana sarisā / bārida tapata tela janu barisā // je hita rahe karata tei pīrā / uraga svāsa sama tribidha samīrā // kahehū teṃ kachu dukha ghaṭi hoī / kāhi kahauṃ yaha jāna na koī // tatva prema kara mama aru torā / jānata priyā eku manu morā // so manu sadā rahata tohi pāhīṃ / jānu prīti rasu etenahi māhīṃ // prabhu saṃdesu sunata baidehī / magana prema tana sudhi nahiṃ tehī // kaha kapi hr̥dayã dhīra dharu mātā / sumiru rāma sevaka sukhadātā // ura ānahu raghupati prabhutāī / suni mama bacana tajahu kadarāī // do. nisicara nikara pataṃga sama raghupati bāna kr̥sānu / jananī hr̥dayã dhīra dharu jare nisācara jānu // 15 // jauṃ raghubīra hoti sudhi pāī / karate nahiṃ bilaṃbu raghurāī // rāmabāna rabi uẽ jānakī / tama barūtha kahã jātudhāna kī // abahiṃ mātu maiṃ jāũ lavāī / prabhu āyasu nahiṃ rāma dohāī // kachuka divasa jananī dharu dhīrā / kapinha sahita a_ihahiṃ raghubīrā // nisicara māri tohi lai jaihahiṃ / tihũ pura nāradādi jasu gaihahiṃ // haiṃ suta kapi saba tumhahi samānā / jātudhāna ati bhaṭa balavānā // moreṃ hr̥daya parama saṃdehā / suni kapi pragaṭa kīnha nija dehā // kanaka bhūdharākāra sarīrā / samara bhayaṃkara atibala bīrā // sītā mana bharosa taba bhayaū / puni laghu rūpa pavanasuta layaū // do. sunu mātā sākhāmr̥ga nahiṃ bala buddhi bisāla / prabhu pratāpa teṃ garuḷahi khāi parama laghu byāla // 16 // mana saṃtoṣa sunata kapi bānī / bhagati pratāpa teja bala sānī // āsiṣa dīnhi rāmapriya jānā / hohu tāta bala sīla nidhānā // ajara amara gunanidhi suta hohū / karahũ bahuta raghunāyaka chohū // karahũ kr̥pā prabhu asa suni kānā / nirbhara prema magana hanumānā // bāra bāra nāesi pada sīsā / bolā bacana jori kara kīsā // aba kr̥takr̥tya bhaya_ũ maiṃ mātā / āsiṣa tava amogha bikhyātā // sunahu mātu mohi atisaya bhūkhā / lāgi dekhi suṃdara phala rūkhā // sunu suta karahiṃ bipina rakhavārī / parama subhaṭa rajanīcara bhārī // tinha kara bhaya mātā mohi nāhīṃ / jauṃ tumha sukha mānahu mana māhīṃ // do. dekhi buddhi bala nipuna kapi kaheu jānakīṃ jāhu / raghupati carana hr̥dayã dhari tāta madhura phala khāhu // 17 // caleu nāi siru paiṭheu bāgā / phala khāesi taru toraiṃ lāgā // rahe tahā̃ bahu bhaṭa rakhavāre / kachu māresi kachu jāi pukāre // nātha eka āvā kapi bhārī / tehiṃ asoka bāṭikā ujārī // khāesi phala aru biṭapa upāre / racchaka mardi mardi mahi ḍāre // suni rāvana paṭhae bhaṭa nānā / tinhahi dekhi garjeu hanumānā // saba rajanīcara kapi saṃghāre / gae pukārata kachu adhamāre // puni paṭhaya_u tehiṃ acchakumārā / calā saṃga lai subhaṭa apārā // āvata dekhi biṭapa gahi tarjā / tāhi nipāti mahādhuni garjā // do. kachu māresi kachu mardesi kachu milaesi dhari dhūri / kachu puni jāi pukāre prabhu markaṭa bala bhūri // 18 // suni suta badha laṃkesa risānā / paṭhaesi meghanāda balavānā // mārasi jani suta bāṃdhesu tāhī / dekhia kapihi kahā̃ kara āhī // calā iṃdrajita atulita jodhā / baṃdhu nidhana suni upajā krodhā // kapi dekhā dāruna bhaṭa āvā / kaṭakaṭāi garjā aru dhāvā // ati bisāla taru eka upārā / biratha kīnha laṃkesa kumārā // rahe mahābhaṭa tāke saṃgā / gahi gahi kapi marda_i nija aṃgā // tinhahi nipāti tāhi sana bājā / bhire jugala mānahũ gajarājā / muṭhikā māri caḷhā taru jāī / tāhi eka chana muruchā āī // uṭhi bahori kīnhisi bahu māyā / jīti na jāi prabhaṃjana jāyā // do. brahma astra tehiṃ sā̃dhā kapi mana kīnha bicāra / jauṃ na brahmasara māna_ũ mahimā miṭa_i apāra // 19 // brahmabāna kapi kahũ tehi mārā / paratihũ bāra kaṭaku saṃghārā // tehi dekhā kapi muruchita bhayaū / nāgapāsa bā̃dhesi lai gayaū // jāsu nāma japi sunahu bhavānī / bhava baṃdhana kāṭahiṃ nara gyānī // tāsu dūta ki baṃdha taru āvā / prabhu kāraja lagi kapihiṃ bãdhāvā // kapi baṃdhana suni nisicara dhāe / kautuka lāgi sabhā̃ saba āe // dasamukha sabhā dīkhi kapi jāī / kahi na jāi kachu ati prabhutāī // kara joreṃ sura disipa binītā / bhr̥kuṭi bilokata sakala sabhītā // dekhi pratāpa na kapi mana saṃkā / jimi ahigana mahũ garuḷa asaṃkā // do. kapihi biloki dasānana bihasā kahi durbāda / suta badha surati kīnhi puni upajā hr̥dayã biṣāda // 20 // kaha laṃkesa kavana taiṃ kīsā / kehiṃ ke bala ghālehi bana khīsā // kī dhauṃ śravana sunehi nahiṃ mohī / dekha_ũ ati asaṃka saṭha tohī // māre nisicara kehiṃ aparādhā / kahu saṭha tohi na prāna ka_i bādhā // suna rāvana brahmāṃḍa nikāyā / pāi jāsu bala biracita māyā // jākeṃ bala biraṃci hari īsā / pālata sr̥jata harata dasasīsā / jā bala sīsa dharata sahasānana / aṃḍakosa sameta giri kānana // dhara_i jo bibidha deha suratrātā / tumha te saṭhanha sikhāvanu dātā / hara kodaṃḍa kaṭhina jehi bhaṃjā / tehi sameta nr̥pa dala mada gaṃjā // khara dūṣana trisirā aru bālī / badhe sakala atulita balasālī // do. jāke bala lavalesa teṃ jitehu carācara jhāri / tāsu dūta maiṃ jā kari hari ānehu priya nāri // 21 // jāna_ũ maiṃ tumhāri prabhutāī / sahasabāhu sana parī larāī // samara bāli sana kari jasu pāvā / suni kapi bacana bihasi biharāvā // khāya_ũ phala prabhu lāgī bhū̃khā / kapi subhāva teṃ toreũ rūkhā // saba keṃ deha parama priya svāmī / mārahiṃ mohi kumāraga gāmī // jinha mohi mārā te maiṃ māre / tehi para bā̃dheu tanayã tumhāre // mohi na kachu bā̃dhe ka_i lājā / kīnha caha_ũ nija prabhu kara kājā // binatī kara_ũ jori kara rāvana / sunahu māna taji mora sikhāvana // dekhahu tumha nija kulahi bicārī / bhrama taji bhajahu bhagata bhaya hārī // jākeṃ ḍara ati kāla ḍerāī / jo sura asura carācara khāī // tāsoṃ bayaru kabahũ nahiṃ kījai / more kaheṃ jānakī dījai // do. pranatapāla raghunāyaka karunā siṃdhu kharāri / gaẽ sarana prabhu rākhihaiṃ tava aparādha bisāri // 22 // rāma carana paṃkaja ura dharahū / laṃkā acala rāja tumha karahū // riṣi pulista jasu bimala maṃyakā / tehi sasi mahũ jani hohu kalaṃkā // rāma nāma binu girā na sohā / dekhu bicāri tyāgi mada mohā // basana hīna nahiṃ soha surārī / saba bhūṣaṇa bhūṣita bara nārī // rāma bimukha saṃpati prabhutāī / jāi rahī pāī binu pāī // sajala mūla jinha saritanha nāhīṃ / baraṣi gae puni tabahiṃ sukhāhīṃ // sunu dasakaṃṭha kaha_ũ pana ropī / bimukha rāma trātā nahiṃ kopī // saṃkara sahasa biṣnu aja tohī / sakahiṃ na rākhi rāma kara drohī // do. mohamūla bahu sūla prada tyāgahu tama abhimāna / bhajahu rāma raghunāyaka kr̥pā siṃdhu bhagavāna // 23 // jadapi kahi kapi ati hita bānī / bhagati bibeka birati naya sānī // bolā bihasi mahā abhimānī / milā hamahi kapi gura baḷa gyānī // mr̥tyu nikaṭa āī khala tohī / lāgesi adhama sikhāvana mohī // ulaṭā hoihi kaha hanumānā / matibhrama tora pragaṭa maiṃ jānā // suni kapi bacana bahuta khisiānā / begi na harahũ mūḷha kara prānā // sunata nisācara mārana dhāe / sacivanha sahita bibhīṣanu āe / nāi sīsa kari binaya bahūtā / nīti birodha na māria dūtā // āna daṃḍa kachu karia gosā̃ī / sabahīṃ kahā maṃtra bhala bhāī // sunata bihasi bolā dasakaṃdhara / aṃga bhaṃga kari paṭha_ia baṃdara // do. kapi keṃ mamatā pū̃cha para sabahi kaha_ũ samujhāi / tela bori paṭa bā̃dhi puni pāvaka dehu lagāi // 24 // pū̃chahīna bānara tahã jāihi / taba saṭha nija nāthahi la_i āihi // jinha kai kīnhasi bahuta baḷāī / dekheũ”maiṃ tinha kai prabhutāī // bacana sunata kapi mana musukānā / bha_i sahāya sārada maiṃ jānā // jātudhāna suni rāvana bacanā / lāge racaiṃ mūḷha soi racanā // rahā na nagara basana ghr̥ta telā / bāḷhī pū̃cha kīnha kapi khelā // kautuka kahã āe purabāsī / mārahiṃ carana karahiṃ bahu hā̃sī // bājahiṃ ḍhola dehiṃ saba tārī / nagara pheri puni pū̃cha prajārī // pāvaka jarata dekhi hanumaṃtā / bhaya_u parama laghu rupa turaṃtā // nibuki caḷheu kapi kanaka aṭārīṃ / bhaī sabhīta nisācara nārīṃ // do. hari prerita tehi avasara cale maruta unacāsa / aṭṭahāsa kari garzā kapi baḷhi lāga akāsa // 25 // deha bisāla parama haruāī / maṃdira teṃ maṃdira caḷha dhāī // jara_i nagara bhā loga bihālā / jhapaṭa lapaṭa bahu koṭi karālā // tāta mātu hā sunia pukārā / ehi avasara ko hamahi ubārā // hama jo kahā yaha kapi nahiṃ hoī / bānara rūpa dhareṃ sura koī // sādhu avagyā kara phalu aisā / jara_i nagara anātha kara jaisā // jārā nagaru nimiṣa eka māhīṃ / eka bibhīṣana kara gr̥ha nāhīṃ // tā kara dūta anala jehiṃ sirijā / jarā na so tehi kārana girijā // ulaṭi palaṭi laṃkā saba jārī / kūdi parā puni siṃdhu majhārī // do. pū̃cha