Svāmī Haridās: Aṣṭādaśa Siddhānta jauṃ hīṃ tuma rāṣata hau tyauṃ hīṃ tyauṃ hīṃ rahiyatu hai hau hari / aura tau acarace pāya dharauṃ su tau kauṃna kau paiḍa bhari / jaddapi kiyau cāhauṃ apanoṃ mana bhāyo so to kyauṃ kari rāṣauṃ hauṃ pakari / kahi haridāsa piñjarā ke janābara jyauṃ phaṭaphaṭāya rahyau uḍive kauṃ kitoū kari //HdAS_1// kāhū ko basa nām̐ hi tuhmām̐ rī kṛpā teṃ saba hoya bihārī bihārini / aura mithyā prapañca kāhe kauṃ bhāṣiyai su tau hai hārini / jāhi tuma soṃ hitu tā soṃ tuma hita karau saba suṣa kārani / śrī haridāsa ke svām̐ mī syām̐ mām̐ kuñjabihārī prām̐ nani ke ādhārani //HdAS_2// kabahūm̐ kabahūm̐ mana ita uta jāta yā teṃ ba kauṃna adhika suṣa / bahuta bhām̐ tina ghata ām̐ ni rāṣau nāhi tau pāvatau duṣa / koṭi kām̐ ma lāvanya bihārī tā ke mum̐ hām̐ cuhīṃ saba suṣa liyeṃ rahata ruṣa / śrī haridāsa ke svām̐ mī syām̐ mām̐ kuñjabihārī kau dina deṣata rahauṃ bicitra muṣa //HdAS_3// hari bhaji hari bhaji chāḍi na mām̐ ni nara tana kauṃ / mata bañchai mata bañchai re tilu tilu dhana kauṃ / anamām̐ gyau āgaiṃ āvaigau jyauṃ palu lāgata palu kauṃ / kahi haridāsa mīṃca jyauṃ āvai tyauṃ dhana hai āpana kauṃ //HdAS_4// e hari mau so na bigārana kauṃ to so na sabām̐ rana kauṃ mohi tohi parī hoḍa / kauṃna dhauṃ jītai kauṃna dhauṃ hārai pira badī na choḍa / tuhmām̐ rī māyā bājī bicitra mohe suni kāke bhūle kauḍa / kahi haridāsa hama jītyau hāre tuma taū na tauḍa //HdAS_5// bande aṣatiyāra bhalā cita na ḍulāva āva samādhi bhītara na hohu agalā / na phiri dara dara pidara dara na hohu adhalā / kahi haridāsa karatā kiyā su huvā sumera acala calā //HdAS_6// hitu to kījai kamala neṃna soṃ jā hitu ke āgaiṃ aura hitu lāgai saba phīkau / kai hitu kījai sādha saṅgati soṃ jyauṃ kilibiṣa jāi saba jī kau / hari kau hitu aisau jaiso raṅga majīṭha saṃsāra hita raṅga kasūmbha dina dutīya kau / kahi haridāsa hitu kījaiṃ śrī bihārī soṃ aura nibāhū jām̐ ni jī kau //HdAS_7// tinukā jyauṃ bayāri ke basa / jyauṃ jyauṃ cāhai tyauṃ tyauṃ uḍāi lai ḍārai apanai rasa / brahmaloka sivaloka aura loka asa / kahi haridāsa bicāri dīṭhau binām̐ bihārī nām̐ hīṃ jasa //HdAS_8// saṃsāra samudra manuṣya mīna nakra magara aura jīva bahu bandasi / mana bayāri prere sneha phandasi / lobha piñjara lobhī marajīvā padāratha cāri ṣaṃ ṣandasi / kahi haridāsa teī jīva pāra bhaye je gahi rahe carana ānanda nandasi //HdAS_9// hari ke nām̐ ma kauṃ ālasa kata karata hai re kāla phirata sara sām̐ dhe / bera kubera kachū nahī jānata caḍhyau phirata hai kām̐ dhe / hīrā bahuta javāhara sañce kahā bhayo hastī dara bām̐ dhe / kahi haridāsa mahala meṃ banitā bani ṭhāḍhī bhaī yekau na calata jaba āvata anta kī ām̐ dhe //HdAS_10// deṣau ina logani kī lāvani / būjhata nāhi hari carana kamala kauṃ mithyā janama gavāvani / jaba jama dūta āi gherata haiṃ taba karata āpa mana bhāvani / kahi haridāsa taba hi cirajīvau jaba kuñjabihārī citāvani //HdAS_11// mana lagāya prīti kījai kara karavā soṃ braja bīthina dījai soṃhanīṃ / bṛndābana soṃ bana upavana soṃ bana gṛñjamāla hātha poṃhanī / gau gau sutana soṃ mṛgī sutana soṃ aura tana naiṃku na joṃhanī / śrī haridāsa ke svām̐ mīṃ syām̐ mām̐ kuñjabihārī jyauṃ sira para doṃhanī //HdAS_12// hari kau aisoī saba ṣela / mṛgatṛṣṇām̐ jaga byāpi rahyau hai kahūm̐ bijaurau na vela / dhana mada jobana mada rāja mada jyauṃ pañchina maiṃ ḍela / kahi haridāsa yahai jiya jānauṃ tīratha kai sau mela //HdAS_13// jhūṭhī bāta sām̐ cī kari diṣāvata ho hari nāgara / nisi dina bunata udherata jām̐ ta prapañca kau sāgara / ṭhāṭhu banāi dharyau miharī kau hai puruṣa teṃ āgara / suni haridāsa yahai jiya jānauṃ supaneṃ kau so jāgara //HdAS_14// jagata prīti kari deṣī nāhineṃ gaṭī kau koū / chatrapati raṅka lauṃ prakṛti biraudha banyauṃ nahi koū / dina jo gae bahuta janamani ke aiseṃ jāu jini koū / kahi haridāsa mīta bhale pāye bihārī aiseṃ pāvau saba kāū //HdAS_15// loga to bhūlaiṃ bhalaiṃ bhūlaiṃ tuma jini bhūlau mālādhārī / apanoṃ pati chām̐ ḍi aurana soṃ rati jyauṃ dārani meṃ dārī / syām̐ ma kahata te jīva mauṃ te bimuṣa bhaye soū kauṃna jini dūsarī kari ḍārī / kahi haridāsa yajña devatā pitarani kauṃ śradhā bhārī //HdAS_16// jau lauṃ jīvai tau lauṃ hari bhaji re mana aura bāta saba bādi / dyausa cāri ke halā bhalā tū kahā leigau lādi / māyā mada guna mada jobana mada bhūlyau nagara bidādi / kahi haridāsa lobha carapaṭa bhayo kāhe kī lagai phiriyādi //HdAS_17// prema samudra rūpa rasa gahirai kaisaiṃ lāgai ghāṭa / bekāryauṃ dai jām̐ na kahāvata jām̐ nipanyauṃ kī kahā parī bāṭa / kāhū kau sara sūdho na parai mārata gāla galī hāṭa / kahi haridāsa jām̐ ni ṭhākura bihārī takata auṭa pāṭa //HdAS_18//