vyāptacarācarabhāvaviśeṣaṃ cinmayam ekam anantam anādim | bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande || tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā | tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam || svātmani viśvagaye tvayi nāthe tena na saṃsṛtibhītikathāsti | satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu || antaka māṃ prati mā dṛśam enāṃ krodhakarālatamāṃ vinidhehi | śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi || itthaṃ upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ | mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi || proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ | bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi || mānasagocaram eti yadaiva kleśadaśā 'tanutāpavidhātrī [1] | nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti || śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri | tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām || nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha | tvāṃ priyam āpya sudarśanam ekaṃ durlabham anyajanaiḥ samayajñam || vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot | yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ || samāptam stavam idam abhinavākhyam padyanavakam || [1] var. : tanutām avidhāya Gandharva-nagaram / DSO Sanskrit Archive