bujhāi khoi śrama dhari laghu rūpa bahori / janakasutā ke āgeṃ ṭhāḷha bhaya_u kara jori // 26 // mātu mohi dīje kachu cīnhā / jaiseṃ raghunāyaka mohi dīnhā // cūḷāmani utāri taba dayaū / haraṣa sameta pavanasuta layaū // kahehu tāta asa mora pranāmā / saba prakāra prabhu pūranakāmā // dīna dayāla biridu saṃbhārī / harahu nātha mama saṃkaṭa bhārī // tāta sakrasuta kathā sunāehu / bāna pratāpa prabhuhi samujhāehu // māsa divasa mahũ nāthu na āvā / tau puni mohi jiata nahiṃ pāvā // kahu kapi kehi bidhi rākhauṃ prānā / tumhahū tāta kahata aba jānā // tohi dekhi sītali bha_i chātī / puni mo kahũ soi dinu so rātī // do. janakasutahi samujhāi kari bahu bidhi dhīraju dīnha / carana kamala siru nāi kapi gavanu rāma pahiṃ kīnha // 27 // calata mahādhuni garjesi bhārī / garbha stravahiṃ suni nisicara nārī // nāghi siṃdhu ehi pārahi āvā / sabada kilakilā kapinha sunāvā // haraṣe saba biloki hanumānā / nūtana janma kapinha taba jānā // mukha prasanna tana teja birājā / kīnhesi rāmacandra kara kājā // mile sakala ati bhae sukhārī / talaphata mīna pāva jimi bārī // cale haraṣi raghunāyaka pāsā / pū̃chata kahata navala itihāsā // taba madhubana bhītara saba āe / aṃgada saṃmata madhu phala khāe // rakhavāre jaba barajana lāge / muṣṭi prahāra hanata saba bhāge // do. jāi pukāre te saba bana ujāra jubarāja / suni sugrīva haraṣa kapi kari āe prabhu kāja // 28 // jauṃ na hoti sītā sudhi pāī / madhubana ke phala sakahiṃ ki khāī // ehi bidhi mana bicāra kara rājā / āi gae kapi sahita samājā // āi sabanhi nāvā pada sīsā / mileu sabanhi ati prema kapīsā // pū̃chī kusala kusala pada dekhī / rāma kr̥pā̃ bhā kāju biseṣī // nātha kāju kīnheu hanumānā / rākhe sakala kapinha ke prānā // suni sugrīva bahuri tehi mileū / kapinha sahita raghupati pahiṃ caleū / rāma kapinha jaba āvata dekhā / kiẽ kāju mana haraṣa biseṣā // phaṭika silā baiṭhe dvau bhāī / pare sakala kapi carananhi jāī // do. prīti sahita saba bheṭe raghupati karunā puṃja / pū̃chī kusala nātha aba kusala dekhi pada kaṃja // 29 // jāmavaṃta kaha sunu raghurāyā / jā para nātha karahu tumha dāyā // tāhi sadā subha kusala niraṃtara / sura nara muni prasanna tā ūpara // soi bijaī binaī guna sāgara / tāsu sujasu treloka ujāgara // prabhu kīṃ kr̥pā bhaya_u sabu kājū / janma hamāra suphala bhā ājū // nātha pavanasuta kīnhi jo karanī / sahasahũ mukha na jāi so baranī // pavanatanaya ke carita suhāe / jāmavaṃta raghupatihi sunāe // sunata kr̥pānidhi mana ati bhāe / puni hanumāna haraṣi hiyã lāe // kahahu tāta kehi bhā̃ti jānakī / rahati karati racchā svaprāna kī // do. nāma pāharu divasa nisi dhyāna tumhāra kapāṭa / locana nija pada jaṃtrita jāhiṃ prāna kehiṃ bāṭa // 30 // calata mohi cūḷāmani dīnhī / raghupati hr̥dayã lāi soi līnhī // nātha jugala locana bhari bārī / bacana kahe kachu janakakumārī // anuja sameta gahehu prabhu caranā / dīna baṃdhu pranatārati haranā // mana krama bacana carana anurāgī / kehi aparādha nātha hauṃ tyāgī // avaguna eka mora maiṃ mānā / bichurata prāna na kīnha payānā // nātha so nayananhi ko aparādhā / nisarata prāna karihiṃ haṭhi bādhā // biraha agini tanu tūla samīrā / svāsa jara_i chana māhiṃ sarīrā // nayana stravahi jalu nija hita lāgī / jaraiṃ na pāva deha birahāgī / sītā ke ati bipati bisālā / binahiṃ kaheṃ bhali dīnadayālā // do. nimiṣa nimiṣa karunānidhi jāhiṃ kalapa sama bīti / begi caliya prabhu ānia bhuja bala khala dala jīti // 31 // suni sītā dukha prabhu sukha ayanā / bhari āe jala rājiva nayanā // bacana kā̃ya mana mama gati jāhī / sapanehũ būjhia bipati ki tāhī // kaha hanumaṃta bipati prabhu soī / jaba tava sumirana bhajana na hoī // ketika bāta prabhu jātudhāna kī / ripuhi jīti ānibī jānakī // sunu kapi tohi samāna upakārī / nahiṃ kou sura nara muni tanudhārī // prati upakāra karauṃ kā torā / sanamukha hoi na sakata mana morā // sunu suta urina maiṃ nāhīṃ / dekheũ kari bicāra mana māhīṃ // puni puni kapihi citava suratrātā / locana nīra pulaka ati gātā // do. suni prabhu bacana biloki mukha gāta haraṣi hanumaṃta / carana pareu premākula trāhi trāhi bhagavaṃta // 32 // bāra bāra prabhu caha_i