śrī gaṇeśāya namaḥ śrījānakīvallabho vijayate śrīrāmacaritamānasa saptama sopāna (uttarakāṇḍa) śloka kekīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjacihnaṃ śobhāḍhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam / pāṇau nārācacāpaṃ kapinikarayutaṃ bandhunā sevyamānaṃ naumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam // 1 // kosalendrapadakaṅjamaṅjulau komalāvajamaheśavanditau / jānakīkarasarojalālitau cintakasya manabhr̥ṅgasaḍginau // 2 // kunda_indudaragaurasundaraṃ ambikāpatimabhīṣṭasiddhidam / kāruṇīkakalakaṅjalocanaṃ naumi śaṃkaramanaṃgamocanam // 3 // do. rahā eka dina avadhi kara ati ārata pura loga / jahã tahã socahiṃ nāri nara kr̥sa tana rāma biyoga // saguna hohiṃ suṃdara sakala mana prasanna saba kera / prabhu āgavana janāva janu nagara ramya cahũ phera // kausalyādi mātu saba mana anaṃda asa hoi / āya_u prabhu śrī anuja juta kahana cahata aba koi // bharata nayana bhuja dacchina pharakata bārahiṃ bāra / jāni saguna mana haraṣa ati lāge karana bicāra // raheu eka dina avadhi adhārā / samujhata mana dukha bhaya_u apārā // kārana kavana nātha nahiṃ āya_u / jāni kuṭila kidhauṃ mohi bisarāya_u // ahaha dhanya lachimana baḷabhāgī / rāma padārabiṃdu anurāgī // kapaṭī kuṭila mohi prabhu cīnhā / tāte nātha saṃga nahiṃ līnhā // jauṃ karanī samujhai prabhu morī / nahiṃ nistāra kalapa sata korī // jana avaguna prabhu māna na kāū / dīna baṃdhu ati mr̥dula subhāū // mori jiyã bharosa dr̥ḷha soī / milihahiṃ rāma saguna subha hoī // bīteṃ avadhi rahahi jauṃ prānā / adhama kavana jaga mohi samānā // do. rāma biraha sāgara mahã bharata magana mana hota / bipra rūpa dhari pavana suta āi gaya_u janu pota // 1(ka) // baiṭhi dekhi kusāsana jaṭā mukuṭa kr̥sa gāta / rāma rāma raghupati japata stravata nayana jalajāta // 1(kha) // dekhata hanūmāna ati haraṣeu / pulaka gāta locana jala baraṣeu // mana mahã bahuta bhā̃ti sukha mānī / boleu śravana sudhā sama bānī // jāsu birahã socahu dina rātī / raṭahu niraṃtara guna gana pā̃tī // raghukula tilaka sujana sukhadātā / āya_u kusala deva muni trātā // ripu rana jīti sujasa sura gāvata / sītā sahita anuja prabhu āvata // sunata bacana bisare saba dūkhā / tr̥ṣāvaṃta jimi pāi piyūṣā // ko tumha tāta kahā̃ te āe / mohi parama priya bacana sunāe // māruta suta maiṃ kapi hanumānā / nāmu mora sunu kr̥pānidhānā // dīnabaṃdhu raghupati kara kiṃkara / sunata bharata bheṃṭeu uṭhi sādara // milata prema nahiṃ hr̥dayã samātā / nayana stravata jala pulakita gātā // kapi tava darasa sakala dukha bīte / mile āju mohi rāma pirīte // bāra bāra būjhī kusalātā / to kahũ deũ kāha sunu bhrātā // ehi saṃdesa sarisa jaga māhīṃ / kari bicāra dekheũ kachu nāhīṃ // nāhina tāta urina maiṃ tohī / aba prabhu carita sunāvahu mohī // taba hanumaṃta nāi pada māthā / kahe sakala raghupati guna gāthā // kahu kapi kabahũ kr̥pāla gosāīṃ / sumirahiṃ mohi dāsa kī nāīṃ // chaṃ. nija dāsa jyoṃ raghubaṃsabhūṣana kabahũ mama sumirana kar yo / suni bharata bacana binīta ati kapi pulakita tana carananhi par yo // raghubīra nija mukha jāsu guna gana kahata aga jaga nātha jo / kāhe na hoi binīta parama punīta sadaguna siṃdhu so // do. rāma prāna priya nātha tumha satya bacana mama tāta / puni puni milata bharata suni haraṣa na hr̥dayã samāta // 2(ka) // so. bharata carana siru nāi turita gaya_u kapi rāma pahiṃ / kahī kusala saba jāi haraṣi caleu prabhu jāna caḷhi // 2(kha) // haraṣi bharata kosalapura āe / samācāra saba gurahi sunāe // puni maṃdira mahã bāta janāī / āvata nagara kusala raghurāī // sunata sakala jananīṃ uṭhi dhāīṃ / kahi prabhu kusala bharata samujhāī // samācāra purabāsinha pāe / nara aru nāri haraṣi saba dhāe // dadhi durbā rocana phala phūlā / nava tulasī dala maṃgala mūlā // bhari bhari hema thāra bhāminī / gāvata caliṃ siṃdhu siṃdhuragāminī // je jaisehiṃ taisehiṃ uṭi dhāvahiṃ / bāla br̥ddha kahã saṃga na lāvahiṃ // eka ekanha kahã būjhahiṃ bhāī / tumha dekhe dayāla raghurāī // avadhapurī prabhu āvata jānī / bhaī sakala sobhā kai khānī // baha_i suhāvana tribidha samīrā / bha_i sarajū ati nirmala nīrā // do. haraṣita gura parijana anuja bhūsura br̥ṃda sameta / cale bharata mana prema ati sanmukha kr̥pāniketa // 3(ka) // bahutaka caḷhī aṭārinha nirakhahiṃ gagana bimāna / dekhi madhura sura haraṣita karahiṃ sumaṃgala gāna // 3(kha) // rākā sasi raghupati pura siṃdhu dekhi haraṣāna / baḷhayo kolāhala karata janu nāri taraṃga samāna // 3(ga) // ihā̃ bhānukula kamala divākara / kapinha dekhāvata nagara manohara // sunu kapīsa aṃgada laṃkesā / pāvana purī rucira yaha desā // jadyapi saba baikuṃṭha bakhānā / beda purāna bidita jagu jānā // avadhapurī sama priya nahiṃ soū / yaha prasaṃga jāna_i kou koū // janmabhūmi mama purī suhāvani / uttara disi baha sarajū pāvani // jā majjana te binahiṃ prayāsā / mama samīpa nara pāvahiṃ bāsā // ati priya mohi ihā̃ ke bāsī / mama dhāmadā purī sukha rāsī // haraṣe saba kapi suni prabhu bānī / dhanya avadha jo rāma bakhānī // do. āvata dekhi loga saba kr̥pāsiṃdhu bhagavāna / nagara nikaṭa prabhu prereu utareu bhūmi bimāna // 4(ka) // utari kaheu prabhu puṣpakahi tumha kubera pahiṃ jāhu / prerita rāma caleu so haraṣu birahu ati tāhu // 4(kha) // āe bharata saṃga saba logā / kr̥sa tana śrīraghubīra biyogā // bāmadeva basiṣṭha munināyaka / dekhe prabhu mahi dhari dhanu sāyaka // dhāi dhare gura carana saroruha / anuja sahita ati pulaka tanoruha // bheṃṭi kusala būjhī munirāyā / hamareṃ kusala tumhārihiṃ dāyā // sakala dvijanha mili nāya_u māthā / dharma dhuraṃdhara raghukulanāthā // gahe bharata puni prabhu pada paṃkaja / namata jinhahi sura muni saṃkara aja // pare bhūmi nahiṃ uṭhata uṭhāe / bara kari kr̥pāsiṃdhu ura lāe // syāmala gāta roma bhae ṭhāḷhe / nava rājīva nayana jala bāḷhe // chaṃ. rājīva locana stravata jala tana lalita pulakāvali banī / ati prema hr̥dayã lagāi anujahi mile prabhu tribhuana dhanī // prabhu milata anujahi soha mo pahiṃ jāti nahiṃ upamā kahī / janu prema aru siṃgāra tanu dhari mile bara suṣamā lahī // 1 // būjhata kr̥pānidhi kusala bharatahi bacana begi na āvaī / sunu sivā so sukha bacana mana te bhinna jāna jo pāvaī // aba kusala kausalanātha ārata jāni jana darasana diyo / būḷata biraha bārīsa kr̥pānidhāna mohi kara gahi liyo // 2 // do. puni prabhu haraṣi satruhana bheṃṭe hr̥dayã lagāi / lachimana bharata mile taba parama prema dou bhāi // 5 // bharatānuja lachimana puni bheṃṭe / dusaha biraha saṃbhava dukha meṭe // sītā carana bharata siru nāvā / anuja sameta parama sukha pāvā // prabhu biloki haraṣe purabāsī / janita biyoga bipati saba nāsī // premātura saba loga nihārī / kautuka kīnha kr̥pāla kharārī // amita rūpa pragaṭe tehi kālā / jathājoga mile sabahi kr̥pālā // kr̥pādr̥ṣṭi raghubīra bilokī / kie sakala nara nāri bisokī // chana mahiṃ sabahi mile bhagavānā / umā marama yaha kāhũ na jānā // ehi bidhi sabahi sukhī kari rāmā / āgeṃ cale sīla guna dhāmā // kausalyādi mātu saba dhāī / nirakhi baccha janu dhenu lavāī // chaṃ. janu dhenu bālaka baccha taji gr̥hã carana bana parabasa gaīṃ / dina aṃta pura rukha stravata thana huṃkāra kari dhāvata bhaī // ati prema saba mātu bheṭīṃ bacana mr̥du bahubidhi kahe / ga_i biṣama biyoga bhava tinha haraṣa sukha aganita lahe // do. bheṭeu tanaya sumitrā̃ rāma carana rati jāni / rāmahi milata kaikeī hr̥dayã bahuta sakucāni // 6(ka) // lachimana saba mātanha mili haraṣe āsiṣa pāi / kaikei kahã puni puni mile mana kara chobhu na jāi // 6 // sāsunha sabani milī baidehī / carananhi lāgi haraṣu ati tehī // dehiṃ asīsa būjhi kusalātā / hoi acala tumhāra ahivātā // saba raghupati mukha kamala bilokahiṃ / maṃgala jāni nayana jala rokahiṃ // kanaka thāra ārati utārahiṃ / bāra bāra prabhu gāta nihārahiṃ // nānā bhā̃ti nichāvari karahīṃ / paramānaṃda haraṣa ura bharahīṃ // kausalyā puni puni raghubīrahi / citavati kr̥pāsiṃdhu ranadhīrahi // hr̥dayã bicārati bārahiṃ bārā / kavana bhā̃ti laṃkāpati mārā // ati sukumāra jugala mere bāre / nisicara subhaṭa mahābala bhāre // do. lachimana aru sītā sahita prabhuhi bilokati mātu / paramānaṃda magana mana puni puni pulakita gātu // 7 // laṃkāpati kapīsa nala nīlā / jāmavaṃta aṃgada subhasīlā // hanumadādi saba bānara bīrā / dhare manohara manuja sarīrā // bharata saneha sīla brata nemā / sādara saba baranahiṃ ati premā // dekhi nagarabāsinha kai rītī / sakala sarāhahi prabhu pada prītī // puni raghupati saba sakhā bolāe / muni pada lāgahu sakala sikhāe // gura basiṣṭa kulapūjya hamāre / inha kī kr̥pā̃ danuja rana māre // e saba sakhā sunahu muni mere / bhae samara sāgara kahã bere // mama hita lāgi janma inha hāre / bharatahu te mohi adhika piāre // suni prabhu bacana magana saba bhae / nimiṣa nimiṣa upajata sukha nae // do. kausalyā ke carananhi puni tinha nāya_u mātha // āsiṣa dīnhe haraṣi tumha priya mama jimi raghunātha // 8(ka) // sumana br̥ṣṭi nabha saṃkula bhavana cale sukhakaṃda / caḷhī aṭārinha dekhahiṃ nagara nāri nara br̥ṃda // 8(kha) // kaṃcana kalasa bicitra sãvāre / sabahiṃ dhare saji nija nija dvāre // baṃdanavāra patākā ketū / sabanhi banāe maṃgala hetū // bīthīṃ sakala sugaṃdha siṃcāī / gajamani raci bahu cauka purāī // nānā bhā̃ti sumaṃgala sāje / haraṣi nagara nisāna bahu bāje // jahã tahã nāri nichāvara karahīṃ / dehiṃ asīsa haraṣa ura bharahīṃ // kaṃcana thāra āratī nānā / jubatī sajeṃ karahiṃ subha gānā // karahiṃ āratī āratihara keṃ / raghukula kamala bipina dinakara keṃ // pura sobhā saṃpati kalyānā / nigama seṣa sāradā bakhānā // teu yaha carita dekhi ṭhagi rahahīṃ / umā tāsu guna nara kimi kahahīṃ // do. nāri kumudinīṃ avadha sara raghupati biraha dinesa / asta bhaẽ bigasata bhaīṃ nirakhi rāma rākesa // 9(ka) // hohiṃ saguna subha bibidha bidhi bājahiṃ gagana nisāna / pura nara nāri sanātha kari bhavana cale bhagavāna // 9(kha) // prabhu jānī kaikeī lajānī / prathama tāsu gr̥ha gae bhavānī // tāhi prabodhi bahuta sukha dīnhā / puni nija bhavana gavana hari kīnhā // kr̥pāsiṃdhu jaba maṃdira gae / pura nara nāri sukhī saba bhae // gura basiṣṭa dvija lie bulāī / āju sugharī sudina samudāī // saba dvija dehu haraṣi anusāsana / rāmacaṃdra baiṭhahiṃ siṃghāsana // muni basiṣṭa ke bacana suhāe / sunata sakala bipranha ati bhāe // kahahiṃ bacana mr̥du bipra anekā / jaga abhirāma rāma abhiṣekā // aba munibara bilaṃba nahiṃ kīje / mahārāja kahã tilaka karījai // do. taba muni kaheu sumaṃtra sana sunata caleu haraṣāi / ratha aneka bahu bāji gaja turata sãvāre jāi // 10(ka) // jahã tahã dhāvana paṭha_i puni maṃgala drabya magāi / haraṣa sameta basiṣṭa pada puni siru nāya_u āi // 10(kha) // navānhapārāyaṇa, āṭhavā̃ viśrāma avadhapurī ati rucira banāī / devanha sumana br̥ṣṭi jhari lāī // rāma kahā sevakanha bulāī / prathama sakhanha anhavāvahu jāī // sunata bacana jahã tahã jana dhāe / sugrīvādi turata anhavāe // puni karunānidhi bharatu hãkāre / nija kara rāma jaṭā niruāre // anhavāe prabhu tīniu bhāī / bhagata bachala kr̥pāla raghurāī // bharata bhāgya prabhu komalatāī / seṣa koṭi sata sakahiṃ na gāī // puni nija jaṭā rāma bibarāe / gura anusāsana māgi nahāe // kari majjana prabhu bhūṣana sāje / aṃga anaṃga dekhi sata lāje // do. sāsunha sādara jānakihi majjana turata karāi / dibya basana bara bhūṣana ãga ãga saje banāi // 11(ka) // rāma bāma disi sobhati ramā rūpa guna khāni / dekhi mātu saba haraṣīṃ janma suphala nija jāni // 11(kha) // sunu khagesa tehi avasara brahmā siva muni br̥ṃda / caḷhi bimāna āe saba sura dekhana sukhakaṃda // 11(ga) // prabhu biloki muni mana anurāgā / turata dibya siṃghāsana māgā // rabi sama teja so barani na jāī / baiṭhe rāma dvijanha siru nāī // janakasutā sameta raghurāī / pekhi praharaṣe muni samudāī // beda maṃtra taba dvijanha ucāre / nabha sura muni jaya jayati pukāre // prathama tilaka basiṣṭa muni kīnhā / puni saba bipranha āyasu dīnhā // suta biloki haraṣīṃ mahatārī / bāra bāra āratī utārī // bipranha dāna bibidha bidhi dīnhe / jācaka sakala ajācaka kīnhe // siṃghāsana para tribhuana sāī / dekhi suranha duṃdubhīṃ bajāīṃ // chaṃ. nabha duṃdubhīṃ bājahiṃ bipula gaṃdharba kiṃnara gāvahīṃ / nācahiṃ apacharā br̥ṃda paramānaṃda sura muni pāvahīṃ // bharatādi anuja bibhīṣanāṃgada hanumadādi sameta te / gaheṃ chatra cāmara byajana dhanu asi carma sakti birājate // 1 // śrī sahita dinakara baṃsa būṣana kāma bahu chabi sohaī / nava aṃbudhara bara gāta aṃbara pīta sura mana mohaī // mukuṭāṃgadādi bicitra bhūṣana aṃga aṃganhi prati saje / aṃbhoja nayana bisāla ura bhuja dhanya nara nirakhaṃti je // 2 // do. vaha sobhā samāja sukha kahata na bana_i khagesa / baranahiṃ sārada seṣa śruti so rasa jāna mahesa // 12(ka) // bhinna bhinna astuti kari gae sura nija nija dhāma / baṃdī beṣa beda taba āe jahã śrīrāma // 12(kha) // prabhu sarbagya kīnha ati ādara kr̥pānidhāna / lakheu na kāhū̃ marama kachu lage karana guna gāna // 12(ga) // chaṃ. jaya saguna nirguna rūpa anūpa bhūpa siromane / dasakaṃdharādi pracaṃḍa nisicara prabala khala bhuja bala hane // avatāra nara saṃsāra bhāra bibhaṃji dāruna dukha dahe / jaya pranatapāla dayāla prabhu saṃjukta sakti namāmahe // 1 // tava biṣama māyā basa surāsura nāga nara aga jaga hare / bhava paṃtha bhramata amita divasa nisi kāla karma gunani bhare // je nātha kari karunā biloke tribidhi dukha te nirbahe / bhava kheda chedana daccha hama kahũ raccha rāma namāmahe // 2 // je gyāna māna bimatta tava bhava harani bhakti na ādarī / te pāi sura durlabha padādapi parata hama dekhata harī // bisvāsa kari saba āsa parihari dāsa tava je hoi rahe / japi nāma tava binu śrama tarahiṃ bhava nātha so samarāmahe // 3 // je carana siva aja pūjya raja subha parasi munipatinī tarī / nakha nirgatā muni baṃditā treloka pāvani surasarī // dhvaja kulisa aṃkusa kaṃja juta bana phirata kaṃṭaka kina lahe / pada kaṃja dvaṃda mukuṃda rāma ramesa nitya bhajāmahe // 4 // abyaktamūlamanādi taru tvaca cāri nigamāgama bhane / ṣaṭa kaṃdha sākhā paṃca bīsa aneka parna sumana ghane // phala jugala bidhi kaṭu madhura beli akeli jehi āśrita rahe / pallavata phūlata navala nita saṃsāra biṭapa namāmahe // 5 // je brahma ajamadvaitamanubhavagamya manapara dhyāvahīṃ / te kahahũ jānahũ nātha hama tava saguna jasa nita gāvahīṃ // karunāyatana prabhu sadagunākara deva yaha bara māgahīṃ / mana bacana karma bikāra taji tava carana hama anurāgahīṃ // 6 // do. saba ke dekhata bedanha binatī kīnhi udāra / aṃtardhāna bhae puni gae brahma āgāra // 13(ka) // bainateya sunu saṃbhu taba āe jahã raghubīra / binaya karata gadagada girā pūrita pulaka sarīra // 13(kha) // chaṃ. jaya rāma ramāramanaṃ samanaṃ / bhava tāpa bhayākula pāhi janaṃ // avadhesa suresa ramesa bibho / saranāgata māgata pāhi prabho // 1 // dasasīsa bināsana bīsa bhujā / kr̥ta dūri mahā mahi bhūri rujā // rajanīcara br̥ṃda pataṃga rahe / sara pāvaka teja pracaṃḍa dahe // 2 // mahi maṃḍala maṃḍana cārutaraṃ / dhr̥ta sāyaka cāpa niṣaṃga baraṃ // mada moha mahā mamatā rajanī / tama puṃja divākara teja anī // 3 // manajāta kirāta nipāta kie / mr̥ga loga kubhoga sarena hie // hati nātha anāthani pāhi hare / biṣayā bana pāvãra bhūli pare // 4 // bahu roga biyoganhi loga hae / bhavadaṃghri nirādara ke phala e // bhava siṃdhu agādha pare nara te / pada paṃkaja prema na je karate // 5 // ati dīna malīna dukhī nitahīṃ / jinha ke pada paṃkaja prīti nahīṃ // avalaṃba bhavaṃta kathā jinha ke // priya saṃta anaṃta sadā tinha keṃ // 6 // nahiṃ rāga na lobha na māna madā // tinha keṃ sama baibhava vā bipadā // ehi te tava sevaka hota mudā / muni tyāgata joga bharosa sadā // 7 // kari prema niraṃtara nema liẽ / pada paṃkaja sevata suddha hiẽ // sama māni nirādara ādarahī / saba saṃta sukhī bicaraṃti mahī // 8 // muni mānasa paṃkaja bhr̥ṃga bhaje / raghubīra mahā ranadhīra aje // tava nāma japāmi namāmi harī / bhava roga mahāgada māna arī // 9 // guna sīla kr̥pā paramāyatanaṃ / pranamāmi niraṃtara śrīramanaṃ // raghunaṃda nikaṃdaya dvaṃdvaghanaṃ / mahipāla bilokaya dīna janaṃ // 10 // do. bāra bāra bara māga_ũ haraṣi dehu śrīraṃga / pada saroja anapāyanī bhagati sadā satasaṃga // 14(ka) // barani umāpati rāma guna haraṣi gae kailāsa / taba prabhu kapinha divāe saba bidhi sukhaprada bāsa // 14(kha) // sunu khagapati yaha kathā pāvanī / tribidha tāpa bhava bhaya dāvanī // mahārāja kara subha abhiṣekā / sunata lahahiṃ nara birati bibekā // je sakāma nara sunahiṃ je gāvahiṃ / sukha saṃpati nānā bidhi pāvahiṃ // sura durlabha sukha kari jaga māhīṃ / aṃtakāla raghupati pura jāhīṃ // sunahiṃ bimukta birata aru biṣaī / lahahiṃ bhagati gati saṃpati naī // khagapati rāma kathā maiṃ baranī / svamati bilāsa trāsa dukha haranī // birati bibeka bhagati dr̥ḷha karanī / moha nadī kahã suṃdara taranī // nita nava maṃgala kausalapurī / haraṣita rahahiṃ loga saba kurī // nita na_i prīti rāma pada paṃkaja / sabakeṃ jinhahi namata siva muni aja // maṃgana bahu prakāra pahirāe / dvijanha dāna nānā bidhi pāe // do. brahmānaṃda magana kapi saba keṃ prabhu pada prīti / jāta na jāne divasa tinha gae māsa ṣaṭa bīti // 15 // bisare gr̥ha sapanehũ sudhi nāhīṃ / jimi paradroha saṃta mana māhī // taba raghupati saba sakhā bolāe / āi sabanhi sādara siru nāe // parama prīti samīpa baiṭhāre / bhagata sukhada mr̥du bacana ucāre // tumha ati kīnha mori sevakāī / mukha para kehi bidhi karauṃ baḷāī // tāte mohi tumha ati priya lāge / mama hita lāgi bhavana sukha tyāge // anuja rāja saṃpati baidehī / deha geha parivāra sanehī // saba mama priya nahiṃ tumhahi samānā / mr̥ṣā na kaha_ũ mora yaha bānā // saba ke priya sevaka yaha nītī / moreṃ adhika dāsa para prītī // do. aba gr̥ha jāhu sakhā saba bhajehu mohi dr̥ḷha nema / sadā sarbagata sarbahita jāni karehu ati prema // 16 // suni prabhu bacana magana saba bhae / ko hama kahā̃ bisari tana gae // ekaṭaka rahe jori kara āge / sakahiṃ na kachu kahi ati anurāge // parama prema tinha kara prabhu dekhā / kahā bibidha bidhi gyāna biseṣā // prabhu sanmukha kachu kahana na pārahiṃ / puni puni carana saroja nihārahiṃ // taba prabhu bhūṣana basana magāe / nānā raṃga anūpa suhāe // sugrīvahi prathamahiṃ pahirāe / basana bharata nija hātha banāe // prabhu prerita lachimana pahirāe / laṃkāpati raghupati mana bhāe // aṃgada baiṭha rahā nahiṃ ḍolā / prīti dekhi prabhu tāhi na bolā // do. jāmavaṃta nīlādi saba pahirāe raghunātha / hiyã dhari rāma rūpa saba cale nāi pada mātha // 17(ka) // taba aṃgada uṭhi nāi siru sajala nayana kara jori / ati binīta boleu bacana manahũ prema rasa bori // 17(kha) // sunu sarbagya kr̥pā sukha siṃdho / dīna dayākara ārata baṃdho // maratī bera nātha mohi bālī / gaya_u tumhārehi koṃcheṃ ghālī // asarana sarana biradu saṃbhārī / mohi jani tajahu bhagata hitakārī // moreṃ tumha prabhu gura pitu mātā / jāũ kahā̃ taji pada jalajātā // tumhahi bicāri kahahu naranāhā / prabhu taji bhavana kāja mama kāhā // bālaka gyāna buddhi bala hīnā / rākhahu sarana nātha jana dīnā // nīci ṭahala gr̥ha kai saba kariha_ũ / pada paṃkaja biloki bhava tariha_ũ // asa kahi carana pareu prabhu pāhī / aba jani nātha kahahu gr̥ha jāhī // do. aṃgada bacana binīta suni raghupati karunā sīṃva / prabhu uṭhāi ura lāya_u sajala nayana rājīva // 18(ka) // nija ura māla basana mani bālitanaya pahirāi / bidā kīnhi bhagavāna taba bahu prakāra samujhāi // 18(kha) // bharata anuja saumitra sametā / paṭhavana cale bhagata kr̥ta cetā // aṃgada hr̥dayã prema nahiṃ thorā / phiri phiri citava rāma kīṃ orā // bāra bāra kara daṃḍa pranāmā / mana asa rahana kahahiṃ mohi rāmā // rāma bilokani bolani calanī / sumiri sumiri socata hãsi milanī // prabhu rukha dekhi binaya bahu bhāṣī / caleu hr̥dayã pada paṃkaja rākhī // ati ādara saba kapi pahũcāe / bhāinha sahita bharata puni āe // taba sugrīva carana gahi nānā / bhā̃ti binaya kīnhe hanumānā // dina dasa kari raghupati pada sevā / puni tava carana dekhiha_ũ devā // punya puṃja tumha pavanakumārā / sevahu jāi kr̥pā āgārā // asa kahi kapi saba cale turaṃtā / aṃgada kaha_i sunahu hanumaṃtā // do. kahehu daṃḍavata prabhu saiṃ tumhahi kaha_ũ kara jori / bāra bāra raghunāyakahi surati karāehu mori // 19(ka) // asa kahi caleu bālisuta phiri āya_u hanumaṃta / tāsu prīti prabhu sana kahi magana bhae bhagavaṃta // !9(kha) // kulisahu cāhi kaṭhora ati komala kusumahu cāhi / citta khagesa rāma kara samujhi para_i kahu kāhi // 19(ga) // puni kr̥pāla liyo boli niṣādā / dīnhe bhūṣana basana prasādā // jāhu bhavana mama sumirana karehū / mana krama bacana dharma anusarehū // tumha mama sakhā bharata sama bhrātā / sadā rahehu pura āvata jātā // bacana sunata upajā sukha bhārī / pareu carana bhari locana bārī // carana nalina ura dhari gr̥ha āvā / prabhu subhāu parijananhi sunāvā // raghupati carita dekhi purabāsī / puni puni kahahiṃ dhanya sukharāsī // rāma rāja baiṃṭheṃ trelokā / haraṣita bhae gae saba sokā // bayaru na kara kāhū sana koī / rāma pratāpa biṣamatā khoī // do. baranāśrama nija nija dharama banirata beda patha loga / calahiṃ sadā pāvahiṃ sukhahi nahiṃ bhaya soka na roga // 20 // daihika daivika bhautika tāpā / rāma rāja nahiṃ kāhuhi byāpā // saba nara karahiṃ paraspara prītī / calahiṃ svadharma nirata śruti nītī // cāriu carana dharma jaga māhīṃ / pūri rahā sapanehũ agha nāhīṃ // rāma bhagati rata nara aru nārī / sakala parama gati ke adhikārī // alpamr̥tyu nahiṃ kavaniu pīrā / saba suṃdara saba biruja sarīrā // nahiṃ daridra kou dukhī na dīnā / nahiṃ kou abudha na lacchana hīnā // saba nirdaṃbha dharmarata punī / nara aru nāri catura saba gunī // saba gunagya paṃḍita saba gyānī / saba kr̥tagya nahiṃ kapaṭa sayānī // do. rāma rāja nabhagesa sunu sacarācara jaga māhiṃ // kāla karma subhāva guna kr̥ta dukha kāhuhi nāhiṃ // 21 // bhūmi sapta sāgara mekhalā / eka bhūpa raghupati kosalā // bhuana aneka roma prati jāsū / yaha prabhutā kachu bahuta na tāsū // so mahimā samujhata prabhu kerī / yaha baranata hīnatā ghanerī // sou mahimā khagesa jinha jānī / phirī ehiṃ carita tinhahũ rati mānī // sou jāne kara phala yaha līlā / kahahiṃ mahā munibara damasīlā // rāma rāja kara sukha saṃpadā / barani na saka_i phanīsa sāradā // saba udāra saba para upakārī / bipra carana sevaka nara nārī // ekanāri brata rata saba jhārī / te mana baca krama pati hitakārī // do. daṃḍa jatinha kara bheda jahã nartaka nr̥tya samāja / jītahu manahi sunia asa rāmacaṃdra keṃ rāja // 22 // phūlahiṃ pharahiṃ sadā taru kānana / rahahi eka sãga gaja paṃcānana // khaga mr̥ga sahaja bayaru bisarāī / sabanhi paraspara prīti baḷhāī // kūjahiṃ khaga mr̥ga nānā br̥ṃdā / abhaya carahiṃ bana karahiṃ anaṃdā // sītala surabhi pavana baha maṃdā / gūṃjata ali lai cali makaraṃdā // latā biṭapa māgeṃ madhu cavahīṃ / manabhāvato dhenu paya stravahīṃ // sasi saṃpanna sadā raha dharanī / tretā̃ bha_i kr̥tajuga kai karanī // pragaṭīṃ girinha bibidha mani khānī / jagadātamā bhūpa jaga jānī // saritā sakala bahahiṃ bara bārī / sītala amala svāda sukhakārī // sāgara nija marajādā̃ rahahīṃ / ḍārahiṃ ratna taṭanhi nara lahahīṃ // sarasija saṃkula sakala taḷāgā / ati prasanna dasa disā bibhāgā // do. bidhu mahi pūra mayūkhanhi rabi tapa jetanehi kāja / māgeṃ bārida dehiṃ jala rāmacaṃdra ke rāja // 23 // koṭinha bājimedha prabhu kīnhe / dāna aneka dvijanha kahã dīnhe // śruti patha pālaka dharma dhuraṃdhara / gunātīta aru bhoga puraṃdara // pati anukūla sadā raha sītā / sobhā khāni susīla binītā // jānati kr̥pāsiṃdhu prabhutāī / sevati carana kamala mana lāī // jadyapi gr̥hã sevaka sevakinī / bipula sadā sevā bidhi gunī // nija kara gr̥ha paricarajā karaī / rāmacaṃdra āyasu anusaraī // jehi bidhi kr̥pāsiṃdhu sukha māna_i / soi kara śrī sevā bidhi jāna_i // kausalyādi sāsu gr̥ha māhīṃ / seva_i sabanhi māna mada nāhīṃ // umā ramā brahmādi baṃditā / jagadaṃbā saṃtatamaniṃditā // do. jāsu kr̥pā kaṭācchu sura cāhata citava na soi / rāma padārabiṃda rati karati subhāvahi khoi // 24 // sevahiṃ sānakūla saba bhāī / rāma carana rati ati adhikāī // prabhu mukha kamala bilokata rahahīṃ / kabahũ kr̥pāla hamahi kachu kahahīṃ // rāma karahiṃ bhrātanha para prītī / nānā bhā̃ti sikhāvahiṃ nītī // haraṣita rahahiṃ nagara ke logā / karahiṃ sakala sura durlabha bhogā // ahanisi bidhihi manāvata rahahīṃ / śrīraghubīra carana rati cahahīṃ // dui suta sundara sītā̃ jāe / lava kusa beda purānanha gāe // dou bijaī binaī guna maṃdira / hari pratibiṃba manahũ ati suṃdara // dui dui suta saba bhrātanha kere / bhae rūpa guna sīla ghanere // do. gyāna girā gotīta aja māyā mana guna pāra / soi saccidānaṃda ghana kara nara carita udāra // 25 // prātakāla saraū kari majjana / baiṭhahiṃ sabhā̃ saṃga dvija sajjana // beda purāna basiṣṭa bakhānahiṃ / sunahiṃ rāma jadyapi saba jānahiṃ // anujanha saṃjuta bhojana karahīṃ / dekhi sakala jananīṃ sukha bharahīṃ // bharata satruhana dona_u bhāī / sahita pavanasuta upabana jāī // būjhahiṃ baiṭhi rāma guna gāhā / kaha hanumāna sumati avagāhā // sunata bimala guna ati sukha pāvahiṃ / bahuri bahuri kari binaya kahāvahiṃ // saba keṃ gr̥ha gr̥ha hohiṃ purānā / rāmacarita pāvana bidhi nānā // nara aru nāri rāma guna gānahiṃ / karahiṃ divasa nisi jāta na jānahiṃ // do. avadhapurī bāsinha kara sukha saṃpadā samāja / sahasa seṣa nahiṃ kahi sakahiṃ jahã nr̥pa rāma birāja // 26 // nāradādi sanakādi munīsā / darasana lāgi kosalādhīsā // dina prati sakala ajodhyā āvahiṃ / dekhi nagaru birāgu bisarāvahiṃ // jātarūpa mani racita aṭārīṃ / nānā raṃga rucira gaca ḍhārīṃ // pura cahũ pāsa koṭa ati suṃdara / race kãgūrā raṃga raṃga bara // nava graha nikara anīka banāī / janu gherī amarāvati āī // mahi bahu raṃga racita gaca kā̃cā / jo biloki munibara mana nācā // dhavala dhāma ūpara nabha cuṃbata / kalasa manahũ rabi sasi duti niṃdata // bahu mani racita jharokhā bhrājahiṃ / gr̥ha gr̥ha prati mani dīpa birājahiṃ // chaṃ. mani dīpa rājahiṃ bhavana bhrājahiṃ deharīṃ bidruma racī / mani khaṃbha bhīti biraṃci biracī kanaka mani marakata khacī // suṃdara manohara maṃdirāyata ajira rucira phaṭika race / prati dvāra dvāra kapāṭa puraṭa banāi bahu bajranhi khace // do. cāru citrasālā gr̥ha gr̥ha prati likhe banāi / rāma carita je nirakha muni te mana lehiṃ corāi // 27 // sumana bāṭikā sabahiṃ lagāī / bibidha bhā̃ti kari jatana banāī // latā lalita bahu jāti suhāī / phūlahiṃ sadā baṃsata ki nāī // guṃjata madhukara mukhara manohara / māruta tribidha sadā baha suṃdara // nānā khaga bālakanhi jiāe / bolata madhura uḷāta suhāe // mora haṃsa sārasa pārāvata / bhavanani para sobhā ati pāvata // jahã tahã dekhahiṃ nija parichāhīṃ / bahu bidhi kūjahiṃ nr̥tya karāhīṃ // suka sārikā paḷhāvahiṃ bālaka / kahahu rāma raghupati janapālaka // rāja duāra sakala bidhi cārū / bīthīṃ cauhaṭa rūcira bajārū // chaṃ. bājāra rucira na bana_i baranata bastu binu gatha pāie / jahã bhūpa ramānivāsa tahã kī saṃpadā kimi gāie // baiṭhe bajāja sarāpha banika aneka manahũ kubera te / saba sukhī saba saccarita suṃdara nāri nara sisu jaraṭha je // do. uttara disi sarajū baha nirmala jala gaṃbhīra / bā̃dhe ghāṭa manohara svalpa paṃka nahiṃ tīra // 28 // dūri pharāka rucira so ghāṭā / jahã jala piahiṃ bāji gaja ṭhāṭā // panighaṭa parama manohara nānā / tahā̃ na puruṣa karahiṃ asnānā // rājaghāṭa saba bidhi suṃdara bara / majjahiṃ tahā̃ barana cāriu nara // tīra tīra devanha ke maṃdira / cahũ disi tinha ke upabana suṃdara // kahũ kahũ saritā tīra udāsī / basahiṃ gyāna rata muni saṃnyāsī // tīra tīra tulasikā suhāī / br̥ṃda br̥ṃda bahu muninha lagāī // pura sobhā kachu barani na jāī / bāhera nagara parama rucirāī // dekhata purī akhila agha bhāgā / bana upabana bāpikā taḷāgā // chaṃ. bāpīṃ taḷāga anūpa kūpa manoharāyata sohahīṃ / sopāna suṃdara nīra nirmala dekhi sura muni mohahīṃ // bahu raṃga kaṃja aneka khaga kūjahiṃ madhupa guṃjārahīṃ / ārāma ramya pikādi khaga rava janu pathika haṃkārahīṃ // do. ramānātha jahã rājā so pura barani ki jāi / animādika sukha saṃpadā rahīṃ avadha saba chāi // 29 // jahã tahã nara raghupati guna gāvahiṃ / baiṭhi parasapara iha_i sikhāvahiṃ // bhajahu pranata pratipālaka rāmahi / sobhā sīla rūpa guna dhāmahi // jalaja bilocana syāmala gātahi / palaka nayana iva sevaka trātahi // dhr̥ta sara rucira cāpa tūnīrahi / saṃta kaṃja bana rabi ranadhīrahi // kāla karāla byāla khagarājahi / namata rāma akāma mamatā jahi // lobha moha mr̥gajūtha kirātahi / manasija kari hari jana sukhadātahi // saṃsaya soka nibiḷa tama bhānuhi / danuja gahana ghana dahana kr̥sānuhi // janakasutā sameta raghubīrahi / kasa na bhajahu bhaṃjana bhava bhīrahi // bahu bāsanā masaka hima rāsihi / sadā ekarasa aja abināsihi // muni raṃjana bhaṃjana mahi bhārahi / tulasidāsa ke prabhuhi udārahi // do. ehi bidhi nagara nāri nara karahiṃ rāma guna gāna / sānukūla saba para rahahiṃ saṃtata kr̥pānidhāna // 30 // jaba te rāma pratāpa khagesā / udita bhaya_u ati prabala dinesā // pūri prakāsa raheu tihũ lokā / bahutenha sukha bahutana mana sokā // jinhahi soka te kaha_ũ bakhānī / prathama abidyā nisā nasānī // agha ulūka jahã tahā̃ lukāne / kāma krodha kairava sakucāne // bibidha karma guna kāla subhāū / e cakora sukha lahahiṃ na kāū // matsara māna moha mada corā / inha kara hunara na kavanihũ orā // dharama taḷāga gyāna bigyānā / e paṃkaja bikase bidhi nānā // sukha saṃtoṣa birāga bibekā / bigata soka e koka anekā // do. yaha pratāpa rabi jākeṃ ura jaba kara_i