uṭhāvā / prema magana tehi uṭhaba na bhāvā // prabhu kara paṃkaja kapi keṃ sīsā / sumiri so dasā magana gaurīsā // sāvadhāna mana kari puni saṃkara / lāge kahana kathā ati suṃdara // kapi uṭhāi prabhu hr̥dayã lagāvā / kara gahi parama nikaṭa baiṭhāvā // kahu kapi rāvana pālita laṃkā / kehi bidhi daheu durga ati baṃkā // prabhu prasanna jānā hanumānā / bolā bacana bigata abhimānā // sākhāmr̥ga ke baḷi manusāī / sākhā teṃ sākhā para jāī // nāghi siṃdhu hāṭakapura jārā / nisicara gana bidhi bipina ujārā / so saba tava pratāpa raghurāī / nātha na kachū mori prabhutāī // do. tā kahũ prabhu kachu agama nahiṃ jā para tumha anukula / taba prabhāvã baḷavānalahiṃ jāri saka_i khalu tūla // 33 // nātha bhagati ati sukhadāyanī / dehu kr̥pā kari anapāyanī // suni prabhu parama sarala kapi bānī / evamastu taba kaheu bhavānī // umā rāma subhāu jehiṃ jānā / tāhi bhajanu taji bhāva na ānā // yaha saṃvāda jāsu ura āvā / raghupati carana bhagati soi pāvā // suni prabhu bacana kahahiṃ kapibr̥ṃdā / jaya jaya jaya kr̥pāla sukhakaṃdā // taba raghupati kapipatihi bolāvā / kahā calaiṃ kara karahu banāvā // aba bilaṃbu kehi kārana kīje / turata kapinha kahũ āyasu dīje // kautuka dekhi sumana bahu baraṣī / nabha teṃ bhavana cale sura haraṣī // do. kapipati begi bolāe āe jūthapa jūtha / nānā barana atula bala bānara bhālu barūtha // 34 // prabhu pada paṃkaja nāvahiṃ sīsā / garajahiṃ bhālu mahābala kīsā // dekhī rāma sakala kapi senā / cita_i kr̥pā kari rājiva nainā // rāma kr̥pā bala pāi kapiṃdā / bhae pacchajuta manahũ giriṃdā // haraṣi rāma taba kīnha payānā / saguna bhae suṃdara subha nānā // jāsu sakala maṃgalamaya kītī / tāsu payāna saguna yaha nītī // prabhu payāna jānā baidehīṃ / pharaki bāma ãga janu kahi dehīṃ // joi joi saguna jānakihi hoī / asaguna bhaya_u rāvanahi soī // calā kaṭaku ko baranaiṃ pārā / garjahi bānara bhālu apārā // nakha āyudha giri pādapadhārī / cale gagana mahi icchācārī // keharināda bhālu kapi karahīṃ / ḍagamagāhiṃ diggaja cikkarahīṃ // chaṃ. cikkarahiṃ diggaja ḍola mahi giri lola sāgara kharabhare / mana haraṣa sabha gaṃdharba sura muni nāga kinnara dukha ṭare // kaṭakaṭahiṃ markaṭa bikaṭa bhaṭa bahu koṭi koṭinha dhāvahīṃ / jaya rāma prabala pratāpa kosalanātha guna gana gāvahīṃ // 1 // sahi saka na bhāra udāra ahipati bāra bārahiṃ mohaī / gaha dasana puni puni kamaṭha pr̥ṣṭa kaṭhora so kimi sohaī // raghubīra rucira prayāna prasthiti jāni parama suhāvanī / janu kamaṭha kharpara sarparāja so likhata abicala pāvanī // 2 // do. ehi bidhi jāi kr̥pānidhi utare sāgara tīra / jahã tahã lāge khāna phala bhālu bipula kapi bīra // 35 // uhā̃ nisācara rahahiṃ sasaṃkā / jaba te jāri gaya_u kapi laṃkā // nija nija gr̥hã saba karahiṃ bicārā / nahiṃ nisicara kula kera ubārā // jāsu dūta bala barani na jāī / tehi āẽ pura kavana bhalāī // dūtanhi sana suni purajana bānī / maṃdodarī adhika akulānī // rahasi jori kara pati paga lāgī / bolī bacana nīti rasa pāgī // kaṃta karaṣa hari sana pariharahū / mora kahā ati hita hiyã dharahu // samujhata jāsu dūta ka_i karanī / stravahīṃ garbha rajanīcara dharanī // tāsu nāri nija saciva bolāī / paṭhavahu kaṃta jo cahahu bhalāī // taba kula kamala bipina dukhadāī / sītā sīta nisā sama āī // sunahu nātha sītā binu dīnheṃ / hita na tumhāra saṃbhu aja kīnheṃ // do. \-rāma bāna ahi gana sarisa nikara nisācara bheka / jaba lagi grasata na taba lagi jatanu karahu taji ṭeka // 36 // śravana sunī saṭha tā kari bānī / bihasā jagata bidita abhimānī // sabhaya subhāu nāri kara sācā / maṃgala mahũ bhaya mana ati kācā // jauṃ āva_i markaṭa kaṭakāī / jiahiṃ bicāre nisicara khāī // kaṃpahiṃ lokapa jākī trāsā / tāsu nāri sabhīta baḷi hāsā // asa kahi bihasi tāhi ura lāī / caleu sabhā̃ mamatā adhikāī // maṃdodarī hr̥dayã kara ciṃtā / bhaya_u kaṃta para bidhi biparītā // baiṭheu sabhā̃ khabari asi pāī / siṃdhu pāra senā saba āī // būjhesi saciva ucita mata kahahū / te saba hãse maṣṭa kari rahahū // jitehu surāsura taba śrama nāhīṃ / nara bānara kehi lekhe māhī // do. saciva baida gura tīni jauṃ priya bolahiṃ bhaya āsa / rāja dharma tana tīni kara hoi begihīṃ nāsa // 37 // soi rāvana kahũ bani sahāī / astuti karahiṃ sunāi sunāī // avasara jāni bibhīṣanu āvā / bhrātā carana sīsu tehiṃ nāvā // puni siru nāi baiṭha nija āsana / bolā bacana pāi anusāsana // jau kr̥pāla pū̃chihu mohi bātā / mati anurupa kaha_ũ hita tātā // jo āpana cāhai kalyānā / sujasu sumati subha gati sukha nānā // so paranāri lilāra gosāīṃ / taja_u ca_uthi ke caṃda ki nāī // caudaha bhuvana eka pati hoī / bhūtadroha tiṣṭa_i nahiṃ soī // guna sāgara nāgara nara joū / alapa lobha bhala kaha_i na koū // do. kāma krodha mada lobha saba nātha naraka ke paṃtha / saba parihari raghubīrahi bhajahu bhajahiṃ jehi saṃta // 38 // tāta rāma nahiṃ nara bhūpālā / bhuvanesvara kālahu kara kālā // brahma anāmaya aja bhagavaṃtā / byāpaka ajita anādi anaṃtā // go dvija dhenu deva hitakārī / kr̥pāsiṃdhu mānuṣa tanudhārī // jana raṃjana bhaṃjana khala brātā / beda dharma racchaka sunu bhrātā // tāhi bayaru taji nāia māthā / pranatārati bhaṃjana raghunāthā // dehu nātha prabhu kahũ baidehī / bhajahu rāma binu hetu sanehī // sarana gaẽ prabhu tāhu na tyāgā / bisva droha kr̥ta agha jehi lāgā // jāsu nāma traya tāpa nasāvana / soi prabhu pragaṭa samujhu jiyã rāvana // do. bāra bāra pada lāga_ũ binaya kara_ũ dasasīsa / parihari māna moha mada bhajahu kosalādhīsa // 39(ka) // muni pulasti nija siṣya sana kahi paṭhaī yaha bāta / turata so maiṃ prabhu sana kahī pāi suavasaru tāta // 39(kha) // mālyavaṃta ati saciva sayānā / tāsu bacana suni ati sukha mānā // tāta anuja tava nīti bibhūṣana / so ura dharahu jo kahata bibhīṣana // ripu utakaraṣa kahata saṭha doū / dūri na karahu ihā̃ ha_i koū // mālyavaṃta gr̥ha gaya_u bahorī / kaha_i bibhīṣanu puni kara jorī // sumati kumati saba keṃ ura rahahīṃ / nātha purāna nigama asa kahahīṃ // jahā̃ sumati tahã saṃpati nānā / jahā̃ kumati tahã bipati nidānā // tava ura kumati basī biparītā / hita anahita mānahu ripu prītā // kālarāti nisicara kula kerī / tehi sītā para prīti ghanerī // do. tāta carana gahi māga_ũ rākhahu mora dulāra / sīta dehu rāma kahũ ahita na hoi tumhāra // 40 // budha purāna śruti saṃmata bānī / kahī bibhīṣana nīti bakhānī // sunata dasānana uṭhā risāī / khala tohi nikaṭa mutyu aba āī // jiasi sadā saṭha mora jiāvā / ripu kara paccha mūḷha tohi bhāvā // kahasi na khala asa ko jaga māhīṃ / bhuja bala jāhi jitā maiṃ nāhī // mama pura basi tapasinha para prītī / saṭha milu jāi tinhahi kahu nītī // asa kahi kīnhesi carana prahārā / anuja gahe pada bārahiṃ bārā // umā saṃta ka_i iha_i baḷāī / maṃda karata jo kara_i bhalāī // tumha pitu sarisa bhalehiṃ mohi mārā / rāmu bhajeṃ hita nātha tumhārā // saciva saṃga lai nabha patha gayaū / sabahi sunāi kahata asa bhayaū // do0=rāmu satyasaṃkalpa prabhu sabhā kālabasa tori / mai raghubīra sarana aba jāũ dehu jani khori // 41 // asa kahi calā bibhīṣanu jabahīṃ / āyūhīna bhae saba tabahīṃ // sādhu avagyā turata bhavānī / kara kalyāna akhila kai hānī // rāvana jabahiṃ bibhīṣana tyāgā / bhaya_u bibhava binu tabahiṃ abhāgā // caleu haraṣi raghunāyaka pāhīṃ / karata manoratha bahu mana māhīṃ // dekhiha_ũ jāi carana jalajātā / aruna mr̥dula sevaka sukhadātā // je pada parasi tarī riṣinārī / daṃḍaka kānana pāvanakārī // je pada janakasutā̃ ura lāe / kapaṭa kuraṃga saṃga dhara dhāe // hara ura sara saroja pada jeī / ahobhāgya mai dekhiha_ũ teī // do0= jinha pāyanha ke pādukanhi bharatu rahe mana lāi / te pada āju bilokiha_ũ inha nayananhi aba jāi // 42 // ehi bidhi karata saprema bicārā / āya_u sapadi siṃdhu ehiṃ pārā // kapinha bibhīṣanu āvata dekhā / jānā kou ripu dūta biseṣā // tāhi rākhi kapīsa pahiṃ āe / samācāra saba tāhi sunāe // kaha sugrīva sunahu raghurāī / āvā milana dasānana bhāī // kaha prabhu sakhā būjhiai kāhā / kaha_i kapīsa sunahu naranāhā // jāni na jāi nisācara māyā / kāmarūpa kehi kārana āyā // bheda hamāra lena saṭha āvā / rākhia bā̃dhi mohi asa bhāvā // sakhā nīti tumha nīki bicārī / mama pana saranāgata bhayahārī // suni prabhu bacana haraṣa hanumānā / saranāgata bacchala bhagavānā // do0=saranāgata kahũ je tajahiṃ nija anahita anumāni / te nara pāvãra pāpamaya tinhahi bilokata hāni // 43 // koṭi bipra badha lāgahiṃ jāhū / āẽ sarana taja_ũ nahiṃ tāhū // sanamukha hoi jīva mohi jabahīṃ / janma koṭi agha nāsahiṃ tabahīṃ // pāpavaṃta kara sahaja subhāū / bhajanu mora tehi bhāva na kāū // jauṃ pai duṣṭahadaya soi hoī / moreṃ sanamukha āva ki soī // nirmala mana jana so mohi pāvā / mohi kapaṭa chala chidra na bhāvā // bheda lena paṭhavā dasasīsā / tabahũ na kachu bhaya hāni kapīsā // jaga mahũ sakhā nisācara jete / lachimanu hana_i nimiṣa mahũ tete // jauṃ sabhīta āvā saranāī / rakhiha_ũ tāhi prāna kī nāī // do0=ubhaya bhā̃ti tehi ānahu hãsi kaha kr̥pāniketa / jaya kr̥pāla kahi cale aṃgada hanū sameta // 44 // sādara tehi āgeṃ kari bānara / cale jahā̃ raghupati karunākara // dūrihi te dekhe dvau bhrātā / nayanānaṃda dāna ke dātā // bahuri rāma chabidhāma bilokī / raheu ṭhaṭuki ekaṭaka pala rokī // bhuja pralaṃba kaṃjāruna locana / syāmala gāta pranata bhaya mocana // siṃgha kaṃdha āyata ura sohā / ānana amita madana mana mohā // nayana nīra pulakita ati gātā / mana dhari dhīra kahī mr̥du bātā // nātha dasānana kara maiṃ bhrātā / nisicara baṃsa janama suratrātā // sahaja pāpapriya tāmasa dehā / jathā ulūkahi tama para nehā // do. śravana sujasu suni āya_ũ prabhu bhaṃjana bhava bhīra / trāhi trāhi ārati harana sarana sukhada raghubīra // 45 // asa kahi karata daṃḍavata dekhā / turata uṭhe prabhu haraṣa biseṣā // dīna bacana suni prabhu mana bhāvā / bhuja bisāla gahi hr̥dayã lagāvā // anuja sahita mili ḍhiga baiṭhārī / bole bacana bhagata bhayahārī // kahu laṃkesa sahita parivārā / kusala kuṭhāhara bāsa tumhārā // khala maṃḍalīṃ basahu dinu rātī / sakhā dharama nibaha_i kehi bhā̃tī // maiṃ jāna_ũ tumhāri saba rītī / ati naya nipuna na bhāva anītī // baru bhala bāsa naraka kara tātā / duṣṭa saṃga jani dei bidhātā // aba pada dekhi kusala raghurāyā / jauṃ tumha kīnha jāni jana dāyā // do. taba lagi kusala na jīva kahũ sapanehũ mana biśrāma / jaba lagi bhajata na rāma kahũ soka dhāma taji kāma // 46 // taba lagi hr̥dayã basata khala nānā / lobha moha macchara mada mānā // jaba lagi ura na basata raghunāthā / dhareṃ cāpa sāyaka kaṭi bhāthā // mamatā taruna tamī ãdhiārī / rāga dveṣa ulūka sukhakārī // taba lagi basati jīva mana māhīṃ / jaba lagi prabhu pratāpa rabi nāhīṃ // aba maiṃ kusala miṭe bhaya bhāre / dekhi rāma pada kamala tumhāre // tumha kr̥pāla jā para anukūlā / tāhi na byāpa tribidha bhava sūlā // maiṃ nisicara ati adhama subhāū / subha ācaranu kīnha nahiṃ kāū // jāsu rūpa muni dhyāna na āvā / tehiṃ prabhu haraṣi hr̥dayã mohi lāvā // do. \-ahobhāgya mama amita ati rāma kr̥pā sukha puṃja / dekheũ nayana biraṃci siba sebya jugala pada kaṃja // 47 // sunahu sakhā nija kaha_ũ subhāū / jāna bhusuṃḍi saṃbhu girijāū // jauṃ nara hoi carācara drohī / āve sabhaya sarana taki mohī // taji mada moha kapaṭa chala nānā / kara_ũ sadya tehi sādhu samānā // jananī janaka baṃdhu suta dārā / tanu dhanu bhavana suhrada parivārā // saba kai mamatā tāga baṭorī / mama pada manahi bā̃dha bari ḍorī // samadarasī icchā kachu nāhīṃ / haraṣa soka bhaya nahiṃ mana māhīṃ // asa sajjana mama ura basa kaiseṃ / lobhī hr̥dayã basa_i dhanu jaiseṃ // tumha sārikhe saṃta priya moreṃ / dhara_ũ deha nahiṃ āna nihoreṃ // do. saguna upāsaka parahita nirata nīti dr̥ḷha nema / te nara prāna samāna mama jinha keṃ dvija pada prema // 48 // sunu laṃkesa sakala guna toreṃ / tāteṃ tumha atisaya priya moreṃ // rāma bacana suni bānara jūthā / sakala kahahiṃ jaya kr̥pā barūthā // sunata bibhīṣanu prabhu kai bānī / nahiṃ aghāta śravanāmr̥ta jānī // pada aṃbuja gahi bārahiṃ bārā / hr̥dayã samāta na premu apārā // sunahu deva sacarācara svāmī / pranatapāla ura aṃtarajāmī // ura kachu prathama bāsanā rahī / prabhu pada prīti sarita so bahī // aba kr̥pāla nija bhagati pāvanī / dehu sadā siva mana bhāvanī // evamastu kahi prabhu ranadhīrā / māgā turata siṃdhu kara nīrā // jadapi sakhā tava icchā nāhīṃ / mora darasu amogha jaga māhīṃ // asa kahi rāma tilaka tehi sārā / sumana br̥ṣṭi nabha bhaī apārā // do. rāvana krodha anala nija svāsa samīra pracaṃḍa / jarata bibhīṣanu rākheu dīnhehu rāju akhaṃḍa // 49(ka) // jo saṃpati siva rāvanahi dīnhi diẽ dasa mātha / soi saṃpadā bibhīṣanahi sakuci dīnha raghunātha // 49(kha) // asa prabhu chāḷi bhajahiṃ je ānā / te nara pasu binu pū̃cha biṣānā // nija jana jāni tāhi apanāvā / prabhu subhāva kapi kula mana bhāvā // puni sarbagya sarba ura bāsī / sarbarūpa saba rahita udāsī // bole bacana nīti pratipālaka / kārana manuja danuja kula ghālaka // sunu kapīsa laṃkāpati bīrā / kehi bidhi taria jaladhi gaṃbhīrā // saṃkula makara uraga jhaṣa jātī / ati agādha dustara saba bhā̃tī // kaha laṃkesa sunahu raghunāyaka / koṭi siṃdhu soṣaka tava sāyaka // jadyapi tadapi nīti asi gāī / binaya karia sāgara sana jāī // do. prabhu tumhāra kulagura jaladhi kahihi upāya bicāri / binu prayāsa sāgara tarihi sakala bhālu kapi dhāri // 50 // sakhā kahī tumha nīki upāī / karia daiva jauṃ hoi sahāī // maṃtra na yaha lachimana mana bhāvā / rāma bacana suni ati dukha pāvā // nātha daiva kara kavana bharosā / soṣia siṃdhu karia mana rosā // kādara mana kahũ eka adhārā / daiva daiva ālasī pukārā // sunata bihasi bole raghubīrā / aisehiṃ karaba dharahu mana dhīrā // asa kahi prabhu anujahi samujhāī / siṃdhu samīpa gae raghurāī // prathama pranāma kīnha siru nāī / baiṭhe puni taṭa darbha ḍasāī // jabahiṃ bibhīṣana prabhu pahiṃ āe / pācheṃ rāvana dūta paṭhāe // do. sakala carita tinha dekhe dhareṃ kapaṭa kapi deha / prabhu guna hr̥dayã sarāhahiṃ saranāgata para neha // 51 // pragaṭa bakhānahiṃ rāma subhāū / ati saprema gā bisari durāū // ripu ke dūta kapinha taba jāne / sakala bā̃dhi kapīsa pahiṃ āne // kaha sugrīva sunahu saba bānara / aṃga bhaṃga kari paṭhavahu nisicara // suni sugrīva bacana kapi dhāe / bā̃dhi kaṭaka cahu pāsa phirāe // bahu prakāra mārana kapi lāge / dīna pukārata tadapi na tyāge // jo hamāra hara nāsā kānā / tehi kosalādhīsa kai ānā // suni lachimana saba nikaṭa bolāe / dayā lāgi hãsi turata choḍāe // rāvana kara dījahu yaha pātī / lachimana bacana bācu kulaghātī // do. kahehu mukhāgara mūḷha sana mama saṃdesu udāra / sītā dei milehu na ta āvā kāla tumhāra // 52 // turata nāi lachimana pada māthā / cale dūta baranata guna gāthā // kahata rāma jasu laṃkā̃ āe / rāvana carana sīsa tinha nāe // bihasi dasānana pū̃chī bātā / kahasi na suka āpani kusalātā // puni kahu khabari bibhīṣana kerī / jāhi mr̥tyu āī ati nerī // karata rāja laṃkā saṭha tyāgī / hoihi jaba kara kīṭa abhāgī // puni kahu bhālu kīsa kaṭakāī / kaṭhina kāla prerita cali āī // jinha ke jīvana kara rakhavārā / bhaya_u mr̥dula cita siṃdhu bicārā // kahu tapasinha kai bāta bahorī / jinha ke hr̥dayã trāsa ati morī // do. \-kī bha_i bheṃṭa ki phiri gae śravana sujasu suni mora / kahasi na ripu dala teja bala bahuta cakita cita tora // 53 // nātha kr̥pā kari pū̃chehu jaiseṃ / mānahu kahā krodha taji taiseṃ // milā jāi jaba anuja tumhārā / jātahiṃ rāma tilaka tehi sārā // rāvana dūta hamahi suni kānā / kapinha bā̃dhi dīnhe dukha nānā // śravana nāsikā kāṭai lāge / rāma sapatha dīnhe hama tyāge // pū̃chihu nātha rāma kaṭakāī / badana koṭi sata barani na jāī // nānā barana bhālu kapi dhārī / bikaṭānana bisāla bhayakārī // jehiṃ pura daheu hateu suta torā / sakala kapinha mahã tehi balu thorā // amita nāma bhaṭa kaṭhina karālā / amita nāga bala bipula bisālā // do. dvibida mayaṃda nīla nala aṃgada gada bikaṭāsi / dadhimukha kehari nisaṭha saṭha jāmavaṃta balarāsi // 54 // e kapi saba sugrīva samānā / inha sama koṭinha gana_i ko nānā // rāma kr̥pā̃ atulita bala tinhahīṃ / tr̥na samāna trelokahi ganahīṃ // asa maiṃ sunā śravana dasakaṃdhara / paduma aṭhāraha jūthapa baṃdara // nātha kaṭaka mahã so kapi nāhīṃ / jo na tumhahi jītai rana māhīṃ // parama krodha mījahiṃ saba hāthā / āyasu pai na dehiṃ raghunāthā // soṣahiṃ siṃdhu sahita jhaṣa byālā / pūrahīṃ na ta bhari kudhara bisālā // mardi garda milavahiṃ dasasīsā / aisei bacana kahahiṃ saba kīsā // garjahiṃ tarjahiṃ sahaja asaṃkā / mānahu grasana cahata hahiṃ laṃkā // do. \-sahaja sūra kapi bhālu saba puni sira para prabhu rāma / rāvana kāla koṭi kahu jīti sakahiṃ saṃgrāma // 55 // rāma teja bala budhi bipulāī / taba