prakāsa / pachile bāḷhahiṃ prathama je kahe te pāvahiṃ nāsa // 31 // bhrātanha sahita rāmu eka bārā / saṃga parama priya pavanakumārā // suṃdara upabana dekhana gae / saba taru kusumita pallava nae // jāni samaya sanakādika āe / teja puṃja guna sīla suhāe // brahmānaṃda sadā layalīnā / dekhata bālaka bahukālīnā // rūpa dhareṃ janu cāriu bedā / samadarasī muni bigata bibhedā // āsā basana byasana yaha tinhahīṃ / raghupati carita hoi tahã sunahīṃ // tahā̃ rahe sanakādi bhavānī / jahã ghaṭasaṃbhava munibara gyānī // rāma kathā munibara bahu baranī / gyāna joni pāvaka jimi aranī // do. dekhi rāma muni āvata haraṣi daṃḍavata kīnha / svāgata pū̃chi pīta paṭa prabhu baiṭhana kahã dīnha // 32 // kīnha daṃḍavata tīniũ bhāī / sahita pavanasuta sukha adhikāī // muni raghupati chabi atula bilokī / bhae magana mana sake na rokī // syāmala gāta saroruha locana / suṃdaratā maṃdira bhava mocana // ekaṭaka rahe nimeṣa na lāvahiṃ / prabhu kara joreṃ sīsa navāvahiṃ // tinha kai dasā dekhi raghubīrā / stravata nayana jala pulaka sarīrā // kara gahi prabhu munibara baiṭhāre / parama manohara bacana ucāre // āju dhanya maiṃ sunahu munīsā / tumhareṃ darasa jāhiṃ agha khīsā // baḷe bhāga pāiba satasaṃgā / binahiṃ prayāsa hohiṃ bhava bhaṃgā // do. saṃta saṃga apabarga kara kāmī bhava kara paṃtha / kahahi saṃta kabi kobida śruti purāna sadagraṃtha // 33 // suni prabhu bacana haraṣi muni cārī / pulakita tana astuti anusārī // jaya bhagavaṃta anaṃta anāmaya / anagha aneka eka karunāmaya // jaya nirguna jaya jaya guna sāgara / sukha maṃdira suṃdara ati nāgara // jaya iṃdirā ramana jaya bhūdhara / anupama aja anādi sobhākara // gyāna nidhāna amāna mānaprada / pāvana sujasa purāna beda bada // tagya kr̥tagya agyatā bhaṃjana / nāma aneka anāma niraṃjana // sarba sarbagata sarba urālaya / basasi sadā hama kahũ paripālaya // dvaṃda bipati bhava phaṃda bibhaṃjaya / hradi basi rāma kāma mada gaṃjaya // do. paramānaṃda kr̥pāyatana mana paripūrana kāma / prema bhagati anapāyanī dehu hamahi śrīrāma // 34 // dehu bhagati raghupati ati pāvani / tribidha tāpa bhava dāpa nasāvani // pranata kāma suradhenu kalapataru / hoi prasanna dījai prabhu yaha baru // bhava bāridhi kuṃbhaja raghunāyaka / sevata sulabha sakala sukha dāyaka // mana saṃbhava dāruna dukha dāraya / dīnabaṃdhu samatā bistāraya // āsa trāsa iriṣādi nivāraka / binaya bibeka birati bistāraka // bhūpa mauli mana maṃḍana dharanī / dehi bhagati saṃsr̥ti sari taranī // muni mana mānasa haṃsa niraṃtara / carana kamala baṃdita aja saṃkara // raghukula ketu setu śruti racchaka / kāla karama subhāu guna bhacchaka // tārana tarana harana saba dūṣana / tulasidāsa prabhu tribhuvana bhūṣana // do. bāra bāra astuti kari prema sahita siru nāi / brahma bhavana sanakādi ge ati abhīṣṭa bara pāi // 35 // sanakādika bidhi loka sidhāe / bhrātanha rāma carana siru nāe // pūchata prabhuhi sakala sakucāhīṃ / citavahiṃ saba mārutasuta pāhīṃ // suni cahahiṃ prabhu mukha kai bānī / jo suni hoi sakala bhrama hānī // aṃtarajāmī prabhu sabha jānā / būjhata kahahu kāha hanumānā // jori pāni kaha taba hanumaṃtā / sunahu dīnadayāla bhagavaṃtā // nātha bharata kachu pū̃chana cahahīṃ / prasna karata mana sakucata ahahīṃ // tumha jānahu kapi mora subhāū / bharatahi mohi kachu aṃtara kāū // suni prabhu bacana bharata gahe caranā / sunahu nātha pranatārati haranā // do. nātha na mohi saṃdeha kachu sapanehũ soka na moha / kevala kr̥pā tumhārihi kr̥pānaṃda saṃdoha // 36 // kara_ũ kr̥pānidhi eka ḍhiṭhāī / maiṃ sevaka tumha jana sukhadāī // saṃtanha kai mahimā raghurāī / bahu bidhi beda purānanha gāī // śrīmukha tumha puni kīnhi baḷāī / tinha para prabhuhi prīti adhikāī // sunā caha_ũ prabhu tinha kara lacchana / kr̥pāsiṃdhu guna gyāna bicacchana // saṃta asaṃta bheda bilagāī / pranatapāla mohi kahahu bujhāī // saṃtanha ke lacchana sunu bhrātā / aganita śruti purāna bikhyātā // saṃta asaṃtanhi kai asi karanī / jimi kuṭhāra caṃdana ācaranī // kāṭa_i parasu malaya sunu bhāī / nija guna dei sugaṃdha basāī // do. tāte sura sīsanha caḷhata jaga ballabha śrīkhaṃḍa / anala dāhi pīṭata ghanahiṃ parasu badana yaha daṃḍa // 37 // biṣaya alaṃpaṭa sīla gunākara / para dukha dukha sukha sukha dekhe para // sama abhūtaripu bimada birāgī / lobhāmaraṣa haraṣa bhaya tyāgī // komalacita dīnanha para dāyā / mana baca krama mama bhagati amāyā // sabahi mānaprada āpu amānī / bharata prāna sama mama te prānī // bigata kāma mama nāma parāyana / sāṃti birati binatī muditāyana // sītalatā saralatā mayatrī / dvija pada prīti dharma janayatrī // e saba lacchana basahiṃ jāsu ura / jānehu tāta saṃta saṃtata phura // sama dama niyama nīti nahiṃ ḍolahiṃ / paruṣa bacana kabahū̃ nahiṃ bolahiṃ // do. niṃdā astuti ubhaya sama mamatā mama pada kaṃja / te sajjana mama prānapriya guna maṃdira sukha puṃja // 38 // sanahu asaṃtanha kera subhāū / bhūlehũ saṃgati karia na kāū // tinha kara saṃga sadā dukhadāī / jimi kalapahi ghāla_i harahāī // khalanha hr̥dayã ati tāpa biseṣī / jarahiṃ sadā para saṃpati dekhī // jahã kahũ niṃdā sunahiṃ parāī / haraṣahiṃ manahũ parī nidhi pāī // kāma krodha mada lobha parāyana / nirdaya kapaṭī kuṭila malāyana // bayaru akārana saba kāhū soṃ / jo kara hita anahita tāhū soṃ // jhūṭha_i lenā jhūṭha_i denā / jhūṭha_i bhojana jhūṭha cabenā // bolahiṃ madhura bacana jimi morā / khāi mahā ati hr̥daya kaṭhorā // do. para drohī para dāra rata para dhana para apabāda / te nara pā̃vara pāpamaya deha dhareṃ manujāda // 39 // lobha_i oḷhana lobha_i ḍāsana / sistrodara para jamapura trāsa na // kāhū kī jauṃ sunahiṃ baḷāī / svāsa lehiṃ janu jūḷī āī // jaba kāhū kai dekhahiṃ bipatī / sukhī bhae mānahũ jaga nr̥patī // svāratha rata parivāra birodhī / laṃpaṭa kāma lobha ati krodhī // mātu pitā gura bipra na mānahiṃ / āpu gae aru ghālahiṃ ānahiṃ // karahiṃ moha basa droha parāvā / saṃta saṃga hari kathā na bhāvā // avaguna siṃdhu maṃdamati kāmī / beda bidūṣaka paradhana svāmī // bipra droha para droha biseṣā / daṃbha kapaṭa jiyã dhareṃ subeṣā // do. aise adhama manuja khala kr̥tajuga tretā nāhiṃ / dvāpara kachuka br̥ṃda bahu hoihahiṃ kalijuga māhiṃ // 40 // para hita sarisa dharma nahiṃ bhāī / para pīḷā sama nahiṃ adhamāī // nirnaya sakala purāna beda kara / kaheũ tāta jānahiṃ kobida nara // nara sarīra dhari je para pīrā / karahiṃ te sahahiṃ mahā bhava bhīrā // karahiṃ moha basa nara agha nānā / svāratha rata paraloka nasānā // kālarūpa tinha kahã maiṃ bhrātā / subha aru asubha karma phala dātā // asa bicāri je parama sayāne / bhajahiṃ mohi saṃsr̥ta dukha jāne // tyāgahiṃ karma subhāsubha dāyaka / bhajahiṃ mohi sura nara muni nāyaka // saṃta asaṃtanha ke guna bhāṣe / te na parahiṃ bhava jinha lakhi rākhe // do. sunahu tāta māyā kr̥ta guna aru doṣa aneka / guna yaha ubhaya na dekhiahiṃ dekhia so abibeka // 41 // śrīmukha bacana sunata saba bhāī / haraṣe prema na hr̥dayã samāī // karahiṃ binaya ati bārahiṃ bārā / hanūmāna hiyã haraṣa apārā // puni raghupati nija maṃdira gae / ehi bidhi carita karata nita nae // bāra bāra nārada muni āvahiṃ / carita punīta rāma ke gāvahiṃ // nita nava carana dekhi muni jāhīṃ / brahmaloka saba kathā kahāhīṃ // suni biraṃci atisaya sukha mānahiṃ / puni puni tāta karahu guna gānahiṃ // sanakādika nāradahi sarāhahiṃ / jadyapi brahma nirata muni āhahiṃ // suni guna gāna samādhi bisārī // sādara sunahiṃ parama adhikārī // do. jīvanamukta brahmapara carita sunahiṃ taji dhyāna / je hari kathā̃ na karahiṃ rati tinha ke hiya pāṣāna // 42 // eka bāra raghunātha bolāe / gura dvija purabāsī saba āe // baiṭhe gura muni aru dvija sajjana / bole bacana bhagata bhava bhaṃjana // sanahu sakala purajana mama bānī / kaha_ũ na kachu mamatā ura ānī // nahiṃ anīti nahiṃ kachu prabhutāī / sunahu karahu jo tumhahi sohāī // soi sevaka priyatama mama soī / mama anusāsana mānai joī // jauṃ anīti kachu bhāṣauṃ bhāī / tauṃ mohi barajahu bhaya bisarāī // baḷeṃ bhāga mānuṣa tanu pāvā / sura durlabha saba graṃthinha gāvā // sādhana dhāma moccha kara dvārā / pāi na jehiṃ paraloka sãvārā // do. so paratra dukha pāva_i sira dhuni dhuni pachitāi / kālahi karmahi īsvarahi mithyā doṣa lagāi // 43 // ehi tana kara phala biṣaya na bhāī / svarga_u svalpa aṃta dukhadāī // nara tanu pāi biṣayã mana dehīṃ / palaṭi sudhā te saṭha biṣa lehīṃ // tāhi kabahũ bhala kaha_i na koī / guṃjā graha_i parasa mani khoī // ākara cāri laccha caurāsī / joni bhramata yaha jiva abināsī // phirata sadā māyā kara prerā / kāla karma subhāva guna gherā // kabahũka kari karunā nara dehī / deta īsa binu hetu sanehī // nara tanu bhava bāridhi kahũ bero / sanmukha maruta anugraha mero // karanadhāra sadagura dr̥ḷha nāvā / durlabha sāja sulabha kari pāvā // do. jo na tarai bhava sāgara nara samāja asa pāi / so kr̥ta niṃdaka maṃdamati ātmāhana gati jāi // 44 // jauṃ paraloka ihā̃ sukha cahahū / suni mama bacana hrr̥dayã dr̥ḷha gahahū // sulabha sukhada māraga yaha bhāī / bhagati mori purāna śruti gāī // gyāna agama pratyūha anekā / sādhana kaṭhina na mana kahũ ṭekā // karata kaṣṭa bahu pāva_i koū / bhakti hīna mohi priya nahiṃ soū // bhakti sutaṃtra sakala sukha khānī / binu satasaṃga na pāvahiṃ prānī // punya puṃja binu milahiṃ na saṃtā / satasaṃgati saṃsr̥ti kara aṃtā // punya eka jaga mahũ nahiṃ dūjā / mana krama bacana bipra pada pūjā // sānukūla tehi para muni devā / jo taji kapaṭu kara_i dvija sevā // do. aura_u eka guputa mata sabahi kaha_ũ kara jori / saṃkara bhajana binā nara bhagati na pāva_i mori // 45 // kahahu bhagati patha kavana prayāsā / joga na makha japa tapa upavāsā // sarala subhāva na mana kuṭilāī / jathā lābha saṃtoṣa sadāī // mora dāsa kahāi nara āsā / kara_i tau kahahu kahā bisvāsā // bahuta kaha_ũ kā kathā baḷhāī / ehi ācarana basya maiṃ bhāī // baira na bigraha āsa na trāsā / sukhamaya tāhi sadā saba āsā // anāraṃbha aniketa amānī / anagha aroṣa daccha bigyānī // prīti sadā sajjana saṃsargā / tr̥na sama biṣaya svarga apabargā // bhagati paccha haṭha nahiṃ saṭhatāī / duṣṭa tarka saba dūri bahāī // do. mama guna grāma nāma rata gata mamatā mada moha / tā kara sukha soi jāna_i parānaṃda saṃdoha // 46 // sunata sudhāsama bacana rāma ke / gahe sabani pada kr̥pādhāma ke // janani janaka gura baṃdhu hamāre / kr̥pā nidhāna prāna te pyāre // tanu dhanu dhāma rāma hitakārī / saba bidhi tumha pranatārati hārī // asi sikha tumha binu dei na koū / mātu pitā svāratha rata oū // hetu rahita jaga juga upakārī / tumha tumhāra sevaka asurārī // svāratha mīta sakala jaga māhīṃ / sapanehũ prabhu paramāratha nāhīṃ // sabake bacana prema rasa sāne / suni raghunātha hr̥dayã haraṣāne // nija nija gr̥ha gae āyasu pāī / baranata prabhu batakahī suhāī // do. \-umā avadhabāsī nara nāri kr̥tāratha rūpa / brahma saccidānaṃda ghana raghunāyaka jahã bhūpa // 47 // eka bāra basiṣṭa muni āe / jahā̃ rāma sukhadhāma suhāe // ati ādara raghunāyaka kīnhā / pada pakhāri pādodaka līnhā // rāma sunahu muni kaha kara jorī / kr̥pāsiṃdhu binatī kachu morī // dekhi dekhi ācarana tumhārā / hota moha mama hr̥dayã apārā // mahimā amita beda nahiṃ jānā / maiṃ kehi bhā̃ti kaha_ũ bhagavānā // uparohitya karma ati maṃdā / beda purāna sumr̥ti kara niṃdā // jaba na leũ maiṃ taba bidhi mohī / kahā lābha āgeṃ suta tohī // paramātamā brahma nara rūpā / hoihi raghukula bhūṣana bhūpā // do. \-taba maiṃ hr̥dayã bicārā joga jagya brata dāna / jā kahũ karia so paiha_ũ dharma na ehi sama āna // 48 // japa tapa niyama joga nija dharmā / śruti saṃbhava nānā subha karmā // gyāna dayā dama tīratha majjana / jahã lagi dharma kahata śruti sajjana // āgama nigama purāna anekā / paḷhe sune kara phala prabhu ekā // taba pada paṃkaja prīti niraṃtara / saba sādhana kara yaha phala suṃdara // chūṭa_i mala ki malahi ke dhoẽ / ghr̥ta ki pāva koi bāri biloẽ // prema bhagati jala binu raghurāī / abhiaṃtara mala kabahũ na jāī // soi sarbagya tagya soi paṃḍita / soi guna gr̥ha bigyāna akhaṃḍita // daccha sakala lacchana juta soī / jākeṃ pada saroja rati hoī // do. nātha eka bara māga_ũ rāma kr̥pā kari dehu / janma janma prabhu pada kamala kabahũ ghaṭai jani nehu // 49 // asa kahi muni basiṣṭa gr̥ha āe / kr̥pāsiṃdhu ke mana ati bhāe // hanūmāna bharatādika bhrātā / saṃga lie sevaka sukhadātā // puni kr̥pāla pura bāhera gae / gaja ratha turaga magāvata bhae // dekhi kr̥pā kari sakala sarāhe / die ucita jinha jinha tei cāhe // harana sakala śrama prabhu śrama pāī / gae jahā̃ sītala avãrāī // bharata dīnha nija basana ḍasāī / baiṭhe prabhu sevahiṃ saba bhāī // mārutasuta taba mārūta karaī / pulaka bapuṣa locana jala bharaī // hanūmāna sama nahiṃ baḷabhāgī / nahiṃ kou rāma carana anurāgī // girijā jāsu prīti sevakāī / bāra bāra prabhu nija mukha gāī // do. tehiṃ avasara muni nārada āe karatala bīna / gāvana lage rāma kala kīrati sadā nabīna // 50 // māmavalokaya paṃkaja locana / kr̥pā bilokani soca bimocana // nīla tāmarasa syāma kāma ari / hr̥daya kaṃja makaraṃda madhupa hari // jātudhāna barūtha bala bhaṃjana / muni sajjana raṃjana agha gaṃjana // bhūsura sasi nava br̥ṃda balāhaka / asarana sarana dīna jana gāhaka // bhuja bala bipula bhāra mahi khaṃḍita / khara dūṣana birādha badha paṃḍita // rāvanāri sukharūpa bhūpabara / jaya dasaratha kula kumuda sudhākara // sujasa purāna bidita nigamāgama / gāvata sura muni saṃta samāgama // kārunīka byalīka mada khaṃḍana / saba bidhi kusala kosalā maṃḍana // kali mala mathana nāma mamatāhana / tulasīdāsa prabhu pāhi pranata jana // do. prema sahita muni nārada barani rāma guna grāma / sobhāsiṃdhu hr̥dayã dhari gae jahā̃ bidhi dhāma // 51 // girijā sunahu bisada yaha kathā / maiṃ saba kahī mori mati jathā // rāma carita sata koṭi apārā / śruti sāradā na baranai pārā // rāma anaṃta anaṃta gunānī / janma karma anaṃta nāmānī // jala sīkara mahi raja gani jāhīṃ / raghupati carita na barani sirāhīṃ // bimala kathā hari pada dāyanī / bhagati hoi suni anapāyanī // umā kahiũ saba kathā suhāī / jo bhusuṃḍi khagapatihi sunāī // kachuka rāma guna kaheũ bakhānī / aba kā kahauṃ so kahahu bhavānī // suni subha kathā umā haraṣānī / bolī ati binīta mr̥du bānī // dhanya dhanya maiṃ dhanya purārī / suneũ rāma guna bhava bhaya hārī // do. tumharī kr̥pā̃ kr̥pāyatana aba kr̥takr̥tya na moha / jāneũ rāma pratāpa prabhu cidānaṃda saṃdoha // 52(ka) // nātha tavānana sasi sravata kathā sudhā raghubīra / śravana puṭanhi mana pāna kari nahiṃ aghāta matidhīra // 52(kha) // rāma carita je sunata aghāhīṃ / rasa biseṣa jānā tinha nāhīṃ // jīvanamukta mahāmuni jeū / hari guna sunahīṃ niraṃtara teū // bhava sāgara caha pāra jo pāvā / rāma kathā tā kahã dr̥ḷha nāvā // biṣa_inha kahã puni hari guna grāmā / śravana sukhada aru mana abhirāmā // śravanavaṃta asa ko jaga māhīṃ / jāhi na raghupati carita sohāhīṃ // te jaḷa jīva nijātmaka ghātī / jinhahi na raghupati kathā sohātī // haricaritra mānasa tumha gāvā / suni maiṃ nātha amiti sukha pāvā // tumha jo kahī yaha kathā suhāī / kāgabhasuṃḍi garuḷa prati gāī // do. birati gyāna bigyāna dr̥ḷha rāma carana ati neha / bāyasa tana raghupati bhagati mohi parama saṃdeha // 53 // nara sahastra mahã sunahu purārī / kou eka hoi dharma bratadhārī // dharmasīla koṭika mahã koī / biṣaya bimukha birāga rata hoī // koṭi birakta madhya śruti kahaī / samyaka gyāna sakr̥ta kou lahaī // gyānavaṃta koṭika mahã koū / jīvanamukta sakr̥ta jaga soū // tinha sahastra mahũ saba sukha khānī / durlabha brahmalīna bigyānī // dharmasīla birakta aru gyānī / jīvanamukta brahmapara prānī // saba te so durlabha surarāyā / rāma bhagati rata gata mada māyā // so haribhagati kāga kimi pāī / bisvanātha mohi kahahu bujhāī // do. rāma parāyana gyāna rata gunāgāra mati dhīra / nātha kahahu kehi kārana pāya_u kāka sarīra // 54 // yaha prabhu carita pavitra suhāvā / kahahu kr̥pāla kāga kahã pāvā // tumha kehi bhā̃ti sunā madanārī / kahahu mohi ati kautuka bhārī // garuḷa mahāgyānī guna rāsī / hari sevaka ati nikaṭa nivāsī // tehiṃ kehi hetu kāga sana jāī / sunī kathā muni nikara bihāī // kahahu kavana bidhi bhā saṃbādā / dou haribhagata kāga uragādā // gauri girā suni sarala suhāī / bole siva sādara sukha pāī // dhanya satī pāvana mati torī / raghupati carana prīti nahiṃ thorī // sunahu parama punīta itihāsā / jo suni sakala loka bhrama nāsā // upaja_i rāma carana bisvāsā / bhava nidhi tara nara binahiṃ prayāsā // do. aisia prasna bihaṃgapati kīnha kāga sana jāi / so saba sādara kahiha_ũ sunahu umā mana lāi // 55 // maiṃ jimi kathā sunī bhava mocani / so prasaṃga sunu sumukhi sulocani // prathama daccha gr̥ha tava avatārā / satī nāma taba rahā tumhārā // daccha jagya taba bhā apamānā / tumha ati krodha taje taba prānā // mama anucaranha kīnha makha bhaṃgā / jānahu tumha so sakala prasaṃgā // taba ati soca bhaya_u mana moreṃ / dukhī bhaya_ũ biyoga priya toreṃ // suṃdara bana giri sarita taḷāgā / kautuka dekhata phira_ũ berāgā // giri sumera uttara disi dūrī / nīla saila eka sundara bhūrī // tāsu kanakamaya sikhara suhāe / cāri cāru more mana bhāe // tinha para eka eka biṭapa bisālā / baṭa pīpara pākarī rasālā // sailopari sara suṃdara sohā / mani sopāna dekhi mana mohā // do. \-sītala amala madhura jala jalaja bipula bahuraṃga / kūjata kala rava haṃsa gana guṃjata majuṃla bhr̥ṃga // 56 // tehiṃ giri rucira basa_i khaga soī / tāsu nāsa kalpāṃta na hoī // māyā kr̥ta guna doṣa anekā / moha manoja ādi abibekā // rahe byāpi samasta jaga māhīṃ / tehi giri nikaṭa kabahũ nahiṃ jāhīṃ // tahã basi harihi bhaja_i jimi kāgā / so sunu umā sahita anurāgā // pīpara taru tara dhyāna so dharaī / jāpa jagya pākari tara karaī // ā̃ba chāhã kara mānasa pūjā / taji hari bhajanu kāju nahiṃ dūjā // bara tara kaha hari kathā prasaṃgā / āvahiṃ sunahiṃ aneka bihaṃgā // rāma carita bicītra bidhi nānā / prema sahita kara sādara gānā // sunahiṃ sakala mati bimala marālā / basahiṃ niraṃtara je tehiṃ tālā // jaba maiṃ jāi so kautuka dekhā / ura upajā ānaṃda biseṣā // do. taba kachu kāla marāla tanu dhari tahã kīnha nivāsa / sādara suni raghupati guna puni āya_ũ kailāsa // 57 // girijā kaheũ so saba itihāsā / maiṃ jehi samaya gaya_ũ khaga pāsā // aba so kathā sunahu jehī hetū / gaya_u kāga pahiṃ khaga kula ketū // jaba raghunātha kīnhi rana krīḷā / samujhata carita hoti mohi brīḷā // iṃdrajīta kara āpu bãdhāyo / taba nārada muni garuḷa paṭhāyo // baṃdhana kāṭi gayo uragādā / upajā hr̥dayã pracaṃḍa biṣādā // prabhu baṃdhana samujhata bahu bhā̃tī / karata bicāra uraga ārātī // byāpaka brahma biraja bāgīsā / māyā moha pāra paramīsā // so avatāra suneũ jaga māhīṃ / dekheũ so prabhāva kachu nāhīṃ // do. \-bhava baṃdhana te chūṭahiṃ nara japi jā kara nāma / kharca nisācara bā̃dheu nāgapāsa soi rāma // 58 // nānā bhā̃ti manahi samujhāvā / pragaṭa na gyāna hr̥dayã bhrama chāvā // kheda khinna mana tarka baḷhāī / bhaya_u mohabasa tumharihiṃ nāī // byākula gaya_u devariṣi pāhīṃ / kahesi jo saṃsaya nija mana māhīṃ // suni nāradahi lāgi ati dāyā / sunu khaga prabala rāma kai māyā // jo gyāninha kara cita apaharaī / bariāī bimoha mana karaī // jehiṃ bahu bāra nacāvā mohī / soi byāpī bihaṃgapati tohī // mahāmoha upajā ura toreṃ / miṭihi na begi kaheṃ khaga moreṃ // caturānana pahiṃ jāhu khagesā / soi karehu jehi hoi nidesā // do. asa kahi cale devariṣi karata rāma guna gāna / hari māyā bala baranata puni puni parama sujāna // 59 // taba khagapati biraṃci pahiṃ gayaū / nija saṃdeha sunāvata bhayaū // suni biraṃci rāmahi siru nāvā / samujhi pratāpa prema ati chāvā // mana mahũ kara_i bicāra bidhātā / māyā basa kabi kobida gyātā // hari māyā kara amiti prabhāvā / bipula bāra jehiṃ mohi nacāvā // aga jagamaya jaga mama uparājā / nahiṃ ācaraja moha khagarājā // taba bole bidhi girā suhāī / jāna mahesa rāma prabhutāī // bainateya saṃkara pahiṃ jāhū / tāta anata pūchahu jani kāhū // tahã hoihi tava saṃsaya hānī / caleu bihaṃga sunata bidhi bānī // do. paramātura bihaṃgapati āya_u taba mo pāsa / jāta raheũ kubera gr̥ha rahihu umā kailāsa // 60 // tehiṃ mama pada sādara siru nāvā / puni āpana saṃdeha sunāvā // suni tā kari binatī mr̥du bānī / parema sahita maiṃ kaheũ bhavānī // milehu garuḷa māraga mahã mohī / kavana bhā̃ti samujhāvauṃ tohī // tabahi hoi saba saṃsaya bhaṃgā / jaba bahu kāla karia satasaṃgā // sunia tahā̃ hari kathā suhāī / nānā bhā̃ti muninha jo gāī // jehi mahũ ādi madhya avasānā / prabhu pratipādya rāma bhagavānā // nita hari kathā hota jahã bhāī / paṭhava_ũ tahā̃ sunahi tumha jāī // jāihi sunata sakala saṃdehā / rāma carana hoihi ati nehā // do. binu satasaṃga na hari kathā tehi binu moha na bhāga / moha gaẽ binu rāma pada hoi na dr̥ḷha anurāga // 61 // milahiṃ na raghupati binu anurāgā / kiẽ joga tapa gyāna birāgā // uttara disi suṃdara giri nīlā / tahã raha kākabhusuṃḍi susīlā // rāma bhagati patha parama prabīnā / gyānī guna gr̥ha bahu kālīnā // rāma kathā so kaha_i niraṃtara / sādara sunahiṃ bibidha bihaṃgabara // jāi sunahu tahã hari guna bhūrī / hoihi moha janita dukha dūrī // maiṃ jaba tehi saba kahā bujhāī / caleu haraṣi mama pada siru nāī // tāte umā na maiṃ samujhāvā / raghupati kr̥pā̃ maramu maiṃ pāvā // hoihi kīnha kabahũ abhimānā / so khauvai caha kr̥pānidhānā // kachu tehi te puni maiṃ nahiṃ rākhā / samujha_i khaga khagahī kai bhāṣā // prabhu māyā balavaṃta bhavānī / jāhi na moha kavana asa gyānī // do. gyāni bhagata siromani tribhuvanapati kara jāna / tāhi moha māyā nara pāvãra karahiṃ gumāna // 62(ka) // māsapārāyaṇa, aṭṭhāīsavā̃ viśrāma siva biraṃci kahũ moha_i ko hai bapurā āna / asa jiyã jāni bhajahiṃ muni māyā pati bhagavāna // 62(kha) // gaya_u garuḷa jahã basa_i bhusuṃḍā / mati akuṃṭha hari bhagati akhaṃḍā // dekhi saila prasanna mana bhayaū / māyā moha soca saba gayaū // kari taḷāga majjana jalapānā / baṭa tara gaya_u hr̥dayã haraṣānā // br̥ddha br̥ddha bihaṃga tahã āe / sunai rāma ke carita suhāe // kathā araṃbha karai soi cāhā / tehī samaya gaya_u khaganāhā // āvata dekhi sakala khagarājā / haraṣeu bāyasa sahita samājā // ati ādara khagapati kara kīnhā / svāgata pūchi suāsana dīnhā // kari pūjā sameta anurāgā / madhura bacana taba boleu kāgā // do. nātha kr̥tāratha bhaya_ũ maiṃ tava darasana khagarāja / āyasu dehu so karauṃ aba prabhu āyahu kehi kāja // 63(ka) // sadā kr̥tāratha rūpa tumha kaha mr̥du bacana khagesa / jehi kai astuti sādara nija mukha kīnhi mahesa // 63(kha) // sunahu tāta jehi kārana āya_ũ / so saba bhaya_u darasa tava pāya_ũ // dekhi parama pāvana tava āśrama / gaya_u moha saṃsaya nānā bhrama // aba śrīrāma kathā ati pāvani / sadā sukhada dukha puṃja nasāvani // sādara tāta sunāvahu mohī / bāra bāra binava_ũ prabhu tohī // sunata garuḷa kai girā binītā / sarala suprema sukhada supunītā // bhaya_u tāsu mana parama uchāhā / lāga kahai raghupati guna gāhā // prathamahiṃ ati anurāga bhavānī / rāmacarita sara kahesi bakhānī // puni nārada kara moha apārā / kahesi bahuri rāvana avatārā // prabhu avatāra kathā puni gāī / taba sisu carita kahesi mana lāī // do. bālacarita kahiṃ bibidha bidhi mana mahã parama uchāha / riṣi āgavana kahesi puni śrī raghubīra bibāha // 64 // bahuri rāma abhiṣeka prasaṃgā / puni nr̥pa bacana rāja rasa bhaṃgā // purabāsinha kara biraha biṣādā / kahesi rāma lachimana saṃbādā // bipina gavana kevaṭa anurāgā / surasari utari nivāsa prayāgā // bālamīka prabhu milana bakhānā / citrakūṭa jimi base bhagavānā // sacivāgavana nagara nr̥pa maranā / bharatāgavana prema bahu baranā // kari nr̥pa kriyā saṃga purabāsī / bharata gae jahã prabhu sukha rāsī // puni raghupati bahu bidhi samujhāe / lai pādukā avadhapura āe // bharata rahani surapati suta karanī / prabhu aru atri bheṃṭa puni baranī // do. kahi birādha badha jehi bidhi deha tajī sarabhaṃga // barani sutīchana prīti puni prabhu agasti satasaṃga // 65 // kahi daṃḍaka bana pāvanatāī / gīdha ma_itrī puni tehiṃ gāī // puni prabhu paṃcavaṭīṃ kr̥ta bāsā / bhaṃjī sakala muninha kī trāsā // puni lachimana upadesa anūpā / sūpanakhā jimi kīnhi kurūpā // khara dūṣana badha bahuri bakhānā / jimi saba maramu dasānana jānā // dasakaṃdhara mārīca batakahīṃ / jehi bidhi bhaī so saba tehiṃ kahī // puni māyā sītā kara haranā / śrīraghubīra biraha kachu baranā // puni prabhu gīdha kriyā jimi kīnhī / badhi kabaṃdha sabarihi gati dīnhī // bahuri biraha baranata raghubīrā / jehi bidhi gae sarobara tīrā // do. prabhu nārada saṃbāda kahi māruti milana prasaṃga / puni sugrīva mitāī bāli prāna kara bhaṃga // 66((ka) // kapihi tilaka kari prabhu kr̥ta saila prabaraṣana bāsa / baranana barṣā sarada aru rāma roṣa kapi trāsa // 66(kha) // jehi bidhi kapipati kīsa paṭhāe / sītā khoja sakala disi dhāe // bibara prabesa kīnha jehi bhā̃tī / kapinha bahori milā saṃpātī // suni saba kathā samīrakumārā / nāghata bhaya_u payodhi apārā // laṃkā̃ kapi prabesa jimi kīnhā / puni sītahi dhīraju jimi dīnhā // bana ujāri rāvanahi prabodhī / pura dahi nāgheu bahuri payodhī // āe kapi saba jahã raghurāī / baidehī ki kusala sunāī // sena sameti jathā raghubīrā / utare jāi bārinidhi tīrā // milā bibhīṣana jehi bidhi āī / sāgara nigraha kathā sunāī // do. setu bā̃dhi kapi sena jimi utarī sāgara pāra / gaya_u basīṭhī bīrabara jehi bidhi bālikumāra // 67(ka) // nisicara kīsa larāī baranisi bibidha prakāra / kuṃbhakarana ghananāda kara bala pauruṣa saṃghāra // 67(kha) // nisicara nikara marana bidhi nānā / raghupati rāvana samara bakhānā // rāvana badha maṃdodari sokā / rāja bibhīṣaṇa deva asokā // sītā raghupati milana bahorī / suranha kīnha astuti kara jorī // puni puṣpaka caḷhi kapinha sametā / avadha cale prabhu kr̥pā niketā // jehi bidhi rāma nagara nija āe / bāyasa bisada carita saba gāe // kahesi bahori rāma abhiṣaikā / pura baranata nr̥panīti anekā // kathā samasta bhusuṃḍa bakhānī / jo maiṃ tumha sana kahī bhavānī // suni saba rāma kathā khaganāhā / kahata bacana mana parama uchāhā // so. gaya_u mora saṃdeha suneũ sakala raghupati carita / bhaya_u rāma pada neha tava prasāda bāyasa tilaka // 68(ka) // mohi bhaya_u ati moha prabhu baṃdhana rana mahũ nirakhi / cidānaṃda saṃdoha rāma bikala kārana kavana / 68(kha) // dekhi carita ati nara anusārī / bhaya_u hr̥dayã mama saṃsaya bhārī // soi bhrama aba hita kari maiṃ mānā / kīnha anugraha kr̥pānidhānā // jo ati ātapa byākula hoī / taru chāyā sukha jāna_i soī // jauṃ nahiṃ hota moha ati mohī / milateũ tāta kavana bidhi tohī // sunateũ kimi hari kathā suhāī / ati bicitra bahu bidhi tumha gāī // nigamāgama purāna mata ehā / kahahiṃ siddha muni nahiṃ saṃdehā // saṃta bisuddha milahiṃ pari tehī / citavahiṃ rāma kr̥pā kari jehī // rāma kr̥pā̃ tava darasana bhayaū / tava prasāda saba saṃsaya gayaū // do. suni bihaṃgapati bānī sahita binaya anurāga / pulaka gāta locana sajala mana haraṣeu ati kāga // 69(ka) // śrotā sumati susīla suci kathā rasika hari dāsa / pāi umā ati gopyamapi sajjana karahiṃ prakāsa // 69(kha) // boleu kākabhasuṃḍa bahorī / nabhaga nātha para prīti na thorī // saba bidhi nātha pūjya tumha mere / kr̥pāpātra raghunāyaka kere // tumhahi na saṃsaya moha na māyā / mo para nātha kīnha tumha dāyā // paṭha_i moha misa khagapati tohī / raghupati dīnhi baḷāī mohī // tumha nija moha kahī khaga sāīṃ / so nahiṃ kachu ācaraja gosāīṃ // nārada bhava biraṃci sanakādī / je munināyaka ātamabādī // moha na aṃdha kīnha kehi kehī / ko jaga kāma nacāva na jehī // tr̥snā̃ kehi na kīnha baurāhā / kehi kara hr̥daya krodha nahiṃ dāhā // do. gyānī tāpasa sūra kabi kobida guna āgāra / kehi kai laubha biḍaṃbanā kīnhi na ehiṃ saṃsāra // 70(ka) // śrī mada bakra na kīnha kehi prabhutā badhira na kāhi / mr̥galocani ke naina sara ko asa lāga na jāhi // 70(kha) // guna kr̥ta sanyapāta nahiṃ kehī / kou na māna mada tajeu nibehī // jobana jvara kehi nahiṃ balakāvā / mamatā kehi kara jasa na nasāvā // macchara kāhi kalaṃka na lāvā / kāhi na soka samīra ḍolāvā // ciṃtā sā̃pini ko nahiṃ khāyā / ko jaga jāhi na byāpī māyā // kīṭa manoratha dāru sarīrā / jehi na lāga ghuna ko asa dhīrā // suta bita loka īṣanā tīnī / kehi ke mati inha kr̥ta na malīnī // yaha saba māyā kara parivārā / prabala amiti ko baranai pārā // siva caturānana jāhi ḍerāhīṃ / apara jīva kehi lekhe māhīṃ // do. byāpi raheu saṃsāra mahũ māyā kaṭaka pracaṃḍa // senāpati kāmādi bhaṭa daṃbha kapaṭa pāṣaṃḍa // 71(ka) // so dāsī raghubīra kai samujheṃ mithyā sopi / chūṭa na rāma kr̥pā binu nātha kaha_ũ pada ropi // 71(kha) // jo māyā saba jagahi nacāvā / jāsu carita lakhi kāhũ na pāvā // soi prabhu bhrū bilāsa khagarājā / nāca naṭī iva sahita samājā // soi saccidānaṃda ghana rāmā / aja bigyāna rūpo bala dhāmā // byāpaka byāpya akhaṃḍa anaṃtā / akhila amoghasakti bhagavaṃtā // aguna adabhra girā gotītā / sabadarasī anavadya ajītā // nirmama nirākāra niramohā / nitya niraṃjana sukha saṃdohā // prakr̥ti pāra prabhu saba ura bāsī / brahma nirīha biraja abināsī // ihā̃ moha kara kārana nāhīṃ / rabi sanmukha tama kabahũ ki jāhīṃ // do. bhagata hetu bhagavāna prabhu rāma dhareu tanu bhūpa / kie carita pāvana parama prākr̥ta nara anurūpa // 72(ka) // jathā aneka beṣa dhari nr̥tya kara_i naṭa koi / soi soi bhāva dekhāva_i āpuna hoi na soi // 72(kha) // asi raghupati līlā uragārī / danuja bimohani jana sukhakārī // je mati malina biṣayabasa kāmī / prabhu moha dharahiṃ imi svāmī // nayana doṣa jā kahã jaba hoī / pīta barana sasi kahũ kaha soī // jaba jehi disi bhrama hoi khagesā / so kaha pacchima uya_u dinesā // naukārūḷha calata jaga dekhā / acala moha basa āpuhi lekhā // bālaka bhramahiṃ na bhramahiṃ gr̥hādīṃ / kahahiṃ paraspara mithyābādī // hari biṣa_ika asa moha bihaṃgā / sapanehũ nahiṃ agyāna prasaṃgā // māyābasa matimaṃda abhāgī / hr̥dayã jamanikā bahubidhi lāgī // te saṭha haṭha basa saṃsaya karahīṃ / nija agyāna rāma para dharahīṃ // do. kāma krodha mada lobha rata gr̥hāsakta dukharūpa / te kimi jānahiṃ raghupatihi mūḷha pare tama kūpa // 73(ka) // nirguna rūpa sulabha ati saguna jāna nahiṃ koi / sugama agama nānā carita suni muni mana bhrama hoi // 73(kha) // sunu khagesa raghupati prabhutāī / kaha_ũ jathāmati kathā suhāī // jehi bidhi moha bhaya_u prabhu mohī / sou saba kathā sunāva_ũ tohī // rāma kr̥pā bhājana tumha tātā / hari guna prīti mohi sukhadātā // tāte nahiṃ kachu tumhahiṃ durāva_ũ / parama rahasya manohara gāva_ũ // sunahu rāma kara sahaja subhāū / jana abhimāna na rākhahiṃ kāū // saṃsr̥ta mūla sūlaprada nānā / sakala soka dāyaka abhimānā // tāte karahiṃ kr̥pānidhi dūrī / sevaka para mamatā ati bhūrī // jimi sisu tana brana hoi gosāī / mātu cirāva kaṭhina kī nāīṃ // do. jadapi prathama dukha pāva_i rova_i bāla adhīra / byādhi nāsa hita jananī ganati na so sisu pīra // 74(ka) // timi raghupati nija dāsakara harahiṃ māna hita lāgi / tulasidāsa aise prabhuhi kasa na bhajahu bhrama tyāgi // 74(kha) // rāma kr̥pā āpani jaḷatāī / kaha_ũ khagesa sunahu mana lāī // jaba jaba rāma manuja tanu dharahīṃ / bhakta hetu līla bahu karahīṃ // taba taba avadhapurī maiṃ zāū̃ / bālacarita biloki haraṣāū̃ // janma mahotsava dekha_ũ jāī / baraṣa pā̃ca tahã raha_ũ lobhāī // iṣṭadeva mama bālaka rāmā / sobhā bapuṣa koṭi sata kāmā // nija prabhu badana nihāri nihārī / locana suphala kara_ũ uragārī // laghu bāyasa bapu dhari hari saṃgā / dekha_ũ bālacarita bahuraṃgā // do. larikāīṃ jahã jahã phirahiṃ tahã tahã saṃga uḷāũ / jūṭhani para_i ajira mahã so uṭhāi kari khāũ // 75(ka) // eka bāra atisaya saba carita kie raghubīra / sumirata prabhu līlā soi pulakita bhaya_u sarīra // 75(kha) // kaha_i bhasuṃḍa sunahu khaganāyaka / rāmacarita sevaka sukhadāyaka // nr̥pamaṃdira suṃdara saba bhā̃tī / khacita kanaka mani nānā jātī // barani na jāi rucira ãganāī / jahã khelahiṃ nita cāriu bhāī // bālabinoda karata raghurāī / bicarata ajira janani sukhadāī // marakata mr̥dula kalevara syāmā / aṃga aṃga prati chabi bahu kāmā // nava rājīva aruna mr̥du caranā / padaja rucira nakha sasi duti haranā // lalita aṃka kulisādika cārī / nūpura cārū madhura ravakārī // cāru puraṭa mani racita banāī / kaṭi kiṃkina kala mukhara suhāī // do. rekhā traya sundara udara nābhī rucira gãbhīra / ura āyata bhrājata bibidha bāla bibhūṣana cīra // 76 // aruna pāni nakha karaja manohara / bāhu bisāla bibhūṣana suṃdara // kaṃdha bāla kehari dara grīvā / cāru cibuka ānana chabi sīṃvā // kalabala bacana adhara arunāre / dui dui dasana bisada bara bāre // lalita kapola manohara nāsā / sakala sukhada sasi kara sama hāsā // nīla kaṃja locana bhava mocana / bhrājata bhāla tilaka gorocana // bikaṭa bhr̥kuṭi sama śravana suhāe / kuṃcita kaca mecaka chabi chāe // pīta jhīni jhagulī tana sohī / kilakani citavani bhāvati mohī // rūpa rāsi nr̥pa ajira bihārī / nācahiṃ nija pratibiṃba nihārī // mohi sana karahīṃ bibidha bidhi krīḷā / baranata mohi hoti ati brīḷā // kilakata mohi dharana jaba dhāvahiṃ / cala_ũ bhāgi taba pūpa dekhāvahiṃ // do. āvata nikaṭa hãsahiṃ prabhu bhājata rudana karāhiṃ / jāũ samīpa gahana pada phiri phiri cita_i parāhiṃ // 77(ka) // prākr̥ta sisu iva līlā dekhi bhaya_u mohi moha / kavana caritra karata prabhu cidānaṃda saṃdoha // 77(kha) // etanā mana ānata khagarāyā / raghupati prerita byāpī māyā // so māyā na dukhada mohi kāhīṃ / āna jīva iva saṃsr̥ta nāhīṃ // nātha ihā̃ kachu kārana ānā / sunahu so sāvadhāna harijānā // gyāna akhaṃḍa eka sītābara / māyā basya jīva sacarācara // jauṃ saba keṃ raha gyāna ekarasa / īsvara jīvahi bheda kahahu kasa // māyā basya jīva abhimānī / īsa basya māyā gunakhānī // parabasa jīva svabasa bhagavaṃtā / jīva aneka eka śrīkaṃtā // mudhā bheda jadyapi kr̥ta māyā / binu hari jāi na koṭi upāyā // do. rāmacaṃdra ke bhajana binu jo caha pada nirbāna / gyānavaṃta api so nara pasu binu pū̃cha biṣāna // 78(ka) // rākāpati ṣoḷasa uahiṃ tārāgana samudāi // sakala girinha dava lāia binu rabi rāti na jāi // 78(kha) // aisehiṃ hari binu bhajana khagesā / miṭa_i na jīvanha kera kalesā // hari sevakahi na byāpa abidyā / prabhu prerita byāpa_i tehi bidyā // tāte nāsa na hoi dāsa kara / bheda bhagati bhāḷha_i bihaṃgabara // bhrama te cakita rāma mohi dekhā / bihãse so sunu carita biseṣā // tehi kautuka kara maramu na kāhū̃ / jānā anuja na mātu pitāhū̃ // jānu pāni dhāe mohi dharanā / syāmala gāta aruna kara caranā // taba maiṃ bhāgi caleũ uragāmī / rāma gahana kahã bhujā pasārī // jimi jimi dūri uḷāũ akāsā / tahã bhuja hari dekha_ũ nija pāsā // do. brahmaloka lagi gaya_ũ maiṃ citaya_ũ pācha uḷāta / juga aṃgula kara bīca saba rāma bhujahi mohi tāta // 79(ka) // saptābarana bheda kari jahā̃ lageṃ gati mori / gaya_ũ tahā̃ prabhu bhuja nirakhi byākula bhaya_ũ bahori // 79(kha) // mūdeũ nayana trasita jaba bhaya_ũ / puni citavata kosalapura gayaū̃ // mohi biloki rāma musukāhīṃ / bihãsata turata gaya_ũ mukha māhīṃ // udara mājha sunu aṃḍaja rāyā / dekheũ bahu brahmāṃḍa nikāyā // ati bicitra tahã loka anekā / racanā adhika eka te ekā // koṭinha caturānana gaurīsā / aganita uḍagana rabi rajanīsā // aganita lokapāla jama kālā / aganita bhūdhara bhūmi bisālā // sāgara sari sara bipina apārā / nānā bhā̃ti sr̥ṣṭi bistārā // sura muni siddha nāga nara kiṃnara / cāri prakāra jīva sacarācara // do. jo nahiṃ dekhā nahiṃ sunā jo manahū̃ na samāi / so saba adbhuta dekheũ barani kavani bidhi jāi // 80(ka) // eka eka brahmāṃḍa mahũ raha_ũ baraṣa sata eka / ehi bidhi dekhata phira_ũ maiṃ aṃḍa kaṭāha aneka // 80(kha) // ehi bidhi dekhata phira_ũ maiṃ aṃḍa kaṭāha aneka // 80(kha) // loka loka prati bhinna bidhātā / bhinna biṣnu siva manu disitrātā // nara gaṃdharba bhūta betālā / kiṃnara nisicara pasu khaga byālā // deva danuja gana nānā jātī / sakala jīva tahã ānahi bhā̃tī // mahi sari sāgara sara giri nānā / saba prapaṃca tahã āna_i ānā // aṃḍakosa prati prati nija rupā / dekheũ jinasa aneka anūpā // avadhapurī prati bhuvana ninārī / sarajū bhinna bhinna nara nārī // dasaratha kausalyā sunu tātā / bibidha rūpa bharatādika bhrātā // prati brahmāṃḍa rāma avatārā / dekha_ũ bālabinoda apārā // do. bhinna bhinna mai dīkha sabu ati bicitra harijāna / aganita bhuvana phireũ prabhu rāma na dekheũ āna // 81(ka) // soi sisupana soi sobhā soi kr̥pāla raghubīra / bhuvana bhuvana dekhata phira_ũ prerita moha samīra // 81(kha) bhramata mohi brahmāṃḍa anekā / bīte manahũ kalpa sata ekā // phirata phirata nija āśrama āya_ũ / tahã puni rahi kachu kāla gavā̃ya_ũ // nija prabhu janma avadha suni pāya_ũ / nirbhara prema haraṣi uṭhi dhāya_ũ // dekha_ũ janma mahotsava jāī / jehi bidhi prathama kahā maiṃ gāī // rāma udara dekheũ jaga nānā / dekhata bana_i na jāi bakhānā // tahã puni dekheũ rāma sujānā / māyā pati kr̥pāla bhagavānā // kara_ũ bicāra bahori bahorī / moha kalila byāpita mati morī // ubhaya gharī mahã maiṃ saba dekhā / bhaya_ũ bhramita mana moha biseṣā // do. dekhi kr̥pāla bikala mohi bihãse taba raghubīra / bihãsatahīṃ mukha bāhera āya_ũ sunu matidhīra // 82(ka) // soi larikāī mo sana karana lage puni rāma / koṭi bhā̃ti samujhāva_ũ manu na laha_i biśrāma // 82(kha) // dekhi carita yaha so prabhutāī / samujhata deha dasā bisarāī // dharani pareũ mukha āva na bātā / trāhi trāhi ārata jana trātā // premākula prabhu mohi bilokī / nija māyā prabhutā taba rokī // kara saroja prabhu mama sira dhareū / dīnadayāla sakala dukha hareū // kīnha rāma mohi bigata bimohā / sevaka sukhada kr̥pā saṃdohā // prabhutā prathama bicāri bicārī / mana mahã hoi haraṣa ati bhārī // bhagata bachalatā prabhu kai dekhī / upajī mama ura prīti biseṣī // sajala nayana pulakita kara jorī / kīnhiũ bahu bidhi binaya bahorī // do. suni saprema mama bānī dekhi dīna nija dāsa / bacana sukhada gaṃbhīra mr̥du bole ramānivāsa // 83(ka) // kākabhasuṃḍi māgu bara ati prasanna mohi jāni / animādika sidhi apara ridhi moccha sakala sukha khāni // 83(kha) // gyāna bibeka birati bigyānā / muni durlabha guna je jaga nānā // āju deũ saba saṃsaya nāhīṃ / māgu jo tohi bhāva mana māhīṃ // suni prabhu bacana adhika anurāgeũ / mana anumāna karana taba lāgeū̃ // prabhu kaha dena sakala sukha sahī / bhagati āpanī dena na kahī // bhagati hīna guna saba sukha aise / lavana binā bahu biṃjana jaise // bhajana hīna sukha kavane kājā / asa bicāri boleũ khagarājā // jauṃ prabhu hoi prasanna bara dehū / mo para karahu kr̥pā aru nehū // mana bhāvata bara māga_ũ svāmī / tumha udāra ura aṃtarajāmī // do. abirala bhagati bisudhda tava śruti purāna jo gāva / jehi khojata jogīsa muni prabhu prasāda kou pāva // 84(ka) // bhagata kalpataru pranata hita kr̥pā siṃdhu sukha dhāma / soi nija bhagati mohi prabhu dehu dayā kari rāma // 84(kha) // evamastu kahi raghukulanāyaka / bole bacana parama sukhadāyaka // sunu bāyasa taiṃ sahaja sayānā / kāhe na māgasi asa baradānā // saba sukha khāni bhagati taiṃ māgī / nahiṃ jaga kou tohi sama baḷabhāgī // jo muni koṭi jatana nahiṃ lahahīṃ / je japa joga anala tana dahahīṃ // rījheũ dekhi tori caturāī / māgehu bhagati mohi ati bhāī // sunu bihaṃga prasāda aba moreṃ / saba subha guna basihahiṃ ura toreṃ // bhagati gyāna bigyāna birāgā / joga caritra rahasya bibhāgā // jānaba taiṃ sabahī kara bhedā / mama prasāda nahiṃ sādhana khedā // doṃ\ṃāyā saṃbhava bhrama saba aba na byāpihahiṃ tohi / jānesu brahma anādi aja aguna gunākara mohi // 85(ka) // mohi bhagata priya saṃtata asa bicāri sunu kāga / kāyã bacana mana mama pada karesu acala anurāga // 85(kha) // aba sunu parama bimala mama bānī / satya sugama nigamādi bakhānī // nija siddhāṃta sunāva_ũ tohī / sunu mana dharu saba taji bhaju mohī // mama māyā saṃbhava saṃsārā / jīva carācara bibidhi prakārā // saba mama priya saba mama upajāe / saba te adhika manuja mohi bhāe // tinha mahã dvija dvija mahã śrutidhārī / tinha mahũ nigama dharama anusārī // tinha mahã priya birakta puni gyānī / gyānihu te ati priya bigyānī // tinha te puni mohi priya nija dāsā / jehi gati mori na dūsari āsā // puni puni satya kaha_ũ tohi pāhīṃ / mohi sevaka sama priya kou nāhīṃ // bhagati hīna biraṃci kina hoī / saba jīvahu sama priya mohi soī // bhagativaṃta ati nīca_u prānī / mohi prānapriya asi mama bānī // do. suci susīla sevaka sumati priya kahu kāhi na lāga / śruti purāna kaha nīti asi sāvadhāna sunu kāga // 86 // eka pitā ke bipula kumārā / hohiṃ pr̥thaka guna sīla acārā // kou paṃḍiṃta kou tāpasa gyātā / kou dhanavaṃta sūra kou dātā // kou sarbagya dharmarata koī / saba para pitahi prīti sama hoī // kou pitu bhagata bacana mana karmā / sapanehũ jāna na dūsara dharmā // so suta priya pitu prāna samānā / jadyapi so saba bhā̃ti ayānā // ehi bidhi jīva carācara jete / trijaga deva nara asura samete // akhila bisva yaha mora upāyā / saba para mohi barābari dāyā // tinha mahã jo parihari mada māyā / bhajai mohi mana baca arū kāyā // do. purūṣa napuṃsaka nāri vā jīva carācara koi / sarba bhāva bhaja kapaṭa taji mohi parama priya soi // 87(ka) // so. satya kaha_ũ khaga tohi suci sevaka mama prānapriya / asa bicāri bhaju mohi parihari āsa bharosa saba // 87(kha) // kabahū̃ kāla na byāpihi tohī / sumiresu bhajesu niraṃtara mohī // prabhu bacanāmr̥ta suni na aghāū̃ / tanu pulakita mana ati haraṣāū̃ // so sukha jāna_i mana aru kānā / nahiṃ rasanā pahiṃ jāi bakhānā // prabhu sobhā sukha jānahiṃ nayanā / kahi kimi sakahiṃ tinhahi nahiṃ bayanā // bahu bidhi mohi prabodhi sukha deī / lage karana sisu kautuka teī // sajala nayana kachu mukha kari rūkhā / cita_i mātu lāgī ati bhūkhā // dekhi mātu ātura uṭhi dhāī / kahi mr̥du bacana lie ura lāī // goda rākhi karāva paya pānā / raghupati carita lalita kara gānā // so. jehi sukha lāgi purāri asubha beṣa kr̥ta siva sukhada / avadhapurī nara nāri tehi sukha mahũ saṃtata magana // 88(ka) // soi sukha lavalesa jinha bāraka sapanehũ laheu / te nahiṃ ganahiṃ khagesa brahmasukhahi sajjana sumati // 88(kha) // maiṃ puni avadha raheũ kachu kālā / dekheũ bālabinoda rasālā // rāma prasāda bhagati bara pāya_ũ / prabhu pada baṃdi nijāśrama āya_ũ // taba te mohi na byāpī māyā / jaba te raghunāyaka apanāyā // yaha saba gupta carita maiṃ gāvā / hari māyā̃ jimi mohi nacāvā // nija anubhava aba kaha_ũ khagesā / binu hari bhajana na jāhi kalesā // rāma kr̥pā binu sunu khagarāī / jāni na jāi rāma prabhutāī // jāneṃ binu na hoi paratītī / binu paratīti hoi nahiṃ prītī // prīti binā nahiṃ bhagati diḷhāī / jimi khagapati jala kai cikanāī // so. binu gura hoi ki gyāna gyāna ki hoi birāga binu / gāvahiṃ beda purāna sukha ki lahia hari bhagati binu // 89(ka) // kou biśrāma ki pāva tāta sahaja saṃtoṣa binu / calai ki jala binu nāva koṭi jatana paci paci maria // 89(kha) // binu saṃtoṣa na kāma nasāhīṃ / kāma achata sukha sapanehũ nāhīṃ // rāma bhajana binu miṭahiṃ ki kāmā / thala bihīna taru kabahũ ki jāmā // binu bigyāna ki samatā āva_i / kou avakāsa ki nabha binu pāva_i // śraddhā binā dharma nahiṃ hoī / binu mahi gaṃdha ki pāva_i koī // binu tapa teja ki kara bistārā / jala binu rasa ki hoi saṃsārā // sīla ki mila binu budha sevakāī / jimi binu teja na rūpa gosāī // nija sukha binu mana hoi ki thīrā / parasa ki hoi bihīna samīrā // kavaniu siddhi ki binu bisvāsā / binu hari bhajana na bhava bhaya nāsā // do. binu bisvāsa bhagati nahiṃ tehi binu dravahiṃ na rāmu / rāma kr̥pā binu sapanehũ jīva na laha biśrāmu // 90(ka) // so. asa bicāri matidhīra taji kutarka saṃsaya sakala / bhajahu rāma raghubīra karunākara suṃdara sukhada // 90(kha) // nija mati sarisa nātha maiṃ gāī / prabhu pratāpa mahimā khagarāī // kaheũ na kachu kari juguti biseṣī / yaha saba maiṃ nija nayananhi dekhī // mahimā nāma rūpa guna gāthā / sakala amita anaṃta raghunāthā // nija nija mati muni hari guna gāvahiṃ / nigama seṣa siva pāra na pāvahiṃ // tumhahi ādi khaga masaka prajaṃtā / nabha uḷāhiṃ nahiṃ pāvahiṃ aṃtā // timi raghupati mahimā avagāhā / tāta kabahũ kou pāva ki thāhā // rāmu kāma sata koṭi subhaga tana / durgā koṭi amita ari mardana // sakra koṭi sata sarisa bilāsā / nabha sata koṭi amita avakāsā // do. maruta koṭi sata bipula bala rabi sata koṭi prakāsa / sasi sata koṭi susītala samana sakala bhava trāsa // 91(ka) // kāla koṭi sata