bhrātahi pū̃cheu naya nāgara // tāsu bacana suni sāgara pāhīṃ / māgata paṃtha kr̥pā mana māhīṃ // sunata bacana bihasā dasasīsā / jauṃ asi mati sahāya kr̥ta kīsā // sahaja bhīru kara bacana dr̥ḷhāī / sāgara sana ṭhānī macalāī // mūḷha mr̥ṣā kā karasi baḷāī / ripu bala buddhi thāha maiṃ pāī // saciva sabhīta bibhīṣana jākeṃ / bijaya bibhūti kahā̃ jaga tākeṃ // suni khala bacana dūta risa bāḷhī / samaya bicāri patrikā kāḷhī // rāmānuja dīnhī yaha pātī / nātha bacāi juḷāvahu chātī // bihasi bāma kara līnhī rāvana / saciva boli saṭha lāga bacāvana // do. \-bātanha manahi rijhāi saṭha jani ghālasi kula khīsa / rāma birodha na ubarasi sarana biṣnu aja īsa // 56(ka) // kī taji māna anuja iva prabhu pada paṃkaja bhr̥ṃga / hohi ki rāma sarānala khala kula sahita pataṃga // 56(kha) // sunata sabhaya mana mukha musukāī / kahata dasānana sabahi sunāī // bhūmi parā kara gahata akāsā / laghu tāpasa kara bāga bilāsā // kaha suka nātha satya saba bānī / samujhahu chāḷi prakr̥ti abhimānī // sunahu bacana mama parihari krodhā / nātha rāma sana tajahu birodhā // ati komala raghubīra subhāū / jadyapi akhila loka kara rāū // milata kr̥pā tumha para prabhu karihī / ura aparādha na eka_u dharihī // janakasutā raghunāthahi dīje / etanā kahā mora prabhu kīje / jaba tehiṃ kahā dena baidehī / carana prahāra kīnha saṭha tehī // nāi carana siru calā so tahā̃ / kr̥pāsiṃdhu raghunāyaka jahā̃ // kari pranāmu nija kathā sunāī / rāma kr̥pā̃ āpani gati pāī // riṣi agasti kīṃ sāpa bhavānī / rāchasa bhaya_u rahā muni gyānī // baṃdi rāma pada bārahiṃ bārā / muni nija āśrama kahũ pagu dhārā // do. binaya na mānata jaladhi jaḷa gae tīna dina bīti / bole rāma sakopa taba bhaya binu hoi na prīti // 57 // lachimana bāna sarāsana ānū / soṣauṃ bāridhi bisikha kr̥sānū // saṭha sana binaya kuṭila sana prītī / sahaja kr̥pana sana suṃdara nītī // mamatā rata sana gyāna kahānī / ati lobhī sana birati bakhānī // krodhihi sama kāmihi hari kathā / ūsara bīja baẽ phala jathā // asa kahi raghupati cāpa caḷhāvā / yaha mata lachimana ke mana bhāvā // saṃghāneu prabhu bisikha karālā / uṭhī udadhi ura aṃtara jvālā // makara uraga jhaṣa gana akulāne / jarata jaṃtu jalanidhi jaba jāne // kanaka thāra bhari mani gana nānā / bipra rūpa āya_u taji mānā // do. kāṭehiṃ pa_i kadarī phara_i koṭi jatana kou sīṃca / binaya na māna khagesa sunu ḍāṭehiṃ pa_i nava nīca // 58 // sabhaya siṃdhu gahi pada prabhu kere / chamahu nātha saba avaguna mere // gagana samīra anala jala dharanī / inha ka_i nātha sahaja jaḷa karanī // tava prerita māyā̃ upajāe / sr̥ṣṭi hetu saba graṃthani gāe // prabhu āyasu jehi kahã jasa ahaī / so tehi bhā̃ti rahe sukha lahaī // prabhu bhala kīnhī mohi sikha dīnhī / marajādā puni tumharī kīnhī // ḍhola gavā̃ra sūdra pasu nārī / sakala tāḷanā ke adhikārī // prabhu pratāpa maiṃ jāba sukhāī / utarihi kaṭaku na mori baḷāī // prabhu agyā apela śruti gāī / karauṃ so begi jau tumhahi sohāī // do. sunata binīta bacana ati kaha kr̥pāla musukāi / jehi bidhi utarai kapi kaṭaku tāta so kahahu upāi // 59 // nātha nīla nala kapi dvau bhāī / larikāī riṣi āsiṣa pāī // tinha ke parasa kiẽ giri bhāre / tarihahiṃ jaladhi pratāpa tumhāre // maiṃ puni ura dhari prabhutāī / kariha_ũ bala anumāna sahāī // ehi bidhi nātha payodhi bãdhāia / jehiṃ yaha sujasu loka tihũ gāia // ehi sara mama uttara taṭa bāsī / hatahu nātha khala nara agha rāsī // suni kr̥pāla sāgara mana pīrā / turatahiṃ harī rāma ranadhīrā // dekhi rāma bala pauruṣa bhārī / haraṣi payonidhi bhaya_u sukhārī // sakala carita kahi prabhuhi sunāvā / carana baṃdi pāthodhi sidhāvā // chaṃ. nija bhavana gavaneu siṃdhu śrīraghupatihi yaha mata bhāyaū / yaha carita kali malahara jathāmati dāsa tulasī gāyaū // sukha bhavana saṃsaya samana davana biṣāda raghupati guna ganā // taji sakala āsa bharosa gāvahi sunahi saṃtata saṭha manā // do. sakala sumaṃgala dāyaka raghunāyaka guna gāna / sādara sunahiṃ te tarahiṃ bhava siṃdhu binā jalajāna // 60 // māsapārāyaṇa, caubīsavā̃ viśrāma iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane paṅcamaḥ sopānaḥ samāptaḥ / (sundarakāṇḍa samāpta)