sarisa ati dustara durga duraṃta / dhūmaketu sata koṭi sama durādharaṣa bhagavaṃta // 91(kha) // \ prabhu agādha sata koṭi patālā / samana koṭi sata sarisa karālā // tīratha amita koṭi sama pāvana / nāma akhila agha pūga nasāvana // himagiri koṭi acala raghubīrā / siṃdhu koṭi sata sama gaṃbhīrā // kāmadhenu sata koṭi samānā / sakala kāma dāyaka bhagavānā // sārada koṭi amita caturāī / bidhi sata koṭi sr̥ṣṭi nipunāī // biṣnu koṭi sama pālana kartā / rudra koṭi sata sama saṃhartā // dhanada koṭi sata sama dhanavānā / māyā koṭi prapaṃca nidhānā // bhāra dharana sata koṭi ahīsā / niravadhi nirupama prabhu jagadīsā // chaṃ. nirupama na upamā āna rāma samāna rāmu nigama kahai / jimi koṭi sata khadyota sama rabi kahata ati laghutā lahai // ehi bhā̃ti nija nija mati bilāsa munisa harihi bakhānahīṃ / prabhu bhāva gāhaka ati kr̥pāla saprema suni sukha mānahīṃ // do. rāmu amita guna sāgara thāha ki pāva_i koi / saṃtanha sana jasa kichu suneũ tumhahi sunāya_ũ soi // 92(ka) // so. bhāva basya bhagavāna sukha nidhāna karunā bhavana / taji mamatā mada māna bhajia sadā sītā ravana // 92(kha) // suni bhusuṃḍi ke bacana suhāe / haraṣita khagapati paṃkha phulāe // nayana nīra mana ati haraṣānā / śrīraghupati pratāpa ura ānā // pāchila moha samujhi pachitānā / brahma anādi manuja kari mānā // puni puni kāga carana siru nāvā / jāni rāma sama prema baḷhāvā // gura binu bhava nidhi tara_i na koī / jauṃ biraṃci saṃkara sama hoī // saṃsaya sarpa graseu mohi tātā / dukhada lahari kutarka bahu brātā // tava sarūpa gāruḷi raghunāyaka / mohi jiāya_u jana sukhadāyaka // tava prasāda mama moha nasānā / rāma rahasya anūpama jānā // do. tāhi prasaṃsi bibidha bidhi sīsa nāi kara jori / bacana binīta saprema mr̥du boleu garuḷa bahori // 93(ka) // prabhu apane abibeka te būjha_ũ svāmī tohi / kr̥pāsiṃdhu sādara kahahu jāni dāsa nija mohi // 93(kha) // tumha sarbagya tanya tama pārā / sumati susīla sarala ācārā // gyāna birati bigyāna nivāsā / raghunāyaka ke tumha priya dāsā // kārana kavana deha yaha pāī / tāta sakala mohi kahahu bujhāī // rāma carita sara suṃdara svāmī / pāyahu kahā̃ kahahu nabhagāmī // nātha sunā maiṃ asa siva pāhīṃ / mahā pralayahũ nāsa tava nāhīṃ // mudhā bacana nahiṃ īsvara kahaī / sou moreṃ mana saṃsaya ahaī // aga jaga jīva nāga nara devā / nātha sakala jagu kāla kalevā // aṃḍa kaṭāha amita laya kārī / kālu sadā duratikrama bhārī // so. tumhahi na byāpata kāla ati karāla kārana kavana / mohi so kahahu kr̥pāla gyāna prabhāva ki joga bala // 94(ka) // do. prabhu tava āśrama āẽ mora moha bhrama bhāga / kārana kavana so nātha saba kahahu sahita anurāga // 94(kha) // garuḷa girā suni haraṣeu kāgā / boleu umā parama anurāgā // dhanya dhanya tava mati uragārī / prasna tumhāri mohi ati pyārī // suni tava prasna saprema suhāī / bahuta janama kai sudhi mohi āī // saba nija kathā kaha_ũ maiṃ gāī / tāta sunahu sādara mana lāī // japa tapa makha sama dama brata dānā / birati bibeka joga bigyānā // saba kara phala raghupati pada premā / tehi binu kou na pāva_i chemā // ehi tana rāma bhagati maiṃ pāī / tāte mohi mamatā adhikāī // jehi teṃ kachu nija svāratha hoī / tehi para mamatā kara saba koī // so. pannagāri asi nīti śruti saṃmata sajjana kahahiṃ / ati nīcahu sana prīti karia jāni nija parama hita // 95(ka) // pāṭa kīṭa teṃ hoi tehi teṃ pāṭaṃbara rucira / kr̥mi pāla_i sabu koi parama apāvana prāna sama // 95(kha) // svāratha sā̃ca jīva kahũ ehā / mana krama bacana rāma pada nehā // soi pāvana soi subhaga sarīrā / jo tanu pāi bhajia raghubīrā // rāma bimukha lahi bidhi sama dehī / kabi kobida na prasaṃsahiṃ tehī // rāma bhagati ehiṃ tana ura jāmī / tāte mohi parama priya svāmī // taja_ũ na tana nija icchā maranā / tana binu beda bhajana nahiṃ baranā // prathama mohã mohi bahuta bigovā / rāma bimukha sukha kabahũ na sovā // nānā janama karma puni nānā / kie joga japa tapa makha dānā // kavana joni janameũ jahã nāhīṃ / maiṃ khagesa bhrami bhrami jaga māhīṃ // dekheũ kari saba karama gosāī / sukhī na bhaya_ũ abahiṃ kī nāī // sudhi mohi nātha janma bahu kerī / siva prasāda mati mohã na gherī // do. prathama janma ke carita aba kaha_ũ sunahu bihagesa / suni prabhu pada rati upaja_i jāteṃ miṭahiṃ kalesa // 96(ka) // pūruba kalpa eka prabhu juga kalijuga mala mūla // nara aru nāri adharma rata sakala nigama pratikūla // 96(kha) // tehi kalijuga kosalapura jāī / janmata bhaya_ũ sūdra tanu pāī // siva sevaka mana krama aru bānī / āna deva niṃdaka abhimānī // dhana mada matta parama bācālā / ugrabuddhi ura daṃbha bisālā // jadapi raheũ raghupati rajadhānī / tadapi na kachu mahimā taba jānī // aba jānā maiṃ avadha prabhāvā / nigamāgama purāna asa gāvā // kavanehũ janma avadha basa joī / rāma parāyana so pari hoī // avadha prabhāva jāna taba prānī / jaba ura basahiṃ rāmu dhanupānī // so kalikāla kaṭhina uragārī / pāpa parāyana saba nara nārī // do. kalimala grase dharma saba lupta bhae sadagraṃtha / daṃbhinha nija mati kalpi kari pragaṭa kie bahu paṃtha // 97(ka) // bhae loga saba mohabasa lobha grase subha karma / sunu harijāna gyāna nidhi kaha_ũ kachuka kalidharma // 97(kha) // barana dharma nahiṃ āśrama cārī / śruti birodha rata saba nara nārī // dvija śruti becaka bhūpa prajāsana / kou nahiṃ māna nigama anusāsana // māraga soi jā kahũ joi bhāvā / paṃḍita soi jo gāla bajāvā // mithyāraṃbha daṃbha rata joī / tā kahũ saṃta kaha_i saba koī // soi sayāna jo paradhana hārī / jo kara daṃbha so baḷa ācārī // jau kaha jhū̃ṭha masakharī jānā / kalijuga soi gunavaṃta bakhānā // nirācāra jo śruti patha tyāgī / kalijuga soi gyānī so birāgī // jākeṃ nakha aru jaṭā bisālā / soi tāpasa prasiddha kalikālā // do. asubha beṣa bhūṣana dhareṃ bhacchābhaccha je khāhiṃ / tei jogī tei siddha nara pūjya te kalijuga māhiṃ // 98(ka) // so. je apakārī cāra tinha kara gaurava mānya tei / mana krama bacana labāra tei bakatā kalikāla mahũ // 98(kha) // nāri bibasa nara sakala gosāī / nācahiṃ naṭa markaṭa kī nāī // sūdra dvijanha upadesahiṃ gyānā / meli janeū lehiṃ kudānā // saba nara kāma lobha rata krodhī / deva bipra śruti saṃta birodhī // guna maṃdira suṃdara pati tyāgī / bhajahiṃ nāri para puruṣa abhāgī // saubhāginīṃ bibhūṣana hīnā / bidhavanha ke siṃgāra nabīnā // gura siṣa badhira aṃdha kā lekhā / eka na suna_i eka nahiṃ dekhā // hara_i siṣya dhana soka na haraī / so gura ghora naraka mahũ paraī // mātu pitā bālakanhi bolābahiṃ / udara bharai soi dharma sikhāvahiṃ // do. brahma gyāna binu nāri nara kahahiṃ na dūsari bāta / kauḷī lāgi lobha basa karahiṃ bipra gura ghāta // 99(ka) // bādahiṃ sūdra dvijanha sana hama tumha te kachu ghāṭi / jāna_i brahma so biprabara ā̃khi dekhāvahiṃ ḍāṭi // 99(kha) // para triya laṃpaṭa kapaṭa sayāne / moha droha mamatā lapaṭāne // tei abhedabādī gyānī nara / dekhā meṃ caritra kalijuga kara // āpu gae aru tinhahū ghālahiṃ / je kahũ sata māraga pratipālahiṃ // kalpa kalpa bhari eka eka narakā / parahiṃ je dūṣahiṃ śruti kari tarakā // je baranādhama teli kumhārā / svapaca kirāta kola kalavārā // nāri muī gr̥ha saṃpati nāsī / mūḷa muḷāi hohiṃ sanyāsī // te bipranha sana āpu pujāvahiṃ / ubhaya loka nija hātha nasāvahiṃ // bipra niracchara lolupa kāmī / nirācāra saṭha br̥ṣalī svāmī // sūdra karahiṃ japa tapa brata nānā / baiṭhi barāsana kahahiṃ purānā // saba nara kalpita karahiṃ acārā / jāi na barani anīti apārā // do. bhae barana saṃkara kali bhinnasetu saba loga / karahiṃ pāpa pāvahiṃ dukha bhaya ruja soka biyoga // 100(ka) // śruti saṃmata hari bhakti patha saṃjuta birati bibeka / tehi na calahiṃ nara moha basa kalpahiṃ paṃtha aneka // 100(kha) // chaṃ. bahu dāma sãvārahiṃ dhāma jatī / biṣayā hari līnhi na rahi biratī // tapasī dhanavaṃta daridra gr̥hī / kali kautuka tāta na jāta kahī // kulavaṃti nikārahiṃ nāri satī / gr̥ha ānihiṃ cerī niberi gatī // suta mānahiṃ mātu pitā taba lauṃ / abalānana dīkha nahīṃ jaba lauṃ // sasurāri piāri lagī jaba teṃ / riparūpa kuṭuṃba bhae taba teṃ // nr̥pa pāpa parāyana dharma nahīṃ / kari daṃḍa biḍaṃba prajā nitahīṃ // dhanavaṃta kulīna malīna apī / dvija cinha janeu ughāra tapī // nahiṃ māna purāna na bedahi jo / hari sevaka saṃta sahī kali so / kabi br̥ṃda udāra dunī na sunī / guna dūṣaka brāta na kopi gunī // kali bārahiṃ bāra dukāla parai / binu anna dukhī saba loga marai // do. sunu khagesa kali kapaṭa haṭha daṃbha dveṣa pāṣaṃḍa / māna moha mārādi mada byāpi rahe brahmaṃḍa // 101(ka) // tāmasa dharma karahiṃ nara japa tapa brata makha dāna / deva na baraṣahiṃ dharanīṃ bae na jāmahiṃ dhāna // 101(kha) // chaṃ. abalā kaca bhūṣana bhūri chudhā / dhanahīna dukhī mamatā bahudhā // sukha cāhahiṃ mūḷha na dharma ratā / mati thori kaṭhori na komalatā // 1 // nara pīḷita roga na bhoga kahīṃ / abhimāna birodha akāranahīṃ // laghu jīvana saṃbatu paṃca dasā / kalapāṃta na nāsa gumānu asā // 2 // kalikāla bihāla kie manujā / nahiṃ mānata kvau anujā tanujā / nahiṃ toṣa bicāra na sītalatā / saba jāti kujāti bhae magatā // 3 // iriṣā paruṣācchara lolupatā / bhari pūri rahī samatā bigatā // saba loga biyoga bisoka hue / baranāśrama dharma acāra gae // 4 // dama dāna dayā nahiṃ jānapanī / jaḷatā parabaṃcanatāti ghanī // tanu poṣaka nāri narā sagare / paraniṃdaka je jaga mo bagare // 5 // do. sunu byālāri kāla kali mala avaguna āgāra / guna_ũ bahuta kalijuga kara binu prayāsa nistāra // 102(ka) // kr̥tajuga tretā dvāpara pūjā makha aru joga / jo gati hoi so kali hari nāma te pāvahiṃ loga // 102(kha) // kr̥tajuga saba jogī bigyānī / kari hari dhyāna tarahiṃ bhava prānī // tretā̃ bibidha jagya nara karahīṃ / prabhuhi samarpi karma bhava tarahīṃ // dvāpara kari raghupati pada pūjā / nara bhava tarahiṃ upāya na dūjā // kalijuga kevala hari guna gāhā / gāvata nara pāvahiṃ bhava thāhā // kalijuga joga na jagya na gyānā / eka adhāra rāma guna gānā // saba bharosa taji jo bhaja rāmahi / prema sameta gāva guna grāmahi // soi bhava tara kachu saṃsaya nāhīṃ / nāma pratāpa pragaṭa kali māhīṃ // kali kara eka punīta pratāpā / mānasa punya hohiṃ nahiṃ pāpā // do. kalijuga sama juga āna nahiṃ jauṃ nara kara bisvāsa / gāi rāma guna gana bimalã bhava tara binahiṃ prayāsa // 103(ka) // pragaṭa cāri pada dharma ke kalila mahũ eka pradhāna / jena kena bidhi dīnheṃ dāna kara_i kalyāna // 103(kha) // nita juga dharma hohiṃ saba kere / hr̥dayã rāma māyā ke prere // suddha satva samatā bigyānā / kr̥ta prabhāva prasanna mana jānā // satva bahuta raja kachu rati karmā / saba bidhi sukha tretā kara dharmā // bahu raja svalpa satva kachu tāmasa / dvāpara dharma haraṣa bhaya mānasa // tāmasa bahuta rajoguna thorā / kali prabhāva birodha cahũ orā // budha juga dharma jāni mana māhīṃ / taji adharma rati dharma karāhīṃ // kāla dharma nahiṃ byāpahiṃ tāhī / raghupati carana prīti ati jāhī // naṭa kr̥ta bikaṭa kapaṭa khagarāyā / naṭa sevakahi na byāpa_i māyā // do. hari māyā kr̥ta doṣa guna binu hari bhajana na jāhiṃ / bhajia rāma taji kāma saba asa bicāri mana māhiṃ // 104(ka) // tehi kalikāla baraṣa bahu baseũ avadha bihagesa / pareu dukāla bipati basa taba maiṃ gaya_ũ bidesa // 104(kha) // gaya_ũ ujenī sunu uragārī / dīna malīna daridra dukhārī // gaẽ kāla kachu saṃpati pāī / tahã puni kara_ũ saṃbhu sevakāī // bipra eka baidika siva pūjā / kara_i sadā tehi kāju na dūjā // parama sādhu paramāratha biṃdaka / saṃbhu upāsaka nahiṃ hari niṃdaka // tehi seva_ũ maiṃ kapaṭa sametā / dvija dayāla ati nīti niketā // bāhija namra dekhi mohi sāīṃ / bipra paḷhāva putra kī nāīṃ // saṃbhu maṃtra mohi dvijabara dīnhā / subha upadesa bibidha bidhi kīnhā // japa_ũ maṃtra siva maṃdira jāī / hr̥dayã daṃbha ahamiti adhikāī // do. maiṃ khala mala saṃkula mati nīca jāti basa moha / hari jana dvija dekheṃ jara_ũ kara_ũ biṣnu kara droha // 105(ka) // so. gura nita mohi prabodha dukhita dekhi ācarana mama / mohi upaja_i ati krodha daṃbhihi nīti ki bhāvaī // 105(kha) // eka bāra gura līnha bolāī / mohi nīti bahu bhā̃ti sikhāī // siva sevā kara phala suta soī / abirala bhagati rāma pada hoī // rāmahi bhajahiṃ tāta siva dhātā / nara pāvãra kai ketika bātā // jāsu carana aja siva anurāgī / tātu drohã sukha cahasi abhāgī // hara kahũ hari sevaka gura kaheū / suni khaganātha hr̥daya mama daheū // adhama jāti maiṃ bidyā pāẽ / bhaya_ũ jathā ahi dūdha piāẽ // mānī kuṭila kubhāgya kujātī / gura kara droha kara_ũ dinu rātī // ati dayāla gura svalpa na krodhā / puni puni mohi sikhāva subodhā // jehi te nīca baḷāī pāvā / so prathamahiṃ hati tāhi nasāvā // dhūma anala saṃbhava sunu bhāī / tehi bujhāva ghana padavī pāī // raja maga parī nirādara rahaī / saba kara pada prahāra nita sahaī // maruta uḷāva prathama tehi bharaī / puni nr̥pa nayana kirīṭanhi paraī // sunu khagapati asa samujhi prasaṃgā / budha nahiṃ karahiṃ adhama kara saṃgā // kabi kobida gāvahiṃ asi nītī / khala sana kalaha na bhala nahiṃ prītī // udāsīna nita rahia gosāīṃ / khala pariharia svāna kī nāīṃ // maiṃ khala hr̥dayã kapaṭa kuṭilāī / gura hita kaha_i na mohi sohāī // do. eka bāra hara maṃdira japata raheũ siva nāma / gura āya_u abhimāna teṃ uṭhi nahiṃ kīnha pranāma // 106(ka) // so dayāla nahiṃ kaheu kachu ura na roṣa lavalesa / ati agha gura apamānatā sahi nahiṃ sake mahesa // 106(kha) // maṃdira mājha bhaī nabha bānī / re hatabhāgya agya abhimānī // jadyapi tava gura keṃ nahiṃ krodhā / ati kr̥pāla cita samyaka bodhā // tadapi sāpa saṭha daiha_ũ tohī / nīti birodha sohāi na mohī // jauṃ nahiṃ daṃḍa karauṃ khala torā / bhraṣṭa hoi śrutimāraga morā // je saṭha gura sana iriṣā karahīṃ / raurava naraka koṭi juga parahīṃ // trijaga joni puni dharahiṃ sarīrā / ayuta janma bhari pāvahiṃ pīrā // baiṭha rahesi ajagara iva pāpī / sarpa hohi khala mala mati byāpī // mahā biṭapa koṭara mahũ jāī // rahu adhamādhama adhagati pāī // do. hāhākāra kīnha gura dāruna suni siva sāpa // kaṃpita mohi biloki ati ura upajā paritāpa // 107(ka) // kari daṃḍavata saprema dvija siva sanmukha kara jori / binaya karata gadagada svara samujhi ghora gati mori // 107(kha) // namāmīśamīśāna nirvāṇarūpaṃ / viṃbhuṃ byāpakaṃ brahma vedasvarūpaṃ / nijaṃ nirguṇaṃ nirvikalpaṃ nirīṃha / cidākāśamākāśavāsaṃ bhaje 'haṃ // nirākāramoṃkāramūlaṃ turīyaṃ / girā gyāna gotītamīśaṃ girīśaṃ // karālaṃ mahākāla kālaṃ kr̥pālaṃ / guṇāgāra saṃsārapāraṃ nato 'haṃ // tuṣārādri saṃkāśa gauraṃ gabhīraṃ / manobhūta koṭi prabhā śrī śarīraṃ // sphuranmauli kallolinī cāru gaṃgā / lasadbhālabālendu kaṃṭhe bhujaṃgā // calatkuṃḍalaṃ bhrū sunetraṃ viśālaṃ / prasannānanaṃ nīlakaṃṭhaṃ dayālaṃ // mr̥gādhīśacarmāmbaraṃ muṇḍamālaṃ / priyaṃ śaṃkaraṃ sarvanāthaṃ bhajāmi // pracaṃḍaṃ prakr̥ṣṭaṃ pragalbhaṃ pareśaṃ / akhaṃḍaṃ ajaṃ bhānukoṭiprakāśaṃ // trayaḥśūla nirmūlanaṃ śūlapāṇiṃ / bhaje 'haṃ bhavānīpatiṃ bhāvagamyaṃ // kalātīta kalyāṇa kalpāntakārī / sadā sajjanāndadātā purārī // cidānaṃdasaṃdoha mohāpahārī / prasīda prasīda prabho manmathārī // na yāvad umānātha pādāravindaṃ / bhajaṃtīha loke pare vā narāṇāṃ // na tāvatsukhaṃ śānti santāpanāśaṃ / prasīda prabho sarvabhūtādhivāsaṃ // na jānāmi yogaṃ japaṃ naiva pūjāṃ / nato 'haṃ sadā sarvadā śaṃbhu tubhyaṃ // jarā janma duḥkhaugha tātapyamānaṃ / prabho pāhi āpannamāmīśa śaṃbho // śloka\-rudrāṣṭakamidaṃ proktaṃ vipreṇa haratoṣaye / ye paṭhanti narā bhaktyā teṣāṃ śambhuḥ prasīdati // 9 // do. \-suni binatī sarbagya siva dekhi bripra anurāgu / puni maṃdira nabhabānī bha_i dvijabara bara māgu // 108(ka) // jauṃ prasanna prabhu mo para nātha dīna para nehu / nija pada bhagati dei prabhu puni dūsara bara dehu // 108(kha) // tava māyā basa jīva jaḷa saṃtata phira_i bhulāna / tehi para krodha na karia prabhu kr̥pā siṃdhu bhagavāna // 108(ga) // saṃkara dīnadayāla aba ehi para hohu kr̥pāla / sāpa anugraha hoi jehiṃ nātha thorehīṃ kāla // 108(gha) // ehi kara hoi parama kalyānā / soi karahu aba kr̥pānidhānā // bipragirā suni parahita sānī / evamastu iti bha_i nabhabānī // jadapi kīnha ehiṃ dāruna pāpā / maiṃ puni dīnha kopa kari sāpā // tadapi tumhāra sādhutā dekhī / kariha_ũ ehi para kr̥pā biseṣī // chamāsīla je para upakārī / te dvija mohi priya jathā kharārī // mora śrāpa dvija byartha na jāihi / janma sahasa avasya yaha pāihi // janamata marata dusaha dukha hoī / ahi svalpa_u nahiṃ byāpihi soī // kavaneũ janma miṭihi nahiṃ gyānā / sunahi sūdra mama bacana pravānā // raghupati purīṃ janma taba bhayaū / puni taiṃ mama sevā̃ mana dayaū // purī prabhāva anugraha moreṃ / rāma bhagati upajihi ura toreṃ // sunu mama bacana satya aba bhāī / haritoṣana brata dvija sevakāī // aba jani karahi bipra apamānā / jānehu saṃta anaṃta samānā // iṃdra kulisa mama sūla bisālā / kāladaṃḍa hari cakra karālā // jo inha kara mārā nahiṃ maraī / bipradroha pāvaka so jaraī // asa bibeka rākhehu mana māhīṃ / tumha kahã jaga durlabha kachu nāhīṃ // aura_u eka āsiṣā morī / apratihata gati hoihi torī // do. suni siva bacana haraṣi gura evamastu iti bhāṣi / mohi prabodhi gaya_u gr̥ha saṃbhu carana ura rākhi // 109(ka) // prerita kāla bidhi giri jāi bhaya_ũ maiṃ byāla / puni prayāsa binu so tanu jajeũ gaẽ kachu kāla // 109(kha) // joi tanu dhara_ũ taja_ũ puni anāyāsa harijāna / jimi nūtana paṭa pahira_i nara parihara_i purāna // 109(ga) // sivã rākhī śruti nīti aru maiṃ nahiṃ pāvā klesa / ehi bidhi dhareũ bibidha tanu gyāna na gaya_u khagesa // 109(gha) // trijaga deva nara joi tanu dhara_ũ / tahã tahã rāma bhajana anusaraū̃ // eka sūla mohi bisara na kāū / gura kara komala sīla subhāū // carama deha dvija kai maiṃ pāī / sura durlabha purāna śruti gāī // khela_ũ tahū̃ bālakanha mīlā / kara_ũ sakala raghunāyaka līlā // prauḷha bhaẽ mohi pitā paḷhāvā / samajha_ũ suna_ũ guna_ũ nahiṃ bhāvā // mana te sakala bāsanā bhāgī / kevala rāma carana laya lāgī // kahu khagesa asa kavana abhāgī / kharī seva suradhenuhi tyāgī // prema magana mohi kachu na sohāī / hāreu pitā paḷhāi paḷhāī // bhae kālabasa jaba pitu mātā / maiṃ bana gaya_ũ bhajana janatrātā // jahã jahã bipina munīsvara pāva_ũ / āśrama jāi jāi siru nāva_ũ // būjhata tinhahi rāma guna gāhā / kahahiṃ suna_ũ haraṣita khaganāhā // sunata phira_ũ hari guna anubādā / abyāhata gati saṃbhu prasādā // chūṭī tribidha īṣanā gāḷhī / eka lālasā ura ati bāḷhī // rāma carana bārija jaba dekhauṃ / taba nija janma saphala kari lekhauṃ // jehi pū̃cha_ũ soi muni asa kahaī / īsvara sarba bhūtamaya ahaī // nirguna mata nahiṃ mohi sohāī / saguna brahma rati ura adhikāī // do. gura ke bacana surati kari rāma carana manu lāga / raghupati jasa gāvata phira_ũ chana chana nava anurāga // 110(ka) // meru sikhara baṭa chāyā̃ muni lomasa āsīna / dekhi carana siru nāya_ũ bacana kaheũ ati dīna // 110(kha) // suni mama bacana binīta mr̥du muni kr̥pāla khagarāja / mohi sādara pū̃chata bhae dvija āyahu kehi kāja // 110(ga) // taba maiṃ kahā kr̥pānidhi tumha sarbagya sujāna / saguna brahma avarādhana mohi kahahu bhagavāna // 110(gha) // taba muniṣa raghupati guna gāthā / kahe kachuka sādara khaganāthā // brahmagyāna rata muni bigyāni / mohi parama adhikārī jānī // lāge karana brahma upadesā / aja adveta aguna hr̥dayesā // akala anīha anāma arupā / anubhava gamya akhaṃḍa anūpā // mana gotīta amala abināsī / nirbikāra niravadhi sukha rāsī // so taiṃ tāhi tohi nahiṃ bhedā / bāri bīci iva gāvahi bedā // bibidha bhā̃ti mohi muni samujhāvā / nirguna mata mama hr̥dayã na āvā // puni maiṃ kaheũ nāi pada sīsā / saguna upāsana kahahu munīsā // rāma bhagati jala mama mana mīnā / kimi bilagāi munīsa prabīnā // soi upadesa kahahu kari dāyā / nija nayananhi dekhauṃ raghurāyā // bhari locana biloki avadhesā / taba suniha_ũ nirguna upadesā // muni puni kahi harikathā anūpā / khaṃḍi saguna mata aguna nirūpā // taba maiṃ nirguna mata kara dūrī / saguna nirūpa_ũ kari haṭha bhūrī // uttara pratiuttara maiṃ kīnhā / muni tana bhae krodha ke cīnhā // sunu prabhu bahuta avagyā kiẽ / upaja krodha gyāninha ke hiẽ // ati saṃgharaṣana jauṃ kara koī / anala pragaṭa caṃdana te hoī // do. \-bāraṃbāra sakopa muni kara_i nirupana gyāna / maiṃ apaneṃ mana baiṭha taba kara_ũ bibidha anumāna // 111(ka) // krodha ki dvetabuddhi binu dvaita ki binu agyāna / māyābasa parichinna jaḷa jīva ki īsa samāna // 111(kha) // kabahũ ki dukha saba kara hita tākeṃ / tehi ki daridra parasa mani jākeṃ // paradrohī kī hohiṃ nisaṃkā / kāmī puni ki rahahiṃ akalaṃkā // baṃsa ki raha dvija anahita kīnheṃ / karma ki hohiṃ svarūpahi cīnheṃ // kāhū sumati ki khala sãga jāmī / subha gati pāva ki paratriya gāmī // bhava ki parahiṃ paramātmā biṃdaka / sukhī ki hohiṃ kabahũ hariniṃdaka // rāju ki raha_i nīti binu jāneṃ / agha ki rahahiṃ haricarita bakhāneṃ // pāvana jasa ki punya binu hoī / binu agha ajasa ki pāva_i koī // lābhu ki kichu hari bhagati samānā / jehi gāvahiṃ śruti saṃta purānā // hāni ki jaga ehi sama kichu bhāī / bhajia na rāmahi nara tanu pāī // agha ki pisunatā sama kachu ānā / dharma ki dayā sarisa harijānā // ehi bidhi amiti juguti mana gunaū̃ / muni upadesa na sādara sunaū̃ // puni puni saguna paccha maiṃ ropā / taba muni boleu bacana sakopā // mūḷha parama sikha deũ na mānasi / uttara pratiuttara bahu ānasi // satya bacana bisvāsa na karahī / bāyasa iva sabahī te ḍarahī // saṭha svapaccha taba hr̥dayã bisālā / sapadi hohi pacchī caṃḍālā // līnha śrāpa maiṃ sīsa caḷhāī / nahiṃ kachu bhaya na dīnatā āī // do. turata bhaya_ũ maiṃ kāga taba puni muni pada siru nāi / sumiri rāma raghubaṃsa mani haraṣita caleũ uḷāi // 112(ka) // umā je rāma carana rata bigata kāma mada krodha // nija prabhumaya dekhahiṃ jagata kehi sana karahiṃ birodha // 112(kha) // sunu khagesa nahiṃ kachu riṣi dūṣana / ura preraka raghubaṃsa bibhūṣana // kr̥pāsiṃdhu muni mati kari bhorī / līnhi prema paricchā morī // mana baca krama mohi nija jana jānā / muni mati puni pherī bhagavānā // riṣi mama mahata sīlatā dekhī / rāma carana bisvāsa biseṣī // ati bisamaya puni puni pachitāī / sādara muni mohi līnha bolāī // mama paritoṣa bibidha bidhi kīnhā / haraṣita rāmamaṃtra taba dīnhā // bālakarūpa rāma kara dhyānā / kaheu mohi muni kr̥pānidhānā // suṃdara sukhada mihi ati bhāvā / so prathamahiṃ maiṃ tumhahi sunāvā // muni mohi kachuka kāla tahã rākhā / rāmacaritamānasa taba bhāṣā // sādara mohi yaha kathā sunāī / puni bole muni girā suhāī // rāmacarita sara gupta suhāvā / saṃbhu prasāda tāta maiṃ pāvā // tohi nija bhagata rāma kara jānī / tāte maiṃ saba kaheũ bakhānī // rāma bhagati jinha keṃ ura nāhīṃ / kabahũ na tāta kahia tinha pāhīṃ // muni mohi bibidha bhā̃ti samujhāvā / maiṃ saprema muni pada siru nāvā // nija kara kamala parasi mama sīsā / haraṣita āsiṣa dīnha munīsā // rāma bhagati abirala ura toreṃ / basihi sadā prasāda aba moreṃ // do. \-sadā rāma priya hohu tumha subha guna bhavana amāna / kāmarūpa icdhāmarana gyāna birāga nidhāna // 113(ka) // jeṃhiṃ āśrama tumha basaba puni sumirata śrībhagavaṃta / byāpihi tahã na abidyā jojana eka prajaṃta // 113(kha) // kāla karma guna doṣa subhāū / kachu dukha tumhahi na byāpihi kāū // rāma rahasya lalita bidhi nānā / gupta pragaṭa itihāsa purānā // binu śrama tumha jānaba saba soū / nita nava neha rāma pada hoū // jo icchā karihahu mana māhīṃ / hari prasāda kachu durlabha nāhīṃ // suni muni āsiṣa sunu matidhīrā / brahmagirā bha_i gagana gãbhīrā // evamastu tava baca muni gyānī / yaha mama bhagata karma mana bānī // suni nabhagirā haraṣa mohi bhayaū / prema magana saba saṃsaya gayaū // kari binatī muni āyasu pāī / pada saroja puni puni siru nāī // haraṣa sahita ehiṃ āśrama āya_ũ / prabhu prasāda durlabha bara pāya_ũ // ihā̃ basata mohi sunu khaga īsā / bīte kalapa sāta aru bīsā // kara_ũ sadā raghupati guna gānā / sādara sunahiṃ bihaṃga sujānā // jaba jaba avadhapurīṃ raghubīrā / dharahiṃ bhagata hita manuja sarīrā // taba taba jāi rāma pura rahaū̃ / sisulīlā biloki sukha lahaū̃ // puni ura rākhi rāma sisurūpā / nija āśrama āva_ũ khagabhūpā // kathā sakala maiṃ tumhahi sunāī / kāga deha jehiṃ kārana pāī // kahiũ tāta saba prasna tumhārī / rāma bhagati mahimā ati bhārī // do. tāte yaha tana mohi priya bhaya_u rāma pada neha / nija prabhu darasana pāya_ũ gae sakala saṃdeha // 114(ka) // māsapārāyaṇa, untīsavā̃ viśrāma bhagati paccha haṭha kari raheũ dīnhi mahāriṣi sāpa / muni durlabha bara pāya_ũ dekhahu bhajana pratāpa // 114(kha) // je asi bhagati jāni pariharahīṃ / kevala gyāna hetu śrama karahīṃ // te jaḷa kāmadhenu gr̥hã tyāgī / khojata āku phirahiṃ paya lāgī // sunu khagesa hari bhagati bihāī / je sukha cāhahiṃ āna upāī // te saṭha mahāsiṃdhu binu taranī / pairi pāra cāhahiṃ jaḷa karanī // suni bhasuṃḍi ke bacana bhavānī / boleu garuḷa haraṣi mr̥du bānī // tava prasāda prabhu mama ura māhīṃ / saṃsaya soka moha bhrama nāhīṃ // suneũ punīta rāma guna grāmā / tumharī kr̥pā̃ laheũ biśrāmā // eka bāta prabhu pū̃cha_ũ tohī / kahahu bujhāi kr̥pānidhi mohī // kahahiṃ saṃta muni beda purānā / nahiṃ kachu durlabha gyāna samānā // soi muni tumha sana kaheu gosāīṃ / nahiṃ ādarehu bhagati kī nāīṃ // gyānahi bhagatihi aṃtara ketā / sakala kahahu prabhu kr̥pā niketā // suni uragāri bacana sukha mānā / sādara boleu kāga sujānā // bhagatihi gyānahi nahiṃ kachu bhedā / ubhaya harahiṃ bhava saṃbhava khedā // nātha munīsa kahahiṃ kachu aṃtara / sāvadhāna sou sunu bihaṃgabara // gyāna birāga joga bigyānā / e saba puruṣa sunahu harijānā // puruṣa pratāpa prabala saba bhā̃tī / abalā abala sahaja jaḷa jātī // do. \-puruṣa tyāgi saka nārihi jo birakta mati dhīra // na tu kāmī biṣayābasa bimukha jo pada raghubīra // 115(ka) // so. sou muni gyānanidhāna mr̥ganayanī bidhu mukha nirakhi / bibasa hoi harijāna nāri biṣnu māyā pragaṭa // 115(kha) // ihā̃ na pacchapāta kachu rākha_ũ / beda purāna saṃta mata bhāṣa_ũ // moha na nāri nāri keṃ rūpā / pannagāri yaha rīti anūpā // māyā bhagati sunahu tumha doū / nāri barga jāna_i saba koū // puni raghubīrahi bhagati piārī / māyā khalu nartakī bicārī // bhagatihi sānukūla raghurāyā / tāte tehi ḍarapati ati māyā // rāma bhagati nirupama nirupādhī / basa_i jāsu ura sadā abādhī // tehi biloki māyā sakucāī / kari na saka_i kachu nija prabhutāī // asa bicāri je muni bigyānī / jācahīṃ bhagati sakala sukha khānī // do. yaha rahasya raghunātha kara begi na jāna_i koi / jo jāna_i raghupati kr̥pā̃ sapanehũ moha na hoi // 116(ka) // aura_u gyāna bhagati kara bheda sunahu suprabīna / jo suni hoi rāma pada prīti sadā abichīna // 116(kha) // sunahu tāta yaha akatha kahānī / samujhata bana_i na jāi bakhānī // īsvara aṃsa jīva abināsī / cetana amala sahaja sukha rāsī // so māyābasa bhaya_u gosāīṃ / bãdhyo kīra marakaṭa kī nāī // jaḷa cetanahi graṃthi pari gaī / jadapi mr̥ṣā chūṭata kaṭhinaī // taba te jīva bhaya_u saṃsārī / chūṭa na graṃthi na hoi sukhārī // śruti purāna bahu kaheu upāī / chūṭa na adhika adhika arujhāī // jīva hr̥dayã tama moha biseṣī / graṃthi chūṭa kimi para_i na dekhī // asa saṃjoga īsa jaba karaī / tabahũ kadācita so niruaraī // sāttvika śraddhā dhenu suhāī / jauṃ hari kr̥pā̃ hr̥dayã basa āī // japa tapa brata jama niyama apārā / je śruti kaha subha dharma acārā // tei tr̥na harita carai jaba gāī / bhāva baccha sisu pāi penhāī // noi nibr̥tti pātra bisvāsā / nirmala mana ahīra nija dāsā // parama dharmamaya paya duhi bhāī / avaṭai anala akāma bihāī // toṣa maruta taba chamā̃ juḷāvai / dhr̥ti sama jāvanu dei jamāvai // muditā̃ mathaiṃ bicāra mathānī / dama adhāra raju satya subānī // taba mathi kāḷhi lei navanītā / bimala birāga subhaga supunītā // do. joga agini kari pragaṭa taba karma subhāsubha lāi / buddhi sirāvaiṃ gyāna ghr̥ta mamatā mala jari jāi // 117(ka) // taba bigyānarūpini buddhi bisada ghr̥ta pāi / citta diā bhari dharai dr̥ḷha samatā diaṭi banāi // 117(kha) // tīni avasthā tīni guna tehi kapāsa teṃ kāḷhi / tūla turīya sãvāri puni bātī karai sugāḷhi // 117(ga) // so. ehi bidhi lesai dīpa teja rāsi bigyānamaya // jātahiṃ jāsu samīpa jarahiṃ madādika salabha saba // 117(gha) // sohamasmi iti br̥tti akhaṃḍā / dīpa sikhā soi parama pracaṃḍā // ātama anubhava sukha suprakāsā / taba bhava mūla bheda bhrama nāsā // prabala abidyā kara parivārā / moha ādi tama miṭa_i apārā // taba soi buddhi pāi ũjiārā / ura gr̥hã baiṭhi graṃthi niruārā // chorana graṃthi pāva jauṃ soī / taba yaha jīva kr̥tāratha hoī // chorata graṃthi jāni khagarāyā / bighna aneka kara_i taba māyā // riddhi siddhi prera_i bahu bhāī / buddhahi lobha dikhāvahiṃ āī // kala bala chala kari jāhiṃ samīpā / aṃcala bāta bujhāvahiṃ dīpā // hoi buddhi jauṃ parama sayānī / tinha tana citava na anahita jānī // jauṃ tehi bighna buddhi nahiṃ bādhī / tau bahori sura karahiṃ upādhī // iṃdrīṃ dvāra jharokhā nānā / tahã tahã sura baiṭhe kari thānā // āvata dekhahiṃ biṣaya bayārī / te haṭhi dehī kapāṭa ughārī // jaba so prabhaṃjana ura gr̥hã jāī / tabahiṃ dīpa bigyāna bujhāī // graṃthi na chūṭi miṭā so prakāsā / buddhi bikala bha_i biṣaya batāsā // iṃdrinha suranha na gyāna sohāī / biṣaya bhoga para prīti sadāī // biṣaya samīra buddhi kr̥ta bhorī / tehi bidhi dīpa ko bāra bahorī // do. taba phiri jīva bibidha bidhi pāva_i saṃsr̥ti klesa / hari māyā ati dustara tari na jāi bihagesa // 118(ka) // kahata kaṭhina samujhata kaṭhina sādhana kaṭhina bibeka / hoi ghunācchara nyāya jauṃ puni pratyūha aneka // 118(kha) // gyāna paṃtha kr̥pāna kai dhārā / parata khagesa hoi nahiṃ bārā // jo nirbighna paṃtha nirbahaī / so kaivalya parama pada lahaī // ati durlabha kaivalya parama pada / saṃta purāna nigama āgama bada // rāma bhajata soi mukuti gosāī / ana_icchita āva_i bariāī // jimi thala binu jala rahi na sakāī / koṭi bhā̃ti kou karai upāī // tathā moccha sukha sunu khagarāī / rahi na saka_i hari bhagati bihāī // asa bicāri hari bhagata sayāne / mukti nirādara bhagati lubhāne // bhagati karata binu jatana prayāsā / saṃsr̥ti mūla abidyā nāsā // bhojana karia tr̥piti hita lāgī / jimi so asana pacavai jaṭharāgī // asi haribhagati sugama sukhadāī / ko asa mūḷha na jāhi sohāī // do. sevaka sebya bhāva binu bhava na taria uragāri // bhajahu rāma pada paṃkaja asa siddhāṃta bicāri // 119(ka) // jo cetana kahã zaḷa kara_i zaḷahi kara_i caitanya / asa samartha raghunāyakahiṃ bhajahiṃ jīva te dhanya // 119(kha) // kaheũ gyāna siddhāṃta bujhāī / sunahu bhagati mani kai prabhutāī // rāma bhagati ciṃtāmani suṃdara / basa_i garuḷa jāke ura aṃtara // parama prakāsa rūpa dina rātī / nahiṃ kachu cahia diā ghr̥ta bātī // moha daridra nikaṭa nahiṃ āvā / lobha bāta nahiṃ tāhi bujhāvā // prabala abidyā tama miṭi jāī / hārahiṃ sakala salabha samudāī // khala kāmādi nikaṭa nahiṃ jāhīṃ / basa_i bhagati jāke ura māhīṃ // garala sudhāsama ari hita hoī / tehi mani binu sukha pāva na koī // byāpahiṃ mānasa roga na bhārī / jinha ke basa saba jīva dukhārī // rāma bhagati mani ura basa jākeṃ / dukha lavalesa na sapanehũ tākeṃ // catura siromani tei jaga māhīṃ / je mani lāgi sujatana karāhīṃ // so mani jadapi pragaṭa jaga ahaī / rāma kr̥pā binu nahiṃ kou lahaī // sugama upāya pāibe kere / nara hatabhāgya dehiṃ bhaṭamere // pāvana parbata beda purānā / rāma kathā rucirākara nānā // marmī sajjana sumati kudārī / gyāna birāga nayana uragārī // bhāva sahita khoja_i jo prānī / pāva bhagati mani saba sukha khānī // moreṃ mana prabhu asa bisvāsā / rāma te adhika rāma kara dāsā // rāma siṃdhu ghana sajjana dhīrā / caṃdana taru hari saṃta samīrā // saba kara phala hari bhagati suhāī / so binu saṃta na kāhū̃ pāī // asa bicāri joi kara satasaṃgā / rāma bhagati tehi sulabha bihaṃgā // do. brahma payonidhi maṃdara gyāna saṃta sura āhiṃ / kathā sudhā mathi kāḷhahiṃ bhagati madhuratā jāhiṃ // 120(ka) // birati carma asi gyāna mada lobha moha ripu māri / jaya pāia so hari bhagati dekhu khagesa bicāri // 120(kha) // puni saprema boleu khagarāū / jauṃ kr̥pāla mohi ūpara bhāū // nātha mohi nija sevaka jānī / sapta prasna kahahu bakhānī // prathamahiṃ kahahu nātha matidhīrā / saba te durlabha kavana sarīrā // baḷa dukha kavana kavana sukha bhārī / sou saṃchepahiṃ kahahu bicārī // saṃta asaṃta marama tumha jānahu / tinha kara sahaja subhāva bakhānahu // kavana punya śruti bidita bisālā / kahahu kavana agha parama karālā // mānasa roga kahahu samujhāī / tumha sarbagya kr̥pā adhikāī // tāta sunahu sādara ati prītī / maiṃ saṃchepa kaha_ũ yaha nītī // nara tana sama nahiṃ kavaniu dehī / jīva carācara jācata tehī // naraga svarga apabarga nisenī / gyāna birāga bhagati subha denī // so tanu dhari hari bhajahiṃ na je nara / hohiṃ biṣaya rata maṃda maṃda tara // kā̃ca kirica badaleṃ te lehī / kara te ḍāri parasa mani dehīṃ // nahiṃ daridra sama dukha jaga māhīṃ / saṃta milana sama sukha jaga nāhīṃ // para upakāra bacana mana kāyā / saṃta sahaja subhāu khagarāyā // saṃta sahahiṃ dukha parahita lāgī / paradukha hetu asaṃta abhāgī // bhūrja tarū sama saṃta kr̥pālā / parahita niti saha bipati bisālā // sana iva khala para baṃdhana karaī / khāla kaḷhāi bipati sahi maraī // khala binu svāratha para apakārī / ahi mūṣaka iva sunu uragārī // para saṃpadā bināsi nasāhīṃ / jimi sasi hati hima upala bilāhīṃ // duṣṭa udaya jaga ārati hetū / jathā prasiddha adhama graha ketū // saṃta udaya saṃtata sukhakārī / bisva sukhada jimi iṃdu tamārī // parama dharma śruti bidita ahiṃsā / para niṃdā sama agha na garīsā // hara gura niṃdaka dādura hoī / janma sahastra pāva tana soī // dvija niṃdaka bahu naraka bhoga kari / jaga janama_i bāyasa sarīra dhari // sura śruti niṃdaka je abhimānī / raurava naraka parahiṃ te prānī // hohiṃ ulūka saṃta niṃdā rata / moha nisā priya gyāna bhānu gata // saba ke niṃdā je jaḷa karahīṃ / te camagādura hoi avatarahīṃ // sunahu tāta aba mānasa rogā / jinha te dukha pāvahiṃ saba logā // moha sakala byādhinha kara mūlā / tinha te puni upajahiṃ bahu sūlā // kāma bāta kapha lobha apārā / krodha pitta nita chātī jārā // prīti karahiṃ jauṃ tīniu bhāī / upaja_i sanyapāta dukhadāī // biṣaya manoratha durgama nānā / te saba sūla nāma ko jānā // mamatā dādu kaṃḍu iraṣāī / haraṣa biṣāda garaha bahutāī // para sukha dekhi jarani soi chaī / kuṣṭa duṣṭatā mana kuṭilaī // ahaṃkāra ati dukhada ḍamaruā / daṃbha kapaṭa mada māna neharuā // tr̥snā udarabr̥ddhi ati bhārī / tribidha īṣanā taruna tijārī // juga bidhi jvara matsara abibekā / kahã lāgi kahauṃ kuroga anekā // do. eka byādhi basa nara marahiṃ e asādhi bahu byādhi / pīḷahiṃ saṃtata jīva kahũ so kimi lahai samādhi // 121(ka) // nema dharma ācāra tapa gyāna jagya japa dāna / bheṣaja puni koṭinha nahiṃ roga jāhiṃ harijāna // 121(kha) // ehi bidhi sakala jīva jaga rogī / soka haraṣa bhaya prīti biyogī // mānaka roga kachuka maiṃ gāe / hahiṃ saba keṃ lakhi biralenha pāe // jāne te chījahiṃ kachu pāpī / nāsa na pāvahiṃ jana paritāpī // biṣaya kupathya pāi aṃkure / munihu hr̥dayã kā nara bāpure // rāma kr̥pā̃ nāsahi saba rogā / jauṃ ehi bhā̃ti banai saṃyogā // sadagura baida bacana bisvāsā / saṃjama yaha na biṣaya kai āsā // raghupati bhagati sajīvana mūrī / anūpāna śraddhā mati pūrī // ehi bidhi bhalehiṃ so roga nasāhīṃ / nāhiṃ ta jatana koṭi nahiṃ jāhīṃ // jānia taba mana biruja gosā̃ī / jaba ura bala birāga adhikāī // sumati chudhā bāḷha_i nita naī / biṣaya āsa durbalatā gaī // bimala gyāna jala jaba so nahāī / taba raha rāma bhagati ura chāī // siva aja suka sanakādika nārada / je muni brahma bicāra bisārada // saba kara mata khaganāyaka ehā / karia rāma pada paṃkaja nehā // śruti purāna saba graṃtha kahāhīṃ / raghupati bhagati binā sukha nāhīṃ // kamaṭha pīṭha jāmahiṃ baru bārā / baṃdhyā suta baru kāhuhi mārā // phūlahiṃ nabha baru bahubidhi phūlā / jīva na laha sukha hari pratikūlā // tr̥ṣā jāi baru mr̥gajala pānā / baru jāmahiṃ sasa sīsa biṣānā // aṃdhakāru baru rabihi nasāvai / rāma bimukha na jīva sukha pāvai // hima te anala pragaṭa baru hoī / bimukha rāma sukha pāva na koī // do0=bāri matheṃ ghr̥ta hoi baru sikatā te baru tela / binu hari bhajana na bhava taria yaha siddhāṃta apela // 122(ka) // masakahi kara_i biṃraṃci prabhu ajahi masaka te hīna / asa bicāri taji saṃsaya rāmahi bhajahiṃ prabīna // 122(kha) // śloka\- vinicśritaṃ vadāmi te na anyathā vacāṃsi me / hariṃ narā bhajanti ye 'tidustaraṃ taranti te // 122(ga) // kaheũ nātha hari carita anūpā / byāsa samāsa svamati anurupā // śruti siddhāṃta iha_i uragārī / rāma bhajia saba kāja bisārī // prabhu raghupati taji seia kāhī / mohi se saṭha para mamatā jāhī // tumha bigyānarūpa nahiṃ mohā / nātha kīnhi mo para ati chohā // pūchihũ rāma kathā ati pāvani / suka sanakādi saṃbhu mana bhāvani // sata saṃgati durlabha saṃsārā / nimiṣa daṃḍa bhari eka_u bārā // dekhu garuḷa nija hr̥dayã bicārī / maiṃ raghubīra bhajana adhikārī // sakunādhama saba bhā̃ti apāvana / prabhu mohi kīnha bidita jaga pāvana // do. āju dhanya maiṃ dhanya ati jadyapi saba bidhi hīna / nija jana jāni rāma mohi saṃta samāgama dīna // 123(ka) // nātha jathāmati bhāṣeũ rākheũ nahiṃ kachu goi / carita siṃdhu raghunāyaka thāha ki pāva_i koi // 123 // sumiri rāma ke guna gana nānā / puni puni haraṣa bhusuṃḍi sujānā // mahimā nigama neti kari gāī / atulita bala pratāpa prabhutāī // siva aja pūjya carana raghurāī / mo para kr̥pā parama mr̥dulāī // asa subhāu kahũ suna_ũ na dekha_ũ / kehi khagesa raghupati sama lekha_ũ // sādhaka siddha bimukta udāsī / kabi kobida kr̥tagya saṃnyāsī // jogī sūra sutāpasa gyānī / dharma nirata paṃḍita bigyānī // tarahiṃ na binu seẽ mama svāmī / rāma namāmi namāmi namāmī // sarana gaẽ mo se agha rāsī / hohiṃ suddha namāmi abināsī // do. jāsu nāma bhava bheṣaja harana ghora traya sūla / so kr̥pālu mohi to para sadā raha_u anukūla // 124(ka) // suni bhusuṃḍi ke bacana subha dekhi rāma pada neha / boleu prema sahita girā garuḷa bigata saṃdeha // 124(kha) // mai kr̥tkr̥tya bhaya_ũ tava bānī / suni raghubīra bhagati rasa sānī // rāma carana nūtana rati bhaī / māyā janita bipati saba gaī // moha jaladhi bohita tumha bhae / mo kahã nātha bibidha sukha dae // mo pahiṃ hoi na prati upakārā / baṃda_ũ tava pada bārahiṃ bārā // pūrana kāma rāma anurāgī / tumha sama tāta na kou baḷabhāgī // saṃta biṭapa saritā giri dharanī / para hita hetu sabanha kai karanī // saṃta hr̥daya navanīta samānā / kahā kabinha pari kahai na jānā // nija paritāpa drava_i navanītā / para dukha dravahiṃ saṃta supunītā // jīvana janma suphala mama bhayaū / tava prasāda saṃsaya saba gayaū // jānehu sadā mohi nija kiṃkara / puni puni umā kaha_i bihaṃgabara // do. tāsu carana siru nāi kari prema sahita matidhīra / gaya_u garuḷa baikuṃṭha taba hr̥dayã rākhi raghubīra // 125(ka) // girijā saṃta samāgama sama na lābha kachu āna / binu hari kr̥pā na hoi so gāvahiṃ beda purāna // 125(kha) // kaheũ parama punīta itihāsā / sunata śravana chūṭahiṃ bhava pāsā // pranata kalpataru karunā puṃjā / upaja_i prīti rāma pada kaṃjā // mana krama bacana janita agha jāī / sunahiṃ je kathā śravana mana lāī // tīrthāṭana sādhana samudāī / joga birāga gyāna nipunāī // nānā karma dharma brata dānā / saṃjama dama japa tapa makha nānā // bhūta dayā dvija gura sevakāī / bidyā binaya bibeka baḷāī // jahã lagi sādhana beda bakhānī / saba kara phala hari bhagati bhavānī // so raghunātha bhagati śruti gāī / rāma kr̥pā̃ kāhū̃ eka pāī // do. muni durlabha hari bhagati nara pāvahiṃ binahiṃ prayāsa / je yaha kathā niraṃtara sunahiṃ māni bisvāsa // 126 // soi sarbagya gunī soi gyātā / soi mahi maṃḍita paṃḍita dātā // dharma parāyana soi kula trātā / rāma carana jā kara mana rātā // nīti nipuna soi parama sayānā / śruti siddhāṃta nīka tehiṃ jānā // soi kabi kobida soi ranadhīrā / jo chala chāḷi bhaja_i raghubīrā // dhanya desa so jahã surasarī / dhanya nāri patibrata anusarī // dhanya so bhūpu nīti jo karaī / dhanya so dvija nija dharma na ṭaraī // so dhana dhanya prathama gati jākī / dhanya punya rata mati soi pākī // dhanya gharī soi jaba satasaṃgā / dhanya janma dvija bhagati abhaṃgā // do. so kula dhanya umā sunu jagata pūjya supunīta / śrīraghubīra parāyana jehiṃ nara upaja binīta // 127 // mati anurūpa kathā maiṃ bhāṣī / jadyapi prathama gupta kari rākhī // tava mana prīti dekhi adhikāī / taba maiṃ raghupati kathā sunāī // yaha na kahia saṭhahī haṭhasīlahi / jo mana lāi na suna hari līlahi // kahia na lobhihi krodhahi kāmihi / jo na bhaja_i sacarācara svāmihi // dvija drohihi na sunāia kabahū̃ / surapati sarisa hoi nr̥pa jabahū̃ // rāma kathā ke tei adhikārī / jinha keṃ satasaṃgati ati pyārī // gura pada prīti nīti rata jeī / dvija sevaka adhikārī teī // tā kahã yaha biseṣa sukhadāī / jāhi prānapriya śrīraghurāī // do. rāma carana rati jo caha athavā pada nirbāna / bhāva sahita so yaha kathā kara_u śravana puṭa pāna // 128 // rāma kathā girijā maiṃ baranī / kali mala samani manomala haranī // saṃsr̥ti roga sajīvana mūrī / rāma kathā gāvahiṃ śruti sūrī // ehi mahã rucira sapta sopānā / raghupati bhagati kera paṃthānā // ati hari kr̥pā jāhi para hoī / pāũ dei ehiṃ māraga soī // mana kāmanā siddhi nara pāvā / je yaha kathā kapaṭa taji gāvā // kahahiṃ sunahiṃ anumodana karahīṃ / te gopada iva bhavanidhi tarahīṃ // suni saba kathā hr̥dayã ati bhāī / girijā bolī girā suhāī // nātha kr̥pā̃ mama gata saṃdehā / rāma carana upajeu nava nehā // do. maiṃ kr̥takr̥tya bha_iũ aba tava prasāda bisvesa / upajī rāma bhagati dr̥ḷha bīte sakala kalesa // 129 // yaha subha saṃbhu umā saṃbādā / sukha saṃpādana samana biṣādā // bhava bhaṃjana gaṃjana saṃdehā / jana raṃjana sajjana priya ehā // rāma upāsaka je jaga māhīṃ / ehi sama priya tinha ke kachu nāhīṃ // raghupati kr̥pā̃ jathāmati gāvā / maiṃ yaha pāvana carita suhāvā // ehiṃ kalikāla na sādhana dūjā / joga jagya japa tapa brata pūjā // rāmahi sumiria gāia rāmahi / saṃtata sunia rāma guna grāmahi // jāsu patita pāvana baḷa bānā / gāvahiṃ kabi śruti saṃta purānā // tāhi bhajahi mana taji kuṭilāī / rāma bhajeṃ gati kehiṃ nahiṃ pāī // chaṃ. pāī na kehiṃ gati patita pāvana rāma bhaji sunu saṭha manā / ganikā ajāmila byādha gīdha gajādi khala tāre ghanā // ābhīra jamana kirāta khasa svapacādi ati agharūpa je / kahi nāma bāraka tepi pāvana hohiṃ rāma namāmi te // 1 // raghubaṃsa bhūṣana carita yaha nara kahahiṃ sunahiṃ je gāvahīṃ / kali mala manomala dhoi binu śrama rāma dhāma sidhāvahīṃ // sata paṃca caupāīṃ manohara jāni jo nara ura dharai / dāruna abidyā paṃca janita bikāra śrīraghubara harai // 2 // suṃdara sujāna kr̥pā nidhāna anātha para kara prīti jo / so eka rāma akāma hita nirbānaprada sama āna ko // jākī kr̥pā lavalesa te matimaṃda tulasīdāsahū̃ / pāyo parama biśrāmu rāma samāna prabhu nāhīṃ kahū̃ // 3 // do. mo sama dīna na dīna hita tumha samāna raghubīra / asa bicāri raghubaṃsa mani harahu biṣama bhava bhīra // 130(ka) // kāmihi nāri piāri jimi lobhahi priya jimi dāma / timi raghunātha niraṃtara priya lāgahu mohi rāma // 130(kha) // śloka\-yatpūrva prabhuṇā kr̥taṃ sukavinā śrīśambhunā durgamaṃ śrīmadrāmapadābjabhaktimaniśaṃ prāptyai tu rāmāyaṇam / matvā tadraghunāthamanirataṃ svāntastamaḥśāntaye bhāṣābaddhamidaṃ cakāra tulasīdāsastathā mānasam // 1 // puṇyaṃ pāpaharaṃ sadā śivakaraṃ vijñānabhaktipradaṃ māyāmohamalāpahaṃ suvimalaṃ premāmbupūraṃ śubham / śrīmadrāmacaritramānasamidaṃ bhaktyāvagāhanti ye te saṃsārapataṅgaghorakiraṇairdahyanti no mānavāḥ // 2 // māsapārāyaṇa, tīsavā̃ viśrāma navānhapārāyaṇa, navā̃ viśrāma \-\-\-\-\-\-\-\-\- iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane saptamaḥ sopānaḥ samāptaḥ / (uttarakāṇḍa samāpta) \-\-\-\-\-\-\-\- ārati śrīrāmāyanajī kī / kīrati kalita lalita siya pī kī // gāvata brahmādika muni nārada / bālamīka bigyāna bisārada / suka sanakādi seṣa aru sārada / barani pavanasuta kīrati nīkī // 1 // gāvata beda purāna aṣṭadasa / chao sāstra saba graṃthana ko rasa / muni jana dhana saṃtana ko sarabasa / sāra aṃsa saṃmata sabahī kī // 2 // gāvata saṃtata saṃbhu bhavānī / aru ghaṭasaṃbhava muni bigyānī / byāsa ādi kabibarja bakhānī / kāgabhusuṃḍi garuḍa ke hī kī // 3 // kalimala harani biṣaya rasa phīkī / subhaga siṃgāra mukti jubatī kī / dalana roga bhava mūri amī kī / tāta māta saba bidhi tulasī kī // 4 //